Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 9 - estrofas 151 a 314 - Shaivismo no dual de Cachemira

Tattvaprakāśana - Traducción normal


 Introducción

foto 39 - sol en las manosÉste es el segundo y último grupo de estrofas (desde la estrofa 151 hasta la estrofa 314) del noveno capítulo (llamado Tattvaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 151 a 160

गर्भीकृतानन्तभाविविभासा सा परा निशा।
सा जडा भेदरूपत्वात् कार्यं चास्या जडं यतः॥१५१॥

Garbhīkṛtānantabhāvivibhāsā sā parā niśā|
Sā jaḍā bhedarūpatvāt kāryaṁ cāsyā jaḍaṁ yataḥ||151||

Sin traducir todavía


व्यापिनी विश्वहेतुत्वात् सूक्ष्मा कार्यैककल्पनात्।
शिवशक्त्यविनाभावान्नित्यैका मूलकारणम्॥१५२॥

Vyāpinī viśvahetutvāt sūkṣmā kāryaikakalpanāt|
Śivaśaktyavinābhāvānnityaikā mūlakāraṇam||152||

Sin traducir todavía


अचेतनमनेकात्म सर्व कार्य यथा घटः।
प्रधानं च तथा तस्मात् कार्य नात्मा तु चेतनः॥१५३॥

Acetanamanekātma sarva kārya yathā ghaṭaḥ|
Pradhānaṁ ca tathā tasmāt kārya nātmā tu cetanaḥ||153||

Sin traducir todavía


अत एवाध्वनि प्रोक्ता पूर्वं माया द्विधा स्थिता।
यथा च माया देवस्य शक्तिरभ्येति भेदिनम्॥१५४॥

Ata evādhvani proktā pūrvaṁ māyā dvidhā sthitā|
Yathā ca māyā devasya śaktirabhyeti bhedinam||154||

Sin traducir todavía


तत्त्वभावं तथान्योऽपि कलादिस्तत्त्वविस्तरः।
निरुद्धशक्तेर्या किञ्चित्कर्तृतोद्वलनात्मिका॥१५५॥

Tattvabhāvaṁ tathānyo'pi kalādistattvavistaraḥ|
Niruddhaśakteryā kiñcitkartṛtodvalanātmikā||155||

Sin traducir todavía


नाथस्य शक्तिः साधस्तात्पुंसः क्षेप्त्री कलोच्यते।
एवं विद्यादयोऽप्येते धरान्ताः परमार्थतः॥१५६॥

Nāthasya śaktiḥ sādhastātpuṁsaḥ kṣeptrī kalocyate|
Evaṁ vidyādayo'pyete dharāntāḥ paramārthataḥ||156||

Sin traducir todavía


शिवशक्तिमया एव प्रोक्तन्यायानुसारतः।
तथापि यत्पृथग्भानं कलादेरीश्वरेच्छया॥१५७॥

Śivaśaktimayā eva proktanyāyānusārataḥ|
Tathāpi yatpṛthagbhānaṁ kalāderīśvarecchayā||157||

Sin traducir todavía


ततो जडत्वे कार्यत्वे पृथक्तत्त्वस्थितौ ध्रुवम्।
उपादानं स्मृता माया क्वचित्तत्कार्यमेव च॥१५८॥

Tato jaḍatve kāryatve pṛthaktattvasthitau dhruvam|
Upādānaṁ smṛtā māyā kvacittatkāryameva ca||158||

Sin traducir todavía


तथावभासचित्रं च रूपमन्योन्यवर्जितम्।
यद्भाति किल सङ्कल्पे तदस्ति घटवद्वहिः॥१५९॥

Tathāvabhāsacitraṁ ca rūpamanyonyavarjitam|
Yadbhāti kila saṅkalpe tadasti ghaṭavadvahiḥ||159||

Sin traducir todavía


खपुष्पाद्यस्तितां ब्रूमस्ततो न व्यभिचारिता।
खपुष्पं कालदिङ्मातृसापेक्षं नास्तिशब्दतः॥१६०॥

Khapuṣpādyastitāṁ brūmastato na vyabhicāritā|
Khapuṣpaṁ kāladiṅmātṛsāpekṣaṁ nāstiśabdataḥ||160||

Sin traducir todavía

al inicio


 Estrofas 161 a 170

धरादिवत् तथात्यन्ताभावोऽप्येवं विविच्यताम्।
यत्सङ्कल्प्यं तथा तस्य बहिर्देहोऽस्ति चेतनः॥१६१॥

Dharādivat tathātyantābhāvo'pyevaṁ vivicyatām|
Yatsaṅkalpyaṁ tathā tasya bahirdeho'sti cetanaḥ||161||

Sin traducir todavía


चैत्रवत्सौशिवान्तं तत् सर्व तादृशदेहवत्।
यस्य देहो यथा तस्य तज्जातीयं पुरं बहिः॥१६२॥

Caitravatsauśivāntaṁ tat sarva tādṛśadehavat|
Yasya deho yathā tasya tajjātīyaṁ puraṁ bahiḥ||162||

Sin traducir todavía


अतः सुशिवपर्यन्ता सिद्धा भुवनपद्धतिः।
आत्मनां तत्पुरं प्राप्यं देशत्वादन्यदेशवत्॥१६३॥

Ataḥ suśivaparyantā siddhā bhuvanapaddhatiḥ|
Ātmanāṁ tatpuraṁ prāpyaṁ deśatvādanyadeśavat||163||

Sin traducir todavía


आत्मनामध्वभोक्तृत्वं ततोऽयत्नेन सिद्ध्यति।
सा माया क्षोभमापन्ना विश्वं सूते समन्ततः॥१६४॥

Ātmanāmadhvabhoktṛtvaṁ tato'yatnena siddhyati|
Sā māyā kṣobhamāpannā viśvaṁ sūte samantataḥ||164||

Sin traducir todavía


दण्डाहतेवामलकी फलानि किल यद्यपि।
तथापि तु तथा चित्रपौर्वापर्यावभासनात्॥१६५॥

Daṇḍāhatevāmalakī phalāni kila yadyapi|
Tathāpi tu tathā citrapaurvāparyāvabhāsanāt||165||

Sin traducir todavía


मायाकार्येऽपि तत्त्वौघे कार्यकारणता मिथः।
सा यद्यप्यन्यशास्त्रेषु बहुधा दृश्यते स्फुटम्॥१६६॥

Māyākārye'pi tattvaughe kāryakāraṇatā mithaḥ|
Sā yadyapyanyaśāstreṣu bahudhā dṛśyate sphuṭam||166||

Sin traducir todavía


तथापि मालिनीशास्त्रदृशा तां सम्प्रचक्ष्महे।
कलादिवसुधान्तं यन्मायान्तः सम्प्रचक्षते॥१६७॥

Tathāpi mālinīśāstradṛśā tāṁ sampracakṣmahe|
Kalādivasudhāntaṁ yanmāyāntaḥ sampracakṣate||167||

Sin traducir todavía


प्रत्यात्मभिन्नमेवैतत् सुखदुःखादिभेदतः।
एकस्यामेव जगति भोगसाधनसंहतौ॥१६८॥

Pratyātmabhinnamevaitat sukhaduḥkhādibhedataḥ|
Ekasyāmeva jagati bhogasādhanasaṁhatau||168||

Sin traducir todavía


सुखादीनां समं व्यक्तेर्भोगभेदः कुतो भवेत्।
न चासौ कर्मभेदेन तस्यैवानुपपत्तितः॥१६९॥

Sukhādīnāṁ samaṁ vyakterbhogabhedaḥ kuto bhavet|
Na cāsau karmabhedena tasyaivānupapattitaḥ||169||

Sin traducir todavía


तस्मात् कलादिको वर्गो भिन्न एव कदाचन।
ऐक्यमेतीश्वरेच्छातो नृत्तगीतादिवादने॥१७०॥

Tasmāt kalādiko vargo bhinna eva kadācana|
Aikyametīśvarecchāto nṛttagītādivādane||170||

Sin traducir todavía

al inicio


 Estrofas 171 a 180

एषां कलादितत्त्वानां सर्वेषामपि भाविनाम्।
शुद्धत्वमस्ति तेषां ये शक्तिपातपवित्रिताः॥१७१॥

Eṣāṁ kalāditattvānāṁ sarveṣāmapi bhāvinām|
Śuddhatvamasti teṣāṁ ye śaktipātapavitritāḥ||171||

Sin traducir todavía


कला हि शुद्धा तत्तादृक् कर्मत्वं सम्प्रसूयते।
मितमप्याशु येनास्मात् संसारादेष मुच्यते॥१७२॥

Kalā hi śuddhā tattādṛk karmatvaṁ samprasūyate|
Mitamapyāśu yenāsmāt saṁsārādeṣa mucyate||172||

Sin traducir todavía


रागविद्याकालयतिप्रकृत्यक्षार्थसञ्चयः।
इत्थं शुद्ध इति प्रोच्य गुरुर्मानस्तुतौ विभुः॥१७३॥

Rāgavidyākālayatiprakṛtyakṣārthasañcayaḥ|
Itthaṁ śuddha iti procya gururmānastutau vibhuḥ||173||

Sin traducir todavía


एवमेषा कलादीनामुत्पत्तिः प्रविविच्यते।
मायातत्त्वात् कला जाता किञ्चित्कर्तृत्वलक्षणा॥१७४॥

Evameṣā kalādīnāmutpattiḥ pravivicyate|
Māyātattvāt kalā jātā kiñcitkartṛtvalakṣaṇā||174||

Sin traducir todavía


माया हि चिन्मयाद्भेदं शिवाद्विदधती पशोः।
सुषुप्ततामिवाधत्ते तत एव ह्यदृक्क्रियः॥१७५॥

Māyā hi cinmayādbhedaṁ śivādvidadhatī paśoḥ|
Suṣuptatāmivādhatte tata eva hyadṛkkriyaḥ||175||

Sin traducir todavía


कला हि किञ्चित्कर्तृत्वं सूते स्वालिङ्गनादणोः।
तस्याश्चाप्यणुनान्योन्यं ह्यञ्जने सा प्रसूयते॥१७६॥

Kalā hi kiñcitkartṛtvaṁ sūte svāliṅganādaṇoḥ|
Tasyāścāpyaṇunānyonyaṁ hyañjane sā prasūyate||176||

Sin traducir todavía


सद्योनिर्वाणदीक्षोत्थपुंविश्लेषे हि सा सती।
श्लिष्यन्त्यपि च नो सूते तथापि स्वफलं क्वचित्॥१७७॥

Sadyonirvāṇadīkṣotthapuṁviśleṣe hi sā satī|
Śliṣyantyapi ca no sūte tathāpi svaphalaṁ kvacit||177||

Sin traducir todavía


उच्छूनतेव प्रथमा सूक्ष्माङ्कुरकलेव च।
बीजस्याम्ब्वग्निमृत्कम्बुतुषयोगात् प्रसूतिकृत्॥१७८॥

Ucchūnateva prathamā sūkṣmāṅkurakaleva ca|
Bījasyāmbvagnimṛtkambutuṣayogāt prasūtikṛt||178||

Sin traducir todavía


कला मायाणुसंयोगजाप्येषा निर्विकारकम्।
नाणुं कुर्यादुपादानं किन्तु मायां विकारिणीम्॥१७९॥

Kalā māyāṇusaṁyogajāpyeṣā nirvikārakam|
Nāṇuṁ kuryādupādānaṁ kintu māyāṁ vikāriṇīm||179||

Sin traducir todavía


मलश्चावारको माया भावोपादानकारणम्।
कर्म स्यात् सहकार्येव सुखदुःखोद्भवं प्रति॥१८०॥

Malaścāvārako māyā bhāvopādānakāraṇam|
Karma syāt sahakāryeva sukhaduḥkhodbhavaṁ prati||180||

Sin traducir todavía

al inicio


 Estrofas 181 a 190

अतः सञ्च्छन्नचैतन्यसमुद्बलनकार्यकृत्।
कलैवानन्तनाथस्य शक्त्या सम्प्रेरिता जडा॥१८१॥

Ataḥ sañcchannacaitanyasamudbalanakāryakṛt|
Kalaivānantanāthasya śaktyā sampreritā jaḍā||181||

Sin traducir todavía


न चेशशक्तिरेवास्य चैतन्यं बलयिष्यति।
तदुपोद्बलितं तद्धि न किञ्चित्कर्तृतां व्रजेत्॥१८२॥

Na ceśaśaktirevāsya caitanyaṁ balayiṣyati|
Tadupodbalitaṁ taddhi na kiñcitkartṛtāṁ vrajet||182||

Sin traducir todavía


सेयं कला न करणं मुख्यं विद्यादिकं यथा।
पुंसि कर्तरि सा कर्त्री प्रयोजकतया यतः॥१८३॥

Seyaṁ kalā na karaṇaṁ mukhyaṁ vidyādikaṁ yathā|
Puṁsi kartari sā kartrī prayojakatayā yataḥ||183||

Sin traducir todavía


अलक्ष्यान्तरयोरित्थं यदा पुंस्कलयोर्भवेत्।
मायागर्भेशशक्त्यादेरन्तरज्ञानमान्तरम्॥१८४॥

Alakṣyāntarayoritthaṁ yadā puṁskalayorbhavet|
Māyāgarbheśaśaktyāderantarajñānamāntaram||184||

Sin traducir todavía


तदा मायापुंविवेकः सर्वकर्मक्षयाद्भवेत्।
विज्ञानाकलता मायाधस्तान्नो यात्यधः पुमान्॥१८५॥

Tadā māyāpuṁvivekaḥ sarvakarmakṣayādbhavet|
Vijñānākalatā māyādhastānno yātyadhaḥ pumān||185||

Sin traducir todavía


धीपुंविवेके विज्ञाते प्रधानपुरुषान्तरे।
अपि न क्षीणकर्मा स्यात् कलायां तद्धि सम्भवेत्॥१८६॥

Dhīpuṁviveke vijñāte pradhānapuruṣāntare|
Api na kṣīṇakarmā syāt kalāyāṁ taddhi sambhavet||186||

Sin traducir todavía


अतः साङ्ख्यदृशा सिद्धः प्रधानाधो न संसरेत्।
कलापुंसोर्विवेके तु मायाधो नैव गच्छति॥१८७॥

Ataḥ sāṅkhyadṛśā siddhaḥ pradhānādho na saṁsaret|
Kalāpuṁsorviveke tu māyādho naiva gacchati||187||

Sin traducir todavía


मलाद्विविक्तमात्मानं पश्यंस्तु शिवतां व्रजेत्।
सर्वत्र चैश्वरः शक्तिपातोऽत्र सहकारणम्॥१८८॥

Malādviviktamātmānaṁ paśyaṁstu śivatāṁ vrajet|
Sarvatra caiśvaraḥ śaktipāto'tra sahakāraṇam||188||

Sin traducir todavía


मायागर्भाधिकारीयो द्वयोरन्त्ये तु निर्मलः।
सेयं कला कार्यभेदादन्यैव ह्यनुमीयते॥१८९॥

Māyāgarbhādhikārīyo dvayorantye tu nirmalaḥ|
Seyaṁ kalā kāryabhedādanyaiva hyanumīyate||189||

Sin traducir todavía


अन्यथैकं भवेद्विश्वं कार्यायेत्यन्यनिह्नवः।
इति मतङ्गशास्त्रादौ या प्रोक्ता सा कला स्वयम्॥१९०॥

Anyathaikaṁ bhavedviśvaṁ kāryāyetyanyanihnavaḥ|
Iti mataṅgaśāstrādau yā proktā sā kalā svayam||190||

Sin traducir todavía

al inicio


 Estrofas 191 a 200

किञ्चिद्रूपतयाक्षिप्य कर्तृत्वमिति भङ्गितः।
किञ्चिद्रूपविशिष्टं यत् कर्तृत्वं तत्कथं भवेत्॥१९१॥

Kiñcidrūpatayākṣipya kartṛtvamiti bhaṅgitaḥ|
Kiñcidrūpaviśiṣṭaṁ yat kartṛtvaṁ tatkathaṁ bhavet||191||

Sin traducir todavía


अज्ञस्येति ततः सूते किञ्चिज्ज्ञत्वात्मिकां विदम्।
बुद्धिं पश्यति सा विद्या बुद्धिदर्पणचारिणः॥१९२॥

Ajñasyeti tataḥ sūte kiñcijjñatvātmikāṁ vidam|
Buddhiṁ paśyati sā vidyā buddhidarpaṇacāriṇaḥ||192||

Sin traducir todavía


सुखादीन् प्रत्ययान् मोहप्रभृतीन् कार्यकारणे।
कर्मजालं च तत्रस्थं विविनक्ति निजात्मना॥१९३॥

Sukhādīn pratyayān mohaprabhṛtīn kāryakāraṇe|
Karmajālaṁ ca tatrasthaṁ vivinakti nijātmanā||193||

Sin traducir todavía


बुद्धिस्तु गुणसङ्कीर्णा विवेकेन कथं सुखम्।
दुःखं मोहात्मकं वापि विषयं दर्शयेदपि॥१९४॥

Buddhistu guṇasaṅkīrṇā vivekena kathaṁ sukham|
Duḥkhaṁ mohātmakaṁ vāpi viṣayaṁ darśayedapi||194||

Sin traducir todavía


स्वच्छायां धियि सङ्क्रामन्भावः संवेद्यतां कथम्।
तया विनैति साप्यन्यत्करणं पुंसि कर्तरि॥१९५॥

Svacchāyāṁ dhiyi saṅkrāmanbhāvaḥ saṁvedyatāṁ katham|
Tayā vinaiti sāpyanyatkaraṇaṁ puṁsi kartari||195||

Sin traducir todavía


ननु चोभयतः शुभ्रादर्शदशीयधीगतात्।
पुंस्प्रकाशाद्भाति भावः मैवं तत्प्रतिबिम्बनम्॥१९६॥

Nanu cobhayataḥ śubhrādarśadaśīyadhīgatāt|
Puṁsprakāśādbhāti bhāvaḥ maivaṁ tatpratibimbanam||196||

Sin traducir todavía


जडमेव हि मुख्योऽथ पुंस्प्रकाशोऽस्य भासनम्।
बहिःस्थस्यैव तस्यास्तु बुद्धेः किङ्कल्पना कृता॥१९७॥

Jaḍameva hi mukhyo'tha puṁsprakāśo'sya bhāsanam|
Bahiḥsthasyaiva tasyāstu buddheḥ kiṅkalpanā kṛtā||197||

Sin traducir todavía


अभेदभूमिरेषा च भेदश्चेह विचार्यते।
तस्माद्बुद्धिगतो भावो विद्याकरणगोचरः॥१९८॥

Abhedabhūmireṣā ca bhedaśceha vicāryate|
Tasmādbuddhigato bhāvo vidyākaraṇagocaraḥ||198||

Sin traducir todavía


भावानां प्रतिबिम्बं च वेद्यं धीकल्पना ततः।
किञ्चित्तु कुरुते तस्मान्नूनमस्त्यपरं तु तत्॥१९९॥

Bhāvānāṁ pratibimbaṁ ca vedyaṁ dhīkalpanā tataḥ|
Kiñcittu kurute tasmānnūnamastyaparaṁ tu tat||199||

Sin traducir todavía


रागतत्त्वमिति प्रोक्तं यत्तत्रैवोपरञ्जकम्।
न चावैराग्यमात्रं तत्तत्राप्यासक्तिवृत्तितः॥२००॥

Rāgatattvamiti proktaṁ yattatraivoparañjakam|
Na cāvairāgyamātraṁ tattatrāpyāsaktivṛttitaḥ||200||

Sin traducir todavía

al inicio


 Estrofas 201 a 210

विरक्तावपि तृप्तस्य सूक्ष्मरागव्यवस्थितेः।
कालस्तुट्यादिभिश्चैतत् कर्तृत्वं कलयत्यतः॥२०१॥

Viraktāvapi tṛptasya sūkṣmarāgavyavasthiteḥ|
Kālastuṭyādibhiścaitat kartṛtvaṁ kalayatyataḥ||201||

Sin traducir todavía


कार्यावच्छेदि कर्तृत्वं कालोऽवश्यं कलिष्यति।
नियतिर्योजनां धत्ते विशिष्टे कार्यमण्डले॥२०२॥

Kāryāvacchedi kartṛtvaṁ kālo'vaśyaṁ kaliṣyati|
Niyatiryojanāṁ dhatte viśiṣṭe kāryamaṇḍale||202||

Sin traducir todavía


विद्या रागोऽथ नियतिः कालश्चैतच्चतुष्टयम्।
कलाकार्यं भोक्तृभावे तिष्ठद्भोक्तृत्वपूरितम्॥२०३॥

Vidyā rāgo'tha niyatiḥ kālaścaitaccatuṣṭayam|
Kalākāryaṁ bhoktṛbhāve tiṣṭhadbhoktṛtvapūritam||203||

Sin traducir todavía


माया कला रागविद्ये कालो नियतिरेव च।
कञ्चुकानि षडुक्तानि संविदस्तत्स्थितौ पशुः॥२०४॥

Māyā kalā rāgavidye kālo niyatireva ca|
Kañcukāni ṣaḍuktāni saṁvidastatsthitau paśuḥ||204||

Sin traducir todavía


देहपुर्यष्टकाद्येषु वेद्येषु किल वेदनम्।
एतत्षट्कससङ्कोचं यदवेद्यमसावणुः॥२०५॥

Dehapuryaṣṭakādyeṣu vedyeṣu kila vedanam|
Etatṣaṭkasasaṅkocaṁ yadavedyamasāvaṇuḥ||205||

Sin traducir todavía


उक्तं शिवतनुशास्त्रे तदिदं भङ्ग्यन्तरेण पुनः।
आवरणं सर्वात्मगमशुद्धिरन्याप्यनन्यरूपेव॥२०६॥

Uktaṁ śivatanuśāstre tadidaṁ bhaṅgyantareṇa punaḥ|
Āvaraṇaṁ sarvātmagamaśuddhiranyāpyananyarūpeva||206||

Sin traducir todavía


शिवदहनकिरणजालैर्दाह्यत्वात् सा यतोऽन्यरूपैव।
अनिदम्पूर्वतया यद्रञ्जयति निजात्मना ततोऽनन्या॥२०७॥

Śivadahanakiraṇajālairdāhyatvāt sā yato'nyarūpaiva|
Anidampūrvatayā yadrañjayati nijātmanā tato'nanyā||207||

Sin traducir todavía


सहजाशुद्धिमतोऽणोरीशगुहाभ्यां हि कञ्चुकस्त्रिविधः।
तस्य द्वितीयचितिरिव स्वच्छस्य नियुज्यते कला श्लक्ष्णा॥२०८॥

Sahajāśuddhimato'ṇorīśaguhābhyāṁ hi kañcukastrividhaḥ|
Tasya dvitīyacitiriva svacchasya niyujyate kalā ślakṣṇā||208||

Sin traducir todavía


अनया विद्वस्य पशोरुपभोगसमर्थता भवति।
विद्या चास्य कलातः शरणान्तर्दीपकप्रभेवाभूत्॥२०९॥

Anayā vidvasya paśorupabhogasamarthatā bhavati|
Vidyā cāsya kalātaḥ śaraṇāntardīpakaprabhevābhūt||209||

Sin traducir todavía


सुखदुःखसंविदं या विविनक्ति पशोर्विभागेन।
रागश्च कलातत्त्वाच्छुचिवस्त्रकषायवत् समुत्पन्नः॥२१०॥

Sukhaduḥkhasaṁvidaṁ yā vivinakti paśorvibhāgena|
Rāgaśca kalātattvācchucivastrakaṣāyavat samutpannaḥ||210||

Sin traducir todavía

al inicio


 Estrofas 211 a 220

त्यक्तुं वाञ्छति न यतः संसृतिसुखसंविदानन्दम्।
एवमविद्यामलिनःसमर्थितस्त्रिगुणकञ्चुकबलेन॥२११॥

Tyaktuṁ vāñchati na yataḥ saṁsṛtisukhasaṁvidānandam|
Evamavidyāmalinaḥsamarthitastriguṇakañcukabalena||211||

Sin traducir todavía


गहनोपभोगगर्भे पशुरवशमधोमुखः पतति।
एतेन मलः कथितः कम्बुकवदणोः कलादिकं तुषवत्॥२१२॥

Gahanopabhogagarbhe paśuravaśamadhomukhaḥ patati|
Etena malaḥ kathitaḥ kambukavadaṇoḥ kalādikaṁ tuṣavat||212||

Sin traducir todavía


एवं कलाख्यतत्त्वस्य किञ्चित्कर्तृत्वलक्षणे।
विशेषभागे कर्तृत्वं चर्चितं भोक्तृपूर्वकम्॥२१३॥

Evaṁ kalākhyatattvasya kiñcitkartṛtvalakṣaṇe|
Viśeṣabhāge kartṛtvaṁ carcitaṁ bhoktṛpūrvakam||213||

Sin traducir todavía


विशेषणतया योऽत्र किञ्चिद्भागस्तदोत्थितम्।
वेद्यमात्रं स्फुटं भिन्नं प्रधानं सूयते कला॥२१४॥

Viśeṣaṇatayā yo'tra kiñcidbhāgastadotthitam|
Vedyamātraṁ sphuṭaṁ bhinnaṁ pradhānaṁ sūyate kalā||214||

Sin traducir todavía


सममेव हि भोग्यं च भोक्तारं च प्रसूयते।
कला भेदाभिसन्धानादवियुक्तं परस्परम्॥२१५॥

Samameva hi bhogyaṁ ca bhoktāraṁ ca prasūyate|
Kalā bhedābhisandhānādaviyuktaṁ parasparam||215||

Sin traducir todavía


भोक्तृभोग्यात्मता न स्याद्वियोगाच्च परस्परम्।
विलीनायां च तस्यां स्यान्मायास्यापि न किञ्चन॥२१६॥

Bhoktṛbhogyātmatā na syādviyogācca parasparam|
Vilīnāyāṁ ca tasyāṁ syānmāyāsyāpi na kiñcana||216||

Sin traducir todavía


ननु श्रीमद्रौरवादौ रागविद्यात्मकं द्वयम्।
सूते कला हि युगपत्ततोऽव्यक्तमिति स्थितिः॥२१७॥

Nanu śrīmadrauravādau rāgavidyātmakaṁ dvayam|
Sūte kalā hi yugapattato'vyaktamiti sthitiḥ||217||

Sin traducir todavía


उक्तमत्र विभात्येष क्रमः सत्यं तथा ह्यलम्।
रज्यमानो वेद सर्व विदंश्चाप्यत्र रज्यते॥२१८॥

Uktamatra vibhātyeṣa kramaḥ satyaṁ tathā hyalam|
Rajyamāno veda sarva vidaṁścāpyatra rajyate||218||

Sin traducir todavía


तथापि वस्तुसत्तेयमिहास्माभिर्निरूपिता।
तस्यां च न क्रमः कोऽपि स्याद्वा सोऽपि विपर्ययात्॥२१९॥

Tathāpi vastusatteyamihāsmābhirnirūpitā|
Tasyāṁ ca na kramaḥ ko'pi syādvā so'pi viparyayāt||219||

Sin traducir todavía


तस्माद्विप्रतिपत्तिं नो कुर्याच्छास्त्रोदिते विधौ।
एवं संवेद्यमात्रं यत् सुखदुःखविमोहतः॥२२०॥

Tasmādvipratipattiṁ no kuryācchāstrodite vidhau|
Evaṁ saṁvedyamātraṁ yat sukhaduḥkhavimohataḥ||220||

Sin traducir todavía

al inicio


 Estrofas 221 a 230

भोत्स्यते यत्ततः प्रोक्तं तत्साम्यात्मकमादितः।
सुखं सत्त्वं प्रकाशत्वात् प्रकाशो ह्लाद उच्यते॥२२१॥

Bhotsyate yattataḥ proktaṁ tatsāmyātmakamāditaḥ|
Sukhaṁ sattvaṁ prakāśatvāt prakāśo hlāda ucyate||221||

Sin traducir todavía


दुःखं रजः क्रियात्मत्वाद् क्रिया हि तदतत्क्रमः।
मोहस्तमो वरणकः प्रकाशाभावयोगतः॥२२२॥

Duḥkhaṁ rajaḥ kriyātmatvād kriyā hi tadatatkramaḥ|
Mohastamo varaṇakaḥ prakāśābhāvayogataḥ||222||

Sin traducir todavía


त एते क्षोभमापन्ना गुणाः कार्य प्रतन्वते।
अक्षुब्धस्य विजातीयं न स्यात् कार्यमदः पुरा॥२२३॥

Ta ete kṣobhamāpannā guṇāḥ kārya pratanvate|
Akṣubdhasya vijātīyaṁ na syāt kāryamadaḥ purā||223||

Sin traducir todavía


उक्तमेवेति शास्त्रेऽस्मिन् गुणांस्तत्त्वान्तरं विदुः।
भुवनं पृथगेवात्र दर्शितं गुणभेदतः॥२२४॥

Uktameveti śāstre'smin guṇāṁstattvāntaraṁ viduḥ|
Bhuvanaṁ pṛthagevātra darśitaṁ guṇabhedataḥ||224||

Sin traducir todavía


ईश्वरेच्छावशक्षुब्धलोलिकं पुरुषं प्रति।
भोक्तृत्वाय स्वतन्त्रेशः प्रकृतिं क्षोभयेद्भृशम्॥२२५॥

Īśvarecchāvaśakṣubdhalolikaṁ puruṣaṁ prati|
Bhoktṛtvāya svatantreśaḥ prakṛtiṁ kṣobhayedbhṛśam||225||

Sin traducir todavía


तेन यच्चोद्यते साङ्ख्यं मुक्ताणुं प्रति किं न सा।
सूते पुंसो विकारित्वादिति तन्नात्र बाधकम्॥२२६॥

Tena yaccodyate sāṅkhyaṁ muktāṇuṁ prati kiṁ na sā|
Sūte puṁso vikāritvāditi tannātra bādhakam||226||

Sin traducir todavía


गुणेभ्यो बुद्धितत्त्वं तत् सर्वतो निर्मलं ततः।
पुंस्प्रकाशः स वेद्योऽत्र प्रतिबिम्बत्वमार्छति॥२२७॥

Guṇebhyo buddhitattvaṁ tat sarvato nirmalaṁ tataḥ|
Puṁsprakāśaḥ sa vedyo'tra pratibimbatvamārchati||227||

Sin traducir todavía


विषयप्रतिबिम्बं च तस्यामक्षकृतं बहिः।
अतद्द्वारं समुत्प्रेक्षाप्रतिभादिषु तादृशी॥२२८॥

Viṣayapratibimbaṁ ca tasyāmakṣakṛtaṁ bahiḥ|
Ataddvāraṁ samutprekṣāpratibhādiṣu tādṛśī||228||

Sin traducir todavía


वृत्तिर्बोधो भवेद्बुद्धेः सा चाप्यालम्बनं ध्रुवम्।
आत्मसंवित्प्रकाशस्य बोधोऽसौ तज्जडोऽप्यलम्॥२२९॥

Vṛttirbodho bhavedbuddheḥ sā cāpyālambanaṁ dhruvam|
Ātmasaṁvitprakāśasya bodho'sau tajjaḍo'pyalam||229||

Sin traducir todavía


बुद्धेरहङ्कृत् तादृक्षे प्रतिबिम्बितपुंस्कृतेः।
प्रकाशे वेद्यकलुषे यदहम्मननात्मता॥२३०॥

Buddherahaṅkṛt tādṛkṣe pratibimbitapuṁskṛteḥ|
Prakāśe vedyakaluṣe yadahammananātmatā||230||

Sin traducir todavía

al inicio


 Estrofas 231 a 240

तया पञ्चविधश्चैष वायुः संरम्भरूपया।
प्रेरितो जीवनाय स्यादन्यथा मरणं पुनः॥२३१॥

Tayā pañcavidhaścaiṣa vāyuḥ saṁrambharūpayā|
Prerito jīvanāya syādanyathā maraṇaṁ punaḥ||231||

Sin traducir todavía


अत एव विशुद्धात्मस्वातन्त्र्याहंस्वभावतः।
अकृत्रिमादिदं त्वन्यदित्युक्तं कृतिशब्दतः॥२३२॥

Ata eva viśuddhātmasvātantryāhaṁsvabhāvataḥ|
Akṛtrimādidaṁ tvanyadityuktaṁ kṛtiśabdataḥ||232||

Sin traducir todavía


इत्ययं करणस्कन्धोऽहङ्कारस्य निरूपितः।
त्रिधास्य प्रकृतिस्कन्धः सात्त्वराजसतामसः॥२३३॥

Ityayaṁ karaṇaskandho'haṅkārasya nirūpitaḥ|
Tridhāsya prakṛtiskandhaḥ sāttvarājasatāmasaḥ||233||

Sin traducir todavía


सत्त्वप्रधानाहङ्काराद्भोक्त्रंशस्पर्शिनः स्फुटम्।
मनोबुद्ध्यक्षषट्कं तु जातं भेदस्तु कथ्यते॥२३४॥

Sattvapradhānāhaṅkārādbhoktraṁśasparśinaḥ sphuṭam|
Manobuddhyakṣaṣaṭkaṁ tu jātaṁ bhedastu kathyate||234||

Sin traducir todavía


मनो यत्सर्वविषयं तेनात्र प्रविवक्षितम्।
सर्वतन्मात्रकर्तृत्वं विशेषणमहङ्कृतेः॥२३५॥

Mano yatsarvaviṣayaṁ tenātra pravivakṣitam|
Sarvatanmātrakartṛtvaṁ viśeṣaṇamahaṅkṛteḥ||235||

Sin traducir todavía


बुद्ध्यहङ्कृन्मनः प्राहुर्बोधसंरभणैषणे।
करणं बाह्यदेवैर्यन्नैवाप्यन्तर्मुखैः कृतम्॥२३६॥

Buddhyahaṅkṛnmanaḥ prāhurbodhasaṁrabhaṇaiṣaṇe|
Karaṇaṁ bāhyadevairyannaivāpyantarmukhaiḥ kṛtam||236||

Sin traducir todavía


प्राणश्च नान्तःकरणं जडत्वात् प्रेरणात्मनः।
प्रयत्नेच्छाविबोधांशहेतुत्वादिति निश्चितम्॥२३७॥

Prāṇaśca nāntaḥkaraṇaṁ jaḍatvāt preraṇātmanaḥ|
Prayatnecchāvibodhāṁśahetutvāditi niścitam||237||

Sin traducir todavía


अवसायोऽभिमानश्च कल्पना चेति न क्रिया।
एकरूपा ततस्त्रित्वं युक्तमन्तःकृतौ स्फुटम्॥२३८॥

Avasāyo'bhimānaśca kalpanā ceti na kriyā|
Ekarūpā tatastritvaṁ yuktamantaḥkṛtau sphuṭam||238||

Sin traducir todavía


न च बुद्धिरसंवेद्या करणत्वान्मनो यथा।
प्रधानवदसंवेद्यबुद्धिवादस्तदुज्झितः॥२३९॥

Na ca buddhirasaṁvedyā karaṇatvānmano yathā|
Pradhānavadasaṁvedyabuddhivādastadujjhitaḥ||239||

Sin traducir todavía


शब्दतन्मात्रहेतुत्वविशिष्टा या त्वहङ्कृतिः।
सा श्रोत्रे करणं यावद्घ्राणे गन्धत्वभोदिता॥२४०॥

Śabdatanmātrahetutvaviśiṣṭā yā tvahaṅkṛtiḥ|
Sā śrotre karaṇaṁ yāvadghrāṇe gandhatvabhoditā||240||

Sin traducir todavía

al inicio


 Estrofas 241 a 250

भौतिकत्वमतोऽप्यस्तु नियमाद्विषयेष्वलम्।
अहं शृणोमि पश्यामि जिघ्रामीत्यादिसंविदि॥२४१॥

Bhautikatvamato'pyastu niyamādviṣayeṣvalam|
Ahaṁ śṛṇomi paśyāmi jighrāmītyādisaṁvidi||241||

Sin traducir todavía


अहन्तानुगमादाहङ्कारिकत्वं स्फुटं स्थितम्।
करणत्वमतो युक्तं कर्त्रशस्पृक्त्वयोगतः॥२४२॥

Ahantānugamādāhaṅkārikatvaṁ sphuṭaṁ sthitam|
Karaṇatvamato yuktaṁ kartraśaspṛktvayogataḥ||242||

Sin traducir todavía


कर्तुर्विभिन्नं करणं प्रेर्यत्वात् करणं कुतः।
करणान्तरवाञ्छायां भवेत्तत्रानवस्थितिः॥२४३॥

Karturvibhinnaṁ karaṇaṁ preryatvāt karaṇaṁ kutaḥ|
Karaṇāntaravāñchāyāṁ bhavettatrānavasthitiḥ||243||

Sin traducir todavía


तस्मात् स्वातन्त्र्ययोगेन कर्ता स्वं भेदयन् वपुः।
कर्माशस्पर्शिनं स्वांशं करणीकुरुते स्वयम्॥२४४॥

Tasmāt svātantryayogena kartā svaṁ bhedayan vapuḥ|
Karmāśasparśinaṁ svāṁśaṁ karaṇīkurute svayam||244||

Sin traducir todavía


करणीकृततत्स्वांशतन्मयीभावनावशात्।
करणीकुरुतेऽत्यन्तव्यतिरिक्तं कुठारवत्॥२४५॥

Karaṇīkṛtatatsvāṁśatanmayībhāvanāvaśāt|
Karaṇīkurute'tyantavyatiriktaṁ kuṭhāravat||245||

Sin traducir todavía


तेनाशुद्धैव विद्यास्य सामान्यं करणं पुरा।
ज्ञप्तौ कृतौ तु सामान्यं कला करणमुच्यते॥२४६॥

Tenāśuddhaiva vidyāsya sāmānyaṁ karaṇaṁ purā|
Jñaptau kṛtau tu sāmānyaṁ kalā karaṇamucyate||246||

Sin traducir todavía


ननु श्रीमन्मतङ्गादौ कलायाः कर्तृतोदिता।
तस्यां सत्यां हि विद्याद्याः करणत्वार्हताजुषः॥२४७॥

Nanu śrīmanmataṅgādau kalāyāḥ kartṛtoditā|
Tasyāṁ satyāṁ hi vidyādyāḥ karaṇatvārhatājuṣaḥ||247||

Sin traducir todavía


उच्यते कर्तृतैवोक्ता करणत्वे प्रयोजिका।
तया विना तु नान्येषां करणानां स्थितिर्यतः॥२४८॥

Ucyate kartṛtaivoktā karaṇatve prayojikā|
Tayā vinā tu nānyeṣāṁ karaṇānāṁ sthitiryataḥ||248||

Sin traducir todavía


अतोऽसामान्यकरणवर्गात् तत्र पृथक् कृता।
विद्यां विना हि नान्येषां करणानां निजा स्थितिः॥२४९॥

Ato'sāmānyakaraṇavargāt tatra pṛthak kṛtā|
Vidyāṁ vinā hi nānyeṣāṁ karaṇānāṁ nijā sthitiḥ||249||

Sin traducir todavía


कलां विना न तस्याश्च कर्तृत्वे ज्ञातृता यतः।
कलाविद्ये ततः पुंसो मुख्यं तत्करणं विदुः॥२५०॥

Kalāṁ vinā na tasyāśca kartṛtve jñātṛtā yataḥ|
Kalāvidye tataḥ puṁso mukhyaṁ tatkaraṇaṁ viduḥ||250||

Sin traducir todavía

al inicio


 Estrofas 251 a 260

अत एव विहीनेऽपि बुद्धिकर्मेन्द्रियैः क्वचित्।
अन्धे पङ्गौ रूपगतिप्रकाशो न न भासते॥२५१॥

Ata eva vihīne'pi buddhikarmendriyaiḥ kvacit|
Andhe paṅgau rūpagatiprakāśo na na bhāsate||251||

Sin traducir todavía


किन्तु सामान्यकरणबलाद्वेद्येऽपि तादृशि।
रूपसामान्य एवान्धः प्रतिपत्तिं प्रपद्यते॥२५२॥

Kintu sāmānyakaraṇabalādvedye'pi tādṛśi|
Rūpasāmānya evāndhaḥ pratipattiṁ prapadyate||252||

Sin traducir todavía


तत एव त्वहङ्कारात् तन्मात्रस्पर्शिनोऽधिकम्।
कर्मेन्द्रियाणि वाक्पाणिपायूपस्थाङ्घ्रि जज्ञिरे॥२५३॥

Tata eva tvahaṅkārāt tanmātrasparśino'dhikam|
Karmendriyāṇi vākpāṇipāyūpasthāṅghri jajñire||253||

Sin traducir todavía


वच्म्याददे त्यजाम्याशु विसृजामि व्रजामि च।
इति याहङ्क्रिया कार्यक्षमा कर्मेन्द्रियं तु तत्॥२५४॥

Vacmyādade tyajāmyāśu visṛjāmi vrajāmi ca|
Iti yāhaṅkriyā kāryakṣamā karmendriyaṁ tu tat||254||

Sin traducir todavía


तेन च्छिन्नकरस्यास्ति हस्तः कर्मेन्द्रियात्मकः।
तस्य प्रधानाधिष्ठानं परं पञ्चाङ्गुलिः करः॥२५५॥

Tena cchinnakarasyāsti hastaḥ karmendriyātmakaḥ|
Tasya pradhānādhiṣṭhānaṁ paraṁ pañcāṅguliḥ karaḥ||255||

Sin traducir todavía


मुखेनापि यदादानं तत्र यत् करणं स्थितम्।
स पाणिरेव करणं विना किं सम्भवेत् क्रिया॥२५६॥

Mukhenāpi yadādānaṁ tatra yat karaṇaṁ sthitam|
Sa pāṇireva karaṇaṁ vinā kiṁ sambhavet kriyā||256||

Sin traducir todavía


तथाभावे तु बुद्ध्यक्षैरपि किं स्यात्प्रयोजनम्।
दर्शनं करणापेक्षं क्रियात्वादिति चोच्यते॥२५७॥

Tathābhāve tu buddhyakṣairapi kiṁ syātprayojanam|
Darśanaṁ karaṇāpekṣaṁ kriyātvāditi cocyate||257||

Sin traducir todavía


परैर्गमौ तु करणं नेष्यते चेति विस्मयः।
गमनोत्क्षेपणादीनि मुख्यं कर्मोपलम्भनम्॥२५८॥

Parairgamau tu karaṇaṁ neṣyate ceti vismayaḥ|
Gamanotkṣepaṇādīni mukhyaṁ karmopalambhanam||258||

Sin traducir todavía


पुनर्गुणः क्रिया त्वेषा वैयाकरणदर्शने।
क्रिया करणपूर्वेति व्याप्त्या करणपूर्वकम्॥२५९॥

Punarguṇaḥ kriyā tveṣā vaiyākaraṇadarśane|
Kriyā karaṇapūrveti vyāptyā karaṇapūrvakam||259||

Sin traducir todavía


ज्ञानं नादानमित्येतत् स्फुटमान्ध्यविजृम्भितम्।
तस्मात्कर्मेन्द्रियाण्याहुस्त्वग्वद्व्याप्तॄणि मुख्यतः॥२६०॥

Jñānaṁ nādānamityetat sphuṭamāndhyavijṛmbhitam|
Tasmātkarmendriyāṇyāhustvagvadvyāptṝṇi mukhyataḥ||260||

Sin traducir todavía

al inicio


 Estrofas 261 a 270

तत्स्थाने वृत्तिमन्तीति मतङ्गे गुरवो मम।
नन्वन्यान्यपि कर्माणि सन्ति भूयांसि तत्कृते॥२६१॥

Tatsthāne vṛttimantīti mataṅge guravo mama|
Nanvanyānyapi karmāṇi santi bhūyāṁsi tatkṛte||261||

Sin traducir todavía


करणान्यपि वाच्यानि तथा चाक्षेष्वनिष्ठितिः।
नन्वेतत् खेटपालाद्यैर्निराकारि न कर्मणाम्॥२६२॥

Karaṇānyapi vācyāni tathā cākṣeṣvaniṣṭhitiḥ|
Nanvetat kheṭapālādyairnirākāri na karmaṇām||262||

Sin traducir todavía


यत्साधनं तदक्षं स्यात् किन्तु कस्यापि कर्मणः।
एतन्नास्मत्कृतप्रश्नतृष्णासन्तापशान्तये॥२६३॥

Yatsādhanaṁ tadakṣaṁ syāt kintu kasyāpi karmaṇaḥ|
Etannāsmatkṛtapraśnatṛṣṇāsantāpaśāntaye||263||

Sin traducir todavía


नह्यस्वच्छमितप्रायैर्जलैस्तृप्यन्ति बर्हिणः।
उच्यते श्रीमतादिष्टं शम्भुनात्र ममोत्तरम्॥२६४॥

Nahyasvacchamitaprāyairjalaistṛpyanti barhiṇaḥ|
Ucyate śrīmatādiṣṭaṁ śambhunātra mamottaram||264||

Sin traducir todavía


स्वच्छसंवेदनोदारविकलाप्रबलीकृतम्।
इह कर्मानुसन्धानभेदादेकं विभिद्यते॥२६५॥

Svacchasaṁvedanodāravikalāprabalīkṛtam|
Iha karmānusandhānabhedādekaṁ vibhidyate||265||

Sin traducir todavía


तत्रानुसन्धिः पञ्चात्मा पञ्च कर्मेन्द्रियाण्यतः।
त्यागायादानसम्पत्त्यै द्वयाय द्वितयं विना॥२६६॥

Tatrānusandhiḥ pañcātmā pañca karmendriyāṇyataḥ|
Tyāgāyādānasampattyai dvayāya dvitayaṁ vinā||266||

Sin traducir todavía


स्वरूपविश्रान्तिकृते चतुर्धा कर्म यद्बहिः।
पायुपाण्यङ्घ्रिजननं करणं तच्चतुर्विधम्॥२६७॥

Svarūpaviśrāntikṛte caturdhā karma yadbahiḥ|
Pāyupāṇyaṅghrijananaṁ karaṇaṁ taccaturvidham||267||

Sin traducir todavía


अन्तं प्राणाश्रयं यत्तु कर्मात्र करणं हि वाक्।
उक्ताः समासतश्चैषां चित्राः कार्येषु वृत्तयः॥२६८॥

Antaṁ prāṇāśrayaṁ yattu karmātra karaṇaṁ hi vāk|
Uktāḥ samāsataścaiṣāṁ citrāḥ kāryeṣu vṛttayaḥ||268||

Sin traducir todavía


तदेतद्व्यतिरिक्तं हि न कर्म क्वापि दृश्यते।
तत्कस्यार्थे प्रकल्प्येयमिन्द्रियाणामनिष्ठितिः॥२६९॥

Tadetadvyatiriktaṁ hi na karma kvāpi dṛśyate|
Tatkasyārthe prakalpyeyamindriyāṇāmaniṣṭhitiḥ||269||

Sin traducir todavía


एतत्कर्तव्यचक्रं तदसाङ्कर्येण कुर्वते।
अक्षाणि सहवृत्त्या तु बुद्ध्यन्ते सङ्करं जडाः॥२७०॥

Etatkartavyacakraṁ tadasāṅkaryeṇa kurvate|
Akṣāṇi sahavṛttyā tu buddhyante saṅkaraṁ jaḍāḥ||270||

Sin traducir todavía

al inicio


 Estrofas 271 a 280

उक्त इन्द्रियवर्गोऽयमहङ्कारात् तु राजसात्।
तमःप्रधानाहङ्काराद् भोक्त्रंशच्छादनात्मनः॥२७१॥

Ukta indriyavargo'yamahaṅkārāt tu rājasāt|
Tamaḥpradhānāhaṅkārād bhoktraṁśacchādanātmanaḥ||271||

Sin traducir todavía


भूतादिनाम्नस्तन्मात्रपञ्चकं भूतकारणम्।
मनोबुद्ध्यक्षकर्माक्षवर्गस्तन्मात्रवर्गकः॥२७२॥

Bhūtādināmnastanmātrapañcakaṁ bhūtakāraṇam|
Manobuddhyakṣakarmākṣavargastanmātravargakaḥ||272||

Sin traducir todavía


इत्यत्र राजसाहङ्कृद्योगः संश्लेषको द्वये।
अन्ये त्वाहुर्मनो जातं राजसाहङ्कृतेर्यतः॥२७३॥

Ityatra rājasāhaṅkṛdyogaḥ saṁśleṣako dvaye|
Anye tvāhurmano jātaṁ rājasāhaṅkṛteryataḥ||273||

Sin traducir todavía


समस्तेन्द्रियसञ्चारचतुरं लघु वेगवत्।
अन्ये तु सात्त्विकात् स्वान्तं बुद्धिकर्मेन्द्रियाणि तु॥२७४॥

Samastendriyasañcāracaturaṁ laghu vegavat|
Anye tu sāttvikāt svāntaṁ buddhikarmendriyāṇi tu||274||

Sin traducir todavía


राजसाद्ग्राहकग्राह्यभागस्पर्शीनि मन्वते।
खेटपालास्तु मन्यन्ते कर्मेन्द्रियगणः स्फुटम्॥२७५॥

Rājasādgrāhakagrāhyabhāgasparśīni manvate|
Kheṭapālāstu manyante karmendriyagaṇaḥ sphuṭam||275||

Sin traducir todavía


राजसाहङ्कृतेर्जातो रजसः कर्मता यतः।
श्रीपूर्वशास्त्रे तु मनो राजसात् सात्त्विकात्पुनः॥२७६॥

Rājasāhaṅkṛterjāto rajasaḥ karmatā yataḥ|
Śrīpūrvaśāstre tu mano rājasāt sāttvikātpunaḥ||276||

Sin traducir todavía


इन्द्रियाणि समस्तानि युक्तं चैतद्विभाति नः।
तथाहि बाह्यवृत्तीनामक्षाणां वृत्तिभासने॥२७७॥

Indriyāṇi samastāni yuktaṁ caitadvibhāti naḥ|
Tathāhi bāhyavṛttīnāmakṣāṇāṁ vṛttibhāsane||277||

Sin traducir todavía


आलोचने शक्तिरन्तर्योजने मनसः पुनः।
उक्तं च गुरुणा कुर्यान्मनोऽनुव्यवसायि सत्॥२७८॥

Ālocane śaktirantaryojane manasaḥ punaḥ|
Uktaṁ ca guruṇā kuryānmano'nuvyavasāyi sat||278||

Sin traducir todavía


तद्द्वयालम्बना मातृव्यापारात्मक्रिया इति।
तान्मात्रस्तु गणो ध्वान्तप्रधानाया अहङ्कृतेः॥२७९॥

Taddvayālambanā mātṛvyāpārātmakriyā iti|
Tānmātrastu gaṇo dhvāntapradhānāyā ahaṅkṛteḥ||279||

Sin traducir todavía


अत्राविवादः सर्वस्य ग्राह्योपक्रम एव हि।
पृथिव्यां सौरभान्यादिविचित्रे गन्धमण्डले॥२८०॥

Atrāvivādaḥ sarvasya grāhyopakrama eva hi|
Pṛthivyāṁ saurabhānyādivicitre gandhamaṇḍale||280||

Sin traducir todavía

al inicio


 Estrofas 281 a 290

यत्सामान्यं हि गन्धत्वं गन्धतन्मात्रनाम तत्।
व्यापकं तत एवोक्तं सहेतुत्वात्तु न ध्रुवम्॥२८१॥

Yatsāmānyaṁ hi gandhatvaṁ gandhatanmātranāma tat|
Vyāpakaṁ tata evoktaṁ sahetutvāttu na dhruvam||281||

Sin traducir todavía


स्वकारणे तिरोभूतिर्ध्वसो यत्तेन नाध्रुवम्।
एवं रसादिशब्दान्ततन्मात्रेष्वपि योजना॥२८२॥

Svakāraṇe tirobhūtirdhvaso yattena nādhruvam|
Evaṁ rasādiśabdāntatanmātreṣvapi yojanā||282||

Sin traducir todavía


विशेषाणां यतोऽवश्यं दशा प्रागविशेषिणी।
क्षुभितं शब्दतन्मात्रं चित्राकाराः श्रतीर्दधत्॥२८३॥

Viśeṣāṇāṁ yato'vaśyaṁ daśā prāgaviśeṣiṇī|
Kṣubhitaṁ śabdatanmātraṁ citrākārāḥ śratīrdadhat||283||

Sin traducir todavía


नभः शब्दोऽवकाशात्मा वाच्याध्याससहो यतः।
तदेतत्स्पर्शतन्मात्रयोगात् प्रक्षोभमागतम्॥२८४॥

Nabhaḥ śabdo'vakāśātmā vācyādhyāsasaho yataḥ|
Tadetatsparśatanmātrayogāt prakṣobhamāgatam||284||

Sin traducir todavía


वायुतामेति तेनात्र शब्दस्पर्शोभयात्मता।
अन्ये त्वाहुर्ध्वनिः खैकगुणस्तदपि युज्यते॥२८५॥

Vāyutāmeti tenātra śabdasparśobhayātmatā|
Anye tvāhurdhvaniḥ khaikaguṇastadapi yujyate||285||

Sin traducir todavía


यतो वायुर्निजं रूपं लभते न विनाम्बरात्।
उत्तरोत्तरभूतेषु पूर्वपूर्वस्थितिर्यतः॥२८६॥

Yato vāyurnijaṁ rūpaṁ labhate na vināmbarāt|
Uttarottarabhūteṣu pūrvapūrvasthitiryataḥ||286||

Sin traducir todavía


तत एव मरुद्व्योम्नोरवियोगो मिथः स्मृतः।
शब्दस्पर्शौ तु रूपेण समं प्रक्षोभमागतौ॥२८७॥

Tata eva marudvyomnoraviyogo mithaḥ smṛtaḥ|
Śabdasparśau tu rūpeṇa samaṁ prakṣobhamāgatau||287||

Sin traducir todavía


तेजस्तत्त्वं त्रिभिर्धर्मैः प्राहुः पूर्ववदेव तत्।
तैस्त्रिभिः सरसैरापः सगन्धैर्भूरिति क्रमः॥२८८॥

Tejastattvaṁ tribhirdharmaiḥ prāhuḥ pūrvavadeva tat|
Taistribhiḥ sarasairāpaḥ sagandhairbhūriti kramaḥ||288||

Sin traducir todavía


तत्र प्रत्यक्षतः सिद्धो धरादिगुणसञ्चयः।
नहि गन्धादिधर्मौघव्यतिरिक्ता विभाति भूः॥२८९॥

Tatra pratyakṣataḥ siddho dharādiguṇasañcayaḥ|
Nahi gandhādidharmaughavyatiriktā vibhāti bhūḥ||289||

Sin traducir todavía


यथा गुणगुणिद्वैतवादिनामेकमप्यदः।
चित्रं रूपं पटे भाति क्रमाद्धर्मास्तथा भुवि॥२९०॥

Yathā guṇaguṇidvaitavādināmekamapyadaḥ|
Citraṁ rūpaṁ paṭe bhāti kramāddharmāstathā bhuvi||290||

Sin traducir todavía

al inicio


 Estrofas 291 a 300

यथा च विस्तृते वस्त्रे युगपद्भाति चित्रता।
तथैव योगिनां धर्मसामस्त्येनावभाति भूः॥२९१॥

Yathā ca vistṛte vastre yugapadbhāti citratā|
Tathaiva yogināṁ dharmasāmastyenāvabhāti bhūḥ||291||

Sin traducir todavía


गन्धादिशब्दपर्यन्तचित्ररूपा धरा ततः।
उपायभेदाद्भात्येषा क्रमाक्रमविभागतः॥२९२॥

Gandhādiśabdaparyantacitrarūpā dharā tataḥ|
Upāyabhedādbhātyeṣā kramākramavibhāgataḥ||292||

Sin traducir todavía


तत एव क्रमव्यक्तिकृतो धीभेद उच्यते।
षष्ठीप्रयोगो धीभेदाद्भेद्यभेदकता तथा॥२९३॥

Tata eva kramavyaktikṛto dhībheda ucyate|
Ṣaṣṭhīprayogo dhībhedādbhedyabhedakatā tathā||293||

Sin traducir todavía


तेन धर्मातिरिक्तोऽत्र धर्मी नाम न कश्चन।
तत्रानेकप्रकाराः स्युर्गन्धरूपरसाः क्षितौ॥२९४॥

Tena dharmātirikto'tra dharmī nāma na kaścana|
Tatrānekaprakārāḥ syurgandharūparasāḥ kṣitau||294||

Sin traducir todavía


संस्पर्शः पाकजोऽनुष्णाशीतः शब्दो विचित्रकः।
शौक्ल्यं माधुर्यशीतत्वे चित्राः शब्दाश्च वारिणि॥२९५॥

Saṁsparśaḥ pākajo'nuṣṇāśītaḥ śabdo vicitrakaḥ|
Śauklyaṁ mādhuryaśītatve citrāḥ śabdāśca vāriṇi||295||

Sin traducir todavía


शुक्लभास्वरतोष्णत्वं चित्राः शब्दाश्च पावके।
अपाकजश्चाशीतोष्णो ध्वनिश्चित्रश्च मारुते॥२९६॥

Śuklabhāsvaratoṣṇatvaṁ citrāḥ śabdāśca pāvake|
Apākajaścāśītoṣṇo dhvaniścitraśca mārute||296||

Sin traducir todavía


वर्णात्मको ध्वनिः शब्दप्रतिबिम्बान्यथाम्बरे।
यत्तु न स्पर्शवद्धर्मः शब्द इत्यादि भण्यते॥२९७॥

Varṇātmako dhvaniḥ śabdapratibimbānyathāmbare|
Yattu na sparśavaddharmaḥ śabda ityādi bhaṇyate||297||

Sin traducir todavía


काणादैस्तत्स्वप्रतीतिविरुद्धं केन गृह्यताम्।
पटहे ध्वनिरित्येव भात्यबाधितमेव यत्॥२९८॥

Kāṇādaistatsvapratītiviruddhaṁ kena gṛhyatām|
Paṭahe dhvanirityeva bhātyabādhitameva yat||298||

Sin traducir todavía


न च हेतुत्वमात्रेण तदादानत्ववेदनात्।
श्रोत्रं चास्मन्मतेऽहङ्कृत्कारणं तत्र तत्र तत्॥२९९॥

Na ca hetutvamātreṇa tadādānatvavedanāt|
Śrotraṁ cāsmanmate'haṅkṛtkāraṇaṁ tatra tatra tat||299||

Sin traducir todavía


वृत्तिभागीति तद्देशं शब्दं गृह्णात्यलं तथा।
यस्त्वाह श्रोत्रमाकाशं कर्णसंयोगभेदितम्॥३००॥

Vṛttibhāgīti taddeśaṁ śabdaṁ gṛhṇātyalaṁ tathā|
Yastvāha śrotramākāśaṁ karṇasaṁyogabheditam||300||

Sin traducir todavía

al inicio


 Estrofas 301 a 310

शब्दजः शब्द आगत्य शब्दबुद्धिं प्रसूयते।
तस्य मन्देऽपि मुरजध्वनावाकर्णके सति॥३०१॥

Śabdajaḥ śabda āgatya śabdabuddhiṁ prasūyate|
Tasya mande'pi murajadhvanāvākarṇake sati||301||

Sin traducir todavía


अमुत्र श्रुतिरेषेति दूरे संवेदनं कथम्।
नहि शब्दजशब्दस्य दूरादूररवोदितेः॥३०२॥

Amutra śrutireṣeti dūre saṁvedanaṁ katham|
Nahi śabdajaśabdasya dūrādūraravoditeḥ||302||

Sin traducir todavía


श्रोत्राकाशगतस्यास्ति दूरादूरस्वभावता।
न चासौ प्रथमः शब्दस्तावद्व्यापीति युज्यते॥३०३॥

Śrotrākāśagatasyāsti dūrādūrasvabhāvatā|
Na cāsau prathamaḥ śabdastāvadvyāpīti yujyate||303||

Sin traducir todavía


तत्रस्थैः सह तीव्रात्मा श्रूयमाणस्त्वनेन तु।
कथं श्रूयेत मन्दःसन्नहि धर्मान्तराश्रयः॥३०४॥

Tatrasthaiḥ saha tīvrātmā śrūyamāṇastvanena tu|
Kathaṁ śrūyeta mandaḥsannahi dharmāntarāśrayaḥ||304||

Sin traducir todavía


एतच्चान्यैरपाकारि बहुधेति वृथा पुनः।
नायस्तं पतिताघातदाने को हि न पण्डितः॥३०५॥

Etaccānyairapākāri bahudheti vṛthā punaḥ|
Nāyastaṁ patitāghātadāne ko hi na paṇḍitaḥ||305||

Sin traducir todavía


अमीषां तु धरादीनां यावांस्तत्त्वगणः पुरा।
गुणाधिकतया तिष्ठन् व्याप्ता तावान् प्रकाशते॥३०६॥

Amīṣāṁ tu dharādīnāṁ yāvāṁstattvagaṇaḥ purā|
Guṇādhikatayā tiṣṭhan vyāptā tāvān prakāśate||306||

Sin traducir todavía


व्याप्यव्यापकता यैषा तत्त्वानां दर्शिता किल।
सा गुणाधिक्यतः सिद्धा न हेतुत्वान्न लाघवात्॥३०७॥

Vyāpyavyāpakatā yaiṣā tattvānāṁ darśitā kila|
Sā guṇādhikyataḥ siddhā na hetutvānna lāghavāt||307||

Sin traducir todavía


अहेतुनापि रागो हि व्याप्तो विद्यादिना स्फुटम्।
तद्विना न भवेद्यत्तद्व्याप्तमित्युच्यते यतः॥३०८॥

Ahetunāpi rāgo hi vyāpto vidyādinā sphuṭam|
Tadvinā na bhavedyattadvyāptamityucyate yataḥ||308||

Sin traducir todavía


न लाघवं च नामास्ति किञ्चिदत्र स्वदर्शने।
गुणाधिक्यादतो ज्ञेया व्याप्यव्यापकता स्फुटा॥३०९॥

Na lāghavaṁ ca nāmāsti kiñcidatra svadarśane|
Guṇādhikyādato jñeyā vyāpyavyāpakatā sphuṭā||309||

Sin traducir todavía


यो हि यस्माद्गुणोत्कृष्टः स तस्मादूर्ध्व उच्यते।
ऊर्ध्वता व्याप्तृता श्रीमन्मालिनीविजये स्फुटा॥३१०॥

Yo hi yasmādguṇotkṛṣṭaḥ sa tasmādūrdhva ucyate|
Ūrdhvatā vyāptṛtā śrīmanmālinīvijaye sphuṭā||310||

Sin traducir todavía

al inicio


 Estrofas 311 a 314

अतः शिवत्वात्प्रभृति प्रकाशतास्वरूपमादाय निजात्मनि ध्रुवम्।
समस्ततत्त्वावलिधर्मसञ्चयैर्विभाति भूर्व्याप्तृतया स्थितैरलम्॥३११॥

Ataḥ śivatvātprabhṛti prakāśatāsvarūpamādāya nijātmani dhruvam|
Samastatattvāvalidharmasañcayairvibhāti bhūrvyāptṛtayā sthitairalam||311||

Sin traducir todavía


एवं जलादेरपि शक्तितत्त्वपर्यन्तधाम्नो वपुरस्ति तादृक्।
किं तूत्तरं शक्तितयैव तत्त्वं पूर्व तु तद्धर्मतयेति भेदः॥३१२॥

Evaṁ jalāderapi śaktitattvaparyantadhāmno vapurasti tādṛk|
Kiṁ tūttaraṁ śaktitayaiva tattvaṁ pūrva tu taddharmatayeti bhedaḥ||312||

Sin traducir todavía


अनुत्तरप्रक्रियायां वैतत्येन प्रदर्शितम्।
एतत् तस्मात् ततः पश्येद्विस्तरार्थी विवेचकः॥३१३॥

Anuttaraprakriyāyāṁ vaitatyena pradarśitam|
Etat tasmāt tataḥ paśyedvistarārthī vivecakaḥ||313||

Sin traducir todavía


इति तत्त्वस्यरूपस्य कृतं सम्यक् प्रकाशनम्॥३१४॥
Iti tattvasyarūpasya kṛtaṁ samyak prakāśanam||314||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 9. 1-150 Top  Sigue leyendo 10. 1-150

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.