Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 21 - estrofas 1 a 61 - Shaivismo no dual de Cachemira

Paro'kṣadīkṣāprakāśana - Traducción normal


 Introducción

foto 58 - artesanía budistaÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 61) del vigésimo primer capítulo (llamado Paro'kṣadīkṣāprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोक एकविंशतितममाह्निकम्।
Atha śrītantrāloka ekaviṁśatitamamāhnikam|

Sin traducir todavía

परोक्षसंस्थितस्याथ दीक्षाकर्म निगद्यते॥१॥
Parokṣasaṁsthitasyātha dīkṣākarma nigadyate||1||

Sin traducir todavía


भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति।
इत्यस्मिन्मालिनीवाक्ये प्रतिः साम्मुख्यावाचकः॥२॥

Bhuktimuktiprasiddhyarthaṁ nīyate sadguruṁ prati|
Ityasminmālinīvākye pratiḥ sāmmukhyāvācakaḥ||2||

Sin traducir todavía


साम्मुख्यं चास्य शिष्यस्य तत्कृपास्पदतात्मकम्।
तमाराध्येति वचनं कृपाहेतूपलक्षणम्॥३॥

Sāmmukhyaṁ cāsya śiṣyasya tatkṛpāspadatātmakam|
Tamārādhyeti vacanaṁ kṛpāhetūpalakṣaṇam||3||

Sin traducir todavía


तत्सम्बन्धात्ततः कश्चित्तत्क्षणादपवृज्यते।
इत्यस्यायमपि ह्यर्थो मालिनीवाक्यसन्मणेः॥४॥

Tatsambandhāttataḥ kaścittatkṣaṇādapavṛjyate|
Ityasyāyamapi hyartho mālinīvākyasanmaṇeḥ||4||

Sin traducir todavía


तत्क्षणादिति नास्यास्ति यियासादिक्षणान्तरम्।
किन्त्वेवमेव करुणानिघ्नस्तं गुरुरुद्धरेत्॥५॥

Tatkṣaṇāditi nāsyāsti yiyāsādikṣaṇāntaram|
Kintvevameva karuṇānighnastaṁ gururuddharet||5||

Sin traducir todavía


गुरुसेवाक्षीणतनोर्दीक्षामप्राप्य पञ्चताम्।
गतस्याथ स्वयं मृत्युक्षणोदिततथारुचेः॥६॥

Gurusevākṣīṇatanordīkṣāmaprāpya pañcatām|
Gatasyātha svayaṁ mṛtyukṣaṇoditatathāruceḥ||6||

Sin traducir todavía


अथवाधरतन्त्रादिदीक्षासंस्कारभागिनः।
प्राप्तसामयिकस्याथ परां दीक्षामविन्दतः॥७॥

Athavādharatantrādidīkṣāsaṁskārabhāginaḥ|
Prāptasāmayikasyātha parāṁ dīkṣāmavindataḥ||7||

Sin traducir todavía


डिम्बाहतस्य योगेशीभक्षितस्याभिचारतः।
मृतस्य गुरुणा यन्त्रतन्त्रादिनिहतस्य वा॥८॥

Ḍimbāhatasya yogeśībhakṣitasyābhicārataḥ|
Mṛtasya guruṇā yantratantrādinihatasya vā||8||

Sin traducir todavía


भ्रष्टस्वसमयस्याथ दीक्षां प्राप्तवतोऽप्यलम्।
बन्धुभार्यासुहृत्पुत्रगाढाभ्यर्थनयोगतः॥९॥

Bhraṣṭasvasamayasyātha dīkṣāṁ prāptavato'pyalam|
Bandhubhāryāsuhṛtputragāḍhābhyarthanayogataḥ||9||

Sin traducir todavía


स्वयं तद्विषयोत्पन्नकरुणाबलतोऽपि वा।
विज्ञाततन्मुखायातशक्तिपातांशधर्मणः॥१०॥

Svayaṁ tadviṣayotpannakaruṇābalato'pi vā|
Vijñātatanmukhāyātaśaktipātāṁśadharmaṇaḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

गुरुर्दीक्षां मृतोद्धारीं कुर्वीत शिवदायिनीम्।
श्रीमृत्युञ्जयसिद्धादौ तदुक्तं परमेशिना॥११॥

Gururdīkṣāṁ mṛtoddhārīṁ kurvīta śivadāyinīm|
Śrīmṛtyuñjayasiddhādau taduktaṁ parameśinā||11||

Sin traducir todavía


अदीक्षिते नृपत्यादावलसे पतिते मृते।
बालातुरस्त्रीवृद्धे च मृतोद्धारं प्रकल्पयेत्॥१२॥

Adīkṣite nṛpatyādāvalase patite mṛte|
Bālāturastrīvṛddhe ca mṛtoddhāraṁ prakalpayet||12||

Sin traducir todavía


विधिः सर्वः पूर्वमुक्तः स तु सङ्क्षिप्त इष्यते।
गुर्वादिपूजारहितो बाह्ये भोगाय सा यतः॥१३॥

Vidhiḥ sarvaḥ pūrvamuktaḥ sa tu saṅkṣipta iṣyate|
Gurvādipūjārahito bāhye bhogāya sā yataḥ||13||

Sin traducir todavía


अधिवासचरुक्षेत्रं शय्यामण्डलकल्पने।
नोपयोग्यत्र तच्छिष्यसंस्क्रियास्वप्नदृष्टये॥१४॥

Adhivāsacarukṣetraṁ śayyāmaṇḍalakalpane|
Nopayogyatra tacchiṣyasaṁskriyāsvapnadṛṣṭaye||14||

Sin traducir todavía


मन्त्रसन्निधिसन्तृप्तियोगायात्र तु मण्डलम्।
भूयोदिने च देवार्चा साक्षान्नास्योपकारि तत्॥१५॥

Mantrasannidhisantṛptiyogāyātra tu maṇḍalam|
Bhūyodine ca devārcā sākṣānnāsyopakāri tat||15||

Sin traducir todavía


क्रियोपकरणस्थानमण्डलाकृतिमन्त्रतः।
ध्यानयोगैकतद्भक्तिज्ञानतन्मयभावतः॥१६॥

Kriyopakaraṇasthānamaṇḍalākṛtimantrataḥ|
Dhyānayogaikatadbhaktijñānatanmayabhāvataḥ||16||

Sin traducir todavía


तत्प्रविष्टस्य कस्यापि शिष्याणां च गुरोस्तथा।
एकादशैते कथिताः सन्निधानाय हेतवः॥१७॥

Tatpraviṣṭasya kasyāpi śiṣyāṇāṁ ca gurostathā|
Ekādaśaite kathitāḥ sannidhānāya hetavaḥ||17||

Sin traducir todavía


उत्तरोत्तरमुत्कृष्टास्तथा व्यामिश्रणावशात्।
क्रियातिभूयसी पुष्पाद्युत्तमं लक्षणान्वितम्॥१८॥

Uttarottaramutkṛṣṭāstathā vyāmiśraṇāvaśāt|
Kriyātibhūyasī puṣpādyuttamaṁ lakṣaṇānvitam||18||

Sin traducir todavía


एकलिङ्गादि च स्थानं यत्रात्मा सम्प्रसीदति।
मण्डलं त्रित्रिशूलाब्जचक्रं यन्मन्त्रमण्डले॥१९॥

Ekaliṅgādi ca sthānaṁ yatrātmā samprasīdati|
Maṇḍalaṁ tritriśūlābjacakraṁ yanmantramaṇḍale||19||

Sin traducir todavía


अनाहूतेऽपि दृष्टं सत्समयित्वप्रसाधनम्।
तदुक्तं मालिनीतन्त्रे सिद्धं समयमण्डलम्॥२०॥

Anāhūte'pi dṛṣṭaṁ satsamayitvaprasādhanam|
Taduktaṁ mālinītantre siddhaṁ samayamaṇḍalam||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

येन सन्दृष्टमात्रेति सिद्धमात्रपदद्वयात्।
आकृतिर्दीप्तरूपा या मन्त्रस्तद्वत्सुदीप्तिकः॥२१॥

Yena sandṛṣṭamātreti siddhamātrapadadvayāt|
Ākṛtirdīptarūpā yā mantrastadvatsudīptikaḥ||21||

Sin traducir todavía


शिष्टं स्पष्टमतो नेह कथितं विस्तरात्पुनः।
कृत्वा मण्डलमभ्यर्च्य तत्र देवं कुशैरथ॥२२॥

Śiṣṭaṁ spaṣṭamato neha kathitaṁ vistarātpunaḥ|
Kṛtvā maṇḍalamabhyarcya tatra devaṁ kuśairatha||22||

Sin traducir todavía


गोमयेनाकृतिं कुर्याच्छिष्यवत्तां निधापयेत्।
ततस्तस्यां शोध्यमेकमध्वानं व्याप्तिभावनात्॥२३॥

Gomayenākṛtiṁ kuryācchiṣyavattāṁ nidhāpayet|
Tatastasyāṁ śodhyamekamadhvānaṁ vyāptibhāvanāt||23||

Sin traducir todavía


प्रकृत्यन्तं विनिक्षिप्य पुनरेनं विधिं चरेत्।
महाजालप्रयोगेण सर्वस्मादध्वमध्यतः॥२४॥

Prakṛtyantaṁ vinikṣipya punarenaṁ vidhiṁ caret|
Mahājālaprayogeṇa sarvasmādadhvamadhyataḥ||24||

Sin traducir todavía


चित्तमाकृष्य तत्रस्थं कुर्यात्तद्विधिरुच्यते।
मूलाधारादुदेत्य प्रसृतसुविततानन्तनाड्यध्वदण्डं वीर्येणाक्रम्य नासागगनपरिगतं विक्षिपन्व्याप्तुमीष्टे।
यावद्धूमाभिरामप्रचिततरशिखाजालकेनाध्वचक्रं सञ्छाद्याभीष्टजीवानयनमिति महाजालनामा प्रयोगः॥२५॥

Cittamākṛṣya tatrasthaṁ kuryāttadvidhirucyate|
Mūlādhārādudetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṁ vīryeṇākramya nāsāgaganaparigataṁ vikṣipanvyāptumīṣṭe|
Yāvaddhūmābhirāmapracitataraśikhājālakenādhvacakraṁ sañchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ||25||

Sin traducir todavía


एतेनाच्छादनीयं व्रजति परवशं सम्मुखीनत्वमादौ पञ्चादानीयते चेत्सकलमथ ततोऽप्यध्वमध्याद्यथेष्टम्।
आकृष्टावुद्धृतौ वा मृतजनविषये कर्षणीयेऽथ जीवे योगः श्रीशम्भुनाथागमपरिगमितो जालनामा मयोक्तः॥२६॥

Etenācchādanīyaṁ vrajati paravaśaṁ sammukhīnatvamādau pañcādānīyate cetsakalamatha tato'pyadhvamadhyādyatheṣṭam|
Ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye'tha jīve yogaḥ śrīśambhunāthāgamaparigamito jālanāmā mayoktaḥ||26||

Sin traducir todavía


चिरविघटिते सेनायुग्मेयथामिलिते पुनर्हयगजनरं स्वां स्वां जातिं रसादभिधावति।
करणपवनैर्नाडीचक्रैस्तथैव समागतैर्निजनिजरसादेकीभाव्यं स्वजालवशीकृतैः॥२७॥

Ciravighaṭite senāyugmeyathāmilite punarhayagajanaraṁ svāṁ svāṁ jātiṁ rasādabhidhāvati|
Karaṇapavanairnāḍīcakraistathaiva samāgatairnijanijarasādekībhāvyaṁ svajālavaśīkṛtaiḥ||27||

Sin traducir todavía


महाजालसमाकृष्टो जीवो विज्ञानशालिना।
स्वःप्रेततिर्यङ्निरयांस्तदैवैष विमुञ्चति॥२८॥

Mahājālasamākṛṣṭo jīvo vijñānaśālinā|
Svaḥpretatiryaṅnirayāṁstadaivaiṣa vimuñcati||28||

Sin traducir todavía


तज्ज्ञानमन्त्रयोगाप्तः पुरुषश्चैष कृत्रिमम्।
योगीव साध्यहृदयात्तदा तादात्म्यमुज्झति॥२९॥

Tajjñānamantrayogāptaḥ puruṣaścaiṣa kṛtrimam|
Yogīva sādhyahṛdayāttadā tādātmyamujjhati||29||

Sin traducir todavía


स्थावरादिदशाश्चित्रास्तत्सलोकसमीपताः।
त्यजेच्चेति न चित्रं स एवं यः कर्मणापि वा॥३०॥

Sthāvarādidaśāścitrāstatsalokasamīpatāḥ|
Tyajecceti na citraṁ sa evaṁ yaḥ karmaṇāpi vā||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

अधिकारिशरीरत्वान्मानुष्ये तु शरीरगः।
न तदा मुच्यते देहाद्देहान्ते तु शिवं व्रजेत्॥३१॥

Adhikāriśarīratvānmānuṣye tu śarīragaḥ|
Na tadā mucyate dehāddehānte tu śivaṁ vrajet||31||

Sin traducir todavía


तस्मिन्देहे तु काप्यस्य जायते शाङ्करी परा।
भक्तिरूहाच्च विज्ञानादाचार्याद्वाप्यसेवितात्॥३२॥

Tasmindehe tu kāpyasya jāyate śāṅkarī parā|
Bhaktirūhācca vijñānādācāryādvāpyasevitāt||32||

Sin traducir todavía


तद्देहसंस्थितोऽप्येष जीवो जालबलादिमम्।
दार्भादिदेहं व्याप्नोति स्वाधिष्ठित्याप्यचेतयन्॥३३॥

Taddehasaṁsthito'pyeṣa jīvo jālabalādimam|
Dārbhādidehaṁ vyāpnoti svādhiṣṭhityāpyacetayan||33||

Sin traducir todavía


योगमन्त्रक्रियाज्ञानभूयोबलवशात्पुनः।
मनुष्यदेहमप्येष तदैवाशु विमुञ्चति॥३४॥

Yogamantrakriyājñānabhūyobalavaśātpunaḥ|
Manuṣyadehamapyeṣa tadaivāśu vimuñcati||34||

Sin traducir todavía


सुप्तकल्पोऽप्यदेहोऽपि यो जीवः सोऽपि जालतः।
आकृष्टो दार्भमायाति देहं फलमयं च वा॥३५॥

Suptakalpo'pyadeho'pi yo jīvaḥ so'pi jālataḥ|
Ākṛṣṭo dārbhamāyāti dehaṁ phalamayaṁ ca vā||35||

Sin traducir todavía


जातीफलादि यत्किञ्चित्तेन वा देहकल्पना।
अन्तर्बहिर्द्वयौचित्यात्तदत्रोत्कृष्टमुच्यते॥३६॥

Jātīphalādi yatkiñcittena vā dehakalpanā|
Antarbahirdvayaucityāttadatrotkṛṣṭamucyate||36||

Sin traducir todavía


ततो जालक्रमानीतः स जीवः सुप्तवत्स्थितः।
मनोविशिष्टदेहादिसामग्रीप्राप्त्यभावतः॥३७॥

Tato jālakramānītaḥ sa jīvaḥ suptavatsthitaḥ|
Manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ||37||

Sin traducir todavía


न स्पन्दते न जानाति न वक्ति न किलेच्छति।
तादृशस्यैव संस्कारान्सर्वान्प्राग्वत्प्रकल्पयेत्॥३८॥

Na spandate na jānāti na vakti na kilecchati|
Tādṛśasyaiva saṁskārānsarvānprāgvatprakalpayet||38||

Sin traducir todavía


निर्बीजदीक्षायोगेन सर्वं कृत्वा पुरोदितम्।
विधिं योजनिकां पूर्णाहुत्या साकं क्षिपेच्च तम्॥३९॥

Nirbījadīkṣāyogena sarvaṁ kṛtvā puroditam|
Vidhiṁ yojanikāṁ pūrṇāhutyā sākaṁ kṣipecca tam||39||

Sin traducir todavía


दार्भादिदेहे मन्त्राग्नावर्पिते पूर्णया सह।
मुक्तपाशः शिवं याति पुनरावृत्तिवर्जितः॥४०॥

Dārbhādidehe mantrāgnāvarpite pūrṇayā saha|
Muktapāśaḥ śivaṁ yāti punarāvṛttivarjitaḥ||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

सप्रत्यया त्वियं यत्र स्पन्दते दर्भजा तनुः।
तत्र प्राणमनोमन्त्रार्पणयोगात्तथा भवेत्॥४१॥

Sapratyayā tviyaṁ yatra spandate darbhajā tanuḥ|
Tatra prāṇamanomantrārpaṇayogāttathā bhavet||41||

Sin traducir todavía


साभ्यासस्य तदप्युक्तं बलाश्वासि न तत्कृते।
मृतोद्धारोदितैरेव यथासम्भूति हेतुभिः॥४२॥

Sābhyāsasya tadapyuktaṁ balāśvāsi na tatkṛte|
Mṛtoddhāroditaireva yathāsambhūti hetubhiḥ||42||

Sin traducir todavía


जीवत्परोक्षदीक्षापि कार्या निर्बीजिका तु सा।
तस्यां दर्भाकृतिप्रायकल्पने जालयोगतः॥४३॥

Jīvatparokṣadīkṣāpi kāryā nirbījikā tu sā|
Tasyāṁ darbhākṛtiprāyakalpane jālayogataḥ||43||

Sin traducir todavía


सङ्कल्पमात्रेणाकर्षो जीवस्य मृतिभीतितः।
शिष्टं प्राग्वत्कुशाद्युत्थाकारविप्लोषवर्जितम्॥४४॥

Saṅkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ|
Śiṣṭaṁ prāgvatkuśādyutthākāraviploṣavarjitam||44||

Sin traducir todavía


पारिमित्यादनैश्वर्यात्साध्ये नियतियन्त्रणात्।
जालाकृष्टिर्विनाभ्यासं रागद्वेषान्न जायते॥४५॥

Pārimityādanaiśvaryātsādhye niyatiyantraṇāt|
Jālākṛṣṭirvinābhyāsaṁ rāgadveṣānna jāyate||45||

Sin traducir todavía


परोक्ष एवातुल्याभिर्दीक्षाभिर्यदि दीक्षितः।
तत्रोत्तरं स्याद्बलवत्संस्काराय त्वधस्तनम्॥४६॥

Parokṣa evātulyābhirdīkṣābhiryadi dīkṣitaḥ|
Tatrottaraṁ syādbalavatsaṁskārāya tvadhastanam||46||

Sin traducir todavía


भुक्तियोजनिकायां तु भूयोभिर्गुरुभिस्तथा।
कृतायां भोगवैचित्र्यं हेतुवैचित्र्ययोगतः॥४७॥

Bhuktiyojanikāyāṁ tu bhūyobhirgurubhistathā|
Kṛtāyāṁ bhogavaicitryaṁ hetuvaicitryayogataḥ||47||

Sin traducir todavía


परोक्षदीक्षणे मायोत्तीर्णे भोगाय योजयेत्।
भोगानीप्सा दुर्लभा हि सती वा भोगहानये॥४८॥

Parokṣadīkṣaṇe māyottīrṇe bhogāya yojayet|
Bhogānīpsā durlabhā hi satī vā bhogahānaye||48||

Sin traducir todavía


उक्तं हि स्वान्यसंवित्त्योः स्वसंविद्बलवत्तरा।
बाधकत्वे बाधिकासौ साम्यौदासीन्ययोस्तथा॥४९॥

Uktaṁ hi svānyasaṁvittyoḥ svasaṁvidbalavattarā|
Bādhakatve bādhikāsau sāmyaudāsīnyayostathā||49||

Sin traducir todavía


श्रीमान्धर्मशिवोऽप्याह पारोक्ष्यां कर्मपद्धतौ।
परोक्षदीक्षणे सम्यक्पूर्णाहुतिविधौ यदि॥५०॥

Śrīmāndharmaśivo'pyāha pārokṣyāṁ karmapaddhatau|
Parokṣadīkṣaṇe samyakpūrṇāhutividhau yadi||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 61

अग्निश्चिटिचिटाशब्दं सधूमं प्रतिमुञ्चति।
धत्ते नीलाम्बुदच्छायां मुहुर्ज्वलति शाम्यति॥५१॥

Agniściṭiciṭāśabdaṁ sadhūmaṁ pratimuñcati|
Dhatte nīlāmbudacchāyāṁ muhurjvalati śāmyati||51||

Sin traducir todavía


विस्तरो घोररूपश्च महीं धावति चाप्यधः।
ध्वाङ्क्षाद्यश्रव्यशब्दो वा तदा तं लक्षयेद्गुरुः॥५२॥

Vistaro ghorarūpaśca mahīṁ dhāvati cāpyadhaḥ|
Dhvāṅkṣādyaśravyaśabdo vā tadā taṁ lakṣayedguruḥ||52||

Sin traducir todavía


ब्रह्महत्यादिभिः पापैस्तत्सङ्गैश्चोपपातकैः।
तदा तस्य न कर्तव्या दीक्षास्मिन्नकृते विधौ॥५३॥

Brahmahatyādibhiḥ pāpaistatsaṅgaiścopapātakaiḥ|
Tadā tasya na kartavyā dīkṣāsminnakṛte vidhau||53||

Sin traducir todavía


नवात्मा फट्पुटान्तःस्थः पुनः पञ्चफडन्वितः।
अमुकस्येति पापानि दहाम्यनु फडष्टकम्॥५४॥

Navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ|
Amukasyeti pāpāni dahāmyanu phaḍaṣṭakam||54||

Sin traducir todavía


इति साहस्रिको होमः कर्तव्यस्तिलतण्डुलैः।
अन्ते पूर्णा च दातव्या ततोऽस्मै दीक्षया गुरुः॥५५॥

Iti sāhasriko homaḥ kartavyastilataṇḍulaiḥ|
Ante pūrṇā ca dātavyā tato'smai dīkṣayā guruḥ||55||

Sin traducir todavía


परयोजनपर्यन्तं कुर्यात्तत्त्वविशोधनम्।
प्रत्यक्षेऽपि स्थितस्याणोः पापिनो भगवन्मयीम्॥५६॥

Parayojanaparyantaṁ kuryāttattvaviśodhanam|
Pratyakṣe'pi sthitasyāṇoḥ pāpino bhagavanmayīm||56||

Sin traducir todavía


शक्तिं प्राप्तवतो ज्येष्ठामेवमेव विधिं चरेत्।
यदि वा दैशिकः सम्यङ् न दीप्तस्तस्य तत्पुरा॥५७॥

Śaktiṁ prāptavato jyeṣṭhāmevameva vidhiṁ caret|
Yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā||57||

Sin traducir todavía


प्रायश्चित्तैस्तथा दानैः प्राणायामैश्च शोधनम्।
कृत्वा विधिमिमां चापि दीक्षां कुर्यादशङ्कितः॥५८॥

Prāyaścittaistathā dānaiḥ prāṇāyāmaiśca śodhanam|
Kṛtvā vidhimimāṁ cāpi dīkṣāṁ kuryādaśaṅkitaḥ||58||

Sin traducir todavía


सर्वथा वर्तमानोऽपि तत्त्वविन्मोचयेत्पशून्।
इच्छयैव शिवः साक्षात्तस्मात्तं पूजयेत्सदा॥५९॥

Sarvathā vartamāno'pi tattvavinmocayetpaśūn|
Icchayaiva śivaḥ sākṣāttasmāttaṁ pūjayetsadā||59||

Sin traducir todavía


शाठ्यं तत्र न कार्यं च तत्कृत्वाधो व्रजेच्छिशुः।
न पुनः कीर्तयेत्तस्य पापं कीर्तयिता व्रजेत्॥६०॥

Śāṭhyaṁ tatra na kāryaṁ ca tatkṛtvādho vrajecchiśuḥ|
Na punaḥ kīrtayettasya pāpaṁ kīrtayitā vrajet||60||

Sin traducir todavía


निरयं वर्जयेत्तस्मादिति दीक्षोत्तरे विधिः।
एषा परोक्षदीक्षा द्विधोदिता जीवदितरभेदेन॥६१॥

Nirayaṁ varjayettasmāditi dīkṣottare vidhiḥ|
Eṣā parokṣadīkṣā dvidhoditā jīvaditarabhedena||61||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 20. 1-15 Top  Sigue leyendo 22. 1-48

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.