Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 8 - estrofas 151 a 300 - Shaivismo no dual de Cachemira

Adhvaprakāśana - Traducción normal


 Introducción

foto 36 - vela y florÉste es el segundo grupo de estrofas (desde la estrofa 151 hasta la estrofa 300) del octavo capítulo (llamado Adhvaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 151 a 160

महान्तराले तत्रान्ये त्वधिकारभुजो जनाः।
अष्टौ कोट्यो महल्लोकाज्जनोऽत्र कपिलादयः॥१५१॥

Mahāntarāle tatrānye tvadhikārabhujo janāḥ|
Aṣṭau koṭyo mahallokājjano'tra kapilādayaḥ||151||

Sin traducir todavía


तिष्ठन्ति साध्यास्तत्रैव बहवः सुखभागिनः।
जनात्तपोर्ककोट्योऽत्र सनकाद्या महाधियः॥१५२॥

Tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ|
Janāttaporkakoṭyo'tra sanakādyā mahādhiyaḥ||152||

Sin traducir todavía


प्रजापतीनां तत्राधिकारो ब्रह्मात्मजन्मनाम्।
ब्रह्मालयस्तु तपसः सत्यः षोडश कोटयः॥१५३॥

Prajāpatīnāṁ tatrādhikāro brahmātmajanmanām|
Brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ||153||

Sin traducir todavía


तत्र स्थितः स स्वयम्भूर्विश्वमाविष्करोत्यदः।
सत्ये वेदास्तथा चान्ये कर्मध्यानेन भाविताः॥१५४॥

Tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ|
Satye vedāstathā cānye karmadhyānena bhāvitāḥ||154||

Sin traducir todavía


आनन्दनिष्ठास्तत्रोर्ध्वेकोटिर्वैरिञ्चमासनम्।
ब्रह्मासनात्कोटियुग्मं पुरं विष्णोर्निरूपितम्॥१५५॥

Ānandaniṣṭhāstatrordhvekoṭirvairiñcamāsanam|
Brahmāsanātkoṭiyugmaṁ puraṁ viṣṇornirūpitam||155||

Sin traducir todavía


ध्यानपूजाजपैर्विष्णोर्भक्ता गच्छन्ति तत्पदम्।
वैष्णवात्सप्तकोटीभिर्भुवनं परमेशितुः॥१५६॥

Dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam|
Vaiṣṇavātsaptakoṭībhirbhuvanaṁ parameśituḥ||156||

Sin traducir todavía


रुद्रस्य सृष्टिसंहारकर्तुर्ब्रह्माण्डवर्त्मनि।
दीक्षाज्ञानविहीना ये लिङ्गाराधनतत्पराः॥१५७॥

Rudrasya sṛṣṭisaṁhārakarturbrahmāṇḍavartmani|
Dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ||157||

Sin traducir todavía


ते यान्त्यण्डान्तरे रौद्रं पुरं नाधः कदाचन।
तत्स्थाः सर्वे शिवं यान्ति रुद्राः श्रीकण्ठदीक्षिताः॥१५८॥

Te yāntyaṇḍāntare raudraṁ puraṁ nādhaḥ kadācana|
Tatsthāḥ sarve śivaṁ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ||158||

Sin traducir todavía


अधिकारक्षये साकं रुद्रकन्यागणेन ते।
पुरं पुरं च रुद्रोर्ध्वमुत्तरोत्तरवृद्धितः॥१५९॥

Adhikārakṣaye sākaṁ rudrakanyāgaṇena te|
Puraṁ puraṁ ca rudrordhvamuttarottaravṛddhitaḥ||159||

Sin traducir todavía


ब्रह्माण्डाधश्च रुद्रोर्ध्व दण्डपाणेः पुरं स च।
शिवेच्छया दृणात्यण्डं मोक्षमार्ग करोति च॥१६०॥

Brahmāṇḍādhaśca rudrordhva daṇḍapāṇeḥ puraṁ sa ca|
Śivecchayā dṛṇātyaṇḍaṁ mokṣamārga karoti ca||160||

Sin traducir todavía

al inicio


 Estrofas 161 a 170

शर्वरुद्रौ भीमभवावुग्रो देवो महानथ।
ईशान इति भूर्लोकात् सप्त लोकेश्वराः शिवाः॥१६१॥

Śarvarudrau bhīmabhavāvugro devo mahānatha|
Īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ||161||

Sin traducir todavía


स्थूलैर्विशेषैरारब्धाः सप्त लोकाः परे पुनः।
सूक्ष्मैरिति गुरुश्चैव रुरौ सम्यङ्न्यरूपयत्॥१६२॥

Sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ|
Sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat||162||

Sin traducir todavía


ये ब्रह्मणादिसर्गे स्वशरीरान्निर्मिताः प्रभूताख्याः।
स्थूलाः पञ्च विशेषाः सप्तामी तन्मया लोकाः॥१६३॥

Ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ|
Sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ||163||

Sin traducir todavía


परतो लिङ्गाधारैः सूक्ष्मैस्तन्मात्रजैर्महाभूतैः।
लोकानामावरणैर्विष्टभ्य परस्पेरण गन्धाद्यैः॥१६४॥

Parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ|
Lokānāmāvaraṇairviṣṭabhya parasperaṇa gandhādyaiḥ||164||

Sin traducir todavía


कालाग्नेर्दण्डपाण्यन्तमष्टानवतिकोटयः।
अत ऊर्ध्वं कटाहोऽण्डे स घनः कोटियोजनम्॥१६५॥

Kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ|
Ata ūrdhvaṁ kaṭāho'ṇḍe sa ghanaḥ koṭiyojanam||165||

Sin traducir todavía


पञ्चाशत्कोटयश्चोर्ध्वं भूपृष्ठादधरं तथा।
एवं कोटिशतं भूः स्यात् सौवर्णस्तण्डुलस्ततः॥१६६॥

Pañcāśatkoṭayaścordhvaṁ bhūpṛṣṭhādadharaṁ tathā|
Evaṁ koṭiśataṁ bhūḥ syāt sauvarṇastaṇḍulastataḥ||166||

Sin traducir todavía


शतरुद्रावधिर्हुफट् भेदयेत्तत्तु दुःशमम्।
प्रतिदिक्कं दश दशेत्येवं रुद्रशतं बहिः॥१६७॥

Śatarudrāvadhirhuphaṭ bhedayettattu duḥśamam|
Pratidikkaṁ daśa daśetyevaṁ rudraśataṁ bahiḥ||167||

Sin traducir todavía


ब्रह्माण्डाधारकं तच्च स्वप्रभावेण सर्वतः।
अण्डस्वरूपं गुरुभिश्चोक्तं श्रीरौरवादिषु॥१६८॥

Brahmāṇḍādhārakaṁ tacca svaprabhāveṇa sarvataḥ|
Aṇḍasvarūpaṁ gurubhiścoktaṁ śrīrauravādiṣu||168||

Sin traducir todavía


व्यक्तेरभिमुखीभूतः प्रच्युतः शक्तिरूपतः।
आवापवाननिर्भक्तो वस्तुपिण्डोऽण्ड उच्यते॥१६९॥

Vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ|
Āvāpavānanirbhakto vastupiṇḍo'ṇḍa ucyate||169||

Sin traducir todavía


तमोलेशानुविद्धस्य कपालं सत्त्वमुत्तरम्।
रजोऽनुविद्धं निर्मृष्टं सत्त्वमस्याधरं तमः॥१७०॥

Tamoleśānuviddhasya kapālaṁ sattvamuttaram|
Rajo'nuviddhaṁ nirmṛṣṭaṁ sattvamasyādharaṁ tamaḥ||170||

Sin traducir todavía

al inicio


 Estrofas 171 a 180

वस्तुपिण्ड इति प्रोक्तं शिवशक्तिसमूहभाक्।
अण्डः स्यादिति तद्व्यक्तौ सम्मुखीभाव उच्यते॥१७१॥

Vastupiṇḍa iti proktaṁ śivaśaktisamūhabhāk|
Aṇḍaḥ syāditi tadvyaktau sammukhībhāva ucyate||171||

Sin traducir todavía


तथापि शिवमग्नानां शक्तीनामण्डता भवेत्।
तदर्थ वाक्यमपरं ता हि न च्युतशक्तितः॥१७२॥

Tathāpi śivamagnānāṁ śaktīnāmaṇḍatā bhavet|
Tadartha vākyamaparaṁ tā hi na cyutaśaktitaḥ||172||

Sin traducir todavía


तन्वक्षादौ मा प्रसाङ्क्षीदण्डतेति पदान्तरम्।
तन्वक्षादिषु नैवास्ते कस्याप्यावापनं यतः॥१७३॥

Tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram|
Tanvakṣādiṣu naivāste kasyāpyāvāpanaṁ yataḥ||173||

Sin traducir todavía


तन्वक्षसमुदायत्वे कथमेकत्वमित्यतः।
अनिर्भक्त इति प्रोक्तं साजात्यपरिदर्शकम्॥१७४॥

Tanvakṣasamudāyatve kathamekatvamityataḥ|
Anirbhakta iti proktaṁ sājātyaparidarśakam||174||

Sin traducir todavía


विनापि वस्तुपिण्डाख्यपदेनैकैकशो भवेत्।
तत्त्वेष्वण्डस्वभावत्वं नन्वेवमपि किं न तत्॥१७५॥

Vināpi vastupiṇḍākhyapadenaikaikaśo bhavet|
Tattveṣvaṇḍasvabhāvatvaṁ nanvevamapi kiṁ na tat||175||

Sin traducir todavía


गुणतन्मात्रभूतौघमये तत्त्वे प्रसज्यते।
उच्यते वस्तुशब्देन तन्वक्षभुवनात्मकम्॥१७६॥

Guṇatanmātrabhūtaughamaye tattve prasajyate|
Ucyate vastuśabdena tanvakṣabhuvanātmakam||176||

Sin traducir todavía


रूपमुक्तं यतस्तेन तत्समूहोऽण्ड उच्यते।
भवेच्च तत्समूहत्वं पत्युर्विश्ववपुर्भृतः॥१७७॥

Rūpamuktaṁ yatastena tatsamūho'ṇḍa ucyate|
Bhavecca tatsamūhatvaṁ patyurviśvavapurbhṛtaḥ||177||

Sin traducir todavía


तदर्थ भेदकान्यन्यान्युपात्तानीति दर्शितम्।
तावन्मात्रास्ववस्थासु मायाधीनेऽध्वमण्डले॥१७८॥

Tadartha bhedakānyanyānyupāttānīti darśitam|
Tāvanmātrāsvavasthāsu māyādhīne'dhvamaṇḍale||178||

Sin traducir todavía


मा भूदण्डत्वमित्याहुरन्ये भेदकयोजनम्।
इत्थमुक्तविरिञ्चाण्डमृतो रुद्राः शतं हि यत्॥१७९॥

Mā bhūdaṇḍatvamityāhuranye bhedakayojanam|
Itthamuktaviriñcāṇḍamṛto rudrāḥ śataṁ hi yat||179||

Sin traducir todavía


तेषां स्वे पतयो रुद्रा एकादश महार्चिषः।
अनन्तोऽथ कपाल्याग्निर्यमनैरृतकौ बलः॥१८०॥

Teṣāṁ sve patayo rudrā ekādaśa mahārciṣaḥ|
Ananto'tha kapālyāgniryamanairṛtakau balaḥ||180||

Sin traducir todavía

al inicio


 Estrofas 181 a 190

शीघ्रो निधीशो विद्येशः शम्भुः सवीरभद्रकः।
मधु मधुकृतः कदम्बं केसरजालानि यद्वदावृणते॥१८१॥

Śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ|
Madhu madhukṛtaḥ kadambaṁ kesarajālāni yadvadāvṛṇate||181||

Sin traducir todavía


तद्वत्ते शिवरुद्रा ब्रह्माण्डमसङ्ख्यपरिवाराः।
शराष्टनियुतं कोटिरित्येषां सन्निवेशनम्॥१८२॥

Tadvatte śivarudrā brahmāṇḍamasaṅkhyaparivārāḥ|
Śarāṣṭaniyutaṁ koṭirityeṣāṁ sanniveśanam||182||

Sin traducir todavía


श्रीकण्ठाधिष्ठितास्ते च सृजन्ति संहरन्ति च।
ईश्वरत्वं दिविषदामिति रौरववार्तिके॥१८३॥

Śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṁharanti ca|
Īśvaratvaṁ diviṣadāmiti rauravavārtike||183||

Sin traducir todavía


सिद्धातन्त्रे तु हेमाण्डाच्छतकोटेर्बहिः शतम्।
अण्डानां क्रमशो द्विद्विगुणं रूप्यादियोजितम्॥१८४॥

Siddhātantre tu hemāṇḍācchatakoṭerbahiḥ śatam|
Aṇḍānāṁ kramaśo dvidviguṇaṁ rūpyādiyojitam||184||

Sin traducir todavía


तेषु क्रमेण ब्रह्माणः संस्युर्द्विगुणजीविताः।
क्षीयन्ते क्रमशस्ते च तदन्ते तत्त्वमम्मयम्॥१८५॥

Teṣu krameṇa brahmāṇaḥ saṁsyurdviguṇajīvitāḥ|
Kṣīyante kramaśaste ca tadante tattvamammayam||185||

Sin traducir todavía


धरातोऽत्र जलादि स्यादुत्तरोत्तरतः क्रमात्।
दशधाहङ्कृतान्तं धीस्तस्याः स्याच्छतधा ततः॥१८६॥

Dharāto'tra jalādi syāduttarottarataḥ kramāt|
Daśadhāhaṅkṛtāntaṁ dhīstasyāḥ syācchatadhā tataḥ||186||

Sin traducir todavía


सहस्रधा व्यक्तमतः पौंस्नं दशसहस्रधा।
नियतिर्लक्षधा तस्मात्तस्यास्तु दशलक्षधा॥१८७॥

Sahasradhā vyaktamataḥ pauṁsnaṁ daśasahasradhā|
Niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā||187||

Sin traducir todavía


कलान्तं कोटिधा तस्मान्माया विद्दशकोटिधा।
ईश्वरः शतकोटिः स्यात्तस्मात्कोटिसहस्रधा॥१८८॥

Kalāntaṁ koṭidhā tasmānmāyā viddaśakoṭidhā|
Īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā||188||

Sin traducir todavía


सादाख्यं व्यश्नुते तच्च शक्तिर्वृन्देन सङ्ख्यया।
व्यापिनी सर्वमध्वानं व्याप्यदेवी व्यवस्थिता॥१८९॥

Sādākhyaṁ vyaśnute tacca śaktirvṛndena saṅkhyayā|
Vyāpinī sarvamadhvānaṁ vyāpyadevī vyavasthitā||189||

Sin traducir todavía


अप्रमेयं ततः शुद्धं शिवतत्त्वं परं विदुः।
जलादेः शिवतत्त्वान्तं न दृष्टं केनचिच्छिवात्॥१९०॥

Aprameyaṁ tataḥ śuddhaṁ śivatattvaṁ paraṁ viduḥ|
Jalādeḥ śivatattvāntaṁ na dṛṣṭaṁ kenacicchivāt||190||

Sin traducir todavía

al inicio


 Estrofas 191 a 200

ऋते ततः शिवज्ञानं परमं मोक्षकारणम्।
तथा चाह महादेवः श्रीमत्स्वच्छन्दशासने॥१९१॥

Ṛte tataḥ śivajñānaṁ paramaṁ mokṣakāraṇam|
Tathā cāha mahādevaḥ śrīmatsvacchandaśāsane||191||

Sin traducir todavía


नान्यथा मोक्षमायाति पशुर्ज्ञानशतैरपि।
शिवज्ञानं न भवति दीक्षामप्राप्य शाङ्करीम्॥१९२॥

Nānyathā mokṣamāyāti paśurjñānaśatairapi|
Śivajñānaṁ na bhavati dīkṣāmaprāpya śāṅkarīm||192||

Sin traducir todavía


प्राक्तनी पारमेशी सा पौरुषेयी च सा पुनः।
शतरुद्रोर्ध्वतो भद्रकाल्या नीलप्रभं जयम्॥१९३॥

Prāktanī pārameśī sā pauruṣeyī ca sā punaḥ|
Śatarudrordhvato bhadrakālyā nīlaprabhaṁ jayam||193||

Sin traducir todavía


न यज्ञदानतपसा प्राप्यं काल्याः पुरं जयम्।
तद्भक्तास्तत्र गच्छन्ति तन्मण्डलसुदीक्षिताः॥१९४॥

Na yajñadānatapasā prāpyaṁ kālyāḥ puraṁ jayam|
Tadbhaktāstatra gacchanti tanmaṇḍalasudīkṣitāḥ||194||

Sin traducir todavía


निर्बीजदीक्षया मोक्षं ददाति परमेश्वरी।
विद्येशावरणे दीक्षां यावतीं कुरुते नृणाम्॥१९५॥

Nirbījadīkṣayā mokṣaṁ dadāti parameśvarī|
Vidyeśāvaraṇe dīkṣāṁ yāvatīṁ kurute nṛṇām||195||

Sin traducir todavía


तावतीं गतिमायान्ति भुवनेऽत्र निवेशिताः।
ततः कोट्या वीरभद्रो युगान्ताग्निसमप्रभः॥१९६॥

Tāvatīṁ gatimāyānti bhuvane'tra niveśitāḥ|
Tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ||196||

Sin traducir todavía


विजयाख्यं पुरं चास्य ये स्मरन्तो महेश्वरम्।
जलेषु मरुषु चाग्नौ शिरश्छेदेन वा मृताः॥१९७॥

Vijayākhyaṁ puraṁ cāsya ye smaranto maheśvaram|
Jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ||197||

Sin traducir todavía


ते यान्ति बोधमैशानं वीरभद्रं महाद्युतिम्।
वैरभद्रोर्ध्वतः कोटिर्विष्कम्भाद्विस्तृतं त्रिधा॥१९८॥

Te yānti bodhamaiśānaṁ vīrabhadraṁ mahādyutim|
Vairabhadrordhvataḥ koṭirviṣkambhādvistṛtaṁ tridhā||198||

Sin traducir todavía


रुद्राण्डं सालिलं त्वण्डं शक्रचापाकृति स्थितम्।
आ वीरभद्रभुवनाद्भद्रकाल्यालयात्तथा॥१९९॥

Rudrāṇḍaṁ sālilaṁ tvaṇḍaṁ śakracāpākṛti sthitam|
Ā vīrabhadrabhuvanādbhadrakālyālayāttathā||199||

Sin traducir todavía


त्रयोदशभिरन्यैश्च भुवनैरुपशोभितम्।
ततो भुवः सहाद्रेः पूर्गन्धतन्मात्रधारणात्॥२००॥

Trayodaśabhiranyaiśca bhuvanairupaśobhitam|
Tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt||200||

Sin traducir todavía

al inicio


 Estrofas 201 a 210

मृता गच्छन्ति तां भूमिं धरित्र्याः परमां बुधाः।
अब्धेः पुरं ततस्त्वाप्यं रसतन्मात्रधारणात्॥२०१॥

Mṛtā gacchanti tāṁ bhūmiṁ dharitryāḥ paramāṁ budhāḥ|
Abdheḥ puraṁ tatastvāpyaṁ rasatanmātradhāraṇāt||201||

Sin traducir todavía


ततः श्रियः पुरं रुद्रक्रीडावतरणेष्वथ।
प्रयागादौ श्रीगिरौ च विशेषान्मरणेन तत्॥२०२॥

Tataḥ śriyaḥ puraṁ rudrakrīḍāvataraṇeṣvatha|
Prayāgādau śrīgirau ca viśeṣānmaraṇena tat||202||

Sin traducir todavía


सारस्वतं पुरं तस्माच्छब्दब्रह्मविदां पदम्।
रुद्रोचितास्ता मुख्यत्वाद्रुद्रेभ्योऽन्यास्तथा स्थिताः॥२०३॥

Sārasvataṁ puraṁ tasmācchabdabrahmavidāṁ padam|
Rudrocitāstā mukhyatvādrudrebhyo'nyāstathā sthitāḥ||203||

Sin traducir todavía


पुरेषु बहुधा गङ्गा देवादौ श्रीः सरस्वती।
लकुलाद्यमरेशान्ता अष्टावप्सु सुराधिपाः॥२०४॥

Pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī|
Lakulādyamareśāntā aṣṭāvapsu surādhipāḥ||204||

Sin traducir todavía


ततस्तु तैजसं तत्त्वं शिवाग्नेरत्र संस्थितिः।
ते चैनं वह्निमायान्ति वाह्नीं ये धारणां श्रिताः॥२०५॥

Tatastu taijasaṁ tattvaṁ śivāgneratra saṁsthitiḥ|
Te cainaṁ vahnimāyānti vāhnīṁ ye dhāraṇāṁ śritāḥ||205||

Sin traducir todavía


भैरवादिहरीन्द्वन्तं तैजसे नायकाष्टकम्।
प्राणस्य भुवनं वायोर्दशधा दशधा तु तत्॥२०६॥

Bhairavādiharīndvantaṁ taijase nāyakāṣṭakam|
Prāṇasya bhuvanaṁ vāyordaśadhā daśadhā tu tat||206||

Sin traducir todavía


ध्यात्वा त्यक्त्वाथ वा प्राणान् कृत्वा तत्रैव धारणाम्।
तं विशन्ति महात्मानो वायुभूताः खमूर्तयः॥२०७॥

Dhyātvā tyaktvātha vā prāṇān kṛtvā tatraiva dhāraṇām|
Taṁ viśanti mahātmāno vāyubhūtāḥ khamūrtayaḥ||207||

Sin traducir todavía


भीमादिगयपर्यन्तमष्टकं वायुतत्त्वगम्।
खतत्त्वे भुवनं व्योम्नः प्राप्यं तद्व्योमधारणात्॥२०८॥

Bhīmādigayaparyantamaṣṭakaṁ vāyutattvagam|
Khatattve bhuvanaṁ vyomnaḥ prāpyaṁ tadvyomadhāraṇāt||208||

Sin traducir todavía


वस्त्रापदान्तं स्थाण्वादि व्योमतत्त्वे सुराष्टकम्।
अदीक्षिता ये भूतेषु शिवतत्त्वाभिमानिनः॥२०९॥

Vastrāpadāntaṁ sthāṇvādi vyomatattve surāṣṭakam|
Adīkṣitā ye bhūteṣu śivatattvābhimāninaḥ||209||

Sin traducir todavía


ज्ञानहीना अपि प्रौढधारणास्तेऽण्डतो बहिः।
धराब्धितेजोऽनिलखपुरगा दीक्षिताश्च वा॥२१०॥

Jñānahīnā api prauḍhadhāraṇāste'ṇḍato bahiḥ|
Dharābdhitejo'nilakhapuragā dīkṣitāśca vā||210||

Sin traducir todavía

al inicio


 Estrofas 211 a 220

तावत्संस्कारयोगार्थं न परं पदमीहितुम्।
तथाविधावतारेषु मृताश्चायतनेषु ये॥२११॥

Tāvatsaṁskārayogārthaṁ na paraṁ padamīhitum|
Tathāvidhāvatāreṣu mṛtāścāyataneṣu ye||211||

Sin traducir todavía


तत्पदं ते समासाद्य क्रमाद्यान्ति शिवात्मताम्।
पुनः पुनरिदं चोक्तं श्रीमद्देव्याख्ययामले॥२१२॥

Tatpadaṁ te samāsādya kramādyānti śivātmatām|
Punaḥ punaridaṁ coktaṁ śrīmaddevyākhyayāmale||212||

Sin traducir todavía


श्रीकामिकायां कश्मीरवर्णने चोक्तवान्विभुः।
सुरेश्वरीमहाधाम्नि ये म्रियन्ते च तत्पुरे॥२१३॥

Śrīkāmikāyāṁ kaśmīravarṇane coktavānvibhuḥ|
Sureśvarīmahādhāmni ye mriyante ca tatpure||213||

Sin traducir todavía


ब्राह्मणाद्याः सङ्करान्ताः पशवः स्थावरान्तगाः।
रुद्रजातय एवैते इत्याह भगवाञ्छिवः॥२१४॥

Brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ|
Rudrajātaya evaite ityāha bhagavāñchivaḥ||214||

Sin traducir todavía


आकाशावरणादूर्ध्वमहङ्कारादधः प्रिये।
तन्मात्रादिमनोऽन्तानां पुराणि शिवशासने॥२१५॥

Ākāśāvaraṇādūrdhvamahaṅkārādadhaḥ priye|
Tanmātrādimano'ntānāṁ purāṇi śivaśāsane||215||

Sin traducir todavía


पञ्चवर्णयुतं गन्धतन्मात्रमण्डलं महत्।
आच्छाद्य योजनानेककोटिभिः स्थितमन्तरा॥२१६॥

Pañcavarṇayutaṁ gandhatanmātramaṇḍalaṁ mahat|
Ācchādya yojanānekakoṭibhiḥ sthitamantarā||216||

Sin traducir todavía


एवं रसादिमात्राणां मण्डलानि स्ववर्णत।
शर्वो भवः पशुपतिरीशो भीम इति क्रमात्॥२१७॥

Evaṁ rasādimātrāṇāṁ maṇḍalāni svavarṇata|
Śarvo bhavaḥ paśupatirīśo bhīma iti kramāt||217||

Sin traducir todavía


तन्मात्रेशा यदिच्छातः शब्दाद्याः खादिकारिणः।
ततः सूर्येन्दुवेदानां मण्डलानि विभुर्महान्॥२१८॥

Tanmātreśā yadicchātaḥ śabdādyāḥ khādikāriṇaḥ|
Tataḥ sūryenduvedānāṁ maṇḍalāni vibhurmahān||218||

Sin traducir todavía


उग्रश्चेत्येषु पतयस्तेभ्योऽर्केन्दू सयाजकौ।
इत्यष्टौ तनवः शम्भोर्याः पराः परिकीर्तिताः॥२१९॥

Ugraścetyeṣu patayastebhyo'rkendū sayājakau|
Ityaṣṭau tanavaḥ śambhoryāḥ parāḥ parikīrtitāḥ||219||

Sin traducir todavía


अपरा ब्रह्मणोऽण्डे ता व्याप्य सर्वं व्यवस्थिताः।
कल्पे कल्पे प्रसूयन्ते धराद्यास्ताभ्य एव तु॥२२०॥

Aparā brahmaṇo'ṇḍe tā vyāpya sarvaṁ vyavasthitāḥ|
Kalpe kalpe prasūyante dharādyāstābhya eva tu||220||

Sin traducir todavía

al inicio


 Estrofas 221 a 230

ततो वागादिकर्माक्षयुक्तं करणमण्डलम्।
अग्नीन्द्रविष्णुमित्राः सब्रह्माणस्तेषु नायकाः॥२२१॥

Tato vāgādikarmākṣayuktaṁ karaṇamaṇḍalam|
Agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ||221||

Sin traducir todavía


प्रकाशमण्डलं तस्माच्छ्रुतं बुद्ध्यक्षपञ्चकम्।
दिग्विद्युदर्कवरुणभुवः श्रोत्रादिदेवताः॥२२२॥

Prakāśamaṇḍalaṁ tasmācchrutaṁ buddhyakṣapañcakam|
Digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ||222||

Sin traducir todavía


प्रकाशमण्डलादूर्ध्वं स्थितं पञ्चार्थमण्डलम्।
मनोमण्डलमेतस्मात् सोमेनाधिष्ठितं यतः॥२२३॥

Prakāśamaṇḍalādūrdhvaṁ sthitaṁ pañcārthamaṇḍalam|
Manomaṇḍalametasmāt somenādhiṣṭhitaṁ yataḥ||223||

Sin traducir todavía


बाह्यदेवेष्वधिष्ठाता साम्यैश्वर्यसुखात्मकः।
मनोदेवस्ततो दिव्यः सोमो विभुरुदीरितः॥२२४॥

Bāhyadeveṣvadhiṣṭhātā sāmyaiśvaryasukhātmakaḥ|
Manodevastato divyaḥ somo vibhurudīritaḥ||224||

Sin traducir todavía


ततोऽपि सकलाक्षाणां योनेर्बुद्ध्यक्षजन्मनः।
स्थूलादिच्छगलान्ताष्टयुक्तं चाहङ्कृतेः पुरम्॥२२५॥

Tato'pi sakalākṣāṇāṁ yonerbuddhyakṣajanmanaḥ|
Sthūlādicchagalāntāṣṭayuktaṁ cāhaṅkṛteḥ puram||225||

Sin traducir todavía


बुद्धितत्त्वं ततो देवयोन्यष्टकपुराधिपम्।
पैशाचप्रभृतिब्राह्मपर्यन्तं तच्च कीर्तितम्॥२२६॥

Buddhitattvaṁ tato devayonyaṣṭakapurādhipam|
Paiśācaprabhṛtibrāhmaparyantaṁ tacca kīrtitam||226||

Sin traducir todavía


एतानि देवयोनीनां स्थानान्येव पुराण्यतः।
अवतीर्यात्मजन्मानं ध्यायन्तः सम्भवन्ति ते॥२२७॥

Etāni devayonīnāṁ sthānānyeva purāṇyataḥ|
Avatīryātmajanmānaṁ dhyāyantaḥ sambhavanti te||227||

Sin traducir todavía


परमेशनियोगाच्च चोद्यमानाश्च मायया।
नियामिता नियत्या च ब्रह्मणोऽव्यक्तजन्मनः॥२२८॥

Parameśaniyogācca codyamānāśca māyayā|
Niyāmitā niyatyā ca brahmaṇo'vyaktajanmanaḥ||228||

Sin traducir todavía


व्यज्यन्ते तेन सर्गादौ नामरूपैरनेकधा।
स्वांशनैव महात्मानो न त्यजन्ति स्वकेतनम्॥२२९॥

Vyajyante tena sargādau nāmarūpairanekadhā|
Svāṁśanaiva mahātmāno na tyajanti svaketanam||229||

Sin traducir todavía


उक्तं च शिवतनाविदमधिकारपदस्थितेन गुरुणा नः।
अष्टानां देवानां शक्त्याविर्भावयोनयो ह्येताः॥२३०॥

Uktaṁ ca śivatanāvidamadhikārapadasthitena guruṇā naḥ|
Aṣṭānāṁ devānāṁ śaktyāvirbhāvayonayo hyetāḥ||230||

Sin traducir todavía

al inicio


 Estrofas 231 a 240

तनुभोगाः पुनरेषामधः प्रभूतात्मकाः प्रोक्ताः।
चत्वारिंशत्तुल्योपभोगदेशाधिकानि भुवनानि॥२३१॥

Tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ|
Catvāriṁśattulyopabhogadeśādhikāni bhuvanāni||231||

Sin traducir todavía


साधनभेदात्केवलमष्टकपञ्चकतयोक्तानि।
एतानि भक्तियोगप्राणत्यागादिगम्यानि॥२३२॥

Sādhanabhedātkevalamaṣṭakapañcakatayoktāni|
Etāni bhaktiyogaprāṇatyāgādigamyāni||232||

Sin traducir todavía


तेषूमापतिरेव प्रभुः स्वतन्त्रेन्द्रियो विकरणात्मा।
तरतमयोगेन ततोऽपि देवयोन्यष्टकं लक्ष्यं तु॥२३३॥

Teṣūmāpatireva prabhuḥ svatantrendriyo vikaraṇātmā|
Taratamayogena tato'pi devayonyaṣṭakaṁ lakṣyaṁ tu||233||

Sin traducir todavía


लोकानामक्षाणि च विषयपरिच्छित्तिकरणानि।
गन्धादेर्महदन्तादेकाधिक्येन जातमैश्वर्यम्॥२३४॥

Lokānāmakṣāṇi ca viṣayaparicchittikaraṇāni|
Gandhādermahadantādekādhikyena jātamaiśvaryam||234||

Sin traducir todavía


अणिमाद्यात्मकमस्मिन्पैशाचाद्ये विरिञ्चान्ते।
ज्ञात्वैवं शोधयेद्बुद्धिं सार्धं पुर्यष्टकेन्द्रियैः॥२३५॥

Aṇimādyātmakamasminpaiśācādye viriñcānte|
Jñātvaivaṁ śodhayedbuddhiṁ sārdhaṁ puryaṣṭakendriyaiḥ||235||

Sin traducir todavía


क्रोधेशाष्टकमानीलं संवर्ताद्यं ततो विदुः।
तेजोष्टकं बलाध्यक्षप्रभृतिक्रोधनाष्तकात्॥२३६॥

Krodheśāṣṭakamānīlaṁ saṁvartādyaṁ tato viduḥ|
Tejoṣṭakaṁ balādhyakṣaprabhṛtikrodhanāṣtakāt||236||

Sin traducir todavía


अकृतादि ततो बुद्धौ योगाष्टकमुदाहृतम्।
स्वच्छन्दशासने तत्तु मूले श्रीपूर्वशासने॥२३७॥

Akṛtādi tato buddhau yogāṣṭakamudāhṛtam|
Svacchandaśāsane tattu mūle śrīpūrvaśāsane||237||

Sin traducir todavía


योगाष्टकपदे यत्तु सोमे श्रैकण्ठमेव च।
ततो मायापुरं भूयः श्रीकण्ठस्य च कथ्यते॥२३८॥

Yogāṣṭakapade yattu some śraikaṇṭhameva ca|
Tato māyāpuraṁ bhūyaḥ śrīkaṇṭhasya ca kathyate||238||

Sin traducir todavía


तेन द्वितीयं भुवनं तयोः प्रत्येकमुच्यते।
तत्र मायापुरं देव्या यया विश्वमधिष्ठितम्॥२३९॥

Tena dvitīyaṁ bhuvanaṁ tayoḥ pratyekamucyate|
Tatra māyāpuraṁ devyā yayā viśvamadhiṣṭhitam||239||

Sin traducir todavía


प्रतिकल्पं नामभेदैर्भण्यते सा महेश्वरी।
उमापतेः पुरं पश्चान्मातृभिः परिवारितम्॥२४०॥

Pratikalpaṁ nāmabhedairbhaṇyate sā maheśvarī|
Umāpateḥ puraṁ paścānmātṛbhiḥ parivāritam||240||

Sin traducir todavía

al inicio


 Estrofas 241 a 250

श्रीकण्ठ एव परया मूर्त्योमापतिरुच्यते।
ब्राह्म्यैशी स्कन्दजा हारी वाराह्यैन्द्री सविच्चिका [चर्चिका]॥२४१॥

Śrīkaṇṭha eva parayā mūrtyomāpatirucyate|
Brāhmyaiśī skandajā hārī vārāhyaindrī saviccikā [carcikā]||241||

Sin traducir todavía


पीता शुक्ला पीतनीले नीला शुक्लारुणा क्रमात्।
अग्नीशसौम्ययाम्याप्यपूर्वनैरृतगास्तु ताः॥२४२॥

Pītā śuklā pītanīle nīlā śuklāruṇā kramāt|
Agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ||242||

Sin traducir todavía


अंशेन मानुषे लोके धात्रा ता ह्यवतारिताः।
स्वच्छन्दास्ताः पराश्चान्याः परे व्योम्नि व्यवस्थिताः॥२४३॥

Aṁśena mānuṣe loke dhātrā tā hyavatāritāḥ|
Svacchandāstāḥ parāścānyāḥ pare vyomni vyavasthitāḥ||243||

Sin traducir todavía


स्वच्छन्दं ता निषेवन्ते सप्तधेयमुमा यतः।
उमापतिपुरस्योर्ध्व स्थितं मूर्त्यष्टकं परम्॥२४४॥

Svacchandaṁ tā niṣevante saptadheyamumā yataḥ|
Umāpatipurasyordhva sthitaṁ mūrtyaṣṭakaṁ param||244||

Sin traducir todavía


शर्वादिकं यस्य सृष्टिर्धराद्या याजकान्ततः।
ताभ्य ईशानमूर्तिर्या सा मेरौ सम्प्रतिष्ठिता॥२४५॥

Śarvādikaṁ yasya sṛṣṭirdharādyā yājakāntataḥ|
Tābhya īśānamūrtiryā sā merau sampratiṣṭhitā||245||

Sin traducir todavía


श्रीकण्ठः स्फटिकाद्रौ सा व्याप्ता तन्वष्टकैर्जगत्।
ये योगं सगुणं शम्भोः संयताः पर्युपासते॥२४६॥

Śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat|
Ye yogaṁ saguṇaṁ śambhoḥ saṁyatāḥ paryupāsate||246||

Sin traducir todavía


तन्मण्डलं वा दृष्ट्वैव मुक्तद्वैता हृतत्रयाः।
गुणानामाधरौत्तर्याच्छुद्धाशुद्धत्वसंस्थितेः॥२४७॥

Tanmaṇḍalaṁ vā dṛṣṭvaiva muktadvaitā hṛtatrayāḥ|
Guṇānāmādharauttaryācchuddhāśuddhatvasaṁsthiteḥ||247||

Sin traducir todavía


तारतम्याच्च योगस्य भेदात्फलविचित्रता।
ततो भोगफलावाप्तिभेदाद्भेदोऽयमुच्यते॥२४८॥

Tāratamyācca yogasya bhedātphalavicitratā|
Tato bhogaphalāvāptibhedādbhedo'yamucyate||248||

Sin traducir todavía


मूर्त्यष्टकोपरिष्टात्तु सुशिवा द्वादशोदिताः।
वामाद्येकशिवान्तास्ते कुङ्कुमाभाः सुतेजसः॥२४९॥

Mūrtyaṣṭakopariṣṭāttu suśivā dvādaśoditāḥ|
Vāmādyekaśivāntāste kuṅkumābhāḥ sutejasaḥ||249||

Sin traducir todavía


तदूर्ध्व वीरभद्राख्यो मण्डलाधिपतिः स्थितः।
यत्त [स्त] त्सायुज्यमापन्नः स तेन सह मोदते॥२५०॥

Tadūrdhva vīrabhadrākhyo maṇḍalādhipatiḥ sthitaḥ|
Yatta [sta] tsāyujyamāpannaḥ sa tena saha modate||250||

Sin traducir todavía

al inicio


 Estrofas 251 a 260

ततोऽप्यङ्गुष्ठमात्रान्तं महादेवाष्टकं भवेत्।
बुद्धितत्त्वमिदं प्रोक्तं देवयोन्यष्टकादितः॥२५१॥

Tato'pyaṅguṣṭhamātrāntaṁ mahādevāṣṭakaṁ bhavet|
Buddhitattvamidaṁ proktaṁ devayonyaṣṭakāditaḥ||251||

Sin traducir todavía


महादेवाष्टकान्ते तद् योगाष्टकमिहोदितम्।
तत्र श्रैकण्ठमुक्तं यत् तस्यैवोमापतिस्तथा॥२५२॥

Mahādevāṣṭakānte tad yogāṣṭakamihoditam|
Tatra śraikaṇṭhamuktaṁ yat tasyaivomāpatistathā||252||

Sin traducir todavía


मूर्तयः सुशिवा वीरो महादेवाष्टकं वपुः।
उपरिष्टाद्धियोऽधश्च प्रकृतेर्गुणसञ्ज्ञितम्॥२५३॥

Mūrtayaḥ suśivā vīro mahādevāṣṭakaṁ vapuḥ|
Upariṣṭāddhiyo'dhaśca prakṛterguṇasañjñitam||253||

Sin traducir todavía


तत्त्वं तत्र तु सङ्क्षुब्धा गुणाः प्रसुवते धियम्।
न वैषम्यमनापन्नं कारणं कार्यसूतये॥२५४॥

Tattvaṁ tatra tu saṅkṣubdhā guṇāḥ prasuvate dhiyam|
Na vaiṣamyamanāpannaṁ kāraṇaṁ kāryasūtaye||254||

Sin traducir todavía


गुणसाम्यत्मिका तेन प्रकृतिः कारणं भवेत्।
नन्वेवं सापि सङ्क्षोभं विना तान्विषमान्गुणान्॥२५५॥

Guṇasāmyatmikā tena prakṛtiḥ kāraṇaṁ bhavet|
Nanvevaṁ sāpi saṅkṣobhaṁ vinā tānviṣamānguṇān||255||

Sin traducir todavía


कथं सुवीत तत्राद्ये क्षोभे स्यादनवस्थितिः।
साङ्ख्यस्य दोष एवायं यदि वा तेन ते गुणाः॥२५६॥

Kathaṁ suvīta tatrādye kṣobhe syādanavasthitiḥ|
Sāṅkhyasya doṣa evāyaṁ yadi vā tena te guṇāḥ||256||

Sin traducir todavía


अव्यक्तमिष्टाः साम्यं तु सङ्गमात्रं न चेतरत्।
अस्माकं तु स्वतन्त्रेशतथेच्छाक्षोभसङ्गतम्॥२५७॥

Avyaktamiṣṭāḥ sāmyaṁ tu saṅgamātraṁ na cetarat|
Asmākaṁ tu svatantreśatathecchākṣobhasaṅgatam||257||

Sin traducir todavía


अव्यक्तं बुद्धितत्त्वस्य कारणं क्षोभिता गुणाः।
ननु तत्त्वेश्वरेच्छातो यः क्षोभः प्रकृतेः पुरा॥२५८॥

Avyaktaṁ buddhitattvasya kāraṇaṁ kṣobhitā guṇāḥ|
Nanu tattveśvarecchāto yaḥ kṣobhaḥ prakṛteḥ purā||258||

Sin traducir todavía


तदेव बुद्धितत्त्वं स्यात् किमन्यैः कल्पितैर्गुणैः।
नैतत्कारणतारूपपरामर्शावरोधि यत्॥२५९॥

Tadeva buddhitattvaṁ syāt kimanyaiḥ kalpitairguṇaiḥ|
Naitatkāraṇatārūpaparāmarśāvarodhi yat||259||

Sin traducir todavía


क्षोभान्तरं ततः कार्य बीजोच्छूनाङ्कुरादिवत्।
क्रमात्तमोरजःसत्त्वे गुरूणां पङ्क्तयः स्थिताः॥२६०॥

Kṣobhāntaraṁ tataḥ kārya bījocchūnāṅkurādivat|
Kramāttamorajaḥsattve gurūṇāṁ paṅktayaḥ sthitāḥ||260||

Sin traducir todavía

al inicio


 Estrofas 261 a 270

तिस्रो द्वात्रिंशदेकातस्त्रिंशदप्येकविंशतिः।
स्वज्ञनयोगबलतः क्रीडन्तो दैशिकोत्तमाः॥२६१॥

Tisro dvātriṁśadekātastriṁśadapyekaviṁśatiḥ|
Svajñanayogabalataḥ krīḍanto daiśikottamāḥ||261||

Sin traducir todavía


त्रिनेत्राः पाशनिर्मुक्तास्तेऽत्रानुग्रहकारिणः।
बुद्धेश्च गुणपर्यन्तमुभे सप्ताधिके शते॥२६२॥

Trinetrāḥ pāśanirmuktāste'trānugrahakāriṇaḥ|
Buddheśca guṇaparyantamubhe saptādhike śate||262||

Sin traducir todavía


रुद्राणां भुवनानां च मुख्यतोऽन्ये तदन्तरे।
योगाष्टकं गुणस्कन्धे प्रोक्तं शिवतनौ पुनः॥२६३॥

Rudrāṇāṁ bhuvanānāṁ ca mukhyato'nye tadantare|
Yogāṣṭakaṁ guṇaskandhe proktaṁ śivatanau punaḥ||263||

Sin traducir todavía


योनीरतीत्य गौणे स्कन्धे स्युर्योगदातारः।
अकृतकृतविभुविरिञ्चा हरिर्गुहः क्रमवशात्ततो देवी॥२६४॥

Yonīratītya gauṇe skandhe syuryogadātāraḥ|
Akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī||264||

Sin traducir todavía


करणान्यणिमादिगुणाः कार्याणि प्रत्ययप्रपञ्चश्च।
अव्यक्तादुत्पन्ना गुणाश्च सत्त्वादयोऽमीषाम्॥२६५॥

Karaṇānyaṇimādiguṇāḥ kāryāṇi pratyayaprapañcaśca|
Avyaktādutpannā guṇāśca sattvādayo'mīṣām||265||

Sin traducir todavía


धर्मज्ञानविरागानैश्वर्यं तत्फलानि विविधानि।
यच्छन्ति गुणेभ्योऽमी पुरुषेभ्यो योगदातारः॥२६६॥

Dharmajñānavirāgānaiśvaryaṁ tatphalāni vividhāni|
Yacchanti guṇebhyo'mī puruṣebhyo yogadātāraḥ||266||

Sin traducir todavía


तेभ्यः परतो भुवनं सत्त्वादिगुणासनस्य देवस्य।
सकलजगदेकमातुर्भर्तुः श्रीकण्ठनाथस्य॥२६७॥

Tebhyaḥ parato bhuvanaṁ sattvādiguṇāsanasya devasya|
Sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya||267||

Sin traducir todavía


येनोमागुहनीलब्रह्मऋभुक्षकृताकृतादिभुवनेषु।
ग्रहरूपिण्या शक्त्या प्राभ्व्याधिष्ठानि भूतानि॥२६८॥

Yenomāguhanīlabrahmaṛbhukṣakṛtākṛtādibhuvaneṣu|
Graharūpiṇyā śaktyā prābhvyādhiṣṭhāni bhūtāni||268||

Sin traducir todavía


उपसञ्जिहीर्षुरिह यश्चतुराननपङ्कजं समाविश्य।
दग्ध्वा चतुरो लोकाञ्जनलोकान्निर्मिणोति पुनः॥२६९॥

Upasañjihīrṣuriha yaścaturānanapaṅkajaṁ samāviśya|
Dagdhvā caturo lokāñjanalokānnirmiṇoti punaḥ||269||

Sin traducir todavía


यस्येच्छातः सत्त्वादिगुणशरीरा विसृजति रुद्राणी।
अनुकल्पो रुद्राण्या वेदी तत्रेज्यतेऽनुकल्पेन॥२७०॥

Yasyecchātaḥ sattvādiguṇaśarīrā visṛjati rudrāṇī|
Anukalpo rudrāṇyā vedī tatrejyate'nukalpena||270||

Sin traducir todavía

al inicio


 Estrofas 271 a 280

पशुपतिरिन्द्रोपेन्द्रविरिञ्चैरथ तदुपलम्भतो देवैः।
गन्धर्वयक्षराक्षसपितृमुनिभिश्चित्रितास्तथा यागाः॥२७१॥

Paśupatirindropendraviriñcairatha tadupalambhato devaiḥ|
Gandharvayakṣarākṣasapitṛmunibhiścitritāstathā yāgāḥ||271||

Sin traducir todavía


गुणानां यत्परं साम्यं तदव्यक्तं गुणोर्ध्वतः।
क्रोधेशचण्डसंवर्ता ज्योतिःपिङ्गलसूरकौ॥२७२॥

Guṇānāṁ yatparaṁ sāmyaṁ tadavyaktaṁ guṇordhvataḥ|
Krodheśacaṇḍasaṁvartā jyotiḥpiṅgalasūrakau||272||

Sin traducir todavía


पञ्चान्तकैकवीरौ च शिखोदश्चाष्ट तत्र ते।
गहनं पुरुषनिधानं प्रकृतिर्मूलं प्रधानमव्यक्तम्॥२७३॥

Pañcāntakaikavīrau ca śikhodaścāṣṭa tatra te|
Gahanaṁ puruṣanidhānaṁ prakṛtirmūlaṁ pradhānamavyaktam||273||

Sin traducir todavía


गुणकारणमित्येते मायाप्रभवस्य पर्यायाः।
यावन्तः क्षेत्रज्ञाः सहजागन्तुकमलोपदिग्धचितः॥२७४॥

Guṇakāraṇamityete māyāprabhavasya paryāyāḥ|
Yāvantaḥ kṣetrajñāḥ sahajāgantukamalopadigdhacitaḥ||274||

Sin traducir todavía


ते सर्वेऽत्र विनिहिता रुद्राश्च तदुत्थभोगभुजः।
मूढविवृत्तविलीनैः करणैः केचित्तु विकरणकाः॥२७५॥

Te sarve'tra vinihitā rudrāśca tadutthabhogabhujaḥ|
Mūḍhavivṛttavilīnaiḥ karaṇaiḥ kecittu vikaraṇakāḥ||275||

Sin traducir todavía


अकृताधिष्ठानतया कृत्याशक्तानि मूढानि।
प्रतिनियतविषयभाञ्जि स्फुटानि शास्त्रे विवृत्तानि॥२७६॥

Akṛtādhiṣṭhānatayā kṛtyāśaktāni mūḍhāni|
Pratiniyataviṣayabhāñji sphuṭāni śāstre vivṛttāni||276||

Sin traducir todavía


भग्नानि महाप्रलये सृष्टौ नोत्पादितानि लीनानि।
इच्छाधीनानि पुनर्विकरणसञ्ज्ञानि कार्यमप्येवम्॥२७७॥

Bhagnāni mahāpralaye sṛṣṭau notpāditāni līnāni|
Icchādhīnāni punarvikaraṇasañjñāni kāryamapyevam||277||

Sin traducir todavía


पुंस्तत्त्वे तुष्टिनवकं सिद्धयोऽष्टौ च तत्पुरः।
तावत्य एवाणिमादिभुवनाष्टकमेव च॥२७८॥

Puṁstattve tuṣṭinavakaṁ siddhayo'ṣṭau ca tatpuraḥ|
Tāvatya evāṇimādibhuvanāṣṭakameva ca||278||

Sin traducir todavía


अतत्त्वे तत्त्वबुद्ध्या यः सन्तोषस्तुष्टिरत्र सा।
हेयेऽप्यादेयधीः सिद्धिः तथा चोक्तं हि कापिलैः॥२७९॥

Atattve tattvabuddhyā yaḥ santoṣastuṣṭiratra sā|
Heye'pyādeyadhīḥ siddhiḥ tathā coktaṁ hi kāpilaiḥ||279||

Sin traducir todavía


आध्यात्मिकाश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः।
पञ्च विषयोपरमतोऽर्जनरक्षासङ्गसङ्क्षयविघातैः॥२८०॥

Ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ|
Pañca viṣayoparamato'rjanarakṣāsaṅgasaṅkṣayavighātaiḥ||280||

Sin traducir todavía

al inicio


 Estrofas 281 a 290

ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः सुहृत्प्राप्तिः।
दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः॥२८१॥

Ūhaḥ śabdo'dhyayanaṁ duḥkhavighātāstrayaḥ suhṛtprāptiḥ|
Dānaṁ ca siddhayo'ṣṭau siddheḥ pūrvo'ṅkuśastrividhaḥ||281||

Sin traducir todavía


अणिमाद्यूर्ध्वतस्तिस्रः पङ्क्तयो गुरुशिष्यगाः।
तत्रापि त्रिगुणच्छायायोगात् त्रित्वमुदाहृतम्॥२८२॥

Aṇimādyūrdhvatastisraḥ paṅktayo guruśiṣyagāḥ|
Tatrāpi triguṇacchāyāyogāt tritvamudāhṛtam||282||

Sin traducir todavía


नाडीविद्याष्टकं चोर्ध्वं पङ्क्तीनां स्यादिडादिकम्।
पुंसि नादमयी शक्तिः प्रसराख्या च यत्स्थिता॥२८३॥

Nāḍīvidyāṣṭakaṁ cordhvaṁ paṅktīnāṁ syādiḍādikam|
Puṁsi nādamayī śaktiḥ prasarākhyā ca yatsthitā||283||

Sin traducir todavía


न ह्यकर्ता पुमान्कर्तुः कारणत्वं च संस्थितम्।
अकर्तर्यपि वा पुंसि सहकारितया स्थिते॥२८४॥

Na hyakartā pumānkartuḥ kāraṇatvaṁ ca saṁsthitam|
Akartaryapi vā puṁsi sahakāritayā sthite||284||

Sin traducir todavía


शेषकार्यात्मतैष्टव्यान्यथा सत्कार्यहानितः।
तस्मात्तथाविधे कार्ये या शक्तिः पुरुषस्य सा॥२८५॥

Śeṣakāryātmataiṣṭavyānyathā satkāryahānitaḥ|
Tasmāttathāvidhe kārye yā śaktiḥ puruṣasya sā||285||

Sin traducir todavía


तावन्ति रूपाण्यादाय पूर्णतामधिगच्छति।
नाड्यष्टकोर्ध्वे कथितं विग्रहाष्टकमुच्यते॥२८६॥

Tāvanti rūpāṇyādāya pūrṇatāmadhigacchati|
Nāḍyaṣṭakordhve kathitaṁ vigrahāṣṭakamucyate||286||

Sin traducir todavía


कार्यं हेतुर्दुःखं सुखं च विज्ञानसाध्यकरणानि।
साधनमिति विग्रहतायुगष्टकं भवति पुंस्तत्त्वे॥२८७॥

Kāryaṁ heturduḥkhaṁ sukhaṁ ca vijñānasādhyakaraṇāni|
Sādhanamiti vigrahatāyugaṣṭakaṁ bhavati puṁstattve||287||

Sin traducir todavía


भुवनं देहधर्माणां दशानां विग्रहाष्टकात्।
अहिंसा सत्यमस्तेयं ब्रह्माकल्काक्रुधो गुरोः॥२८८॥

Bhuvanaṁ dehadharmāṇāṁ daśānāṁ vigrahāṣṭakāt|
Ahiṁsā satyamasteyaṁ brahmākalkākrudho guroḥ||288||

Sin traducir todavía


शुश्रूषाशौचसन्तोषा ऋजुतेति दशोदिताः।
पुंस्तत्त्व एव गन्धान्तं स्थितं षोडशकं पुनः॥२८९॥

Śuśrūṣāśaucasantoṣā ṛjuteti daśoditāḥ|
Puṁstattva eva gandhāntaṁ sthitaṁ ṣoḍaśakaṁ punaḥ||289||

Sin traducir todavía


आरभ्य देहपाशाख्यं पुरं बुद्धिगुणास्ततः।
तत्रैवाष्टावहङ्कारस्त्रिधा कामादिकास्तथा॥२९०॥

Ārabhya dehapāśākhyaṁ puraṁ buddhiguṇāstataḥ|
Tatraivāṣṭāvahaṅkārastridhā kāmādikāstathā||290||

Sin traducir todavía

al inicio


 Estrofas 291 a 300

पाशा आगन्तुकगाणेशवैद्येश्वरभेदिताः।
त्रिविधास्ते स्थिताः पुंसि मोक्षमार्गोपरोधकाः॥२९१॥

Pāśā āgantukagāṇeśavaidyeśvarabheditāḥ|
Trividhāste sthitāḥ puṁsi mokṣamārgoparodhakāḥ||291||

Sin traducir todavía


यत्किञ्चित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात्।
पराच्छिवादुक्तरूपादन्यत्तत्पाश उच्यते॥२९२॥

Yatkiñcitparamādvaitasaṁvitsvātantryasundarāt|
Parācchivāduktarūpādanyattatpāśa ucyate||292||

Sin traducir todavía


तदेवं पुंस्त्वमापन्ने पूर्णेऽपि परमेश्वरे।
तत्स्वरूपापरिज्ञानं चित्रं हि पुरुषास्ततः॥२९३॥

Tadevaṁ puṁstvamāpanne pūrṇe'pi parameśvare|
Tatsvarūpāparijñānaṁ citraṁ hi puruṣāstataḥ||293||

Sin traducir todavía


उक्तानुक्तास्तु ये पाशाः परतन्त्रोक्तलक्षणाः।
ते पुंसि सर्वे तांस्तत्र शोधयन्मुच्यते भवात्॥२९४॥

Uktānuktāstu ye pāśāḥ paratantroktalakṣaṇāḥ|
Te puṁsi sarve tāṁstatra śodhayanmucyate bhavāt||294||

Sin traducir todavía


पुंस ऊर्ध्व तु नियतिस्तत्रस्थाः शङ्करा दश।
हेमाभाः सुसिताः कालतत्त्वे तु दश ते शिवाः॥२९५॥

Puṁsa ūrdhva tu niyatistatrasthāḥ śaṅkarā daśa|
Hemābhāḥ susitāḥ kālatattve tu daśa te śivāḥ||295||

Sin traducir todavía


कोटिः षोडशसाहस्रं प्रत्येकं परिवारिणः।
रागे वीरेशभुवनं गुर्वन्तेवासिनां पुरम्॥२९६॥

Koṭiḥ ṣoḍaśasāhasraṁ pratyekaṁ parivāriṇaḥ|
Rāge vīreśabhuvanaṁ gurvantevāsināṁ puram||296||

Sin traducir todavía


पुरं चाशुद्धविद्यायां स्याच्छक्तिनवकोज्ज्वलम्।
मनोन्मन्यन्तगास्ताश्च वामाद्याः परिकीर्तिताः॥२९७॥

Puraṁ cāśuddhavidyāyāṁ syācchaktinavakojjvalam|
Manonmanyantagāstāśca vāmādyāḥ parikīrtitāḥ||297||

Sin traducir todavía


कलायां स्यान्महादेवत्रयस्य पुरमुत्तमम्।
ततो माया त्रिपुटिका मुख्यतोऽनन्तकोटिभिः॥२९८॥

Kalāyāṁ syānmahādevatrayasya puramuttamam|
Tato māyā tripuṭikā mukhyato'nantakoṭibhiḥ||298||

Sin traducir todavía


आक्रान्ता सा भगबिलैः प्रोक्तं शैव्यां तनौ पुनः।
अङ्गुष्ठमात्रपर्यन्तं महादेवाष्टकं निशि॥२९९॥

Ākrāntā sā bhagabilaiḥ proktaṁ śaivyāṁ tanau punaḥ|
Aṅguṣṭhamātraparyantaṁ mahādevāṣṭakaṁ niśi||299||

Sin traducir todavía


चक्राष्टकाधिपत्येन तथा श्रीमालिनीमते।
वामाद्याः पुरुषादौ ये प्रोक्ताः श्रीपूर्वशासने॥३००॥

Cakrāṣṭakādhipatyena tathā śrīmālinīmate|
Vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane||300||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 8. 1-150 Top  Sigue leyendo 8. 301-452

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.