Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 8 - estrofas 1 a 150 - Shaivismo no dual de Cachemira

Adhvaprakāśana - Traducción normal


 Introducción

foto 35 - flor y piedrasÉste es el primer grupo de estrofas (desde la estrofa 1 hasta la estrofa 150) del octavo capítulo (llamado Adhvaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोकेऽष्टममाह्निकम्।
Atha śrītantrāloke'ṣṭamamāhnikam|

Sin traducir todavía

देशाध्वनोऽप्यथ समासविकासयोगात्सङ्गीयते विधिरयं शिवशास्त्रदृष्टः॥१॥
Deśādhvano'pyatha samāsavikāsayogātsaṅgīyate vidhirayaṁ śivaśāstradṛṣṭaḥ||1||

Sin traducir todavía


विचारितोऽयं कालाध्वा क्रियाशक्तिमयः प्रभोः।
मूर्तिवैचित्र्यजस्तज्जो देशाध्वाथ निरूप्यते॥२॥

Vicārito'yaṁ kālādhvā kriyāśaktimayaḥ prabhoḥ|
Mūrtivaicitryajastajjo deśādhvātha nirūpyate||2||

Sin traducir todavía


अध्वा समस्त एवायं चिन्मात्रे सम्प्रतिष्ठितः।
यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते॥३॥

Adhvā samasta evāyaṁ cinmātre sampratiṣṭhitaḥ|
Yattatra nahi viśrāntaṁ tannabhaḥkusumāyate||3||

Sin traducir todavía


संविद्द्वारेण तत्सृष्टे शून्ये धियि मरुत्सु च।
नाडीचक्रानुचक्रेषु बर्हिर्देहेऽध्वसंस्थितिः॥४॥

Saṁviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca|
Nāḍīcakrānucakreṣu barhirdehe'dhvasaṁsthitiḥ||4||

Sin traducir todavía


तत्राध्वैवं निरूप्योऽयं यतस्तत्प्रक्रियाक्रमम्।
अनुसन्दधदेव द्राग् योगी भैरवतां व्रजेत्॥५॥

Tatrādhvaivaṁ nirūpyo'yaṁ yatastatprakriyākramam|
Anusandadhadeva drāg yogī bhairavatāṁ vrajet||5||

Sin traducir todavía


दिदृक्षयैव सर्वार्थान् यदा व्याप्यावतिष्ठते।
तदा किं बहुनोक्तेन इत्युक्तं स्पन्दशासने॥६॥

Didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate|
Tadā kiṁ bahunoktena ityuktaṁ spandaśāsane||6||

Sin traducir todavía


ज्ञात्वा समस्तमध्वानं तदीशेषु विलापयेत्।
तान् देहप्राणधीचक्रे पूर्ववद् गालयेत्क्रमात्॥७॥

Jñātvā samastamadhvānaṁ tadīśeṣu vilāpayet|
Tān dehaprāṇadhīcakre pūrvavad gālayetkramāt||7||

Sin traducir todavía


तत्समस्तं स्वसंवित्तौ सा संविद्भरितात्मिका।
उपास्यमाना संसारसागरप्रलयानलः॥८॥

Tatsamastaṁ svasaṁvittau sā saṁvidbharitātmikā|
Upāsyamānā saṁsārasāgarapralayānalaḥ||8||

Sin traducir todavía


श्रीमहीक्षोत्तरे चैतानध्वेशान् गुरुरब्रवीत्।
ब्रह्मानन्तात्प्रधानान्तं विष्णुः पुंसः कलान्तगम्॥९॥

Śrīmahīkṣottare caitānadhveśān gururabravīt|
Brahmānantātpradhānāntaṁ viṣṇuḥ puṁsaḥ kalāntagam||9||

Sin traducir todavía


रुद्रो ग्रन्थौ च मायायामीशः सादाख्यगोचरे।
अनाश्रितः शिवस्तस्माद्व्याप्ता तद्व्यापकः परः॥१०॥

Rudro granthau ca māyāyāmīśaḥ sādākhyagocare|
Anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

एवं शिवत्वमापन्नमिति मत्वा न्यरूप्यत।
न प्रक्रियापरं ज्ञानमिति स्वच्छन्दशासने॥११॥

Evaṁ śivatvamāpannamiti matvā nyarūpyata|
Na prakriyāparaṁ jñānamiti svacchandaśāsane||11||

Sin traducir todavía


त्रिशिरःशासने बोधो मूलमध्याग्रकल्पितः।
षट्त्रिंशत्तत्त्वसंरम्भः स्मृतिर्भेदविकल्पना॥१२॥

Triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ|
Ṣaṭtriṁśattattvasaṁrambhaḥ smṛtirbhedavikalpanā||12||

Sin traducir todavía


अव्याहतविभागोऽस्मिभावो मूलं तु बोधगम्।
समस्ततत्त्वभावोऽयं स्वात्मन्येवाविभागकः॥१३॥

Avyāhatavibhāgo'smibhāvo mūlaṁ tu bodhagam|
Samastatattvabhāvo'yaṁ svātmanyevāvibhāgakaḥ||13||

Sin traducir todavía


बोधमध्यं भवेत्किञ्चिदाधाराधेयलक्षणम्।
तत्त्वभेदविभागेन स्वभावस्थितिलक्षणम्॥१४॥

Bodhamadhyaṁ bhavetkiñcidādhārādheyalakṣaṇam|
Tattvabhedavibhāgena svabhāvasthitilakṣaṇam||14||

Sin traducir todavía


बोधाग्रं तत्तु विद्बोधं निस्तरङ्गं बृहत्सुखम्।
संविदेकात्मतानीतभूतभावपुरादिकः॥१५॥

Bodhāgraṁ tattu vidbodhaṁ nistaraṅgaṁ bṛhatsukham|
Saṁvidekātmatānītabhūtabhāvapurādikaḥ||15||

Sin traducir todavía


अव्यवच्छिन्नसंवित्तिर्भैरवः परमेश्वरः।
श्रीदेव्यायामले चोक्तं षट्त्रिंशत्तत्त्वसुन्दरम्॥१६॥

Avyavacchinnasaṁvittirbhairavaḥ parameśvaraḥ|
Śrīdevyāyāmale coktaṁ ṣaṭtriṁśattattvasundaram||16||

Sin traducir todavía


अध्वानं षड्विधं ध्यायन्सद्यः शिवमयो भवेत्।
यद्यप्यमुष्य नाथस्य संवित्त्यनतिरेकिणः॥१७॥

Adhvānaṁ ṣaḍvidhaṁ dhyāyansadyaḥ śivamayo bhavet|
Yadyapyamuṣya nāthasya saṁvittyanatirekiṇaḥ||17||

Sin traducir todavía


पूर्णस्योर्ध्वादिमध्यान्तव्यवस्था नास्ति वास्तवी।
तथापि प्रतिपत्तॄणां प्रतिपादयितुस्तथा॥१८॥

Pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī|
Tathāpi pratipattṝṇāṁ pratipādayitustathā||18||

Sin traducir todavía


स्वस्वरूपानुसारेण मध्यादित्वादिकल्पनाः।
ततः प्रमातृसङ्कल्पनियमात् पार्थिवं विदुः॥१९॥

Svasvarūpānusāreṇa madhyāditvādikalpanāḥ|
Tataḥ pramātṛsaṅkalpaniyamāt pārthivaṁ viduḥ||19||

Sin traducir todavía


तत्त्वं सर्वान्तरालस्थं यत्सर्वावरणैर्वृतम्।
तदत्र पार्थिवे तत्त्वे कथ्यते भुवनस्थितिः॥२०॥

Tattvaṁ sarvāntarālasthaṁ yatsarvāvaraṇairvṛtam|
Tadatra pārthive tattve kathyate bhuvanasthitiḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

नेता कटाहरुद्राणामनन्तः कामसेविनाम्।
पोतारूढो जलस्यान्तर्मद्यपानविघूर्णितः॥२१॥

Netā kaṭāharudrāṇāmanantaḥ kāmasevinām|
Potārūḍho jalasyāntarmadyapānavighūrṇitaḥ||21||

Sin traducir todavía


स देवं भैरवं ध्यायन् नागैश्च परिवारितः।
कालाग्रेर्भुवनं चोर्ध्वे कोटियोजनमुच्छ्रितम्॥२२॥

Sa devaṁ bhairavaṁ dhyāyan nāgaiśca parivāritaḥ|
Kālāgrerbhuvanaṁ cordhve koṭiyojanamucchritam||22||

Sin traducir todavía


लोकानां भस्मसाद्भावभयान्नोर्ध्व स वीक्षते।
स च व्याप्तापि विश्वस्य यस्मात्प्लुष्यन्निमां भुवम्॥२३॥

Lokānāṁ bhasmasādbhāvabhayānnordhva sa vīkṣate|
Sa ca vyāptāpi viśvasya yasmātpluṣyannimāṁ bhuvam||23||

Sin traducir todavía


नरकेभ्यः पुरा व्यक्तस्तेनासौ तदधो मतः।
दश कोट्यो विभोर्ज्वाला तदर्ध शून्यमूर्ध्वतः॥२४॥

Narakebhyaḥ purā vyaktastenāsau tadadho mataḥ|
Daśa koṭyo vibhorjvālā tadardha śūnyamūrdhvataḥ||24||

Sin traducir todavía


तदूर्ध्वे नरकाधीशाः क्रमाद्दुःखैकवेदनाः।
श्धो मध्ये तदूर्ध्वे च स्थिता भेदान्तरैर्वृताः॥२५॥

Tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ|
Śdho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ||25||

Sin traducir todavía


अवीचिकुम्भीपाकाख्यरौरवास्तेष्वनुक्रमात्।
एकादशैकादश च दशेत्यन्तः शराग्नि तत्॥२६॥

Avīcikumbhīpākākhyarauravāsteṣvanukramāt|
Ekādaśaikādaśa ca daśetyantaḥ śarāgni tat||26||

Sin traducir todavía


प्रत्येकमेषामेकोना कोटिरुच्छ्रितिरन्तरम्।
लक्षमत्र खवेदास्यसङ्ख्यानामन्तरा स्थितिः॥२७॥

Pratyekameṣāmekonā koṭirucchritirantaram|
Lakṣamatra khavedāsyasaṅkhyānāmantarā sthitiḥ||27||

Sin traducir todavía


कूष्माण्ड ऊर्ध्वे लक्षोनकोटिस्थानस्तदीशिता।
शास्त्रविरुद्धाचरणात् कृष्णं ये कर्म विदधते॥२८॥

Kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā|
Śāstraviruddhācaraṇāt kṛṣṇaṁ ye karma vidadhate||28||

Sin traducir todavía


तत्र भीमैर्लोकपुरुषैः पीड्यन्ते भोगपर्यन्तम्।
ये सकृदपि परमेशं शिवमेकाग्रेण चेतसा शरणम्॥२९॥

Tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam|
Ye sakṛdapi parameśaṁ śivamekāgreṇa cetasā śaraṇam||29||

Sin traducir todavía


यान्ति न ते नरकयुजः कृष्णं तेषां सुखाल्पतादायि।
सहस्रनवकोत्सेधमेकान्तरमथ क्रमात्॥३०॥

Yānti na te narakayujaḥ kṛṣṇaṁ teṣāṁ sukhālpatādāyi|
Sahasranavakotsedhamekāntaramatha kramāt||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

पातालाष्टकमेकैकमष्टमे हाटकः प्रभुः।
प्रतिलोकं नियुक्तात्मा श्रीकण्ठो हठतो बहूः॥३१॥

Pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ|
Pratilokaṁ niyuktātmā śrīkaṇṭho haṭhato bahūḥ||31||

Sin traducir todavía


सिद्धीर्ददात्यसावेवं श्रीमद्रौरवशासने।
व्रतिनो ये चिकर्मस्था निषिद्धाचारकारिणः॥३२॥

Siddhīrdadātyasāvevaṁ śrīmadrauravaśāsane|
Vratino ye cikarmasthā niṣiddhācārakāriṇaḥ||32||

Sin traducir todavía


दीक्षिता अपि ये लुप्तसमया नच कुर्वते।
प्रायश्चित्तांस्तथा तत्स्था वामाचारस्य दूषकाः॥३३॥

Dīkṣitā api ye luptasamayā naca kurvate|
Prāyaścittāṁstathā tatsthā vāmācārasya dūṣakāḥ||33||

Sin traducir todavía


देवाग्निद्रव्यवृत्त्यंशजीविनश्चोत्तमस्थिताः।
अधःस्थगारुडाद्यन्यमन्त्रसेवापरायणाः॥३४॥

Devāgnidravyavṛttyaṁśajīvinaścottamasthitāḥ|
Adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ||34||

Sin traducir todavía


ते हाटकविभोरग्रे किङ्करा विविधात्मकाः।
ते तु तत्रापि देवेशं भक्त्या चेत्पर्युपासते॥३५॥

Te hāṭakavibhoragre kiṅkarā vividhātmakāḥ|
Te tu tatrāpi deveśaṁ bhaktyā cetparyupāsate||35||

Sin traducir todavía


तदीशतत्त्वे लीयन्ते क्रमाच्च परमे शिवे।
अन्यथा ये तु वर्तन्ते तद्भोगनिरतात्मकाः॥३६॥

Tadīśatattve līyante kramācca parame śive|
Anyathā ye tu vartante tadbhoganiratātmakāḥ||36||

Sin traducir todavía


ते कालवह्निसन्तापदीनाक्रन्दपरायणाः।
गुणतत्त्वे निलीयन्ते ततः सृष्टिमुखे पुनः॥३७॥

Te kālavahnisantāpadīnākrandaparāyaṇāḥ|
Guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ||37||

Sin traducir todavía


पात्यन्ते मातृभिर्घोरयातनौघपुरस्सरम्।
अधमाधमदेहेषु निजकर्मानुरूपतः॥३८॥

Pātyante mātṛbhirghorayātanaughapurassaram|
Adhamādhamadeheṣu nijakarmānurūpataḥ||38||

Sin traducir todavía


मानुषान्तेषु तत्रापि केचिन्मन्त्रविदः क्रमात्।
मुच्यन्तेऽन्ये तु बध्यन्ते पूर्वकृत्यानुसारतः॥३९॥

Mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt|
Mucyante'nye tu badhyante pūrvakṛtyānusārataḥ||39||

Sin traducir todavía


इत्येष गणवृत्तान्तो नाम्ना हुलहुलादिना।
प्रोक्तं भगवता श्रीमदानन्दाधिकशासने॥४०॥

Ityeṣa gaṇavṛttānto nāmnā hulahulādinā|
Proktaṁ bhagavatā śrīmadānandādhikaśāsane||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

पातालोर्ध्वे सहस्राणि विंशतिर्भूकटाहकः।
सिद्धातन्त्रे तु पातालपृष्ठे यक्षीसमावृतम्॥४१॥

Pātālordhve sahasrāṇi viṁśatirbhūkaṭāhakaḥ|
Siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam||41||

Sin traducir todavía


भद्रकाल्याः पुरं यत्र ताभिः क्रीडन्ति साधकाः।
ततस्तमस्तप्तभूमिस्ततःशून्यं ततोऽहयः॥४२॥

Bhadrakālyāḥ puraṁ yatra tābhiḥ krīḍanti sādhakāḥ|
Tatastamastaptabhūmistataḥśūnyaṁ tato'hayaḥ||42||

Sin traducir todavía


एतानि यातनास्थानं गुरुमन्त्रादिदूषिणाम्।
ततो भूम्यूर्ध्व [मध्य] तो मेरुः सहस्राणि स षोडश॥४३॥

Etāni yātanāsthānaṁ gurumantrādidūṣiṇām|
Tato bhūmyūrdhva [madhya] to meruḥ sahasrāṇi sa ṣoḍaśa||43||

Sin traducir todavía


मग्नस्तन्मूलविस्तारस्तद्द्वयेनोर्ध्वविस्तृतिः।
सहस्राब्धिवसूच्छ्रायो हैमः सर्वामरालयः॥४४॥

Magnastanmūlavistārastaddvayenordhvavistṛtiḥ|
Sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ||44||

Sin traducir todavía


मध्योर्ध्वाधः समुद्वृत्तशरावचतुरश्रकः।
भैरवीयं च तल्लिङ्गं धरणी चास्य पीठिका॥४५॥

Madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ|
Bhairavīyaṁ ca talliṅgaṁ dharaṇī cāsya pīṭhikā||45||

Sin traducir todavía


सर्वे देवा निलीना हि तत्र तत्पूजितं सदा।
मध्ये मेरुसभा धातुस्तदीशदिशि केतनम्॥४६॥

Sarve devā nilīnā hi tatra tatpūjitaṁ sadā|
Madhye merusabhā dhātustadīśadiśi ketanam||46||

Sin traducir todavía


ज्योतिष्कशिखरं शम्भोः श्रीकण्ठांशश्च स प्रभुः।
अवरुह्य सहस्राणि मनोवत्याश्चतुर्दश॥४७॥

Jyotiṣkaśikharaṁ śambhoḥ śrīkaṇṭhāṁśaśca sa prabhuḥ|
Avaruhya sahasrāṇi manovatyāścaturdaśa||47||

Sin traducir todavía


चक्रवाटश्चतुर्दिक्को मेरुरत्र तु लोकपाः।
अमरावतिकेन्द्रस्य पूर्वस्यां दक्षिणेन ताम्॥४८॥

Cakravāṭaścaturdikko meruratra tu lokapāḥ|
Amarāvatikendrasya pūrvasyāṁ dakṣiṇena tām||48||

Sin traducir todavía


अत्सरःसिद्धसाध्यास्तामुत्तरेण विनायकाः।
तेजोवती स्वदिश्यग्नेः पुरी तां पश्चिमेन तु॥४९॥

Atsaraḥsiddhasādhyāstāmuttareṇa vināyakāḥ|
Tejovatī svadiśyagneḥ purī tāṁ paścimena tu||49||

Sin traducir todavía


विश्वेदेवा विश्वकर्मा क्रमात्तदनुगाश्च ये।
याम्यां संयमनी तां तु पश्चिमेन क्रमात् स्थिताः॥५०॥

Viśvedevā viśvakarmā kramāttadanugāśca ye|
Yāmyāṁ saṁyamanī tāṁ tu paścimena kramāt sthitāḥ||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

मातृनन्दा स्वसङ्ख्याता रुद्रास्तत्साधकास्तथा।
कृष्णाङ्गारा निरृतिश्च तां पूर्वेण पिशाचकाः॥५१॥

Mātṛnandā svasaṅkhyātā rudrāstatsādhakāstathā|
Kṛṣṇāṅgārā nirṛtiśca tāṁ pūrveṇa piśācakāḥ||51||

Sin traducir todavía


रक्षांसि सिद्धगन्धर्वास्तूत्तरेणोत्तरेण ताम्।
वारुणी शुद्धवत्याख्या भूतौघो दक्षिणेन ताम्॥५२॥

Rakṣāṁsi siddhagandharvāstūttareṇottareṇa tām|
Vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām||52||

Sin traducir todavía


उत्तरेणोत्तरेणैनां वसुविद्याधराः क्रमात्।
वायोर्गन्धवती तस्या दक्षिणे किन्नराः पुनः॥५३॥

Uttareṇottareṇaināṁ vasuvidyādharāḥ kramāt|
Vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ||53||

Sin traducir todavía


वीणासरस्वती देवी नारदस्तुम्बुरुस्तथा।
महोदयेन्दोर्गुह्याः स्युः पश्चिमेऽस्याः पुनः पुनः॥५४॥

Vīṇāsarasvatī devī nāradastumburustathā|
Mahodayendorguhyāḥ syuḥ paścime'syāḥ punaḥ punaḥ||54||

Sin traducir todavía


कुबेरः कर्मदेवाश्च तथा तत्साधका अपि।
यशस्विनी महेशस्य तस्याः पश्चिमतो हरिः॥५५॥

Kuberaḥ karmadevāśca tathā tatsādhakā api|
Yaśasvinī maheśasya tasyāḥ paścimato hariḥ||55||

Sin traducir todavía


दक्षिणे दक्षिणे ब्रह्माश्विनौ धन्वन्तरिः क्रमात्।
मैरवे चक्रवाटेऽस्मिन्नेवं मुख्याः पुरोऽष्टधा॥५६॥

Dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt|
Mairave cakravāṭe'sminnevaṁ mukhyāḥ puro'ṣṭadhā||56||

Sin traducir todavía


अन्तरालगतास्त्वन्याः पुनः षड्विंशतिः स्मृताः।
इष्टापूर्तरताः पुण्ये वर्षेये भारते नराः॥५७॥

Antarālagatāstvanyāḥ punaḥ ṣaḍviṁśatiḥ smṛtāḥ|
Iṣṭāpūrtaratāḥ puṇye varṣeye bhārate narāḥ||57||

Sin traducir todavía


ते मेरुगाः सकृच्छम्भुं ये वार्चन्ति यथोचितम्।
मेरोः प्रदक्षिणाप्योदग्दिक्षु विष्कम्भपर्वताः॥५८॥

Te merugāḥ sakṛcchambhuṁ ye vārcanti yathocitam|
Meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ||58||

Sin traducir todavía


मन्दरो गन्धमादश्च विपुलोऽथ सुपार्श्वकः।
सितपीतनीलरक्तास्ते क्रमात्पादपर्वताः॥५९॥

Mandaro gandhamādaśca vipulo'tha supārśvakaḥ|
Sitapītanīlaraktāste kramātpādaparvatāḥ||59||

Sin traducir todavía


एतैर्भुवमवष्टभ्य मेरुस्तिष्ठति निश्चलः।
चैत्ररथनन्दनाख्ये वैश्राजं पितृवनं वनान्याहुः॥६०॥

Etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ|
Caitrarathanandanākhye vaiśrājaṁ pitṛvanaṁ vanānyāhuḥ||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

रक्तोदमानससितं भद्रं चैतच्चतुष्टयं सरसाम्।
वृक्षाः कदम्बजम्ब्वश्वत्थन्यग्रोधकाः क्रमशः॥६१॥

Raktodamānasasitaṁ bhadraṁ caitaccatuṣṭayaṁ sarasām|
Vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ||61||

Sin traducir todavía


एषु च चतुर्ष्वचलेषु त्रयं त्रयं क्रमश एतदाम्नातम्।
मेर्वधो लवणाब्ध्यन्तं जम्बुद्वीपः समन्ततः॥६२॥

Eṣu ca caturṣvacaleṣu trayaṁ trayaṁ kramaśa etadāmnātam|
Mervadho lavaṇābdhyantaṁ jambudvīpaḥ samantataḥ||62||

Sin traducir todavía


लक्षमात्रः स नवधा जातो मर्यादपर्वतैः।
निषधो हेमकूटश्च हिमवान्दक्षिणे त्रयः॥६३॥

Lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ|
Niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ||63||

Sin traducir todavía


लक्षं सहस्रनवतिस्तदशीतिरिति क्रमात्।
नीलः श्वेतस्त्रिशृङ्गश्च तावन्तः सव्यतः पुनः॥६४॥

Lakṣaṁ sahasranavatistadaśītiriti kramāt|
Nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ||64||

Sin traducir todavía


मेरोः षडेते मर्यादाचलाः पूर्वापरायताः।
पूर्वतो माल्यवान्पश्चाद्गन्धमादनसञ्ज्ञितः॥६५॥

Meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ|
Pūrvato mālyavānpaścādgandhamādanasañjñitaḥ||65||

Sin traducir todavía


सव्योत्तरायतौ तौ तु चतुस्त्रिंशत्सहस्रकौ।
अष्टावेते ततोऽप्यन्यौ द्वौ द्वौ पूर्वादिषु क्रमात्॥६६॥

Savyottarāyatau tau tu catustriṁśatsahasrakau|
Aṣṭāvete tato'pyanyau dvau dvau pūrvādiṣu kramāt||66||

Sin traducir todavía


जाठरः कूटहिमवद्यात्रजारुधिशृङ्गिणः।
एवं स्थितो विभागोऽत्र वर्षसिद्ध्यै निरूप्यते॥६७॥

Jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ|
Evaṁ sthito vibhāgo'tra varṣasiddhyai nirūpyate||67||

Sin traducir todavía


समन्ताच्चक्रवाटाधोऽनर्केन्दु चतुरश्रकम्।
सहस्रनवविस्तीर्णमिलाख्यं त्रिमुखायुषम्॥६८॥

Samantāccakravāṭādho'narkendu caturaśrakam|
Sahasranavavistīrṇamilākhyaṁ trimukhāyuṣam||68||

Sin traducir todavía


मेरोः पश्चिमतो गन्धमादो यस्तस्य पश्चिमे।
केतुमालं कुलाद्रीणां सप्तकेन विभूषितम्॥६९॥

Meroḥ paścimato gandhamādo yastasya paścime|
Ketumālaṁ kulādrīṇāṁ saptakena vibhūṣitam||69||

Sin traducir todavía


मेरोः पूर्व माल्यवान्यो भद्राश्वस्तस्य पूर्वतः।
सहस्रदशकायुस्तत्सपञ्चकुलपर्वतम्॥७०॥

Meroḥ pūrva mālyavānyo bhadrāśvastasya pūrvataḥ|
Sahasradaśakāyustatsapañcakulaparvatam||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

पूर्वपश्चिमतः सव्योत्तरतश्च क्रमादिमे।
द्वात्रिंशच्च चतुस्त्रिंशत्सहस्राणि निरूपिते॥७१॥

Pūrvapaścimataḥ savyottarataśca kramādime|
Dvātriṁśacca catustriṁśatsahasrāṇi nirūpite||71||

Sin traducir todavía


मेरोरुदक् शृङ्गवान्यस्तद्बहिः कुरुवर्षकम्।
चापवन्नवसाहस्रमायुस्तत्र त्रयोदश॥७२॥

Merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam|
Cāpavannavasāhasramāyustatra trayodaśa||72||

Sin traducir todavía


कुरुवर्षस्योत्तरेऽथ वायव्येऽब्धौ क्रमाच्छराः।
दश चेति सहस्राणि द्वीपौ चन्द्रोऽथ भद्रकः॥७३॥

Kuruvarṣasyottare'tha vāyavye'bdhau kramāccharāḥ|
Daśa ceti sahasrāṇi dvīpau candro'tha bhadrakaḥ||73||

Sin traducir todavía


यौ श्वेतशृङ्गिणौ मेरोर्वामे मध्ये हिरण्मयम्।
तयोर्नवकविस्तीर्णमायुश्चार्धत्रयोदश॥७४॥

Yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam|
Tayornavakavistīrṇamāyuścārdhatrayodaśa||74||

Sin traducir todavía


तत्र वै वामतः श्वेतनीलयो रम्यकोऽन्तरे।
सहस्रनवविस्तीर्णमायुर्द्वादश तानि च॥७५॥

Tatra vai vāmataḥ śvetanīlayo ramyako'ntare|
Sahasranavavistīrṇamāyurdvādaśa tāni ca||75||

Sin traducir todavía


मेरोर्दक्षिणतो हेमनिषधौ यौ तदन्तरे।
हर्याख्यं नवसाहस्रं तत्सहस्राधिकायुषम्॥७६॥

Merordakṣiṇato hemaniṣadhau yau tadantare|
Haryākhyaṁ navasāhasraṁ tatsahasrādhikāyuṣam||76||

Sin traducir todavía


तत्रैव दक्षिणे हेमहिमवद्द्वितयान्तरे।
कैन्नरं नवसाहस्रं तत्सहस्राधिकायुषम्॥७७॥

Tatraiva dakṣiṇe hemahimavaddvitayāntare|
Kainnaraṁ navasāhasraṁ tatsahasrādhikāyuṣam||77||

Sin traducir todavía


तत्रैव दक्षिणे मेरोर्हिमवान्यस्य दक्षिणे।
भारतं नवसाहस्रं चापवत्कर्मभोगभूः॥७८॥

Tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe|
Bhārataṁ navasāhasraṁ cāpavatkarmabhogabhūḥ||78||

Sin traducir todavía


इलावृतं केतुभद्रं कुरुहैरण्यरम्यकम्।
हरिकिन्नरवर्षे च भोगभूर्न तु कर्मभूः॥७९॥

Ilāvṛtaṁ ketubhadraṁ kuruhairaṇyaramyakam|
Harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ||79||

Sin traducir todavía


अत्र बाहुल्यतः कर्मभूभावोऽत्राप्यकर्मणाम्।
पशूनां कर्मसंस्कारः स्यात्तादृग्दृढसंस्कृतेः॥८०॥

Atra bāhulyataḥ karmabhūbhāvo'trāpyakarmaṇām|
Paśūnāṁ karmasaṁskāraḥ syāttādṛgdṛḍhasaṁskṛteḥ||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 90

सम्भवन्त्यप्यसंस्कारा भारतेऽन्यत्र चापि हि।
दृढप्राक्तनसंस्कारादीशेच्छातः शुभाशुभम्॥८१॥

Sambhavantyapyasaṁskārā bhārate'nyatra cāpi hi|
Dṛḍhaprāktanasaṁskārādīśecchātaḥ śubhāśubham||81||

Sin traducir todavía


स्थानान्तरेऽपि कर्मास्ति दृष्टं तच्च पुरातने।
तत्र त्रेता सदा कालो भारते तु चतुर्युगम्॥८२॥

Sthānāntare'pi karmāsti dṛṣṭaṁ tacca purātane|
Tatra tretā sadā kālo bhārate tu caturyugam||82||

Sin traducir todavía


भारते नवखण्डं च सामुद्रेणाम्भसात्र च।
स्थलं पञ्चशती तद्वज्जलं चेति विभज्यते॥८३॥

Bhārate navakhaṇḍaṁ ca sāmudreṇāmbhasātra ca|
Sthalaṁ pañcaśatī tadvajjalaṁ ceti vibhajyate||83||

Sin traducir todavía


इन्द्रः कशेरुस्ताम्राभो नागीयः प्राग्गभस्तिमान्।
सौम्यगान्धर्ववाराहाः कन्याख्यं चासमुद्रतः॥८४॥

Indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān|
Saumyagāndharvavārāhāḥ kanyākhyaṁ cāsamudrataḥ||84||

Sin traducir todavía


कन्याद्वीपे च नवमे दक्षिणेनाब्धिमध्यगाः।
उपद्वीपाः षट् कुलाद्रिसप्तकेन विभूषिते॥८५॥

Kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ|
Upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite||85||

Sin traducir todavía


अङ्गयवमलयशङ्कुः कुमुदवराहौ च मलयगोऽगस्त्य।
तत्रैव च त्रिकूटे लङ्का षडमी ह्युपद्वीपाः॥८६॥

Aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago'gastya|
Tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ||86||

Sin traducir todavía


द्वीपोपद्वीपगाः प्रायो म्लेच्छा नानाविधा जनाः।
मुक्ताकाञ्चनरत्नाढ्या इति श्रीरुरुशासने॥८७॥

Dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ|
Muktākāñcanaratnāḍhyā iti śrīruruśāsane||87||

Sin traducir todavía


भारते यत्कृतं कर्म क्षपितं वाप्यवीचितः।
शिवान्तं तेन मुक्तिर्वा कन्याख्ये तु विशेषतः॥८८॥

Bhārate yatkṛtaṁ karma kṣapitaṁ vāpyavīcitaḥ|
Śivāntaṁ tena muktirvā kanyākhye tu viśeṣataḥ||88||

Sin traducir todavía


महाकालादिका रुद्रकोटिरत्रैव भारते।
गङ्गादिपञ्चशतिका जन्म तेनात्र दुर्लभम्॥८९॥

Mahākālādikā rudrakoṭiratraiva bhārate|
Gaṅgādipañcaśatikā janma tenātra durlabham||89||

Sin traducir todavía


अन्यवर्षेषु पशुवद् भोगात्कर्मातिवाहनम्।
प्राप्यं मनोरथातीतमपि भारतजन्मनाम्॥९०॥

Anyavarṣeṣu paśuvad bhogātkarmātivāhanam|
Prāpyaṁ manorathātītamapi bhāratajanmanām||90||

Sin traducir todavía

al inicio


 Estrofas 91 a 100

नानावर्णाश्रमाचारसुखदुःखविचित्रता।
कन्याद्वीपे यतस्तेन कर्मभूः सेयमुत्तमा॥९१॥

Nānāvarṇāśramācārasukhaduḥkhavicitratā|
Kanyādvīpe yatastena karmabhūḥ seyamuttamā||91||

Sin traducir todavía


पुंसा सितासितान्यत्र कुर्वतां किल सिद्ध्यतः।
परापरौ स्वर्निरयाविति रौरववार्तिके॥९२॥

Puṁsā sitāsitānyatra kurvatāṁ kila siddhyataḥ|
Parāparau svarnirayāviti rauravavārtike||92||

Sin traducir todavía


एवं मेरोरधो जम्बूरभितो यः स विस्तरात्।
स्यात् सप्तदशधा खण्डैर्नवभिस्तु समासतः॥९३॥

Evaṁ meroradho jambūrabhito yaḥ sa vistarāt|
Syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ||93||

Sin traducir todavía


मनोः स्वायम्भुवस्यासन् सुता दश ततस्त्रयः।
प्राव्रजन्नथ जम्ब्वाख्ये राजा योऽग्नीध्रनामकः॥९४॥

Manoḥ svāyambhuvasyāsan sutā daśa tatastrayaḥ|
Prāvrajannatha jambvākhye rājā yo'gnīdhranāmakaḥ||94||

Sin traducir todavía


तस्याभवन्नव सुतास्ततोऽयं नवखण्डकः।
नाभिर्यो नवमस्तस्य नप्ता भरत आर्षभिः॥९५॥

Tasyābhavannava sutāstato'yaṁ navakhaṇḍakaḥ|
Nābhiryo navamastasya naptā bharata ārṣabhiḥ||95||

Sin traducir todavía


तस्याष्टौ तनयाः साकं कन्यया नवमोंऽशकः।
भुक्तैस्तैर्नवधा तस्माल्लक्षयोजनमात्रकात्॥९६॥

Tasyāṣṭau tanayāḥ sākaṁ kanyayā navamoṁ'śakaḥ|
Bhuktaistairnavadhā tasmāllakṣayojanamātrakāt||96||

Sin traducir todavía


लक्षैकमात्रो लवणस्तद्बाह्येऽस्य पुरोऽद्रयः।
ऋषभो दुन्दुभिर्धूम्रः कङ्कद्रोणेन्दवो ह्युदक्॥९७॥

Lakṣaikamātro lavaṇastadbāhye'sya puro'drayaḥ|
Ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak||97||

Sin traducir todavía


वराहनन्दनाशोकाः पश्चात् सहबलाहकौ।
दक्षिण चक्रमैनाकौ वाडवोऽन्तस्तयोः स्थितः॥९८॥

Varāhanandanāśokāḥ paścāt sahabalāhakau|
Dakṣiṇa cakramainākau vāḍavo'ntastayoḥ sthitaḥ||98||

Sin traducir todavía


अब्धेर्दक्षिणतः खाक्षिसहस्रातिक्रमाद् गिरिः।
विद्युत्वांस्त्रिसहस्रोच्छ्रिदायामोऽत्र फलाशिनः॥९९॥

Abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ|
Vidyutvāṁstrisahasrocchridāyāmo'tra phalāśinaḥ||99||

Sin traducir todavía


मलदिग्धा दीर्घकेशश्मश्रवो गोसधर्मकाः।
नग्नाः संवत्सराशीतिजीविनस्तृणभोजिनः॥१००॥

Maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ|
Nagnāḥ saṁvatsarāśītijīvinastṛṇabhojinaḥ||100||

Sin traducir todavía

al inicio


 Estrofas 101 a 110

निर्यन्त्राणि सदा तत्र द्वाराणि बिलसिद्धये।
इत्येतद् गुरुभिर्गीतं श्रीमद्रौरवशासने॥१०१॥

Niryantrāṇi sadā tatra dvārāṇi bilasiddhaye|
Ityetad gurubhirgītaṁ śrīmadrauravaśāsane||101||

Sin traducir todavía


इत्थं य एष लवणसमुद्रः प्रतिपादितः।
तद्बहिः षडमी द्वीपाः प्रत्येकं स्वार्णवैर्वृताः॥१०२॥

Itthaṁ ya eṣa lavaṇasamudraḥ pratipāditaḥ|
Tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṁ svārṇavairvṛtāḥ||102||

Sin traducir todavía


क्रमद्विगुणिताः षड्भिर्मनुपुत्रैरधिष्ठिताः।
शाककुशक्रौञ्चाः शल्मलिगोमेधाब्जमिति षड्द्वीपाः।
क्षीरदधिसर्पिरैक्षवमदिरामधुराम्बुकाः षडम्बुधयः॥१०३॥

Kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ|
Śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ|
Kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ||103||

Sin traducir todavía


मेधातिथिर्वपुष्माञ्ज्योतिष्मान्द्युतिमता हवी राजा।
संवर इति शाकादिषु जम्बुद्वीपे न्यरूपि चाग्नीध्रः॥१०४॥

Medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā|
Saṁvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ||104||

Sin traducir todavía


गिरिसप्तकपरिकल्पिततावत्खण्डास्तु पञ्च शाकाद्याः।
पुष्करसञ्ज्ञो द्विदलो हरियमवरुणेन्दवोऽत्र पूर्वादौ॥१०५॥

Girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ|
Puṣkarasañjño dvidalo hariyamavaruṇendavo'tra pūrvādau||105||

Sin traducir todavía


त्रिपञ्चाशच्च लक्षाणि द्विकोट्ययुतपञ्चकम्।
स्वाद्वर्णवान्तं मेर्वर्धाद्योजननामियं प्रमा॥१०६॥

Tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam|
Svādvarṇavāntaṁ mervardhādyojananāmiyaṁ pramā||106||

Sin traducir todavía


सप्तमजलधेर्बाह्ये हैमी भूः कोटिदशकमथ लक्षम्।
उच्छ्रित्या विस्तारादयुतं लोकेतराचलः कथितः॥१०७॥

Saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam|
Ucchrityā vistārādayutaṁ loketarācalaḥ kathitaḥ||107||

Sin traducir todavía


लोकालोकदिगष्टक संस्थं रुद्राष्टकं सलोकेशम्।
केवलमित्यपि केचिल्लोकालोकान्तरे रविर्न बहिः॥१०८॥

Lokālokadigaṣṭaka saṁsthaṁ rudrāṣṭakaṁ salokeśam|
Kevalamityapi kecillokālokāntare ravirna bahiḥ||108||

Sin traducir todavía


पितृदेवपथावस्योदग्दक्षिणगौ स्वजात्परे वीथ्यौ।
भानोरुत्तरदक्षिणमयनद्वयमेतदेव कथयन्ति॥१०९॥

Pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau|
Bhānoruttaradakṣiṇamayanadvayametadeva kathayanti||109||

Sin traducir todavía


सर्वेषामुत्तरो मेरुर्लोकालोकश्च दक्षिणः।
उदयास्तमयावित्थं सूर्यस्य परिभावयेत्॥११०॥

Sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ|
Udayāstamayāvitthaṁ sūryasya paribhāvayet||110||

Sin traducir todavía

al inicio


 Estrofas 111 a 120

अर्धरात्रोऽमरावत्यां याम्यायामस्तमेव च।
मध्यन्दिनं तद्वारुण्यां सौम्ये सूर्योदयः स्मृतः॥१११॥

Ardharātro'marāvatyāṁ yāmyāyāmastameva ca|
Madhyandinaṁ tadvāruṇyāṁ saumye sūryodayaḥ smṛtaḥ||111||

Sin traducir todavía


उदयो योऽमरावत्यां सोऽर्धरात्रो यमालये।
केऽस्तं सौम्ये च मध्याह्न इत्थं सूर्यगतागते॥११२॥

Udayo yo'marāvatyāṁ so'rdharātro yamālaye|
Ke'staṁ saumye ca madhyāhna itthaṁ sūryagatāgate||112||

Sin traducir todavía


पञ्चत्रिं शत्कोटिसङ्ख्या लक्षाण्येकोनविंशतिः।
चत्वारिंशत्सहस्राणि ध्वान्तं लोकाचलाद्बहिः॥११३॥

Pañcatriṁ śatkoṭisaṅkhyā lakṣāṇyekonaviṁśatiḥ|
Catvāriṁśatsahasrāṇi dhvāntaṁ lokācalādbahiḥ||113||

Sin traducir todavía


सप्तसागरमानस्तु गर्भोदाख्यः समुद्रराट्।
लोकालोकस्य परतो यद्गर्भे निखिलैव भूः॥११४॥

Saptasāgaramānastu garbhodākhyaḥ samudrarāṭ|
Lokālokasya parato yadgarbhe nikhilaiva bhūḥ||114||

Sin traducir todavía


सिद्धातन्त्रेऽत्र गर्भाब्धेस्तीरे कौशेयसञ्ज्ञितम्।
मण्डलं गरुडस्तत्र सिद्धपक्षसमावृतः॥११५॥

Siddhātantre'tra garbhābdhestīre kauśeyasañjñitam|
Maṇḍalaṁ garuḍastatra siddhapakṣasamāvṛtaḥ||115||

Sin traducir todavía


क्रीडन्तिं पर्वताग्रे ते नव चात्र कुलाद्रयः।
तत उष्णोदकास्त्रिंशन्नद्यःपातालगास्ततः॥११६॥

Krīḍantiṁ parvatāgre te nava cātra kulādrayaḥ|
Tata uṣṇodakāstriṁśannadyaḥpātālagāstataḥ||116||

Sin traducir todavía


चतुर्दिङ्नैमिरोद्यानं योगिनीसेवितं सदा।
ततो मेरुस्ततो नागा मेघा हेमाण्डकं ततः॥११७॥

Caturdiṅnaimirodyānaṁ yoginīsevitaṁ sadā|
Tato merustato nāgā meghā hemāṇḍakaṁ tataḥ||117||

Sin traducir todavía


ब्रह्मणोऽण्डकटाहेन मेरोरर्धेन कोटयः।
पञ्चाशदेवं दशसु दिचु भूर्लोकसञ्ज्ञितम्॥११८॥

Brahmaṇo'ṇḍakaṭāhena merorardhena koṭayaḥ|
Pañcāśadevaṁ daśasu dicu bhūrlokasañjñitam||118||

Sin traducir todavía


पशुखगमृगतरुमानुषसरीसृपैः षड्भिरेष भूर्लोकः।
व्याप्तः पिशाचरक्षोगन्धर्वाणां सयक्षाणाम्॥११९॥

Paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ|
Vyāptaḥ piśācarakṣogandharvāṇāṁ sayakṣāṇām||119||

Sin traducir todavía


विद्याभृतां च किं वा बहुना सर्वस्य भूतसर्गस्य।
अभिमानतो यथेष्टं भोगस्थानं निवासश्च॥१२०॥

Vidyābhṛtāṁ ca kiṁ vā bahunā sarvasya bhūtasargasya|
Abhimānato yatheṣṭaṁ bhogasthānaṁ nivāsaśca||120||

Sin traducir todavía

al inicio


 Estrofas 121 a 130

भुवर्लोकस्तथा त्वार्काल्लक्षमेकं तदन्तरे।
दश वायुपथास्ते च प्रत्येकमयुतान्तराः॥१२१॥

Bhuvarlokastathā tvārkāllakṣamekaṁ tadantare|
Daśa vāyupathāste ca pratyekamayutāntarāḥ||121||

Sin traducir todavía


आद्यो वायुपथस्तत्र विततः परिचर्च्यते।
पञ्चाशद्योजनोर्ध्वे स्यादृतर्द्धिर्नाम मारुतः॥१२२॥

Ādyo vāyupathastatra vitataḥ paricarcyate|
Pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ||122||

Sin traducir todavía


आप्यायकः स जन्तूनां ततः प्राचेतसो भवेत्।
पञ्चाशद्योजनादूर्ध्व तस्मादूर्ध्व शतेन तु॥१२३॥

Āpyāyakaḥ sa jantūnāṁ tataḥ prācetaso bhavet|
Pañcāśadyojanādūrdhva tasmādūrdhva śatena tu||123||

Sin traducir todavía


सेनानीवायुरत्रैते मूकमेघास्तडिन्मुचः।
ये मह्याः क्रोशमात्रेण तिष्ठन्ति जलवर्षिणः॥१२४॥

Senānīvāyuratraite mūkameghāstaḍinmucaḥ|
Ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ||124||

Sin traducir todavía


तेभ्य ऊर्ध्व शतान्मेघा भेकादिप्राणिवर्षिणः।
पञ्चाशदूर्ध्वमोघोऽत्र विषवारिप्रवर्षिणः॥१२५॥

Tebhya ūrdhva śatānmeghā bhekādiprāṇivarṣiṇaḥ|
Pañcāśadūrdhvamogho'tra viṣavāripravarṣiṇaḥ||125||

Sin traducir todavía


मेघाः स्कन्दोद्भवाश्चान्ये पिशाचा ओघमारुते।
ततः पञ्चाशदूर्ध्वं स्युर्मेघा मारकसञ्ज्ञकाः॥१२६॥

Meghāḥ skandodbhavāścānye piśācā oghamārute|
Tataḥ pañcāśadūrdhvaṁ syurmeghā mārakasañjñakāḥ||126||

Sin traducir todavía


तत्र स्थाने महादेवजन्मानस्ते विनायकाः।
ये हरन्ति कृतं कर्म नराणामकृतात्मनाम्॥१२७॥

Tatra sthāne mahādevajanmānaste vināyakāḥ|
Ye haranti kṛtaṁ karma narāṇāmakṛtātmanām||127||

Sin traducir todavía


पञ्चाशदूर्ध्वं वज्राङ्को वायुरत्रोपलाम्बुदाः।
विद्याधराधमाश्चात्र वज्राङ्के सम्प्रतिष्ठिताः॥१२८॥

Pañcāśadūrdhvaṁ vajrāṅko vāyuratropalāmbudāḥ|
Vidyādharādhamāścātra vajrāṅke sampratiṣṭhitāḥ||128||

Sin traducir todavía


ये विद्यापौरुषे ये च श्मशानादिप्रसाधने।
मृतास्तत्सिद्धिसिद्धास्ते वज्राङ्के मरुति स्थिताः॥१२९॥

Ye vidyāpauruṣe ye ca śmaśānādiprasādhane|
Mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ||129||

Sin traducir todavía


पञ्चाशदूर्ध्वं वज्राङ्काद्वैद्युतोऽशनिवर्षिणः।
अब्दा अप्सरसश्चात्र ये च पुण्यकृतो नराः॥१३०॥

Pañcāśadūrdhvaṁ vajrāṅkādvaidyuto'śanivarṣiṇaḥ|
Abdā apsarasaścātra ye ca puṇyakṛto narāḥ||130||

Sin traducir todavía

al inicio


 Estrofas 131 a 140

भृगौ वह्नौ जले ये च सङ्ग्रामे चानिवर्तिनः।
गोग्रहे वध्यमोक्षे वा मृतास्ते वैद्युते स्थिताः॥१३१॥

Bhṛgau vahnau jale ye ca saṅgrāme cānivartinaḥ|
Gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ||131||

Sin traducir todavía


वैद्युताद्रैवतस्तावांस्तत्र पुष्टिवहाम्बुदाः।
ऊर्ध्वं च रोगाम्बुमुचः संवर्तास्तदनन्तरे॥१३२॥

Vaidyutādraivatastāvāṁstatra puṣṭivahāmbudāḥ|
Ūrdhvaṁ ca rogāmbumucaḥ saṁvartāstadanantare||132||

Sin traducir todavía


रोचनाञ्जनभस्मादिसिद्धास्तत्रैव रैवते।
क्रोधोदकमुचां स्थानं विषावर्तः स मारुतः॥१३३॥

Rocanāñjanabhasmādisiddhāstatraiva raivate|
Krodhodakamucāṁ sthānaṁ viṣāvartaḥ sa mārutaḥ||133||

Sin traducir todavía


पञ्चाशदूर्ध्वं तत्रैव दुर्दिनाब्दा हुताशजाः।
विद्याधरविशेषाश्च तथा ये परमेश्वरम्॥१३४॥

Pañcāśadūrdhvaṁ tatraiva durdinābdā hutāśajāḥ|
Vidyādharaviśeṣāśca tathā ye parameśvaram||134||

Sin traducir todavía


गान्धर्वेण सदार्चन्ति विषावर्तेऽथ ते स्थिताः।
विषावर्ताच्छतादूर्ध्व दुर्जयः श्वाससम्भवः॥१३५॥

Gāndharveṇa sadārcanti viṣāvarte'tha te sthitāḥ|
Viṣāvartācchatādūrdhva durjayaḥ śvāsasambhavaḥ||135||

Sin traducir todavía


ब्रह्मणोऽत्र स्थिता मेघाः प्रलये वातकारिणः।
पुष्कराब्दा वायुगमा गन्धर्वाश्च परावहे॥१३६॥

Brahmaṇo'tra sthitā meghāḥ pralaye vātakāriṇaḥ|
Puṣkarābdā vāyugamā gandharvāśca parāvahe||136||

Sin traducir todavía


जीमूतमेघास्तत्सञ्ज्ञास्तथा विद्याधरोत्तमाः।
ये च रूपव्रता लोका आवहे ते प्रतिष्ठिताः॥१३७॥

Jīmūtameghāstatsañjñāstathā vidyādharottamāḥ|
Ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ||137||

Sin traducir todavía


महावहे त्वीशकृताः प्रजाहितकराम्बुदाः।
महापरिवहे मेघाः कपालोत्था महेशितुः॥१३८॥

Mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ|
Mahāparivahe meghāḥ kapālotthā maheśituḥ||138||

Sin traducir todavía


महापरिवहान्तोऽयमृतर्द्धेः प्राङ्मरुत्पथः।
अग्निकन्या मातरश्च रुद्रशक्त्या त्वधिष्ठिताः॥१३९॥

Mahāparivahānto'yamṛtarddheḥ prāṅmarutpathaḥ|
Agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ||139||

Sin traducir todavía


द्वितीये तत्परे सिद्धचारणा निजकर्मजाः।
तुर्ये देवायुधान्यष्टौ दिग्गजाः पञ्चमे पुनः॥१४०॥

Dvitīye tatpare siddhacāraṇā nijakarmajāḥ|
Turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ||140||

Sin traducir todavía

al inicio


 Estrofas 141 a 150

षष्ठे गरुत्मानन्यस्मिङ्गङ्गान्यत्र वृषो विभुः।
दक्षस्तु नवमे ब्रह्मशक्त्या समधिति[नि]ष्ठितः॥१४१॥

Ṣaṣṭhe garutmānanyasmiṅgaṅgānyatra vṛṣo vibhuḥ|
Dakṣastu navame brahmaśaktyā samadhiti[ni]ṣṭhitaḥ||141||

Sin traducir todavía


दशमे वसवो रुद्रा आदित्याश्च मरुत्पथे।
नवयोजनसाहस्रो विग्रहोऽर्कस्य मण्डलम्॥१४२॥

Daśame vasavo rudrā ādityāśca marutpathe|
Navayojanasāhasro vigraho'rkasya maṇḍalam||142||

Sin traducir todavía


त्रिगुणं ज्ञानशक्तिः सा तपत्यर्कतया प्रभोः।
स्वर्लोकस्तु भुवर्लोकाद्ध्रुवान्तं परिभाष्यते॥१४३॥

Triguṇaṁ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ|
Svarlokastu bhuvarlokāddhruvāntaṁ paribhāṣyate||143||

Sin traducir todavía


सूर्याल्लक्षेण शीतांशुः क्रियाशक्तिः शिवस्य सा।
चन्द्राल्लक्षेण नाक्षत्रं ततो लक्षद्वयेन तु॥१४४॥

Sūryāllakṣeṇa śītāṁśuḥ kriyāśaktiḥ śivasya sā|
Candrāllakṣeṇa nākṣatraṁ tato lakṣadvayena tu||144||

Sin traducir todavía


प्रत्येकं भौमतः सूर्यसुतान्ते पञ्चकं विदुः।
सौराल्लक्षेण सप्तर्षिवर्गस्तस्माद्ध्रुवस्तथा॥१४५॥

Pratyekaṁ bhaumataḥ sūryasutānte pañcakaṁ viduḥ|
Saurāllakṣeṇa saptarṣivargastasmāddhruvastathā||145||

Sin traducir todavía


ब्रह्मैवापररूपेण ब्रह्मस्थाने ध्रुवोऽचलः।
मेधीभूतो विमानानां सर्वेषामुपरि ध्रुवः॥१४६॥

Brahmaivāpararūpeṇa brahmasthāne dhruvo'calaḥ|
Medhībhūto vimānānāṁ sarveṣāmupari dhruvaḥ||146||

Sin traducir todavía


अत्र बद्धानि सर्वाण्यप्यूह्यन्तेऽनिलमण्डले।
स्वस्सप्त मारुतस्कन्धा आमेघाद्याः प्रधानतः॥१४७॥

Atra baddhāni sarvāṇyapyūhyante'nilamaṇḍale|
Svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ||147||

Sin traducir todavía


इतश्च क्रतुहोत्रादि कृत्वा ज्ञानविवर्जिताः।
स्वर्यान्ति तत्क्षये लोकं मानुष्यं पुण्यशेषतः॥१४८॥

Itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ|
Svaryānti tatkṣaye lokaṁ mānuṣyaṁ puṇyaśeṣataḥ||148||

Sin traducir todavía


एवं भूमेर्ध्रुवान्तं स्याल्लक्षाणि दश पञ्च च।
द्वे कोटी पञ्च चाशीतिर्लक्षाणि स्वर्गतो महान्॥१४९॥

Evaṁ bhūmerdhruvāntaṁ syāllakṣāṇi daśa pañca ca|
Dve koṭī pañca cāśītirlakṣāṇi svargato mahān||149||

Sin traducir todavía


मार्कण्डाद्या ऋषिमुनिसिद्धास्तत्र प्रतिष्ठिताः।
निवर्तिताधिकाराश्च देवा महति संस्थिताः॥१५०॥

Mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ|
Nivartitādhikārāśca devā mahati saṁsthitāḥ||150||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 7. 1-71 Top  Sigue leyendo 8. 151-300

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.