Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 35 - estrofas 1 a 44 - Shaivismo no dual de Cachemira

Śāstrasammelana - Traducción normal


 Introducción

foto 75 - maṇḍalaÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 44) del trigésimo quinto capítulo (llamado Śāstrasammelana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके पञ्चत्रिंशमाह्निकम्।
Atha śrītantrāloke pañcatriṁśamāhnikam|

Sin traducir todavía

अथोच्यते समस्तानां शास्त्राणामिह मेलनम्।
इह तावत्सम स्तोऽयं व्यवहारः पुरातनः॥१॥

Athocyate samastānāṁ śāstrāṇāmiha melanam|
Iha tāvatsama sto'yaṁ vyavahāraḥ purātanaḥ||1||

Sin traducir todavía


प्रसिद्धिमनुसन्धाय सैव चागम उच्यते।
अन्वयव्यतिरेकौ हि प्रसिद्धेरुपजीवकौ॥२॥

Prasiddhimanusandhāya saiva cāgama ucyate|
Anvayavyatirekau hi prasiddherupajīvakau||2||

Sin traducir todavía


स्वायत्तत्वे तयोर्व्यक्तिपूगे किं स्यात्तयोर्गतिः।
प्रत्यक्षमपि नेत्रात्मदीपार्थादिविशेषजम्॥३॥

Svāyattatve tayorvyaktipūge kiṁ syāttayorgatiḥ|
Pratyakṣamapi netrātmadīpārthādiviśeṣajam||3||

Sin traducir todavía


अपेक्षते तत्र मूले प्रसिद्धिं तां तथात्मिकाम्।
अभितःसंवृते जात एकाकी क्षुधितः शिशुः॥४॥

Apekṣate tatra mūle prasiddhiṁ tāṁ tathātmikām|
Abhitaḥsaṁvṛte jāta ekākī kṣudhitaḥ śiśuḥ||4||

Sin traducir todavía


किं करोतु किमादत्तां केन पश्यतु किं व्रजेत्।
ननु वस्तुशताकीर्णे स्थानेऽप्यस्य यदेव हि॥५॥

Kiṁ karotu kimādattāṁ kena paśyatu kiṁ vrajet|
Nanu vastuśatākīrṇe sthāne'pyasya yadeva hi||5||

Sin traducir todavía


पश्यतो जिघ्रतो वापि स्पृशतः सम्प्रसीदति।
चेतस्तदेवादाय द्राक्सोऽन्वयव्यतिरेकभाक्॥६॥

Paśyato jighrato vāpi spṛśataḥ samprasīdati|
Cetastadevādāya drākso'nvayavyatirekabhāk||6||

Sin traducir todavía


हन्त चेतःप्रसादोऽपि योऽसावर्थविशेषगः।
सोऽपि प्राग्वासनारूपविमर्शपरिकल्पितः॥७॥

Hanta cetaḥprasādo'pi yo'sāvarthaviśeṣagaḥ|
So'pi prāgvāsanārūpavimarśaparikalpitaḥ||7||

Sin traducir todavía


न प्रत्यक्षानुमानादिबाह्यमानप्रसादजः।
प्राग्वासनोपजीव्येतत्प्रतिभामात्रमेव न॥८॥

Na pratyakṣānumānādibāhyamānaprasādajaḥ|
Prāgvāsanopajīvyetatpratibhāmātrameva na||8||

Sin traducir todavía


न मृदभ्यवहारेच्छा पुंसो बालस्य जायते।
प्राग्वासनोपजीवी चेद्विमर्शः सा च वासना॥९॥

Na mṛdabhyavahārecchā puṁso bālasya jāyate|
Prāgvāsanopajīvī cedvimarśaḥ sā ca vāsanā||9||

Sin traducir todavía


प्राच्या चेदागता सेयं प्रसिद्धिः पौर्वकालिकी।
नच चेतःप्रसत्त्यैव सर्वो व्यवहृतिक्रमः॥१०॥

Prācyā cedāgatā seyaṁ prasiddhiḥ paurvakālikī|
Naca cetaḥprasattyaiva sarvo vyavahṛtikramaḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

मूलं प्रसिद्धिस्तन्मानं सर्वत्रैवेति गृह्यताम्।
पूर्वपूर्वोपजीवित्वमार्गणे सा क्वचित्स्वयम्॥११॥

Mūlaṁ prasiddhistanmānaṁ sarvatraiveti gṛhyatām|
Pūrvapūrvopajīvitvamārgaṇe sā kvacitsvayam||11||

Sin traducir todavía


सर्वज्ञरूपे ह्येकस्मिन्निःशङ्कं भासत पुरा।
व्यवहारो हि नैकत्र समस्तः कोऽपि मातरि॥१२॥

Sarvajñarūpe hyekasminniḥśaṅkaṁ bhāsata purā|
Vyavahāro hi naikatra samastaḥ ko'pi mātari||12||

Sin traducir todavía


तेनासर्वज्ञपूर्वत्वमात्रेणैषा न सिद्ध्यति।
बहुसर्वज्ञपूर्वत्वे न मानं चास्ति किञ्चन॥१३॥

Tenāsarvajñapūrvatvamātreṇaiṣā na siddhyati|
Bahusarvajñapūrvatve na mānaṁ cāsti kiñcana||13||

Sin traducir todavía


भोगापवर्गतद्धेतुप्रसिद्धिशतशोभितः।
तद्विमर्शस्वभावोऽसौ भैरवः परमेश्वरः॥१४॥

Bhogāpavargataddhetuprasiddhiśataśobhitaḥ|
Tadvimarśasvabhāvo'sau bhairavaḥ parameśvaraḥ||14||

Sin traducir todavía


ततश्चांशांशिकायोगात्सा प्रसिद्धिः परम्पराम्।
शास्त्रं वाश्रित्य वितता लोकान्संव्यवहारयेत्॥१५॥

Tataścāṁśāṁśikāyogātsā prasiddhiḥ paramparām|
Śāstraṁ vāśritya vitatā lokānsaṁvyavahārayet||15||

Sin traducir todavía


तयैवाशैशवात्सर्वे व्यवहारधराजुषः।
सन्तः समुपजीवन्ति शैवमेवाद्यमागमम्॥१६॥

Tayaivāśaiśavātsarve vyavahāradharājuṣaḥ|
Santaḥ samupajīvanti śaivamevādyamāgamam||16||

Sin traducir todavía


अपूर्णास्तु परे तेन न मोक्षफलभागिनः।
उपजीवन्ति यावत्तु तावत्तत्फलभागिनः॥१७॥

Apūrṇāstu pare tena na mokṣaphalabhāginaḥ|
Upajīvanti yāvattu tāvattatphalabhāginaḥ||17||

Sin traducir todavía


बाल्यापायेऽपि यद्भोक्तुमन्नमेष प्रवर्तते।
तत्प्रसिद्ध्यैव नाध्यक्षान्नानुमानादसम्भवात्॥१८॥

Bālyāpāye'pi yadbhoktumannameṣa pravartate|
Tatprasiddhyaiva nādhyakṣānnānumānādasambhavāt||18||

Sin traducir todavía


नच काप्यत्र दोषाशाशङ्कायाश्च निवृत्तितः।
प्रसिद्धिश्चाविगानोत्था प्रतीतिः शब्दनात्मिका॥१९॥

Naca kāpyatra doṣāśāśaṅkāyāśca nivṛttitaḥ|
Prasiddhiścāvigānotthā pratītiḥ śabdanātmikā||19||

Sin traducir todavía


मातुः स्वभावो यत्तस्यां शङ्कते नैष जातुचित्।
स्वकृतत्ववशादेव सर्ववित्स हि शङ्करः॥२०॥

Mātuḥ svabhāvo yattasyāṁ śaṅkate naiṣa jātucit|
Svakṛtatvavaśādeva sarvavitsa hi śaṅkaraḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

यावत्तु शिवता नास्य तावत्स्वात्मानुसारिणीम्।
तावतीमेव तामेष प्रसिद्धिं नाभिशङ्कते॥२१॥

Yāvattu śivatā nāsya tāvatsvātmānusāriṇīm|
Tāvatīmeva tāmeṣa prasiddhiṁ nābhiśaṅkate||21||

Sin traducir todavía


अन्यस्यामभिशङ्की स्याद्भूयस्तां बहु मन्यते।
एवं भाविशिवत्वोऽमूं प्रसिद्धिं मन्यते ध्रुवम्॥२२॥

Anyasyāmabhiśaṅkī syādbhūyastāṁ bahu manyate|
Evaṁ bhāviśivatvo'mūṁ prasiddhiṁ manyate dhruvam||22||

Sin traducir todavía


एक एवागमश्चायं विभुना सर्वदर्शिना।
दर्शितो यः प्रवृत्ते च निवृत्ते च पथि स्थितः॥२३॥

Eka evāgamaścāyaṁ vibhunā sarvadarśinā|
Darśito yaḥ pravṛtte ca nivṛtte ca pathi sthitaḥ||23||

Sin traducir todavía


धर्मार्थकाममोक्षेषु पूर्णापूर्णादिभेदतः।
विचित्रेषु फलेष्वेक उपायः शाम्भवागमः॥२४॥

Dharmārthakāmamokṣeṣu pūrṇāpūrṇādibhedataḥ|
Vicitreṣu phaleṣveka upāyaḥ śāmbhavāgamaḥ||24||

Sin traducir todavía


तस्मिन्विषयवैविक्त्याद्विचित्रफलदायिनि।
चित्रोपायोपदेशोऽपि न विरोधावहो भवेत्॥२५॥

Tasminviṣayavaiviktyādvicitraphaladāyini|
Citropāyopadeśo'pi na virodhāvaho bhavet||25||

Sin traducir todavía


लौकिकं वैदिकं साङ्ख्यं योगादि पाञ्चरात्रकम्।
बौद्धार्हतन्यायशास्त्रं पदार्थक्रमतन्त्रणम्॥२६॥

Laukikaṁ vaidikaṁ sāṅkhyaṁ yogādi pāñcarātrakam|
Bauddhārhatanyāyaśāstraṁ padārthakramatantraṇam||26||

Sin traducir todavía


सिद्धान्ततन्त्रशाक्तादि सर्वं ब्रह्मोद्भवं यतः।
श्रीस्वच्छन्दादिषु प्रोक्तं सद्योजातादिभेदतः॥२७॥

Siddhāntatantraśāktādi sarvaṁ brahmodbhavaṁ yataḥ|
Śrīsvacchandādiṣu proktaṁ sadyojātādibhedataḥ||27||

Sin traducir todavía


यथैकत्रापि वेदादौ तत्तदाश्रमगामिनः।
संस्कारान्तरमत्रापि तथा लिङ्गोद्धृतादिकम्॥२८॥

Yathaikatrāpi vedādau tattadāśramagāminaḥ|
Saṁskārāntaramatrāpi tathā liṅgoddhṛtādikam||28||

Sin traducir todavía


यथाच तत्र पूर्वस्मिन्नाश्रमे नोत्तराश्रमात्।
फलमेति तथा पाञ्चरात्रादौ न शिवात्मताम्॥२९॥

Yathāca tatra pūrvasminnāśrame nottarāśramāt|
Phalameti tathā pāñcarātrādau na śivātmatām||29||

Sin traducir todavía


एक एवागमस्तस्मात्तत्र लौकिकशास्त्रतः।
प्रभृत्यावैष्णवाद्बौद्धाच्छैवात्सर्वं हि निष्ठितम्॥३०॥

Eka evāgamastasmāttatra laukikaśāstrataḥ|
Prabhṛtyāvaiṣṇavādbauddhācchaivātsarvaṁ hi niṣṭhitam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

तस्य यत्तत् परं प्राप्यं धाम तत् त्रिकशब्दितम्।
सर्वाविभेदानुच्छेदात्तदेव कुलमुच्यते॥३१॥

Tasya yattat paraṁ prāpyaṁ dhāma tat trikaśabditam|
Sarvāvibhedānucchedāttadeva kulamucyate||31||

Sin traducir todavía


यथोर्ध्वाधरताभाक्सु देहाङ्गेषु विभेदिषु।
एकं प्राणितमेवं स्यात्त्रिकं सर्वेषु शास्त्रतः॥३२॥

Yathordhvādharatābhāksu dehāṅgeṣu vibhediṣu|
Ekaṁ prāṇitamevaṁ syāttrikaṁ sarveṣu śāstrataḥ||32||

Sin traducir todavía


श्रीमत्कालीकुले चोक्तं पञ्चस्रोतोविवर्जितम्।
दशाष्टादशभेदस्य सारमेतत्प्रकीर्तितम्॥३३॥

Śrīmatkālīkule coktaṁ pañcasrotovivarjitam|
Daśāṣṭādaśabhedasya sārametatprakīrtitam||33||

Sin traducir todavía


पुष्पे गन्धस्तिले तैलं देहे जीवो जलेऽमृतम्।
यथा तथैव शास्त्राणां कुलमन्तः प्रतिष्ठितम्॥३४॥

Puṣpe gandhastile tailaṁ dehe jīvo jale'mṛtam|
Yathā tathaiva śāstrāṇāṁ kulamantaḥ pratiṣṭhitam||34||

Sin traducir todavía


तदेक एवागमोऽयं चित्रश्चित्रेऽधिकारिणि।
तथैव सा प्रसिद्धिर्हि स्वयूथ्यपरयूथ्यगा॥३५॥

Tadeka evāgamo'yaṁ citraścitre'dhikāriṇi|
Tathaiva sā prasiddhirhi svayūthyaparayūthyagā||35||

Sin traducir todavía


साङ्ख्यं योगं पाञ्चरात्रं वेदांश्चैव न निन्दयेत्।
यतः शिवोद्भवाः सर्व इति स्वच्छन्दशासने॥३६॥

Sāṅkhyaṁ yogaṁ pāñcarātraṁ vedāṁścaiva na nindayet|
Yataḥ śivodbhavāḥ sarva iti svacchandaśāsane||36||

Sin traducir todavía


एकस्मादागमाच्चैते खण्डखण्डा व्यपोद्धृताः।
लोके स्युरागमास्तैश्च जनो भ्राम्यति मोहितः॥३७॥

Ekasmādāgamāccaite khaṇḍakhaṇḍā vyapoddhṛtāḥ|
Loke syurāgamāstaiśca jano bhrāmyati mohitaḥ||37||

Sin traducir todavía


अनेकागमपक्षेऽपि वाच्या विषयभेदिता।
अवश्यमूर्ध्वाधरतास्थित्या प्रामाण्यसिद्धये॥३८॥

Anekāgamapakṣe'pi vācyā viṣayabheditā|
Avaśyamūrdhvādharatāsthityā prāmāṇyasiddhaye||38||

Sin traducir todavía


अन्यथा नैव कस्यापि प्रामाण्यं सिद्ध्यति ध्रुवम्।
नित्यत्वमविसंवाद इति नो मानकारणम्॥३९॥

Anyathā naiva kasyāpi prāmāṇyaṁ siddhyati dhruvam|
Nityatvamavisaṁvāda iti no mānakāraṇam||39||

Sin traducir todavía


अस्मिन्नंशेऽप्यमुष्यैव प्रामाण्यं स्यात्तथोदितेः।
अन्यथाव्याकृतौ कॢप्तावसत्यत्वे प्ररोचने॥४०॥

Asminnaṁśe'pyamuṣyaiva prāmāṇyaṁ syāttathoditeḥ|
Anyathāvyākṛtau kḷptāvasatyatve prarocane||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 44

अतिप्रसङ्ग सर्वस्याप्यागमस्यापबाधकः।
अवश्योपेत्य इत्यस्मिन्मान आगमनामनि॥४१॥

Atiprasaṅga sarvasyāpyāgamasyāpabādhakaḥ|
Avaśyopetya ityasminmāna āgamanāmani||41||

Sin traducir todavía


अवश्योपेत्यमेवैतच्छास्त्रनिष्ठानिरूपणम्।
प्रधानेऽङ्गे कृतो यत्नः फलवान्वस्तुतो यतः॥४२॥

Avaśyopetyamevaitacchāstraniṣṭhānirūpaṇam|
Pradhāne'ṅge kṛto yatnaḥ phalavānvastuto yataḥ||42||

Sin traducir todavía


अतोऽस्मिन्यत्नवान्कोऽपि भवेच्छम्भुप्रचोदितः।
तत्र तत्र च शास्त्रेषु न्यरूप्यत महेशिना॥४३॥

Ato'sminyatnavānko'pi bhavecchambhupracoditaḥ|
Tatra tatra ca śāstreṣu nyarūpyata maheśinā||43||

Sin traducir todavía


एतावत्यधिकारी यः स दुर्लभ इति स्फुटम्।
इत्थं श्रीशम्भुनाथेन ममोक्तं शास्त्रमेलनम्॥४४॥

Etāvatyadhikārī yaḥ sa durlabha iti sphuṭam|
Itthaṁ śrīśambhunāthena mamoktaṁ śāstramelanam||44||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 34. 1-3 Top  Sigue leyendo 36. 1-15

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.