Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 27 - estrofas 1 a 59 - Shaivismo no dual de Cachemira

Liṅgārcāprakāśana - Traducción normal


 Introducción

foto 64 - botes en CachemiraÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 59) del vigésimo séptimo capítulo (llamado Liṅgārcāprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम्।
Atha śrītantrāloke saptaviṁśatitamamāhnikam|

Sin traducir todavía

अथोच्यते लिङ्गपूजा सूचिता मालिनीमते॥१॥
Athocyate liṅgapūjā sūcitā mālinīmate||1||

Sin traducir todavía


एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम्।
बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः॥२॥

Eteṣāmūrdhvaśāstroktamantrāṇāṁ na pratiṣṭhitam|
Bahiṣkuryāttato hyete rahasyatvena siddhidāḥ||2||

Sin traducir todavía


स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम्।
ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः॥३॥

Svavīryānandamāhātmyapraveśavaśaśālinīm|
Ye siddhiṁ dadate teṣāṁ bāhyatvaṁ rūpavicyutiḥ||3||

Sin traducir todavía


किञ्च चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः।
भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः॥४॥

Kiñca coktaṁ samāveśapūrṇo bhoktrātmakaḥ śivaḥ|
Bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ||4||

Sin traducir todavía


शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः।
स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति॥५॥

Śāntatvanyakkriyodbhūtajighatsāvṛṁhitaṁ vapuḥ|
Svayaṁ pratiṣṭhitaṁ yena so'syābhoge vinaśyati||5||

Sin traducir todavía


उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना।
शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः॥६॥

Uktaṁ jñānottarāyāṁ ca tadetatparameśinā|
Śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ||6||

Sin traducir todavía


तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः।
न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः॥७॥

Tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ|
Na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ||7||

Sin traducir todavía


अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता।
सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः॥८॥

Ata eva mṛtasyārthe pratiṣṭhānyatra yoditā|
Sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ||8||

Sin traducir todavía


आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात्।
पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत्॥९॥

Ā tanmayatvasaṁsiddherā cābhīṣṭaphalodayāt|
Putrakaḥ sādhako vyaktamavyaktaṁ vā samāśrayet||9||

Sin traducir todavía


पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन्।
यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत्॥१०॥

Putrakairgururabhyarthyaḥ sādhakastu svayaṁ vidan|
Yadi tatsthāpayenno cettenāpyarthyo gururbhavet||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत्।
जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा॥११॥

Guruścātra nirodhākhye kāla itthaṁ vibhau vadet|
Jīvatyasminphalāntaṁ tvaṁ tiṣṭherjīvāvadhīti vā||11||

Sin traducir todavía


लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम्।
पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा॥१२॥

Liṅgaṁ ca bāṇaliṅgaṁ vā ratnajaṁ vātha mauktikam|
Pauṣpamānnamatho vāstraṁ gandhadravyakṛtaṁ ca vā||12||

Sin traducir todavía


नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत्।
धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत्॥१३॥

Natu pāṣāṇajaṁ liṅgaṁ śilpyutthaṁ parikalpayet|
Dhātūtthaṁ ca suvarṇotthavarjamanyadvivarjayet||13||

Sin traducir todavía


न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते।
उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत्॥१४॥

Na cātra liṅgamānādi kvacidapyupayujyate|
Udāravīryairmantrairyadbhāsitaṁ phaladaṁ hi tat||14||

Sin traducir todavía


तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत्।
मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः॥१५॥

Tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret|
Mantrārpaṇaṁ tathaiva syānnirodhastūktayuktitaḥ||15||

Sin traducir todavía


अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः।
दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः॥१६॥

Agnau ca tarpaṇaṁ bhūriviśeṣāddakṣiṇā guroḥ|
Dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ||16||

Sin traducir todavía


सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम्।
तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे॥१७॥

Sarveṣvavyaktaliṅgeṣu pradhānaṁ syādakalpitam|
Tathā ca tatra tatroktaṁ lakṣaṇe pārameśvare||17||

Sin traducir todavía


सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते।
नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना॥१८॥

Sūtre pātre dhvaje vastre svayambhūbāṇapūjite|
Nadīprasravaṇotthe ca nāhvānaṁ nāpi kalpanā||18||

Sin traducir todavía


पीठप्रसादमन्त्रांशवेलादिनियमो नच।
व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम्॥१९॥

Pīṭhaprasādamantrāṁśavelādiniyamo naca|
Vyaktaṁ vā citrapustādau devadārusuvarṇajam||19||

Sin traducir todavía


अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः।
अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम्॥२०॥

Atha dīkṣitasacchilpikṛtaṁ sthāpayate guruḥ|
Athavā lakṣaṇopetamūrdhatatkarparāśritam||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत्।
तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम्॥२१॥

Paṅkticakrakaśūlābjavidhinā tūramāśrayet|
Tallakṣaṇaṁ bruve śrīmatpicuśāstre nirūpitam||21||

Sin traducir todavía


तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते।
जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा॥२२॥

Tūre yogaḥ sadā śastaḥ siddhido doṣavarjite|
Jālakairjarjarai randhrairdantairūnādhikai rujā||22||

Sin traducir todavía


युक्ते च तूरे हानिः स्यात्तद्धीने याग उत्तमः।
काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे॥२३॥

Yukte ca tūre hāniḥ syāttaddhīne yāga uttamaḥ|
Kāmya eva bhavettūramiti kecitprapedire||23||

Sin traducir todavía


गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति।
व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः॥२४॥

Guravastu vidhau kāmye yatnāddoṣāṁstyajediti|
Vyācakṣate picuproktaṁ na nitye karmaṇītyadaḥ||24||

Sin traducir todavía


श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम्।
एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके॥२५॥

Śrīsiddhātantra uktaṁ ca tūralakṣaṇamuttamam|
Ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake||25||

Sin traducir todavía


पद्मगोरोचनामुक्तानीरस्फटिकसन्निभे।
एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे॥२६॥

Padmagorocanāmuktānīrasphaṭikasannibhe|
Ekādipañcasadrandhravidyārekhānvite śubhe||26||

Sin traducir todavía


न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके।
श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम्॥२७॥

Na rūkṣavakraśakaladīrghanimnasabinduke|
Ślakṣṇayā vajrasūcyātra sphuṭaṁ devīgaṇānvitam||27||

Sin traducir todavía


सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम्।
एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम्॥२८॥

Sarvaṁ samālikhetpūjyaṁ sarvāvayavasundaram|
Etadevānusartavyamarghapātre'pi lakṣaṇam||28||

Sin traducir todavía


श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम्।
गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति॥२९॥

Śrībrahmayāmale'pyuktaṁ pātraṁ gomukhamuttamam|
Gajakūrmatalaṁ kumbhavṛttaśaktikajākṛti||29||

Sin traducir todavía


अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम्।
वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम्॥३०॥

Akṣasūtramatho kuryāttatraivābhyarcayetkramam|
Vīradhātujalodbhūtamuktāratnasuvarṇajam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः।
शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम्॥३१॥

Akṣasūtraṁ kramotkṛṣṭaṁ raudrākṣaṁ vā viśeṣataḥ|
Śataṁ tithyuttaraṁ yadvā sāṣṭaṁ yadvā tadardhakam||31||

Sin traducir todavía


तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत्।
वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसङ्गतेः॥३२॥

Tadardhaṁ vātha pañcāśadyuktaṁ tatparikalpayet|
Vaktrāṇi pañca citspandajñānecchākṛtisaṅgateḥ||32||

Sin traducir todavía


पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः।
शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते॥३३॥

Pañcadhādyantagaṁ caikyamityupāntyākṣago vidhiḥ|
Śaktitadvatprabhedena tatra dvairūpyamucyate||33||

Sin traducir todavía


ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत्।
ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम्॥३४॥

Tato dviguṇamāne tu dvirūpaṁ nyāsamācaret|
Tato'pi dviguṇe sṛṣṭisaṁhṛtidvitayena tam||34||

Sin traducir todavía


मातृकां मालिनीं वाथ न्यस्येत्खशरसम्मिते।
उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान्॥३५॥

Mātṛkāṁ mālinīṁ vātha nyasyetkhaśarasammite|
Uttame tu dvayīṁ nyasyennyasya pūrvaṁ pracoditān||35||

Sin traducir todavía


दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः।
यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः॥३६॥

Dīkṣāyāṁ mukhyato mantrāṁstānpañcadaśa daiśikaḥ|
Yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ||36||

Sin traducir todavía


सङ्ख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत्।
कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत्॥३७॥

Saṅkhyābhedaiḥ kṛte sūtre taṁ taṁ nyāsaṁ guruścaret|
Kṛtvākṣasūtraṁ tasyāpi sarvaṁ sthaṇḍilavadbhavet||37||

Sin traducir todavía


पूजितेन च तेनैव जपं कुर्यादतन्द्रितः।
विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे॥३८॥

Pūjitena ca tenaiva japaṁ kuryādatandritaḥ|
Vidhiruktastvayaṁ śrīmanmālinīvijayottare||38||

Sin traducir todavía


चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत्।
यदीक्षते जुहोत्येतद्बोधाग्नौ सम्प्रवेशनात्॥३९॥

Cakravadbhramayannetadyadvakti sa japo bhavet|
Yadīkṣate juhotyetadbodhāgnau sampraveśanāt||39||

Sin traducir todavía


अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम्।
नारिकेलमथो बैल्वं सौवर्णं राजतं च वा॥४०॥

Athavārghamahāpātraṁ kuryāttaccottaraṁ param|
Nārikelamatho bailvaṁ sauvarṇaṁ rājataṁ ca vā||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः।
तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम्॥४१॥

Tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ|
Tanniṣkamparasaiḥ pūrṇaṁ kṛtvāsminpūjayetkramam||41||

Sin traducir todavía


अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः।
तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम्॥४२॥

Adhomukhaṁ sadā sthāpyaṁ pūjitaṁ pūjane punaḥ|
Tatpātramunmukhaṁ tacca riktaṁ kuryānna tādṛśam||42||

Sin traducir todavía


पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत्।
अधोमुखं च सम्पूज्य स्थापयेत्विचक्षणः॥४३॥

Pūjānte tadrasāpūrṇamātmānaṁ pravidhāya tat|
Adhomukhaṁ ca sampūjya sthāpayetvicakṣaṇaḥ||43||

Sin traducir todavía


खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा।
विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम्॥४४॥

Khaṅgaṁ kṛpāṇikāṁ yadvā kartarīṁ makuraṁ ca vā|
Vimalaṁ tattathā kuryācchrīmatkālīmukhoditam||44||

Sin traducir todavía


श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने।
स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले॥४५॥

Śrībhairavakule'pyuktaṁ kulaparvaprapūjane|
Sthaṇḍile'gnau paṭe liṅge pātre padme'tha maṇḍale||45||

Sin traducir todavía


मूर्तौ घटेऽस्त्रसङ्घाते धटे सूत्रेऽथ पूजयेत्।
स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति॥४६॥

Mūrtau ghaṭe'strasaṅghāte dhaṭe sūtre'tha pūjayet|
Svena svenopacāreṇa saṅkaraṁ varjayediti||46||

Sin traducir todavía


यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम्।
शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः॥४७॥

Yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam|
Śatrucchedādikartāraḥ kāmyo'taḥ saṅkarojjhitaḥ||47||

Sin traducir todavía


अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम्।
पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः॥४८॥

Akāmasya tu te tattatsthānopādhivaśāddhruvam|
Pāśakartanasaṁśuddhatattvāpyāyādikāriṇaḥ||48||

Sin traducir todavía


अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम्।
सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः॥४९॥

Athavā pustakaṁ tādṛgrahaḥśāstrakramombhitam|
Suśuddhaṁ dīkṣitakṛtaṁ tatrāpyeṣa vidhiḥ smṛtaḥ||49||

Sin traducir todavía


इत्थं स्वयम्प्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत्।
विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम्॥५०॥

Itthaṁ svayampratiṣṭheṣu yāvadyāvatsthitirbhavet|
Vibhavaistarpaṇaṁ śuddhistāvadvicchedavarjanam||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 59

अत एव यदा भूरिदिनं मण्डलकल्पनम्।
तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु॥५१॥

Ata eva yadā bhūridinaṁ maṇḍalakalpanam|
Tadā dine dine kuryādvibhavaistarpaṇaṁ bahu||51||

Sin traducir todavía


प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम्।
सतत्त्वमनुसन्धाय सन्निधिं स्फुटमाचरेत्॥५२॥

Pratiṣṭhāyāṁ ca sarvatra guruḥ pūrvoditaṁ param|
Satattvamanusandhāya sannidhiṁ sphuṭamācaret||52||

Sin traducir todavía


सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः।
अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते॥५३॥

Siddhe tu tanmayībhāve phale putrakasādhakaiḥ|
Anyasmai taddvayādanyatarasmai tatsamarpyate||53||

Sin traducir todavía


तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा।
अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च॥५४॥

Tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā|
Agādhe'mbhasi tatkṣepyaṁ kṣamayitvā visṛjya ca||54||

Sin traducir todavía


इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः।
परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयम्भुवि॥५५॥

Ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ|
Parapratiṣṭhite liṅge bāṇīye'tha svayambhuvi||55||

Sin traducir todavía


सर्वमासनपक्षे प्राङ्न्यस्य सम्पूजयेत्क्रमम्।
शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः॥५६॥

Sarvamāsanapakṣe prāṅnyasya sampūjayetkramam|
Śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ||56||

Sin traducir todavía


अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम्।
आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत्॥५७॥

Adhvā cehāsane proktastatsarvatrārcayedidam|
Āvāhanavisṛṣṭī tu tatra prāgvatsamācaret||57||

Sin traducir todavía


उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा।
अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः॥५८॥

Uktaṁ tantre'pyaghoreśe svacchande vibhunā tathā|
Athavā pratyahaṁ proktamānārdhārdhaniyogataḥ||58||

Sin traducir todavía


कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत्।
बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता॥५९॥

Kṛtveṣṭaṁ maṇḍalaṁ tatra samastaṁ kramamarcayet|
Bahuprakārabhinnasya liṅgasyārcā nirūpitā||59||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 26. 1-76 Top  Sigue leyendo 28. 1-150

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.