Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrāloka (Tantraloka): Chapter 26 - stanzas 1 to 76 - Non-dual Shaivism of Kashmir

Sthaṇḍilapūjāprakāśana - Normal translation


 Introduction

photo 63 - boats in KashmirThis is the only set of stanzas (from the stanza 1 to the stanza 76) of the twenty-sixth chapter (called Sthaṇḍilapūjāprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1 to 10

अथ श्रीतन्त्रालोके षड्विंशमाह्निकम्।
Atha śrītantrāloke ṣaḍviṁśamāhnikam|

Untranslated yet

अथोच्यते शेषवृत्तिर्जीवतामुपयोगिनी॥१॥
Athocyate śeṣavṛttirjīvatāmupayoginī||1||

Untranslated yet


दीक्षा बहुप्रकारेयं श्राद्धान्ता या प्रकीर्तिता।
सा संस्क्रियायै मोक्षाय भोगायापि द्वयाय वा॥२॥

Dīkṣā bahuprakāreyaṁ śrāddhāntā yā prakīrtitā|
Sā saṁskriyāyai mokṣāya bhogāyāpi dvayāya vā||2||

Untranslated yet


तत्र संस्कारसिद्ध्यै या दीक्षा साक्षान्न मोचनी।
अनुसन्धिवशाद्या च साक्षान्मोक्त्री सबीजिका॥३॥

Tatra saṁskārasiddhyai yā dīkṣā sākṣānna mocanī|
Anusandhivaśādyā ca sākṣānmoktrī sabījikā||3||

Untranslated yet


तयोभय्या दीक्षिता ये तेषामाजीववर्तनम्।
वक्तव्यं पुत्रकादीनां तन्मयत्वप्रसिद्धये॥४॥

Tayobhayyā dīkṣitā ye teṣāmājīvavartanam|
Vaktavyaṁ putrakādīnāṁ tanmayatvaprasiddhaye||4||

Untranslated yet


बुभुक्षोर्वा मुमुक्षोर्वा स्वसंविद्गुरुशास्त्रतः।
प्रमाणाद्या संस्क्रियायै दीक्षा हि गुरुणा कृता॥५॥

Bubhukṣorvā mumukṣorvā svasaṁvidguruśāstrataḥ|
Pramāṇādyā saṁskriyāyai dīkṣā hi guruṇā kṛtā||5||

Untranslated yet


ततः स संस्कृतं योग्यं ज्ञात्वात्मानं स्वशासने।
तदुक्तवस्त्वनुष्ठानं भुक्त्यै मुक्त्यै च सेवते॥६॥

Tataḥ sa saṁskṛtaṁ yogyaṁ jñātvātmānaṁ svaśāsane|
Taduktavastvanuṣṭhānaṁ bhuktyai muktyai ca sevate||6||

Untranslated yet


आचार्यप्रत्ययादेव योऽपि स्याद्भुक्तिमुक्तिभाक्।
तत्प्रत्यूहोदयध्वस्त्यै ब्रूयात्तस्यापि वर्तनम्॥७॥

Ācāryapratyayādeva yo'pi syādbhuktimuktibhāk|
Tatpratyūhodayadhvastyai brūyāttasyāpi vartanam||7||

Untranslated yet


स्वसंविद्गुरुसंवित्त्योस्तुल्यप्रत्ययभागपि।
शेषवृत्त्या समादेश्यस्तद्विघ्नादिप्रशान्तये॥८॥

Svasaṁvidgurusaṁvittyostulyapratyayabhāgapi|
Śeṣavṛttyā samādeśyastadvighnādipraśāntaye||8||

Untranslated yet


यः सर्वथा परापेक्षामुज्झित्वा तु स्थितो निजात्।
प्रत्ययाद्योऽपि चाचार्यप्रत्ययादेव केवलात्॥९॥

Yaḥ sarvathā parāpekṣāmujjhitvā tu sthito nijāt|
Pratyayādyo'pi cācāryapratyayādeva kevalāt||9||

Untranslated yet


तौ सांसिद्धिकनिर्बीजौ को वदेच्छेषवृत्तये।
क्रमात्तन्मयतोपायगुर्वर्चनरतौ तु तौ॥१०॥

Tau sāṁsiddhikanirbījau ko vadeccheṣavṛttaye|
Kramāttanmayatopāyagurvarcanaratau tu tau||10||

Untranslated yet

top


 Stanzas 11 to 20

तत्रैषां शेषवृत्त्यर्थं नित्यनैमित्तिके ध्रुवे।
काम्यवर्जं यतः कामाश्चित्राश्चित्राभ्युपायकाः॥११॥

Tatraiṣāṁ śeṣavṛttyarthaṁ nityanaimittike dhruve|
Kāmyavarjaṁ yataḥ kāmāścitrāścitrābhyupāyakāḥ||11||

Untranslated yet


तत्र नित्यो विधिः सन्ध्यानुष्ठानं देवताव्रजे।
गुर्वग्निशास्त्रसहिते पूजा भूतदयेत्ययम्॥१२॥

Tatra nityo vidhiḥ sandhyānuṣṭhānaṁ devatāvraje|
Gurvagniśāstrasahite pūjā bhūtadayetyayam||12||

Untranslated yet


नैमित्तिकस्तु सर्वेषां पर्वणां पूजनं जपः।
विशेषवशतः किञ्च पवित्रकविधिक्रमः॥१३॥

Naimittikastu sarveṣāṁ parvaṇāṁ pūjanaṁ japaḥ|
Viśeṣavaśataḥ kiñca pavitrakavidhikramaḥ||13||

Untranslated yet


आचार्यस्य च दीक्षेयं बहुभेदा विवेचिता।
व्याख्यादिकं च तत्तस्याधिकं नैमित्तिकं ध्रुवम्॥१४॥

Ācāryasya ca dīkṣeyaṁ bahubhedā vivecitā|
Vyākhyādikaṁ ca tattasyādhikaṁ naimittikaṁ dhruvam||14||

Untranslated yet


तत्रादौ शिशवे व्रूयाद्गुरुर्नित्यविधिं स्फुटम्।
तद्योग्यतां समालोक्य वितताविततात्मनाम्॥१५॥

Tatrādau śiśave vrūyādgururnityavidhiṁ sphuṭam|
Tadyogyatāṁ samālokya vitatāvitatātmanām||15||

Untranslated yet


मुख्येतरादिमन्त्राणां वीर्यव्याप्त्यादियोग्यताम्।
दृष्ट्वा शिष्ये तमेवास्मै मूलमन्त्रं समर्पयेत्॥१६॥

Mukhyetarādimantrāṇāṁ vīryavyāptyādiyogyatām|
Dṛṣṭvā śiṣye tamevāsmai mūlamantraṁ samarpayet||16||

Untranslated yet


तच्छास्त्रदीक्षितो ह्येष निर्यन्त्राचारशङ्कितः।
न मुख्ये योग्य इत्यन्यसेवातः स्यात्तु योग्यता॥१७॥

Tacchāstradīkṣito hyeṣa niryantrācāraśaṅkitaḥ|
Na mukhye yogya ityanyasevātaḥ syāttu yogyatā||17||

Untranslated yet


साधकस्य बुभुक्षोस्तु साधकीभाविनोऽपिवा।
पुष्पपातवशात्सिद्धो मन्त्रोऽर्प्यः साध्यसिद्धये॥१८॥

Sādhakasya bubhukṣostu sādhakībhāvino'pivā|
Puṣpapātavaśātsiddho mantro'rpyaḥ sādhyasiddhaye||18||

Untranslated yet


वितते गुणभूते वा विधौ दिष्टे पुनर्गुरुः।
ज्ञात्वास्मै योग्यतां सारं सङ्क्षिप्तं विधिमाचरेत्॥१९॥

Vitate guṇabhūte vā vidhau diṣṭe punarguruḥ|
Jñātvāsmai yogyatāṁ sāraṁ saṅkṣiptaṁ vidhimācaret||19||

Untranslated yet


तत्रैष नियमो यद्यन्मान्त्रं रूपं न तद्गुरुः।
लिखित्वा प्रथयेच्छिष्ये विशेषादूर्ध्वशासने॥२०॥

Tatraiṣa niyamo yadyanmāntraṁ rūpaṁ na tadguruḥ|
Likhitvā prathayecchiṣye viśeṣādūrdhvaśāsane||20||

Untranslated yet

top


 Stanzas 21 to 30

मन्त्रा वर्णात्मकास्ते च परामर्शात्मकाः सच।
गुरुसंविदभिन्नश्वेत्सङ्क्रामेत्सा ततः शिशौ॥२१॥

Mantrā varṇātmakāste ca parāmarśātmakāḥ saca|
Gurusaṁvidabhinnaśvetsaṅkrāmetsā tataḥ śiśau||21||

Untranslated yet


लिपिस्थितस्तु यो मन्त्रो निर्वीर्यः सोऽत्र कल्पितः।
सङ्केतबलतो नास्य पुस्तकात्प्रथते महः॥२२॥

Lipisthitastu yo mantro nirvīryaḥ so'tra kalpitaḥ|
Saṅketabalato nāsya pustakātprathate mahaḥ||22||

Untranslated yet


पुस्तकाधीतविद्याश्चेत्युक्तं सिद्धामते ततः।
ये तु पुस्तकलब्धेऽपि मन्त्रे वीर्यं प्रजानते॥२३॥

Pustakādhītavidyāścetyuktaṁ siddhāmate tataḥ|
Ye tu pustakalabdhe'pi mantre vīryaṁ prajānate||23||

Untranslated yet


ते भैरवीयसंस्काराः प्रोक्ताः सांसिद्धिका इति।
इति ज्ञात्वा गुरुः सम्यक्परमानन्दघूर्णितः॥२४॥

Te bhairavīyasaṁskārāḥ proktāḥ sāṁsiddhikā iti|
Iti jñātvā guruḥ samyakparamānandaghūrṇitaḥ||24||

Untranslated yet


तादृशे तादृशे धाम्नि पूजयित्वा विधिं चरेत्।
यथान्यशिष्यानुष्ठानं नान्यशिष्येण बुध्यते॥२५॥

Tādṛśe tādṛśe dhāmni pūjayitvā vidhiṁ caret|
Yathānyaśiṣyānuṣṭhānaṁ nānyaśiṣyeṇa budhyate||25||

Untranslated yet


तथा कुर्याद्गुरुर्गुप्तिहानिर्दोषवती यतः।
देवीनां त्रितयं शुद्धं यद्वा यामलयोगतः॥२६॥

Tathā kuryādgururguptihānirdoṣavatī yataḥ|
Devīnāṁ tritayaṁ śuddhaṁ yadvā yāmalayogataḥ||26||

Untranslated yet


देवीमेकामथो शुद्धां वदेद्वा यामलात्मिकाम्।
तत्र मन्त्रं स्फुटं वक्त्राद्गुरुणोपांशु चोदितम्॥२७॥

Devīmekāmatho śuddhāṁ vadedvā yāmalātmikām|
Tatra mantraṁ sphuṭaṁ vaktrādguruṇopāṁśu coditam||27||

Untranslated yet


अवधार्या प्रवृत्तेस्तमभ्यस्येन्मनसा स्वयम्।
ततः सुशिक्षितां स्थानदेहान्तःशोधनत्रयीम्॥२८॥

Avadhāryā pravṛttestamabhyasyenmanasā svayam|
Tataḥ suśikṣitāṁ sthānadehāntaḥśodhanatrayīm||28||

Untranslated yet


न्यासं ध्यानं जपं मुद्रां पूजां कुर्यात्प्रयत्नतः।
तत्र प्रभाते सम्बुध्य स्वेष्टां प्राग्देवतां स्मरेत्॥२९॥

Nyāsaṁ dhyānaṁ japaṁ mudrāṁ pūjāṁ kuryātprayatnataḥ|
Tatra prabhāte sambudhya sveṣṭāṁ prāgdevatāṁ smaret||29||

Untranslated yet


कृतावश्यककर्तव्यः शुद्धो भूत्वा ततो गृहम्।
आश्रित्योत्तरदिग्वक्त्रः स्थानदेहान्तरत्रये॥३०॥

Kṛtāvaśyakakartavyaḥ śuddho bhūtvā tato gṛham|
Āśrityottaradigvaktraḥ sthānadehāntaratraye||30||

Untranslated yet

top


 Stanzas 31 to 40

शुद्धिं विधाय मन्त्राणां यथास्थानं निवेशनम्।
मुद्राप्रदर्शनं ध्यानं भेदाभेदस्वरूपतः॥३१॥

Śuddhiṁ vidhāya mantrāṇāṁ yathāsthānaṁ niveśanam|
Mudrāpradarśanaṁ dhyānaṁ bhedābhedasvarūpataḥ||31||

Untranslated yet


देहासुधीव्योमभूषु मनसा तत्र चार्चनम्।
जपं चात्र यथाशक्ति देवायैतन्निवेदनम्॥३२॥

Dehāsudhīvyomabhūṣu manasā tatra cārcanam|
Japaṁ cātra yathāśakti devāyaitannivedanam||32||

Untranslated yet


तन्मयीभावसिद्ध्यर्थं प्रतिसन्ध्यं समाचरेत्।
अन्ये तु प्रागुदक्पश्चाद्दशदिक्षु चतुष्टयीम्॥३३॥

Tanmayībhāvasiddhyarthaṁ pratisandhyaṁ samācaret|
Anye tu prāgudakpaścāddaśadikṣu catuṣṭayīm||33||

Untranslated yet


सन्ध्यानामाहुरेतच्च तान्त्रिकीयं न नो मतम्।
यासौ कालाधिकारे प्राक्सन्ध्या प्रोक्ता चतुष्टयी॥३४॥

Sandhyānāmāhuretacca tāntrikīyaṁ na no matam|
Yāsau kālādhikāre prāksandhyā proktā catuṣṭayī||34||

Untranslated yet


तामेवान्तः समाधाय सान्ध्यं विधिमुपाचरेत्।
सन्ध्याचतुष्टयीकृत्यमेकस्यामथवा शिशुः॥३५॥

Tāmevāntaḥ samādhāya sāndhyaṁ vidhimupācaret|
Sandhyācatuṣṭayīkṛtyamekasyāmathavā śiśuḥ||35||

Untranslated yet


कुर्यात्स्वाध्यायविज्ञानगुरुकृत्यादितत्परः।
सन्ध्याध्यानोदितानन्ततन्मयीभावयुक्तितः॥३६॥

Kuryātsvādhyāyavijñānagurukṛtyāditatparaḥ|
Sandhyādhyānoditānantatanmayībhāvayuktitaḥ||36||

Untranslated yet


तत्संस्कारवशात्सर्वं कालं स्यात्तन्मयो ह्यसौ।
ततो यथेष्टकालेऽसौ पूजां पुष्पासवादिभिः॥३७॥

Tatsaṁskāravaśātsarvaṁ kālaṁ syāttanmayo hyasau|
Tato yatheṣṭakāle'sau pūjāṁ puṣpāsavādibhiḥ||37||

Untranslated yet


स्थण्डिलादौ शिशुः कुर्याद्विभवाद्यनुरूपतः।
सुशुद्धः सन्विधिं सर्वं कृत्वान्तरजपान्तकम्॥३८॥

Sthaṇḍilādau śiśuḥ kuryādvibhavādyanurūpataḥ|
Suśuddhaḥ sanvidhiṁ sarvaṁ kṛtvāntarajapāntakam||38||

Untranslated yet


अर्घपात्रं पुरा यद्वद्विधाय स्वेष्टमन्त्रतः।
तेन स्थण्डिलपुष्पादि सर्वं सम्प्रोक्षयेद्बुधः॥३९॥

Arghapātraṁ purā yadvadvidhāya sveṣṭamantrataḥ|
Tena sthaṇḍilapuṣpādi sarvaṁ samprokṣayedbudhaḥ||39||

Untranslated yet


ततस्तत्रैव सङ्कल्प्य द्वारासनगुरुक्रमम्।
पूजयेच्छिवताविष्टः स्वदेहार्चापुरःसरम्॥४०॥

Tatastatraiva saṅkalpya dvārāsanagurukramam|
Pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram||40||

Untranslated yet

top


 Stanzas 41 to 50

ततस्तत्स्थण्डिलं वीध्रव्योमस्फटिकनिर्मलम्।
बोधात्मकं समालोक्य तत्र स्वं देवतागणम्॥४१॥

Tatastatsthaṇḍilaṁ vīdhravyomasphaṭikanirmalam|
Bodhātmakaṁ samālokya tatra svaṁ devatāgaṇam||41||

Untranslated yet


प्रतिबिम्बतया पश्येद्बिम्बत्वेन च बोधतः।
एतदावाहनं मुख्यं व्यजनान्मरुतामिव॥४२॥

Pratibimbatayā paśyedbimbatvena ca bodhataḥ|
Etadāvāhanaṁ mukhyaṁ vyajanānmarutāmiva||42||

Untranslated yet


सर्वगोऽपि मरुद्यद्वद्व्यजनेनोपजीवितः।
अर्थकृत्सर्वगं मन्त्रचक्रं रूढेस्तथा भवेत्॥४३॥

Sarvago'pi marudyadvadvyajanenopajīvitaḥ|
Arthakṛtsarvagaṁ mantracakraṁ rūḍhestathā bhavet||43||

Untranslated yet


चतुष्कपञ्चाशिकया तदेतत्तत्त्वमुच्यते।
श्रीनिर्मर्यादशास्त्रे च तदेतद्विभुनोदितम्॥४४॥

Catuṣkapañcāśikayā tadetattattvamucyate|
Śrīnirmaryādaśāstre ca tadetadvibhunoditam||44||

Untranslated yet


देवः सर्वगतो देव निर्मर्यादः कथं शिवः।
आवाह्यते क्षम्यते वेत्येवम्पृष्टोऽब्रवीद्विभुः॥४५॥

Devaḥ sarvagato deva nirmaryādaḥ kathaṁ śivaḥ|
Āvāhyate kṣamyate vetyevampṛṣṭo'bravīdvibhuḥ||45||

Untranslated yet


वासनावाह्यते देवि वासना च विसृज्यते।
परमार्थेन देवस्य नावाहनविसर्जने॥४६॥

Vāsanāvāhyate devi vāsanā ca visṛjyate|
Paramārthena devasya nāvāhanavisarjane||46||

Untranslated yet


आवाहितो मया देवः स्थण्डिले च प्रतिष्ठितः।
पूजितः स्तुत इत्येवं हृष्ट्वा देवं विसर्जयेत्॥४७॥

Āvāhito mayā devaḥ sthaṇḍile ca pratiṣṭhitaḥ|
Pūjitaḥ stuta ityevaṁ hṛṣṭvā devaṁ visarjayet||47||

Untranslated yet


प्राणिनामप्रबुद्धानां सन्तोषजननाय वै।
आवाहनादिकं तेषां प्रवृत्तिः कथमन्यथा॥४८॥

Prāṇināmaprabuddhānāṁ santoṣajananāya vai|
Āvāhanādikaṁ teṣāṁ pravṛttiḥ kathamanyathā||48||

Untranslated yet


कालेन तु विजानन्ति प्रवृत्ताः पतिशासने।
अनुक्रमेण देवस्य प्राप्तिं भुवनपूर्विकाम्॥४९॥

Kālena tu vijānanti pravṛttāḥ patiśāsane|
Anukrameṇa devasya prāptiṁ bhuvanapūrvikām||49||

Untranslated yet


ज्ञानदीपद्युतिध्वस्तसमस्ताज्ञानसञ्चयाः।
कुतो वानीयते देवः कुत्र वा नीयतेऽपि सः॥५०॥

Jñānadīpadyutidhvastasamastājñānasañcayāḥ|
Kuto vānīyate devaḥ kutra vā nīyate'pi saḥ||50||

Untranslated yet

top


 Stanzas 51 to 60

स्थूलसूक्ष्मादिभेदेन स हि सर्वत्र संस्थितः।
आवाहिते मन्त्रगणे पुष्पासवनिवेदनैः॥५१॥

Sthūlasūkṣmādibhedena sa hi sarvatra saṁsthitaḥ|
Āvāhite mantragaṇe puṣpāsavanivedanaiḥ||51||

Untranslated yet


धूपैश्च तर्पणं कार्यं श्रद्धाभक्तिबलोचितैः।
दीप्तानां शक्तिनादादिमन्त्राणामासवैः पलैः॥५२॥

Dhūpaiśca tarpaṇaṁ kāryaṁ śraddhābhaktibalocitaiḥ|
Dīptānāṁ śaktinādādimantrāṇāmāsavaiḥ palaiḥ||52||

Untranslated yet


रक्तैः प्राक्तर्पण पश्चात्पुष्पधूपादिविस्तरैः।
आगतस्य तु मन्त्रस्य न कुर्यात्तर्पणं यदि॥५३॥

Raktaiḥ prāktarpaṇa paścātpuṣpadhūpādivistaraiḥ|
Āgatasya tu mantrasya na kuryāttarpaṇaṁ yadi||53||

Untranslated yet


हरत्यर्धशरीरं स इत्युक्तं किल शम्भुना।
यद्यदेवास्य मनसि विकासित्वं प्रयच्छति॥५४॥

Haratyardhaśarīraṁ sa ityuktaṁ kila śambhunā|
Yadyadevāsya manasi vikāsitvaṁ prayacchati||54||

Untranslated yet


तेनैव कुर्यात्पूजां स इति शम्भोर्विनिश्चयः।
साधकानां बुभुक्षूणां विधिर्नियतियन्त्रितः॥५५॥

Tenaiva kuryātpūjāṁ sa iti śambhorviniścayaḥ|
Sādhakānāṁ bubhukṣūṇāṁ vidhirniyatiyantritaḥ||55||

Untranslated yet


मुमुक्षूणां तत्त्वविदां स एव तु निरर्गलः।
कार्ये विशेषमाधित्सुर्विशिष्टं कारणं स्पृशेत्॥५६॥

Mumukṣūṇāṁ tattvavidāṁ sa eva tu nirargalaḥ|
Kārye viśeṣamādhitsurviśiṣṭaṁ kāraṇaṁ spṛśet||56||

Untranslated yet


रक्तकर्पासतूलेच्छुस्तुल्यतद्बीजपुञ्जवत्।
सन्ति भोगे विशेषाश्च विचित्राः कारणेरिताः॥५७॥

Raktakarpāsatūlecchustulyatadbījapuñjavat|
Santi bhoge viśeṣāśca vicitrāḥ kāraṇeritāḥ||57||

Untranslated yet


देशकालानुसन्धानगुणद्रव्यक्रियादिभिः।
स्वल्पा क्रिया भूयसी वा हृदयाह्लाददायिभिः॥५८॥

Deśakālānusandhānaguṇadravyakriyādibhiḥ|
Svalpā kriyā bhūyasī vā hṛdayāhlādadāyibhiḥ||58||

Untranslated yet


बाह्यैः सङ्कल्पजैर्वापि कारकैः परिकल्पिता।
मुमुक्षोर्न विशेषाय नैःश्रेयसविधिं प्रति॥५९॥

Bāhyaiḥ saṅkalpajairvāpi kārakaiḥ parikalpitā|
Mumukṣorna viśeṣāya naiḥśreyasavidhiṁ prati||59||

Untranslated yet


नहि ब्रह्मणि शंसन्ति बाहुल्याल्पत्वदुर्दशाः।
चितः स्वातन्त्र्यसारत्वात्तस्यानन्दघनत्वतः॥६०॥

Nahi brahmaṇi śaṁsanti bāhulyālpatvadurdaśāḥ|
Citaḥ svātantryasāratvāttasyānandaghanatvataḥ||60||

Untranslated yet

top


 Stanzas 61 to 70

क्रिया स्यात्तन्मयीभूत्यै हृदयाह्लाददायिभिः।
शिवाभेदभराद्भाववर्गः श्च्योतति यं रसम्॥६१॥

Kriyā syāttanmayībhūtyai hṛdayāhlādadāyibhiḥ|
Śivābhedabharādbhāvavargaḥ ścyotati yaṁ rasam||61||

Untranslated yet


तमेव परमे धाम्नि पूजनायार्पयेद्बुधः।
स्तोत्रेषु बहुधा चैतन्मया प्रोक्तं निजाह्निके॥६२॥

Tameva parame dhāmni pūjanāyārpayedbudhaḥ|
Stotreṣu bahudhā caitanmayā proktaṁ nijāhnike||62||

Untranslated yet


अधिशय्य पारमार्थिकभावप्रसरप्रकाशमुल्लसति।
या परमामृतदृक्त्वां तयार्चयन्ते रहस्यविदः॥६३॥

Adhiśayya pāramārthikabhāvaprasaraprakāśamullasati|
Yā paramāmṛtadṛktvāṁ tayārcayante rahasyavidaḥ||63||

Untranslated yet


कृत्वाधारधरां चमत्कृतिरसप्रोक्षाक्षणक्षालितामात्तैर्मानसतः स्वभावकुसुमैः स्वामोदसन्दोहिभिः।
आनन्दामृतनिर्भरस्वहृदयानर्घार्घपात्रक्रमात्त्वां देव्या सह देहदेवसदने देवार्चयेऽहर्निशम्॥६४॥

Kṛtvādhāradharāṁ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasandohibhiḥ|
Ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāttvāṁ devyā saha dehadevasadane devārcaye'harniśam||64||

Untranslated yet


नानास्वादरसामिमां त्रिजगतीं हृच्चक्रयन्त्रार्पितामूर्ध्वाध्यस्तविवेकगौरवभरान्निष्पीड्य निःष्यन्दितम्।
यत्संवित्परमामृतं मृतिजराजन्मापहं जृम्भते तेन त्वां हविषा परेण परमे सन्तर्पयेऽहर्निशम्॥६५॥

Nānāsvādarasāmimāṁ trijagatīṁ hṛccakrayantrārpitāmūrdhvādhyastavivekagauravabharānniṣpīḍya niḥṣyanditam|
Yatsaṁvitparamāmṛtaṁ mṛtijarājanmāpahaṁ jṛmbhate tena tvāṁ haviṣā pareṇa parame santarpaye'harniśam||65||

Untranslated yet


इति श्लोकत्रयोपात्तमर्थमन्तर्विभावयन्।
येन केनापि भावेन तर्पयेद्देवतागणम्॥६६॥

Iti ślokatrayopāttamarthamantarvibhāvayan|
Yena kenāpi bhāvena tarpayeddevatāgaṇam||66||

Untranslated yet


मुद्रां प्रदर्शयेत्पश्चान्मनसा वापि योगतः।
वचसा मन्त्रयोगेन वपुषा सन्निवेशतः॥६७॥

Mudrāṁ pradarśayetpaścānmanasā vāpi yogataḥ|
Vacasā mantrayogena vapuṣā sanniveśataḥ||67||

Untranslated yet


कृत्वा जपं ततः सर्वं देवतायै समर्पयेत्।
तच्चोक्तं कर्तृतातत्त्वनिरूपणविधौ पुरा॥६८॥

Kṛtvā japaṁ tataḥ sarvaṁ devatāyai samarpayet|
Taccoktaṁ kartṛtātattvanirūpaṇavidhau purā||68||

Untranslated yet


ततो विसर्जनं कार्यं बोधैकात्म्यप्रयोगतः।
कृत्वा वा वह्निगां मन्त्रतृप्तिं प्रोक्तविधानतः॥६९॥

Tato visarjanaṁ kāryaṁ bodhaikātmyaprayogataḥ|
Kṛtvā vā vahnigāṁ mantratṛptiṁ proktavidhānataḥ||69||

Untranslated yet


द्वारपीठगुरुव्रातसमर्पितनिवेदनात्।
ऋतेऽन्यत्स्वयमश्नीयादगाधेऽम्भस्यथ क्षिपेत्॥७०॥

Dvārapīṭhaguruvrātasamarpitanivedanāt|
Ṛte'nyatsvayamaśnīyādagādhe'mbhasyatha kṣipet||70||

Untranslated yet

top


 Stanzas 71 to 76

प्राणिनो जलजाः पूर्वदीक्षिताः शम्भुना स्वयम्।
विधिना भाविना श्रीमन्मीननाथावतारिणा॥७१॥

Prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam|
Vidhinā bhāvinā śrīmanmīnanāthāvatāriṇā||71||

Untranslated yet


मार्जारमूषिकाद्यैर्यददीक्षैश्चापि भक्षितम्।
तच्छङ्कातङ्कदानेन व्याधये नरकाय च॥७२॥

Mārjāramūṣikādyairyadadīkṣaiścāpi bhakṣitam|
Tacchaṅkātaṅkadānena vyādhaye narakāya ca||72||

Untranslated yet


अतस्तत्त्वविदा ध्वस्तशङ्कातङ्कोऽपि पण्डितः।
प्रकटं नेदृशं कुर्याल्लोकानुग्रहवाञ्छया॥७३॥

Atastattvavidā dhvastaśaṅkātaṅko'pi paṇḍitaḥ|
Prakaṭaṁ nedṛśaṁ kuryāllokānugrahavāñchayā||73||

Untranslated yet


श्रीमन्मतमहाशास्त्रे तदुक्तं विभुना स्वयम्।
स्वयं तु शङ्कासङ्कोचनिष्कासनपरायणः॥७४॥

Śrīmanmatamahāśāstre taduktaṁ vibhunā svayam|
Svayaṁ tu śaṅkāsaṅkocaniṣkāsanaparāyaṇaḥ||74||

Untranslated yet


भवेत्तथा यथान्येषां शङ्का नो मनसि स्फुरेत्।
मार्जयित्वा ततः स्नानं पुष्पेणाथ प्रपूजयेत्॥७५॥

Bhavettathā yathānyeṣāṁ śaṅkā no manasi sphuret|
Mārjayitvā tataḥ snānaṁ puṣpeṇātha prapūjayet||75||

Untranslated yet


पुष्पादि सर्वं तत्स्थं तदगाधाम्भसि निक्षिपेत्।
उक्तः स्थण्डिलयागोऽयं नित्यकर्मणि शम्भुना॥७६॥

Puṣpādi sarvaṁ tatsthaṁ tadagādhāmbhasi nikṣipet|
Uktaḥ sthaṇḍilayāgo'yaṁ nityakarmaṇi śambhunā||76||

Untranslated yet

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 25. 1-29 Top  Continue to read 27. 1-59

Post your comment

To post a comment please register, or log in.