Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 26 - estrofas 1 a 76 - Shaivismo no dual de Cachemira

Sthaṇḍilapūjāprakāśana - Traducción normal


 Introducción

foto 63 - botes en CachemiraÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 76) del vigésimo sexto capítulo (llamado Sthaṇḍilapūjāprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके षड्विंशमाह्निकम्।
Atha śrītantrāloke ṣaḍviṁśamāhnikam|

Sin traducir todavía

अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी॥१॥
Athocyate śeṣavṛttirjīvatāmupayoginī||1||

Sin traducir todavía


दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता।
सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा॥२॥

Dīkṣā bahuprakāreyaṁ śrāddhāntā yā prakīrtitā|
Sā saṁskriyāyai mokṣāya bhogāyāpi dvayāya vā||2||

Sin traducir todavía


तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी।
अनुसन्धिवशाद्या च साक्षान्मोक्त्री सबीजिका॥३॥

Tatra saṁskārasiddhyai yā dīkṣā sākṣānna mocanī|
Anusandhivaśādyā ca sākṣānmoktrī sabījikā||3||

Sin traducir todavía


तयोभय्या दीक्षिता ये तेषामाजीववर्तनम्।
वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये॥४॥

Tayobhayyā dīkṣitā ye teṣāmājīvavartanam|
Vaktavyaṁ putrakādīnāṁ tanmayatvaprasiddhaye||4||

Sin traducir todavía


बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः।
प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता॥५॥

Bubhukṣorvā mumukṣorvā svasaṁvidguruśāstrataḥ|
Pramāṇādyā saṁskriyāyai dīkṣā hi guruṇā kṛtā||5||

Sin traducir todavía


ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने।
तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते॥६॥

Tataḥ sa saṁskṛtaṁ yogyaṁ jñātvātmānaṁ svaśāsane|
Taduktavastvanuṣṭhānaṁ bhuktyai muktyai ca sevate||6||

Sin traducir todavía


आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक्।
तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम्॥७॥

Ācāryapratyayādeva yo'pi syādbhuktimuktibhāk|
Tatpratyūhodayadhvastyai brūyāttasyāpi vartanam||7||

Sin traducir todavía


स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि।
शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये॥८॥

Svasaṁvidgurusaṁvittyostulyapratyayabhāgapi|
Śeṣavṛttyā samādeśyastadvighnādipraśāntaye||8||

Sin traducir todavía


यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात्।
प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात्॥९॥

Yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt|
Pratyayādyo'pi cācāryapratyayādeva kevalāt||9||

Sin traducir todavía


तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये।
क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ॥१०॥

Tau sāṁsiddhikanirbījau ko vadeccheṣavṛttaye|
Kramāttanmayatopāyagurvarcanaratau tu tau||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे।
काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः॥११॥

Tatraiṣāṁ śeṣavṛttyarthaṁ nityanaimittike dhruve|
Kāmyavarjaṁ yataḥ kāmāścitrāścitrābhyupāyakāḥ||11||

Sin traducir todavía


तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे।
गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम्॥१२॥

Tatra nityo vidhiḥ sandhyānuṣṭhānaṁ devatāvraje|
Gurvagniśāstrasahite pūjā bhūtadayetyayam||12||

Sin traducir todavía


नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः।
विशेषवशतः किञ्च पवित्रकविधिक्रमः॥१३॥

Naimittikastu sarveṣāṁ parvaṇāṁ pūjanaṁ japaḥ|
Viśeṣavaśataḥ kiñca pavitrakavidhikramaḥ||13||

Sin traducir todavía


आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता।
व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम्॥१४॥

Ācāryasya ca dīkṣeyaṁ bahubhedā vivecitā|
Vyākhyādikaṁ ca tattasyādhikaṁ naimittikaṁ dhruvam||14||

Sin traducir todavía


तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम्।
तद्योग्यतां समालोक्य वितताविततात्मनाम्॥१५॥

Tatrādau śiśave vrūyādgururnityavidhiṁ sphuṭam|
Tadyogyatāṁ samālokya vitatāvitatātmanām||15||

Sin traducir todavía


मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम्।
दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत्॥१६॥

Mukhyetarādimantrāṇāṁ vīryavyāptyādiyogyatām|
Dṛṣṭvā śiṣye tamevāsmai mūlamantraṁ samarpayet||16||

Sin traducir todavía


तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः।
न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता॥१७॥

Tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ|
Na mukhye yogya ityanyasevātaḥ syāttu yogyatā||17||

Sin traducir todavía


साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपिवा।
पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये॥१८॥

Sādhakasya bubhukṣostu sādhakībhāvino'pivā|
Puṣpapātavaśātsiddho mantro'rpyaḥ sādhyasiddhaye||18||

Sin traducir todavía


वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः।
ज्ञात्वास्मै योग्यतां सारं सङ्क्षिप्तं विधिमाचरेत्॥१९॥

Vitate guṇabhūte vā vidhau diṣṭe punarguruḥ|
Jñātvāsmai yogyatāṁ sāraṁ saṅkṣiptaṁ vidhimācaret||19||

Sin traducir todavía


तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः।
लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने॥२०॥

Tatraiṣa niyamo yadyanmāntraṁ rūpaṁ na tadguruḥ|
Likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच।
गुरुसंविदभिन्नश्वेत्सङ्क्रामेत्सा ततः शिशौ॥२१॥

Mantrā varṇātmakāste ca parāmarśātmakāḥ saca|
Gurusaṁvidabhinnaśvetsaṅkrāmetsā tataḥ śiśau||21||

Sin traducir todavía


लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः।
सङ्केतबलतो नास्य पुस्तकात्प्रथते महः॥२२॥

Lipisthitastu yo mantro nirvīryaḥ so'tra kalpitaḥ|
Saṅketabalato nāsya pustakātprathate mahaḥ||22||

Sin traducir todavía


पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः।
ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते॥२३॥

Pustakādhītavidyāścetyuktaṁ siddhāmate tataḥ|
Ye tu pustakalabdhe'pi mantre vīryaṁ prajānate||23||

Sin traducir todavía


ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति।
इति ज्ञात्वा गुरुः सम्यक्परमानन्दघूर्णितः॥२४॥

Te bhairavīyasaṁskārāḥ proktāḥ sāṁsiddhikā iti|
Iti jñātvā guruḥ samyakparamānandaghūrṇitaḥ||24||

Sin traducir todavía


तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत्।
यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते॥२५॥

Tādṛśe tādṛśe dhāmni pūjayitvā vidhiṁ caret|
Yathānyaśiṣyānuṣṭhānaṁ nānyaśiṣyeṇa budhyate||25||

Sin traducir todavía


तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः।
देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः॥२६॥

Tathā kuryādgururguptihānirdoṣavatī yataḥ|
Devīnāṁ tritayaṁ śuddhaṁ yadvā yāmalayogataḥ||26||

Sin traducir todavía


देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम्।
तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम्॥२७॥

Devīmekāmatho śuddhāṁ vadedvā yāmalātmikām|
Tatra mantraṁ sphuṭaṁ vaktrādguruṇopāṁśu coditam||27||

Sin traducir todavía


अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम्।
ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम्॥२८॥

Avadhāryā pravṛttestamabhyasyenmanasā svayam|
Tataḥ suśikṣitāṁ sthānadehāntaḥśodhanatrayīm||28||

Sin traducir todavía


न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः।
तत्र प्रभाते सम्बुध्य स्वेष्टां प्राग्देवतां स्मरेत्॥२९॥

Nyāsaṁ dhyānaṁ japaṁ mudrāṁ pūjāṁ kuryātprayatnataḥ|
Tatra prabhāte sambudhya sveṣṭāṁ prāgdevatāṁ smaret||29||

Sin traducir todavía


कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम्।
आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये॥३०॥

Kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham|
Āśrityottaradigvaktraḥ sthānadehāntaratraye||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम्।
मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः॥३१॥

Śuddhiṁ vidhāya mantrāṇāṁ yathāsthānaṁ niveśanam|
Mudrāpradarśanaṁ dhyānaṁ bhedābhedasvarūpataḥ||31||

Sin traducir todavía


देहासुधीव्योमभूषु मनसा तत्र चार्चनम्।
जपं चात्र यथाशक्ति देवायैतन्निवेदनम्॥३२॥

Dehāsudhīvyomabhūṣu manasā tatra cārcanam|
Japaṁ cātra yathāśakti devāyaitannivedanam||32||

Sin traducir todavía


तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत्।
अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम्॥३३॥

Tanmayībhāvasiddhyarthaṁ pratisandhyaṁ samācaret|
Anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm||33||

Sin traducir todavía


सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम्।
यासौ कालाधिकारे प्राक्सन्ध्या प्रोक्ता चतुष्टयी॥३४॥

Sandhyānāmāhuretacca tāntrikīyaṁ na no matam|
Yāsau kālādhikāre prāksandhyā proktā catuṣṭayī||34||

Sin traducir todavía


तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत्।
सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः॥३५॥

Tāmevāntaḥ samādhāya sāndhyaṁ vidhimupācaret|
Sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ||35||

Sin traducir todavía


कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः।
सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः॥३६॥

Kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ|
Sandhyādhyānoditānantatanmayībhāvayuktitaḥ||36||

Sin traducir todavía


तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ।
ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः॥३७॥

Tatsaṁskāravaśātsarvaṁ kālaṁ syāttanmayo hyasau|
Tato yatheṣṭakāle'sau pūjāṁ puṣpāsavādibhiḥ||37||

Sin traducir todavía


स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः।
सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम्॥३८॥

Sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ|
Suśuddhaḥ sanvidhiṁ sarvaṁ kṛtvāntarajapāntakam||38||

Sin traducir todavía


अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः।
तेन स्थण्डिलपुष्पादि सर्वं सम्प्रोक्षयेद्बुधः॥३९॥

Arghapātraṁ purā yadvadvidhāya sveṣṭamantrataḥ|
Tena sthaṇḍilapuṣpādi sarvaṁ samprokṣayedbudhaḥ||39||

Sin traducir todavía


ततस्तत्रैव सङ्कल्प्य द्वारासनगुरुक्रमम्।
पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम्॥४०॥

Tatastatraiva saṅkalpya dvārāsanagurukramam|
Pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम्।
बोधात्मकं समालोक्य तत्र स्वं देवतागणम्॥४१॥

Tatastatsthaṇḍilaṁ vīdhravyomasphaṭikanirmalam|
Bodhātmakaṁ samālokya tatra svaṁ devatāgaṇam||41||

Sin traducir todavía


प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः।
एतदावाहनं मुख्यं व्यजनान्मरुतामिव॥४२॥

Pratibimbatayā paśyedbimbatvena ca bodhataḥ|
Etadāvāhanaṁ mukhyaṁ vyajanānmarutāmiva||42||

Sin traducir todavía


सर्वगोऽपि मरुद्यद्वद्व्यजनेनोपजीवितः।
अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत्॥४३॥

Sarvago'pi marudyadvadvyajanenopajīvitaḥ|
Arthakṛtsarvagaṁ mantracakraṁ rūḍhestathā bhavet||43||

Sin traducir todavía


चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते।
श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम्॥४४॥

Catuṣkapañcāśikayā tadetattattvamucyate|
Śrīnirmaryādaśāstre ca tadetadvibhunoditam||44||

Sin traducir todavía


देवः सर्वगतो देव निर्मर्यादः कथं शिवः।
आवाह्यते क्षम्यते वेत्येवम्पृष्टोऽब्रवीद्विभुः॥४५॥

Devaḥ sarvagato deva nirmaryādaḥ kathaṁ śivaḥ|
Āvāhyate kṣamyate vetyevampṛṣṭo'bravīdvibhuḥ||45||

Sin traducir todavía


वासनावाह्यते देवि वासना च विसृज्यते।
परमार्थेन देवस्य नावाहनविसर्जने॥४६॥

Vāsanāvāhyate devi vāsanā ca visṛjyate|
Paramārthena devasya nāvāhanavisarjane||46||

Sin traducir todavía


आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः।
पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत्॥४७॥

Āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ|
Pūjitaḥ stuta ityevaṁ hṛṣṭvā devaṁ visarjayet||47||

Sin traducir todavía


प्राणिनामप्रबुद्धानां सन्तोषजननाय वै।
आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा॥४८॥

Prāṇināmaprabuddhānāṁ santoṣajananāya vai|
Āvāhanādikaṁ teṣāṁ pravṛttiḥ kathamanyathā||48||

Sin traducir todavía


कालेन तु विजानन्ति प्रवृत्ताः पतिशासने।
अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम्॥४९॥

Kālena tu vijānanti pravṛttāḥ patiśāsane|
Anukrameṇa devasya prāptiṁ bhuvanapūrvikām||49||

Sin traducir todavía


ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः।
कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः॥५०॥

Jñānadīpadyutidhvastasamastājñānasañcayāḥ|
Kuto vānīyate devaḥ kutra vā nīyate'pi saḥ||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः।
आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः॥५१॥

Sthūlasūkṣmādibhedena sa hi sarvatra saṁsthitaḥ|
Āvāhite mantragaṇe puṣpāsavanivedanaiḥ||51||

Sin traducir todavía


धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः।
दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः॥५२॥

Dhūpaiśca tarpaṇaṁ kāryaṁ śraddhābhaktibalocitaiḥ|
Dīptānāṁ śaktinādādimantrāṇāmāsavaiḥ palaiḥ||52||

Sin traducir todavía


रक्तैः प्राक्तर्पण पश्चात्पुष्पधूपादिविस्तरैः।
आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि॥५३॥

Raktaiḥ prāktarpaṇa paścātpuṣpadhūpādivistaraiḥ|
Āgatasya tu mantrasya na kuryāttarpaṇaṁ yadi||53||

Sin traducir todavía


हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना।
यद्यदेवास्य मनसि विकासित्वं प्रयच्छति॥५४॥

Haratyardhaśarīraṁ sa ityuktaṁ kila śambhunā|
Yadyadevāsya manasi vikāsitvaṁ prayacchati||54||

Sin traducir todavía


तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः।
साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः॥५५॥

Tenaiva kuryātpūjāṁ sa iti śambhorviniścayaḥ|
Sādhakānāṁ bubhukṣūṇāṁ vidhirniyatiyantritaḥ||55||

Sin traducir todavía


मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः।
कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत्॥५६॥

Mumukṣūṇāṁ tattvavidāṁ sa eva tu nirargalaḥ|
Kārye viśeṣamādhitsurviśiṣṭaṁ kāraṇaṁ spṛśet||56||

Sin traducir todavía


रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत्।
सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः॥५७॥

Raktakarpāsatūlecchustulyatadbījapuñjavat|
Santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ||57||

Sin traducir todavía


देशकालानुसन्धानगुणद्रव्यक्रियादिभिः।
स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः॥५८॥

Deśakālānusandhānaguṇadravyakriyādibhiḥ|
Svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ||58||

Sin traducir todavía


बाह्यैः सङ्कल्पजैर्वापि कारकैः परिकल्पिता।
मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति॥५९॥

Bāhyaiḥ saṅkalpajairvāpi kārakaiḥ parikalpitā|
Mumukṣorna viśeṣāya naiḥśreyasavidhiṁ prati||59||

Sin traducir todavía


नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः।
चितः स्वातन्त्र्यसारत्वात्तस्यानन्दघनत्वतः॥६०॥

Nahi brahmaṇi śaṁsanti bāhulyālpatvadurdaśāḥ|
Citaḥ svātantryasāratvāttasyānandaghanatvataḥ||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः।
शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम्॥६१॥

Kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ|
Śivābhedabharādbhāvavargaḥ ścyotati yaṁ rasam||61||

Sin traducir todavía


तमेव परमे धाम्नि पूजनायार्पयेद्बुधः।
स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके॥६२॥

Tameva parame dhāmni pūjanāyārpayedbudhaḥ|
Stotreṣu bahudhā caitanmayā proktaṁ nijāhnike||62||

Sin traducir todavía


अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति।
या परमामृतदृक्त्वां तयार्चयन्ते रहस्यविदः॥६३॥

Adhiśayya pāramārthikabhāvaprasaraprakāśamullasati|
Yā paramāmṛtadṛktvāṁ tayārcayante rahasyavidaḥ||63||

Sin traducir todavía


कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम्॥६४॥

Kṛtvādhāradharāṁ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ|
Ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāttvāṁ devyā saha dehadevasadane devārcaye'harniśam||64||

Sin traducir todavía


नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम्।
यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे सन्तर्पयेऽहर्निशम्॥६५॥

Nānāsvādarasāmimāṁ trijagatīṁ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam|
Yatsaṁvitparamāmṛtaṁ mṛtijarājanmāpahaṁ jṛmbhate tena tvāṁ haviṣā pareṇa parame santarpaye'harniśam||65||

Sin traducir todavía


इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन्।
येन केनापि भावेन तर्पयेद्देवतागणम्॥६६॥

Iti ślokatrayopāttamarthamantarvibhāvayan|
Yena kenāpi bhāvena tarpayeddevatāgaṇam||66||

Sin traducir todavía


मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः।
वचसा मन्त्रयोगेन वपुषा सन्निवेशतः॥६७॥

Mudrāṁ pradarśayetpaścānmanasā vāpi yogataḥ|
Vacasā mantrayogena vapuṣā sanniveśataḥ||67||

Sin traducir todavía


कृत्वा जपं ततः सर्वं देवतायै समर्पयेत्।
तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा॥६८॥

Kṛtvā japaṁ tataḥ sarvaṁ devatāyai samarpayet|
Taccoktaṁ kartṛtātattvanirūpaṇavidhau purā||68||

Sin traducir todavía


ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः।
कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः॥६९॥

Tato visarjanaṁ kāryaṁ bodhaikātmyaprayogataḥ|
Kṛtvā vā vahnigāṁ mantratṛptiṁ proktavidhānataḥ||69||

Sin traducir todavía


द्वारपीठगुरुव्रातसमर्पितनिवेदनात्।
ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत्॥७०॥

Dvārapīṭhaguruvrātasamarpitanivedanāt|
Ṛte'nyatsvayamaśnīyādagādhe'mbhasyatha kṣipet||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 76

प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम्।
विधिना भाविना श्रीमन्मीननाथावतारिणा॥७१॥

Prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam|
Vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā||71||

Sin traducir todavía


मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम्।
तच्छङ्कातङ्कदानेन व्याधये नरकाय च॥७२॥

Mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam|
Tacchaṅkātaṅkadānena vyādhaye narakāya ca||72||

Sin traducir todavía


अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः।
प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया॥७३॥

Atastattvavidā dhvastaśaṅkātaṅko'pi paṇḍitaḥ|
Prakaṭaṁ nedṛśaṁ kuryāllokānugrahavāñchayā||73||

Sin traducir todavía


श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम्।
स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः॥७४॥

Śrīmanmatamahāśāstre taduktaṁ vibhunā svayam|
Svayaṁ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ||74||

Sin traducir todavía


भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत्।
मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत्॥७५॥

Bhavettathā yathānyeṣāṁ śaṅkā no manasi sphuret|
Mārjayitvā tataḥ snānaṁ puṣpeṇātha prapūjayet||75||

Sin traducir todavía


पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत्।
उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना॥७६॥

Puṣpādi sarvaṁ tatsthaṁ tadagādhāmbhasi nikṣipet|
Uktaḥ sthaṇḍilayāgo'yaṁ nityakarmaṇi śambhunā||76||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 25. 1-29 Top  Sigue leyendo 27. 1-59

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.