Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 28 - estrofas 1 a 150 - Shaivismo no dual de Cachemira

Parvapavitrakādiprakāśana - Traducción normal


 Introducción

foto 65 - cuatro velasÉste es el primer grupo de estrofas (desde la estrofa 1 hasta la estrofa 150) del vigésimo octavo capítulo (llamado Parvapavitrakādiprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोकेऽष्टाविंशमाह्निकम्।
Atha śrītantrāloke'ṣṭāviṁśamāhnikam|

Sin traducir todavía

इति नित्यविधिः प्रोक्तो नैमित्तिकमथोच्यते॥१॥
Iti nityavidhiḥ prokto naimittikamathocyate||1||

Sin traducir todavía


नियतं भावि यन्नित्यं तदित्यस्मिन्विधौ स्थिते।
मुख्यत्वं तन्मयीभूतिः सर्वं नैमित्तिकं ततः॥२॥

Niyataṁ bhāvi yannityaṁ tadityasminvidhau sthite|
Mukhyatvaṁ tanmayībhūtiḥ sarvaṁ naimittikaṁ tataḥ||2||

Sin traducir todavía


दिनादिकल्पनोत्थे तु नैयत्ये सर्वनित्यता।
दिनमासर्क्षवर्षादिनैयत्यादुच्यते तदा॥३॥

Dinādikalpanotthe tu naiyatye sarvanityatā|
Dinamāsarkṣavarṣādinaiyatyāducyate tadā||3||

Sin traducir todavía


अशङ्कितव्यावश्यन्तासत्ताकं जातुचिद्भवम्।
प्रमात्रनियतं प्राहुर्नैमित्तिकमिदं बुधाः॥४॥

Aśaṅkitavyāvaśyantāsattākaṁ jātucidbhavam|
Pramātraniyataṁ prāhurnaimittikamidaṁ budhāḥ||4||

Sin traducir todavía


सन्ध्यादि पर्वसम्पूजा पवित्रकमिदं सदा।
नित्यं नियतरूपत्वात्सर्वस्मिन्शासनाश्रिते॥५॥

Sandhyādi parvasampūjā pavitrakamidaṁ sadā|
Nityaṁ niyatarūpatvātsarvasminśāsanāśrite||5||

Sin traducir todavía


ज्ञानशास्त्रगुरुभ्रातृतद्वर्गप्राप्तयस्तथा।
तज्जन्मसंस्क्रियाभेदाः स्वजन्मोत्सवसङ्गतिः॥६॥

Jñānaśāstragurubhrātṛtadvargaprāptayastathā|
Tajjanmasaṁskriyābhedāḥ svajanmotsavasaṅgatiḥ||6||

Sin traducir todavía


श्राद्धं विपत्प्रतीकारः प्रमोदोऽद्भुतदर्शनम्।
योगिनीमेलकः स्वांशसन्तानाद्यैश्च मेलनम्॥७॥

Śrāddhaṁ vipatpratīkāraḥ pramodo'dbhutadarśanam|
Yoginīmelakaḥ svāṁśasantānādyaiśca melanam||7||

Sin traducir todavía


शास्त्रव्याख्यापुरामध्यावसानानि क्रमोदयः।
देवतादर्शनं स्वाप्नमाज्ञा समयनिष्कृतिः॥८॥

Śāstravyākhyāpurāmadhyāvasānāni kramodayaḥ|
Devatādarśanaṁ svāpnamājñā samayaniṣkṛtiḥ||8||

Sin traducir todavía


इति नैमित्तिकं श्रीमत्तन्त्रसारे निरूपितम्।
त्रयोविंशतिभेदेन विशेषार्चानिबन्धनम्॥९॥

Iti naimittikaṁ śrīmattantrasāre nirūpitam|
Trayoviṁśatibhedena viśeṣārcānibandhanam||9||

Sin traducir todavía


तत्र पर्वविधिं ब्रूमो द्विधा पर्व कुलाकुलम्।
कुलाष्टककृतं पूर्वं प्रोक्तं श्रीयोगसञ्चरे॥१०॥

Tatra parvavidhiṁ brūmo dvidhā parva kulākulam|
Kulāṣṭakakṛtaṁ pūrvaṁ proktaṁ śrīyogasañcare||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

अब्धीन्दु मुनिरित्येतन्माहेश्या ब्रह्मसन्ततेः।
प्रतिपत्पञ्चदश्यौ द्वे कौमार्या रसवह्नियुक्॥११॥

Abdhīndu munirityetanmāheśyā brahmasantateḥ|
Pratipatpañcadaśyau dve kaumāryā rasavahniyuk||11||

Sin traducir todavía


अब्धिरक्षीन्दु वैष्णव्या ऐन्द्र्यास्त्वस्त्रं त्रयोदशी।
वाराह्या रन्ध्ररुद्रौ द्वे चण्ड्या वस्वक्षियुग्मकम्॥१२॥

Abdhirakṣīndu vaiṣṇavyā aindryāstvastraṁ trayodaśī|
Vārāhyā randhrarudrau dve caṇḍyā vasvakṣiyugmakam||12||

Sin traducir todavía


द्वे द्वे तिथी तु सर्वासां योगेश्या दशमी पुनः।
तस्या अप्यष्टमी यस्माद्द्वितिथिः सा प्रकीर्तिता॥१३॥

Dve dve tithī tu sarvāsāṁ yogeśyā daśamī punaḥ|
Tasyā apyaṣṭamī yasmāddvitithiḥ sā prakīrtitā||13||

Sin traducir todavía


अन्याश्चाकुलपर्वापि वैपरीत्येन लक्षितम्।
कुलपर्वेति तद्ब्रूमो यथोक्तं भैरवे कुले॥१४॥

Anyāścākulaparvāpi vaiparītyena lakṣitam|
Kulaparveti tadbrūmo yathoktaṁ bhairave kule||14||

Sin traducir todavía


हैडरे त्रिकसद्भावे त्रिककालीकुलादिके।
योऽयं प्राणाश्रितः पूर्वं कालः प्रोक्तः सुविस्तरात्॥१५॥

Haiḍare trikasadbhāve trikakālīkulādike|
Yo'yaṁ prāṇāśritaḥ pūrvaṁ kālaḥ proktaḥ suvistarāt||15||

Sin traducir todavía


स चक्रभेदसञ्चारे काञ्चित्सूते स्वसंविदम्।
स्वसंवित्पूर्णतालाभसमयः पर्व भण्यते॥१६॥

Sa cakrabhedasañcāre kāñcitsūte svasaṁvidam|
Svasaṁvitpūrṇatālābhasamayaḥ parva bhaṇyate||16||

Sin traducir todavía


पर्व पूरण इत्येव यद्वा पॄ पूरणार्थकः।
पर्वशब्दो निरुक्तश्च पर्व तत्पूरणादिति॥१७॥

Parva pūraṇa ityeva yadvā pṝ pūraṇārthakaḥ|
Parvaśabdo niruktaśca parva tatpūraṇāditi||17||

Sin traducir todavía


हैडरेऽत्र च शब्दोऽयं द्विधा नान्तेतरः श्रुतः।
तच्चक्रचारनिष्णाता ये केचित्पूर्णसंविदः॥१८॥

Haiḍare'tra ca śabdo'yaṁ dvidhā nāntetaraḥ śrutaḥ|
Taccakracāraniṣṇātā ye kecitpūrṇasaṁvidaḥ||18||

Sin traducir todavía


तन्मेलकसमायुक्तास्ते तत्पूजापराः सदा।
योऽप्यतन्मय एषोऽपि तत्काले स्वक्रमार्चनात्॥१९॥

Tanmelakasamāyuktāste tatpūjāparāḥ sadā|
Yo'pyatanmaya eṣo'pi tatkāle svakramārcanāt||19||

Sin traducir todavía


तद्योगिनीसिद्धसङ्घमेलकात्तन्मयीभवेत्।
यथा प्रेक्षणके तत्तद्द्रष्टृसंविदभेदिताम्॥२०॥

Tadyoginīsiddhasaṅghamelakāttanmayībhavet|
Yathā prekṣaṇake tattaddraṣṭṛsaṁvidabheditām||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

क्रमोदितां सद्य एव लभते तत्प्रवेशनात्।
योगाभ्यासक्रमोपात्तां तथा पूर्णां स्वसंविदम्॥२१॥

Kramoditāṁ sadya eva labhate tatpraveśanāt|
Yogābhyāsakramopāttāṁ tathā pūrṇāṁ svasaṁvidam||21||

Sin traducir todavía


लभन्ते सद्य एवैतत्संविदैक्यप्रवेशनात्।
तत्कालं चापि संवित्तेः पूर्णत्वात्कामदोग्धृता॥२२॥

Labhante sadya evaitatsaṁvidaikyapraveśanāt|
Tatkālaṁ cāpi saṁvitteḥ pūrṇatvātkāmadogdhṛtā||22||

Sin traducir todavía


तेन तत्तत्फलं तत्र काले सम्पूजयाचिरात्।
यथा चिरोपात्तधनः कुर्वन्नुत्सवमादरात्॥२३॥

Tena tattatphalaṁ tatra kāle sampūjayācirāt|
Yathā ciropāttadhanaḥ kurvannutsavamādarāt||23||

Sin traducir todavía


अतिथिं सोऽनुगृह्णाति तत्कालाभिज्ञमागतम्।
तथा सुफलसंसिद्ध्यै योगिनीसिद्धनायकाः॥२४॥

Atithiṁ so'nugṛhṇāti tatkālābhijñamāgatam|
Tathā suphalasaṁsiddhyai yoginīsiddhanāyakāḥ||24||

Sin traducir todavía


यत्नवन्तोऽपि तत्कालाभिज्ञं तमनुगृह्णते।
उक्तं च तत्र तेनेह कुले सामान्यतेत्यलम्॥२५॥

Yatnavanto'pi tatkālābhijñaṁ tamanugṛhṇate|
Uktaṁ ca tatra teneha kule sāmānyatetyalam||25||

Sin traducir todavía


यस्य यद्धृदये देवि वर्तते दैशिकाज्ञया।
मन्त्रो योगः क्रमश्चैव पूजनात्सिद्धिदो भवेत्॥२६॥

Yasya yaddhṛdaye devi vartate daiśikājñayā|
Mantro yogaḥ kramaścaiva pūjanātsiddhido bhavet||26||

Sin traducir todavía


कुलाचारेण देवेशि पूज्यं सिद्धिविमुक्तये।
ये पर्वस्वेषु देवेशि तर्पणं तु विशेषतः॥२७॥

Kulācāreṇa deveśi pūjyaṁ siddhivimuktaye|
Ye parvasveṣu deveśi tarpaṇaṁ tu viśeṣataḥ||27||

Sin traducir todavía


गुरूणां देवतानां च न कुर्वन्ति प्रमादतः।
दुराचारा हि ते दुष्टाः पशुतुल्या वरानने॥२८॥

Gurūṇāṁ devatānāṁ ca na kurvanti pramādataḥ|
Durācārā hi te duṣṭāḥ paśutulyā varānane||28||

Sin traducir todavía


अभावान्नित्यपूजाया अवश्यं ह्येषु पूजयेत्।
अटनं ज्ञानशक्त्यादिलाभार्थं यत्प्रकीर्तितम्॥२९॥

Abhāvānnityapūjāyā avaśyaṁ hyeṣu pūjayet|
Aṭanaṁ jñānaśaktyādilābhārthaṁ yatprakīrtitam||29||

Sin traducir todavía


शक्तियागश्च यः प्रोक्तो वश्याकर्षणमारणम्।
तत्सर्वं पर्वदिवसेष्वयत्नेनैव सिद्ध्यति॥३०॥

Śaktiyāgaśca yaḥ prokto vaśyākarṣaṇamāraṇam|
Tatsarvaṁ parvadivaseṣvayatnenaiva siddhyati||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

तत्सामान्यविशेषाभ्यां षोढा पर्व निरूपितम्।
मासस्याद्यं पञ्चमं च श्रीदिनं परिभाष्यते॥३१॥

Tatsāmānyaviśeṣābhyāṁ ṣoḍhā parva nirūpitam|
Māsasyādyaṁ pañcamaṁ ca śrīdinaṁ paribhāṣyate||31||

Sin traducir todavía


उत्कृष्टत्वात्पर्वदिनं श्रीपूर्वत्वेन भाष्यते।
समयो ह्येष यद्गुप्तं तन्नानुपपदं वदेत्॥३२॥

Utkṛṣṭatvātparvadinaṁ śrīpūrvatvena bhāṣyate|
Samayo hyeṣa yadguptaṁ tannānupapadaṁ vadet||32||

Sin traducir todavía


तुर्याष्टमान्यभुवनचरमाणि द्वयोरपि।
पक्षयोरिह सामान्यसामान्यं पर्व कीर्तितम्॥३३॥

Turyāṣṭamānyabhuvanacaramāṇi dvayorapi|
Pakṣayoriha sāmānyasāmānyaṁ parva kīrtitam||33||

Sin traducir todavía


यदेतेषु दिनेष्वेव भविष्यद्ग्रहभात्मकः।
उभयात्मा विशेषः स्यात्तत्सामान्यविशेषता॥३४॥

Yadeteṣu dineṣveva bhaviṣyadgrahabhātmakaḥ|
Ubhayātmā viśeṣaḥ syāttatsāmānyaviśeṣatā||34||

Sin traducir todavía


सा चैकादशधैकस्मिन्नेकस्मिन्विभुनोदिता।
सजातीया तु सोत्कृष्टेत्येवं शम्भुर्न्यरूपयत्॥३५॥

Sā caikādaśadhaikasminnekasminvibhunoditā|
Sajātīyā tu sotkṛṣṭetyevaṁ śambhurnyarūpayat||35||

Sin traducir todavía


कृष्णयुगं वह्निसितं श्रुतिकृष्णं वह्निसितमिति पक्षाः।
अर्केन्दुजीवचन्द्रा बुधयुग्मेन्द्वर्ककविगुरुविधु स्यात्॥३६॥

Kṛṣṇayugaṁ vahnisitaṁ śrutikṛṣṇaṁ vahnisitamiti pakṣāḥ|
Arkendujīvacandrā budhayugmendvarkakaviguruvidhu syāt||36||

Sin traducir todavía


परफल्गुश्चैत्रमघे तिष्यः प्राक्फल्गुकर्णशतभिषजः।
मूलप्राजापत्ये विशाखिका श्रवणसञ्ज्ञया भानि॥३७॥

Paraphalguścaitramaghe tiṣyaḥ prākphalgukarṇaśatabhiṣajaḥ|
Mūlaprājāpatye viśākhikā śravaṇasañjñayā bhāni||37||

Sin traducir todavía


रन्ध्रे तिथ्यर्कपरे वसुरन्ध्रे शशिवृषाङ्करसरन्ध्रयुगम्।
प्रथमनिशामध्यनिशे मध्याह्नशरा दिनोदयो मध्यदिनम्॥३८॥

Randhre tithyarkapare vasurandhre śaśivṛṣāṅkarasarandhrayugam|
Prathamaniśāmadhyaniśe madhyāhnaśarā dinodayo madhyadinam||38||

Sin traducir todavía


प्रथमनिशेति च समयो मार्गशिरःप्रभृतिमासेषु।
कन्यान्त्यजाथ वेश्या रागवती तत्त्ववेदिनी दूती॥३९॥

Prathamaniśeti ca samayo mārgaśiraḥprabhṛtimāseṣu|
Kanyāntyajātha veśyā rāgavatī tattvavedinī dūtī||39||

Sin traducir todavía


व्याससमासात्क्रमशः पूज्याश्चक्रेऽनुयागाख्ये।
सर्वत्र च पर्वदिने कुर्यादनुयागचक्रमतिशयतः॥४०॥

Vyāsasamāsātkramaśaḥ pūjyāścakre'nuyāgākhye|
Sarvatra ca parvadine kuryādanuyāgacakramatiśayataḥ||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

गुप्तागुप्तविधानादियागचर्याक्रमेण सम्पूर्णम्।
अनुयागः किल मुख्यः सर्वस्मिन्नेव कर्मविनियोगे॥४१॥

Guptāguptavidhānādiyāgacaryākrameṇa sampūrṇam|
Anuyāgaḥ kila mukhyaḥ sarvasminneva karmaviniyoge||41||

Sin traducir todavía


अनुयागकाललाभे तस्मात्प्रयतेत तत्परमः।
भग्रहसमयविशेषो नाश्वयुजे कोऽपि तेन तद्वर्जम्॥४२॥

Anuyāgakālalābhe tasmātprayateta tatparamaḥ|
Bhagrahasamayaviśeṣo nāśvayuje ko'pi tena tadvarjam||42||

Sin traducir todavía


वेलाभग्रहकलना कथितैकादशसु मासेषु।
फाल्गुनमासे शुक्लं यत्प्रोक्तं द्वादशीदिनं पर्व॥४३॥

Velābhagrahakalanā kathitaikādaśasu māseṣu|
Phālgunamāse śuklaṁ yatproktaṁ dvādaśīdinaṁ parva||43||

Sin traducir todavía


अग्रतिथिवेधयोगो मुख्यतमोऽसौ विशेषोऽत्र।
दिवसनिशे किल कृत्वा त्रिभागशः प्रथममध्यमापरविभागः॥४४॥

Agratithivedhayogo mukhyatamo'sau viśeṣo'tra|
Divasaniśe kila kṛtvā tribhāgaśaḥ prathamamadhyamāparavibhāgaḥ||44||

Sin traducir todavía


पूजाकालस्तत्र त्रिभागिते मुख्यतमः कालः।
यदि सङ्घटेत वेला मुख्यतमा भग्रहौ तथा चक्रम्॥४५॥

Pūjākālastatra tribhāgite mukhyatamaḥ kālaḥ|
Yadi saṅghaṭeta velā mukhyatamā bhagrahau tathā cakram||45||

Sin traducir todavía


तद्याग आदियागस्तत्काम्यं पूजयैव पर्वसु सिद्ध्येत्।
दिनवेलाभग्रहकल्पनेन तत्रापि सौम्यरौद्रत्वम्॥४६॥

Tadyāga ādiyāgastatkāmyaṁ pūjayaiva parvasu siddhyet|
Dinavelābhagrahakalpanena tatrāpi saumyaraudratvam||46||

Sin traducir todavía


ज्ञात्वा साधकमुख्यस्तत्तत्कार्यं तदा तदा कुर्यात्।
उक्तो योऽर्चाकालस्तं चेदुल्लङ्घ्य भग्रहतिथिः स्यात्॥४७॥

Jñātvā sādhakamukhyastattatkāryaṁ tadā tadā kuryāt|
Ukto yo'rcākālastaṁ cedullaṅghya bhagrahatithiḥ syāt||47||

Sin traducir todavía


तमनादृत्य विशेषं प्रधानयेत्सामयमिति केचित्।
नेति त्वस्मद्गुरवो विशेषरूपा हि तिथिरिह न वेला॥४८॥

Tamanādṛtya viśeṣaṁ pradhānayetsāmayamiti kecit|
Neti tvasmadguravo viśeṣarūpā hi tithiriha na velā||48||

Sin traducir todavía


संवेद्यरूपशशधरभागः संवेदकार्ककरनिकरैः।
यावान्यावति पूर्णः सा हि तिथिर्भग्रहैः स्फुटीभवति॥४९॥

Saṁvedyarūpaśaśadharabhāgaḥ saṁvedakārkakaranikaraiḥ|
Yāvānyāvati pūrṇaḥ sā hi tithirbhagrahaiḥ sphuṭībhavati||49||

Sin traducir todavía


तस्मान्मुख्यात्र तिथिः सा च विशेष्या ग्रहर्क्षयोगेन।
वेलात्र न प्रधानं युक्तं चैतत्तथाहि परमेशः॥५०॥

Tasmānmukhyātra tithiḥ sā ca viśeṣyā graharkṣayogena|
Velātra na pradhānaṁ yuktaṁ caitattathāhi parameśaḥ||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

श्रीत्रिकभैरवकुलशास्त्रेषूचे न पर्वदिवसेषु।
वेलायोगं कञ्चन तिथिभग्रहयोगतो ह्यन्यम्॥५१॥

Śrītrikabhairavakulaśāstreṣūce na parvadivaseṣu|
Velāyogaṁ kañcana tithibhagrahayogato hyanyam||51||

Sin traducir todavía


तिथिस्तु पूज्या प्रधानरूपत्वात्।
श्वेताभावे कृष्णच्छागालम्भं हि कथयन्ति॥५२॥

Tithistu pūjyā pradhānarūpatvāt|
Śvetābhāve kṛṣṇacchāgālambhaṁ hi kathayanti||52||

Sin traducir todavía


यत्पुनरूर्मिप्रभृतिनि शास्त्रे वेलोदितापि तत्काम्यम्।
मुख्यतयोद्दिश्य विधिं तथाच तत्र पौषपर्वदिने॥५३॥

Yatpunarūrmiprabhṛtini śāstre veloditāpi tatkāmyam|
Mukhyatayoddiśya vidhiṁ tathāca tatra pauṣaparvadine||53||

Sin traducir todavía


कृत्वार्चनमर्धनिशि ध्यात्वा जप्त्वा बहिर्गतस्य यथा।
आदेशः फलति तथा माघे चक्राद्वचः फलति॥५४॥

Kṛtvārcanamardhaniśi dhyātvā japtvā bahirgatasya yathā|
Ādeśaḥ phalati tathā māghe cakrādvacaḥ phalati||54||

Sin traducir todavía


अचिरादभीष्टसिद्धिः पञ्चसु मैत्री धनं च मेलापः।
चक्रस्थाने क्रोधात्पाषाणस्फोटनेन रिपुनाशः॥५५॥

Acirādabhīṣṭasiddhiḥ pañcasu maitrī dhanaṁ ca melāpaḥ|
Cakrasthāne krodhātpāṣāṇasphoṭanena ripunāśaḥ||55||

Sin traducir todavía


सिद्धादेशप्राप्तिर्मार्गान्तं कथ्यते विभुना।
भग्रहयोगाभावे वेलां तु तिथेरवश्यमीक्षेत॥५६॥

Siddhādeśaprāptirmārgāntaṁ kathyate vibhunā|
Bhagrahayogābhāve velāṁ tu titheravaśyamīkṣeta||56||

Sin traducir todavía


सा हि तथा स्फुटरूपा तिथेः स्वभावोदयं दद्यात्।
भग्रहतिथिवेलांशानुयायि सर्वाङ्गसुन्दरं तु दिनम्॥५७॥

Sā hi tathā sphuṭarūpā titheḥ svabhāvodayaṁ dadyāt|
Bhagrahatithivelāṁśānuyāyi sarvāṅgasundaraṁ tu dinam||57||

Sin traducir todavía


यदि लभ्येत तदास्मिन्विशेषतमपूजनं रचयेत्।
नच काम्यमेव केवलमेतत्परिवर्जने यतः कथितः॥५८॥

Yadi labhyeta tadāsminviśeṣatamapūjanaṁ racayet|
Naca kāmyameva kevalametatparivarjane yataḥ kathitaḥ||58||

Sin traducir todavía


समयविलोपः श्रीमद्भैरवकुल ऊर्मिशास्त्रे च।
दुष्टा हि दुराचाराः पशुतुल्याः पर्व ये न विदुः॥५९॥

Samayavilopaḥ śrīmadbhairavakula ūrmiśāstre ca|
Duṣṭā hi durācārāḥ paśutulyāḥ parva ye na viduḥ||59||

Sin traducir todavía


नच काम्यस्याकरणे स्याज्जातु प्रत्यवायित्वम्।
तत्रानुयागसिद्ध्यर्थं चक्रयागो निरूप्यते॥६०॥

Naca kāmyasyākaraṇe syājjātu pratyavāyitvam|
Tatrānuyāgasiddhyarthaṁ cakrayāgo nirūpyate||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

मूर्तियाग इति प्रोक्तो यः श्रीयोगीश्वरीमते।
नित्यं नैमित्तिकं कर्म यदत्रोक्तं महेशिना॥६१॥

Mūrtiyāga iti prokto yaḥ śrīyogīśvarīmate|
Nityaṁ naimittikaṁ karma yadatroktaṁ maheśinā||61||

Sin traducir todavía


सर्वत्र चक्रयागोऽत्र मुख्यः काम्ये विशेषतः।
ज्ञानी योगी च पुरुषः स्त्री वास्मिन्मूर्तिसञ्ज्ञके॥६२॥

Sarvatra cakrayāgo'tra mukhyaḥ kāmye viśeṣataḥ|
Jñānī yogī ca puruṣaḥ strī vāsminmūrtisañjñake||62||

Sin traducir todavía


योगे प्रयत्नतो योज्यस्तद्धि पात्रमनुत्तरम्।
तत्सम्पर्कात्पूर्णता स्यादिति त्रैशिरसादिषु॥६३॥

Yoge prayatnato yojyastaddhi pātramanuttaram|
Tatsamparkātpūrṇatā syāditi traiśirasādiṣu||63||

Sin traducir todavía


तेन सर्वं हुतं चेष्टं त्रैलोक्यं सचराचरम्।
ज्ञानिने योगिने वापि यो ददाति करोति वा॥६४॥

Tena sarvaṁ hutaṁ ceṣṭaṁ trailokyaṁ sacarācaram|
Jñānine yogine vāpi yo dadāti karoti vā||64||

Sin traducir todavía


दीक्षोत्तरेऽपि च प्रोक्तमन्नं ब्रह्मा रसो हरिः।
भोक्ता शिव इति ज्ञानी श्वपचानप्यथोद्धरेअत्॥६५॥

Dīkṣottare'pi ca proktamannaṁ brahmā raso hariḥ|
Bhoktā śiva iti jñānī śvapacānapyathoddhareat||65||

Sin traducir todavía


सर्वतत्त्वमयो भूत्वा यदि भुङ्क्ते स साधकः।
तेन भोजितमात्रेण सकृत्कोटिस्तु भोजिता॥६६॥

Sarvatattvamayo bhūtvā yadi bhuṅkte sa sādhakaḥ|
Tena bhojitamātreṇa sakṛtkoṭistu bhojitā||66||

Sin traducir todavía


अथ तत्त्वविदेतस्मिन्यदि भुञ्जीत तत् प्रिये।
परिसङ्ख्या न विद्येत तदाह भगवाञ्छिवः॥६७॥

Atha tattvavidetasminyadi bhuñjīta tat priye|
Parisaṅkhyā na vidyeta tadāha bhagavāñchivaḥ||67||

Sin traducir todavía


भोज्यं मायात्मकं सर्वं शिवो भोक्ता स चाप्यहम्।
एवं यो वै विजानाति दैशिकस्तत्त्वपारगः॥६८॥

Bhojyaṁ māyātmakaṁ sarvaṁ śivo bhoktā sa cāpyaham|
Evaṁ yo vai vijānāti daiśikastattvapāragaḥ||68||

Sin traducir todavía


तं दृष्ट्वा देवमायान्तं क्रीडन्त्योषधयो गृहे।
निवृत्तमद्यैवास्माभिः संसारगहनार्णवात्॥६९॥

Taṁ dṛṣṭvā devamāyāntaṁ krīḍantyoṣadhayo gṛhe|
Nivṛttamadyaivāsmābhiḥ saṁsāragahanārṇavāt||69||

Sin traducir todavía


यदस्य वक्त्रं सम्प्राप्ता यास्यामः परमं पदम्।
अन्येऽपानभुजो ह्यूर्ध्वे प्राणोऽपानस्त्वधोमुखः॥७०॥

Yadasya vaktraṁ samprāptā yāsyāmaḥ paramaṁ padam|
Anye'pānabhujo hyūrdhve prāṇo'pānastvadhomukhaḥ||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

तस्मिन्भोक्तरि देवेशि दातुः कुलशतान्यपि।
आश्वेव परिमुच्यन्ते नरकाद्यातनार्णवात्॥७१॥

Tasminbhoktari deveśi dātuḥ kulaśatānyapi|
Āśveva parimucyante narakādyātanārṇavāt||71||

Sin traducir todavía


श्रीमन्निशाटनेऽप्युक्तं कथनान्वेषणादपि।
श्रोत्राभ्यन्तरसम्प्राप्ते गुरुवक्त्राद्विनिर्गते॥७२॥

Śrīmanniśāṭane'pyuktaṁ kathanānveṣaṇādapi|
Śrotrābhyantarasamprāpte guruvaktrādvinirgate||72||

Sin traducir todavía


मुक्तस्तदैव काले तु यन्त्रं तिष्ठति केवलम्।
सुरापः स्तेयहारी च ब्रह्महा गुरुतल्पगः॥७३॥

Muktastadaiva kāle tu yantraṁ tiṣṭhati kevalam|
Surāpaḥ steyahārī ca brahmahā gurutalpagaḥ||73||

Sin traducir todavía


अन्त्यजो वा द्विजो वाथ बालो वृद्धो युवापि वा।
पर्यन्तवासी यो ज्ञानी देशस्यापि पवित्रकः॥७४॥

Antyajo vā dvijo vātha bālo vṛddho yuvāpi vā|
Paryantavāsī yo jñānī deśasyāpi pavitrakaḥ||74||

Sin traducir todavía


तत्र सन्निहितो देवः सदेवीकः सकिङ्करः।
तस्मात्प्राधान्यतः कृत्वा गुरुं ज्ञानविशारदम्॥७५॥

Tatra sannihito devaḥ sadevīkaḥ sakiṅkaraḥ|
Tasmātprādhānyataḥ kṛtvā guruṁ jñānaviśāradam||75||

Sin traducir todavía


मूर्तियागं चरेत्तस्य विधिर्योगीश्वरीमते।
पवित्रारोहणे श्राद्धे तथा पर्वदिनेष्वलम्॥७६॥

Mūrtiyāgaṁ carettasya vidhiryogīśvarīmate|
Pavitrārohaṇe śrāddhe tathā parvadineṣvalam||76||

Sin traducir todavía


सूर्यचन्द्रोपरागादौ लौकिकेष्वपि पर्वसु।
उत्सवे च विवाहादौ विप्राणां यज्ञकर्मणि॥७७॥

Sūryacandroparāgādau laukikeṣvapi parvasu|
Utsave ca vivāhādau viprāṇāṁ yajñakarmaṇi||77||

Sin traducir todavía


दीक्षायां च प्रतिष्ठायां समयानां विशोधने।
कामनार्थं च कर्तव्यो मूर्तियागः स पञ्चधा॥७८॥

Dīkṣāyāṁ ca pratiṣṭhāyāṁ samayānāṁ viśodhane|
Kāmanārthaṁ ca kartavyo mūrtiyāgaḥ sa pañcadhā||78||

Sin traducir todavía


केवलो यामलो मिश्रश्चक्रयुग्वीरसङ्करः।
केवलः केवलैरेव गुरुभिर्मिश्रितः पुनः॥७९॥

Kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ|
Kevalaḥ kevalaireva gurubhirmiśritaḥ punaḥ||79||

Sin traducir todavía


साधकाद्यैः सपत्नीकैर्यामलः स द्विधा पुनः।
पत्नीयोगात्क्रयानीतवेश्यासंयोगतोऽथवा॥८०॥

Sādhakādyaiḥ sapatnīkairyāmalaḥ sa dvidhā punaḥ|
Patnīyogātkrayānītaveśyāsaṁyogato'thavā||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 90

चक्रिण्याद्याश्च वक्ष्यन्ते शक्तियोगाद्यथोचिताः।
तत्संयोगाच्चक्रयुक्तो यागः सर्वफलप्रदः॥८१॥

Cakriṇyādyāśca vakṣyante śaktiyogādyathocitāḥ|
Tatsaṁyogāccakrayukto yāgaḥ sarvaphalapradaḥ||81||

Sin traducir todavía


सर्वैस्तु सहितो यागो वीरसङ्कर उच्यते।
मध्ये गुरुर्भवेत्तेषां गुरुवर्गस्तदावृतिः॥८२॥

Sarvaistu sahito yāgo vīrasaṅkara ucyate|
Madhye gururbhavetteṣāṁ guruvargastadāvṛtiḥ||82||

Sin traducir todavía


तिस्र आवृतयो बाह्ये समय्यन्ता यथाक्रमम्।
पङ्क्तिक्रमेण वा सर्वे मध्ये तेषां गुरुः सदा॥८३॥

Tisra āvṛtayo bāhye samayyantā yathākramam|
Paṅktikrameṇa vā sarve madhye teṣāṁ guruḥ sadā||83||

Sin traducir todavía


तदा तद्गन्धधूपस्रक्समालम्भनवाससा।
पूज्यं चक्रानुसारेण तत्तच्चक्रमिदं त्विति॥८४॥

Tadā tadgandhadhūpasraksamālambhanavāsasā|
Pūjyaṁ cakrānusāreṇa tattaccakramidaṁ tviti||84||

Sin traducir todavía


एकारके यथा चक्रे एकवीरविधिं स्मरेत्।
द्व्यरे यामलमन्यत्र त्रिकमेवं षडस्रके॥८५॥

Ekārake yathā cakre ekavīravidhiṁ smaret|
Dvyare yāmalamanyatra trikamevaṁ ṣaḍasrake||85||

Sin traducir todavía


षड्योगिनीः सप्तकं च सप्तारेऽष्टाष्टके च वा।
अन्यद्वा तादृशं तत्र चक्रे तादृक्स्वरूपिणि॥८६॥

Ṣaḍyoginīḥ saptakaṁ ca saptāre'ṣṭāṣṭake ca vā|
Anyadvā tādṛśaṁ tatra cakre tādṛksvarūpiṇi||86||

Sin traducir todavía


ततः पात्रेऽलिसम्पूर्णे पूर्वं चक्रं यजेत्सुधीः।
आधारयुक्ते नाधाररहितं तर्पणं क्वचित्॥८७॥

Tataḥ pātre'lisampūrṇe pūrvaṁ cakraṁ yajetsudhīḥ|
Ādhārayukte nādhārarahitaṁ tarpaṇaṁ kvacit||87||

Sin traducir todavía


आधारेण विना भ्रंशो नच तुष्यन्ति रश्मयः।
प्रेतरूपं भवेत्पात्रं शाक्तामृतमथासवः॥८८॥

Ādhāreṇa vinā bhraṁśo naca tuṣyanti raśmayaḥ|
Pretarūpaṁ bhavetpātraṁ śāktāmṛtamathāsavaḥ||88||

Sin traducir todavía


भोक्त्री तत्र तु या शक्तिः स शम्भुः परमेश्वरः।
अणुशक्तिशिवात्मेत्थं ध्यात्वा सम्मिलितं त्रयम्॥८९॥

Bhoktrī tatra tu yā śaktiḥ sa śambhuḥ parameśvaraḥ|
Aṇuśaktiśivātmetthaṁ dhyātvā sammilitaṁ trayam||89||

Sin traducir todavía


ततस्तु तर्पणं कार्यमावृतेरावृतेः क्रमात्।
प्रतिसञ्चरयोगेन पुनरन्तः प्रवेशयेत्॥९०॥

Tatastu tarpaṇaṁ kāryamāvṛterāvṛteḥ kramāt|
Pratisañcarayogena punarantaḥ praveśayet||90||

Sin traducir todavía

al inicio


 Estrofas 91 a 100

यावद्गुर्वन्तिकं तद्धि पूर्णं भ्रमणमुच्यते।
तत्रादौ देवतास्तर्प्यास्ततो वीरा इति क्रमः॥९१॥

Yāvadgurvantikaṁ taddhi pūrṇaṁ bhramaṇamucyate|
Tatrādau devatāstarpyāstato vīrā iti kramaḥ||91||

Sin traducir todavía


वीरश्च वीरशक्तिश्चेत्येवमस्मद्गुरुक्रमः।
ततोऽवदंशान्विविधान्मांसमत्स्यादिसंयुतान्॥९२॥

Vīraśca vīraśaktiścetyevamasmadgurukramaḥ|
Tato'vadaṁśānvividhānmāṁsamatsyādisaṁyutān||92||

Sin traducir todavía


अग्रे तत्र प्रविकिरेत्तृप्त्यन्तं साधकोत्तमः।
पात्राभावे पुनर्भद्रं वेल्लिताशुक्तिमेव च॥९३॥

Agre tatra pravikirettṛptyantaṁ sādhakottamaḥ|
Pātrābhāve punarbhadraṁ vellitāśuktimeva ca||93||

Sin traducir todavía


पात्रे कुर्वीत मतिमानिति सिद्धामते क्रमः।
दक्षहस्तेन भद्रं स्याद्वेल्लिता शुक्तिरुच्यते॥९४॥

Pātre kurvīta matimāniti siddhāmate kramaḥ|
Dakṣahastena bhadraṁ syādvellitā śuktirucyate||94||

Sin traducir todavía


दक्षहस्तस्य कुर्वीत वामोपरि कनीयसीम्।
तर्जन्यङ्गुष्ठयोगेन दक्षाधो वामकाङ्गुलीः॥९५॥

Dakṣahastasya kurvīta vāmopari kanīyasīm|
Tarjanyaṅguṣṭhayogena dakṣādho vāmakāṅgulīḥ||95||

Sin traducir todavía


निःसन्धिबन्धौ द्वावित्थं वेल्लिता शुक्तिरुच्यते।
ये तत्र पानकाले तु बिन्दवो यान्ति मेदिनीम्॥९६॥

Niḥsandhibandhau dvāvitthaṁ vellitā śuktirucyate|
Ye tatra pānakāle tu bindavo yānti medinīm||96||

Sin traducir todavía


तैस्तुष्यन्ति हि वेतालगुह्यकाद्या गभस्तयः।
धारया भैरवस्तुष्येत्करपानं परं ततः॥९७॥

Taistuṣyanti hi vetālaguhyakādyā gabhastayaḥ|
Dhārayā bhairavastuṣyetkarapānaṁ paraṁ tataḥ||97||

Sin traducir todavía


प्रवेशोऽत्र न दातव्यः पूर्वमेव हि कस्यचित्।
प्रमादात्तु प्रविष्टस्य विचारं नैव चर्चयेत्॥९८॥

Praveśo'tra na dātavyaḥ pūrvameva hi kasyacit|
Pramādāttu praviṣṭasya vicāraṁ naiva carcayet||98||

Sin traducir todavía


एवं कृत्वा क्रमाद्यागमन्ते दक्षिणया युतम्।
समालम्भनताम्बूलवस्त्राद्यं वितरेद्बुधः॥९९॥

Evaṁ kṛtvā kramādyāgamante dakṣiṇayā yutam|
Samālambhanatāmbūlavastrādyaṁ vitaredbudhaḥ||99||

Sin traducir todavía


रूपकार्धात्परं हीनां न दद्याद्दक्षिणां सुधीः।
समयिभ्यः क्रमाद्द्विद्विगुणा गुर्वन्तकं भवेत्॥१००॥

Rūpakārdhātparaṁ hīnāṁ na dadyāddakṣiṇāṁ sudhīḥ|
Samayibhyaḥ kramāddvidviguṇā gurvantakaṁ bhavet||100||

Sin traducir todavía

al inicio


 Estrofas 101 a 110

एष स्यान्मूर्तियागस्तु सर्वयागप्रधानकः।
काम्ये तु संविधौ सप्तकृत्वः कार्यस्तथाविधः॥१०१॥

Eṣa syānmūrtiyāgastu sarvayāgapradhānakaḥ|
Kāmye tu saṁvidhau saptakṛtvaḥ kāryastathāvidhaḥ||101||

Sin traducir todavía


जानन्ति प्रथमं गेहं ततस्तस्य समर्थताम्।
बलाबलं ततः पश्चाद्विस्मयन्तेऽत्र मातरः॥१०२॥

Jānanti prathamaṁ gehaṁ tatastasya samarthatām|
Balābalaṁ tataḥ paścādvismayante'tra mātaraḥ||102||

Sin traducir todavía


ततोऽपि सन्निधीयन्ते प्रीयन्ते वरदास्ततः।
देवीनामथ नाथस्य परिवारयुजोऽप्यलम्॥१०३॥

Tato'pi sannidhīyante prīyante varadāstataḥ|
Devīnāmatha nāthasya parivārayujo'pyalam||103||

Sin traducir todavía


वल्लभो मूर्तियागोऽयमतः कार्यो विपश्चिता।
राक्तौ गुप्ते गृहे वीराः शक्तयोऽन्योन्यमप्यलम्॥१०४॥

Vallabho mūrtiyāgo'yamataḥ kāryo vipaścitā|
Rāktau gupte gṛhe vīrāḥ śaktayo'nyonyamapyalam||104||

Sin traducir todavía


असङ्केतयुजो योज्या देवताशब्दकीर्तनात्।
अलाभे मूर्तिचक्रस्य कुमारीरेव पूजयेत्॥१०५॥

Asaṅketayujo yojyā devatāśabdakīrtanāt|
Alābhe mūrticakrasya kumārīreva pūjayet||105||

Sin traducir todavía


काम्यार्थे तु न तां व्यङ्गां स्तनपुष्पवतीं तथा।
प्रतिपच्छ्रुतिसञ्ज्ञे च चतुर्थी चोत्तरात्रये॥१०६॥

Kāmyārthe tu na tāṁ vyaṅgāṁ stanapuṣpavatīṁ tathā|
Pratipacchrutisañjñe ca caturthī cottarātraye||106||

Sin traducir todavía


हस्ते च पञ्चमी षष्ठी पूर्वास्वथ पुनर्वसौ।
सप्तमी तत्परा पित्र्ये रोहिण्यां नवमी तथा॥१०७॥

Haste ca pañcamī ṣaṣṭhī pūrvāsvatha punarvasau|
Saptamī tatparā pitrye rohiṇyāṁ navamī tathā||107||

Sin traducir todavía


मूले तु द्वादशी ब्राह्मे भूताश्विन्यां च पूर्णिमा।
धनिष्ठायाममावस्या सोऽयमेकादशात्मकः॥१०८॥

Mūle tu dvādaśī brāhme bhūtāśvinyāṁ ca pūrṇimā|
Dhaniṣṭhāyāmamāvasyā so'yamekādaśātmakaḥ||108||

Sin traducir todavía


अर्कादित्रयशुक्रान्यतमयुक्तोऽप्यहर्गणः।
योगपर्वेति विख्यातो रात्रौ वा दिन एव वा॥१०९॥

Arkāditrayaśukrānyatamayukto'pyahargaṇaḥ|
Yogaparveti vikhyāto rātrau vā dina eva vā||109||

Sin traducir todavía


योगपर्वणि कर्तव्यो मूर्तियागस्तु सर्वथा।
यः सर्वान्योगपर्वाख्यान्वासरान्पूजयेत्सुधीः॥११०॥

Yogaparvaṇi kartavyo mūrtiyāgastu sarvathā|
Yaḥ sarvānyogaparvākhyānvāsarānpūjayetsudhīḥ||110||

Sin traducir todavía

al inicio


 Estrofas 111 a 120

मूर्तियागेन सोऽपि स्यात्समयी मण्डलं विना।
इत्येष मूर्तियागः श्रीसिद्धयोगीश्वरीमते॥१११॥

Mūrtiyāgena so'pi syātsamayī maṇḍalaṁ vinā|
Ityeṣa mūrtiyāgaḥ śrīsiddhayogīśvarīmate||111||

Sin traducir todavía


अथोच्यते शिवेनोक्तः पवित्रकविधिः स्फुटः।
श्रीरत्नमालात्रिशिरःशास्त्रयोः सूचितः पुनः॥११२॥

Athocyate śivenoktaḥ pavitrakavidhiḥ sphuṭaḥ|
Śrīratnamālātriśiraḥśāstrayoḥ sūcitaḥ punaḥ||112||

Sin traducir todavía


श्रीसिद्धाटनसद्भावमालिनीसारशासने।
तत्र प्राधान्यतः श्रीमन्मालोक्तो विधिरुच्यते॥११३॥

Śrīsiddhāṭanasadbhāvamālinīsāraśāsane|
Tatra prādhānyataḥ śrīmanmālokto vidhirucyate||113||

Sin traducir todavía


क्षीराब्धिमथनोद्भूतविषनिद्राविमूर्च्छितः।
नागराजः स्वभुवने मेघकाले स्म नावसत्॥११४॥

Kṣīrābdhimathanodbhūtaviṣanidrāvimūrcchitaḥ|
Nāgarājaḥ svabhuvane meghakāle sma nāvasat||114||

Sin traducir todavía


केवलं तु पवित्रोऽयं वायुभक्षः समाः शतम्।
दिव्यं दशगुणं नाथं भैरवं पर्यपूजयत्॥११५॥

Kevalaṁ tu pavitro'yaṁ vāyubhakṣaḥ samāḥ śatam|
Divyaṁ daśaguṇaṁ nāthaṁ bhairavaṁ paryapūjayat||115||

Sin traducir todavía


व्यजिज्ञपच्च तं तुष्टं नाथं वर्षास्वहं निजे।
पाताले नासितुं शक्तः सोऽप्येनं परमेश्वरः॥११६॥

Vyajijñapacca taṁ tuṣṭaṁ nāthaṁ varṣāsvahaṁ nije|
Pātāle nāsituṁ śaktaḥ so'pyenaṁ parameśvaraḥ||116||

Sin traducir todavía


नागं निजजटाजूटपीठगं पर्यकल्पयत्।
ततः समस्तदेवौघैर्धारितोऽसौ स्वमूर्धनि॥११७॥

Nāgaṁ nijajaṭājūṭapīṭhagaṁ paryakalpayat|
Tataḥ samastadevaughairdhārito'sau svamūrdhani||117||

Sin traducir todavía


महतां महितानां हि नाद्भुत विश्वपूज्यता।
तस्मान्महेशितुर्मूर्ध्नि देवतानां च सर्वशः॥११८॥

Mahatāṁ mahitānāṁ hi nādbhuta viśvapūjyatā|
Tasmānmaheśiturmūrdhni devatānāṁ ca sarvaśaḥ||118||

Sin traducir todavía


आत्मनश्च पवित्रं तं कुर्याद्यागपुरःसरम्।
दश कोट्यो न पूजानां पवित्रारोहणे समाः॥११९॥

Ātmanaśca pavitraṁ taṁ kuryādyāgapuraḥsaram|
Daśa koṭyo na pūjānāṁ pavitrārohaṇe samāḥ||119||

Sin traducir todavía


वृथा दीक्षा वृथा ज्ञानं गुर्वाराधनमेव च।
विना पवित्राद्येनैतद्धरेन्नागः शिवाज्ञया॥१२०॥

Vṛthā dīkṣā vṛthā jñānaṁ gurvārādhanameva ca|
Vinā pavitrādyenaitaddharennāgaḥ śivājñayā||120||

Sin traducir todavía

al inicio


 Estrofas 121 a 130

तस्मात्सर्वप्रयत्नेन स कार्यः कुलवेदिभिः।
आषाढशुक्लान्मिथुनकर्कटस्थे रवौ विधिः॥१२१॥

Tasmātsarvaprayatnena sa kāryaḥ kulavedibhiḥ|
Āṣāḍhaśuklānmithunakarkaṭasthe ravau vidhiḥ||121||

Sin traducir todavía


कर्तव्यः सोऽनिरोधेन यावत्सा तुलपूर्णिमा।
तुलोपलक्षितस्यान्त्यं कार्तिकस्य दिनं मतम्॥१२२॥

Kartavyaḥ so'nirodhena yāvatsā tulapūrṇimā|
Tulopalakṣitasyāntyaṁ kārtikasya dinaṁ matam||122||

Sin traducir todavía


कुलशब्दं पठन्तोऽन्ये व्याख्याभेदं प्रकुर्वते।
नित्यातन्त्रविदः कृष्णं कार्तिकाच्चरमं दिनम्॥१२३॥

Kulaśabdaṁ paṭhanto'nye vyākhyābhedaṁ prakurvate|
Nityātantravidaḥ kṛṣṇaṁ kārtikāccaramaṁ dinam||123||

Sin traducir todavía


कुलस्य नित्याचक्रस्य पूर्णत्वं यत्र तन्मतम्।
माघशुक्लान्त्यदिवसः कुलपर्वेति तन्मतम्॥१२४॥

Kulasya nityācakrasya pūrṇatvaṁ yatra tanmatam|
Māghaśuklāntyadivasaḥ kulaparveti tanmatam||124||

Sin traducir todavía


पूर्णत्वं तत्र चन्द्रस्य सा तिथिः कुलपूर्णिमा।
दक्षिणोत्तरगः कालः कुलाकुलतयोदितः॥१२५॥

Pūrṇatvaṁ tatra candrasya sā tithiḥ kulapūrṇimā|
Dakṣiṇottaragaḥ kālaḥ kulākulatayoditaḥ||125||

Sin traducir todavía


कुलस्य तस्य चरमे दिने पूर्णत्वमुच्यते।
दक्षिणायनषण्मासकर्तव्यत्वमतो विधौ॥१२६॥

Kulasya tasya carame dine pūrṇatvamucyate|
Dakṣiṇāyanaṣaṇmāsakartavyatvamato vidhau||126||

Sin traducir todavía


पवित्रके प्रकाशत्वसिद्ध्यै कृष्णस्य वर्त्मनः।
तदेतद्बहुशास्त्रोक्तं रूपं देवो न्यरूपयत्॥१२७॥

Pavitrake prakāśatvasiddhyai kṛṣṇasya vartmanaḥ|
Tadetadbahuśāstroktaṁ rūpaṁ devo nyarūpayat||127||

Sin traducir todavía


एकेनैव पदेन श्रीरत्नमालाकुलागमे।
तदत्र समये सर्वविधिसम्पूरणात्मकः॥१२८॥

Ekenaiva padena śrīratnamālākulāgame|
Tadatra samaye sarvavidhisampūraṇātmakaḥ||128||

Sin traducir todavía


पवित्रकविधिः कार्यः शुक्लपक्षे तु सर्वथा।
पूरणं शक्तियोगेन शक्त्यात्म च सितं दलम्॥१२९॥

Pavitrakavidhiḥ kāryaḥ śuklapakṣe tu sarvathā|
Pūraṇaṁ śaktiyogena śaktyātma ca sitaṁ dalam||129||

Sin traducir todavía


दक्षिणायनसाजात्यात्तेन तद्विधिरुच्यते।
एकद्वित्रिचतुःपञ्चषड्लतैकतमं महत्॥१३०॥

Dakṣiṇāyanasājātyāttena tadvidhirucyate|
Ekadvitricatuḥpañcaṣaḍlataikatamaṁ mahat||130||

Sin traducir todavía

al inicio


 Estrofas 131 a 140

हेमरत्नाङ्कितग्रन्थि कुर्यान्मुक्तापवित्रकम्।
सौवर्णसूत्रं त्रिगुणं सैकग्रन्थिशतं गुरौ॥१३१॥

Hemaratnāṅkitagranthi kuryānmuktāpavitrakam|
Sauvarṇasūtraṁ triguṇaṁ saikagranthiśataṁ gurau||131||

Sin traducir todavía


परे गुरौ तु त्र्यधिकमध्यब्धि परमेष्ठिनि।
प्राक्सिद्धाचार्ययोगेश विषये तु रसाधिकम्॥१३२॥

Pare gurau tu tryadhikamadhyabdhi parameṣṭhini|
Prāksiddhācāryayogeśa viṣaye tu rasādhikam||132||

Sin traducir todavía


अष्टाधिकं शिवस्योक्तं चित्ररत्नप्रपूरितम्।
विद्यापीठाक्षसूत्रादौ गुरुवच्छिववत्पुनः॥१३३॥

Aṣṭādhikaṁ śivasyoktaṁ citraratnaprapūritam|
Vidyāpīṭhākṣasūtrādau guruvacchivavatpunaḥ||133||

Sin traducir todavía


वटुके कनकाभावे रौप्यं तु परिकल्पयेत्।
पाट्टसूत्रमथ क्षौमं कार्पासं त्रित्रितानितम्॥१३४॥

Vaṭuke kanakābhāve raupyaṁ tu parikalpayet|
Pāṭṭasūtramatha kṣaumaṁ kārpāsaṁ tritritānitam||134||

Sin traducir todavía


तस्मान्नवगुणात्सूत्रात्त्रिगुणादिक्रमात्कुरु।
चण्डांशुगुणपर्यन्तं ततोऽपि त्रिगुणं च वा॥१३५॥

Tasmānnavaguṇātsūtrāttriguṇādikramātkuru|
Caṇḍāṁśuguṇaparyantaṁ tato'pi triguṇaṁ ca vā||135||

Sin traducir todavía


तेनाष्टादशतन्तूत्थमधमं मध्यमं पुनः।
अष्टोत्तरशतं तस्मात्त्रिगुणं तूत्तमं मतम्॥१३६॥

Tenāṣṭādaśatantūtthamadhamaṁ madhyamaṁ punaḥ|
Aṣṭottaraśataṁ tasmāttriguṇaṁ tūttamaṁ matam||136||

Sin traducir todavía


ग्रन्थयस्तत्त्वसङ्ख्याताः षडध्वकलनावशात्।
यद्वा व्याससमासाभ्यां चित्राः सद्गन्धपूरिताः॥१३७॥

Granthayastattvasaṅkhyātāḥ ṣaḍadhvakalanāvaśāt|
Yadvā vyāsasamāsābhyāṁ citrāḥ sadgandhapūritāḥ||137||

Sin traducir todavía


विशेषविधिना पूर्वं पूजयित्वार्पयेत्ततः।
पवित्रकं समस्ताध्वपरिपूर्णत्वभावनात्॥१३८॥

Viśeṣavidhinā pūrvaṁ pūjayitvārpayettataḥ|
Pavitrakaṁ samastādhvaparipūrṇatvabhāvanāt||138||

Sin traducir todavía


गुर्वात्मनोर्जानुनाभिकण्ठमूर्धान्तगं च वा।
ततो महोत्सवः कार्यो गुरुपूजापुरःसरः॥१३९॥

Gurvātmanorjānunābhikaṇṭhamūrdhāntagaṁ ca vā|
Tato mahotsavaḥ kāryo gurupūjāpuraḥsaraḥ||139||

Sin traducir todavía


तर्प्याः शासनगाः सर्वे दक्षिणावस्त्रभोजनैः।
महोत्सवः प्रकर्तव्यो गीतनृत्तात्मको महान्॥१४०॥

Tarpyāḥ śāsanagāḥ sarve dakṣiṇāvastrabhojanaiḥ|
Mahotsavaḥ prakartavyo gītanṛttātmako mahān||140||

Sin traducir todavía

al inicio


 Estrofas 141 a 150

चातुर्मास्यं सप्तदिनं त्रिदिनं वाप्यलाभतः।
तदन्ते क्षमयेद्देवं मण्डलादि विसर्जयेत्॥१४१॥

Cāturmāsyaṁ saptadinaṁ tridinaṁ vāpyalābhataḥ|
Tadante kṣamayeddevaṁ maṇḍalādi visarjayet||141||

Sin traducir todavía


वह्निं च पश्चात्कर्तव्यश्चक्रयागः पुरोदितः।
मासे मासे चतुर्मासे वर्षे वापि पवित्रकम्॥१४२॥

Vahniṁ ca paścātkartavyaścakrayāgaḥ puroditaḥ|
Māse māse caturmāse varṣe vāpi pavitrakam||142||

Sin traducir todavía


सर्वथैव प्रकर्तव्यं यथाविभवविस्तरम्।
वित्ताभावे पुनः कार्यं काशैरपि कुशोम्भितैः॥१४३॥

Sarvathaiva prakartavyaṁ yathāvibhavavistaram|
Vittābhāve punaḥ kāryaṁ kāśairapi kuśombhitaiḥ||143||

Sin traducir todavía


सति वित्ते पुनः शाठ्यं व्याधये नरकाय च।
नित्यपूजासु पूर्णत्वं पर्वपूजाप्रपूरणात्॥१४४॥

Sati vitte punaḥ śāṭhyaṁ vyādhaye narakāya ca|
Nityapūjāsu pūrṇatvaṁ parvapūjāprapūraṇāt||144||

Sin traducir todavía


तत्रापि परिपूर्णत्वं पवित्रकसमर्चनात्।
पवित्रकविलोपे तु प्रायश्चित्तं जपेत्सुधीः॥१४५॥

Tatrāpi paripūrṇatvaṁ pavitrakasamarcanāt|
Pavitrakavilope tu prāyaścittaṁ japetsudhīḥ||145||

Sin traducir todavía


सुशुद्धः सन्पुनः कुर्यादित्याज्ञा परमेशितुः।
अथ त्रिशिरसि प्रोक्तो लिख्यते तद्विधिः स्फुटः॥१४६॥

Suśuddhaḥ sanpunaḥ kuryādityājñā parameśituḥ|
Atha triśirasi prokto likhyate tadvidhiḥ sphuṭaḥ||146||

Sin traducir todavía


त्रिप्रमेयस्य शैवस्य पञ्चपञ्चात्मकस्य वा।
दशाष्टादशभेदस्य षट्स्रोतस इहोच्यते॥१४७॥

Triprameyasya śaivasya pañcapañcātmakasya vā|
Daśāṣṭādaśabhedasya ṣaṭsrotasa ihocyate||147||

Sin traducir todavía


ये नराः समयभ्रष्टा गुरुशास्त्रादिदूषकाः।
नित्यनैमित्तिकाद्यन्यपर्वसन्धिविवर्जिताः॥१४८॥

Ye narāḥ samayabhraṣṭā guruśāstrādidūṣakāḥ|
Nityanaimittikādyanyaparvasandhivivarjitāḥ||148||

Sin traducir todavía


अकामात्कामतो वापि सूक्ष्मपापप्रवर्तिनः।
तेषां प्रशमनार्थाय पवित्रं क्रियते शिवे॥१४९॥

Akāmātkāmato vāpi sūkṣmapāpapravartinaḥ|
Teṣāṁ praśamanārthāya pavitraṁ kriyate śive||149||

Sin traducir todavía


श्रावणादौ कार्तिकान्ते शुक्लपक्षे शुभप्रदे।
नतु दुःखप्रदे कृष्णे कर्तृराष्ट्रनृपादिषु॥१५०॥

Śrāvaṇādau kārtikānte śuklapakṣe śubhaprade|
Natu duḥkhaprade kṛṣṇe kartṛrāṣṭranṛpādiṣu||150||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 27. 1-59 Top  Sigue leyendo 28. 151-300

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.