Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 11 - estrofas 1 a 118 - Shaivismo no dual de Cachemira

Kalādipradarśana - Traducción normal


 Introducción

foto 42 - tres piedras y una florÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 118) del undécimo capítulo (llamado Kalādipradarśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोक एकादशमाह्निकम्।
Atha śrītantrāloka ekādaśamāhnikam|

Sin traducir todavía

कलाध्वा वक्ष्यते श्रीमच्छाम्भवाज्ञानुसारतः॥१॥
Kalādhvā vakṣyate śrīmacchāmbhavājñānusārataḥ||1||

Sin traducir todavía


यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम्।
अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते॥२॥

Yathā pūrvoktabhuvanamadhye nijanijaṁ gaṇam|
Anuyatparato bhinnaṁ tattvaṁ nāmeti bhaṇyate||2||

Sin traducir todavía


तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम्।
व्यावृत्तं परवर्गाच्च कलेति शिवशासने॥३॥

Tathā teṣvapi tattveṣu svavarge'nugamātmakam|
Vyāvṛttaṁ paravargācca kaleti śivaśāsane||3||

Sin traducir todavía


केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका।
तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा॥४॥

Kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā|
Tattvānāṁ sā kaletyuktā dharaṇyāṁ dhārikā yathā||4||

Sin traducir todavía


अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः।
अनुगामि न सामान्यमिष्टं नैयायिकादिवत्॥५॥

Atra pakṣadvaye vastu na bhinnaṁ bhāsate yataḥ|
Anugāmi na sāmānyamiṣṭaṁ naiyāyikādivat||5||

Sin traducir todavía


अन्ये वदन्ति दीक्षादौ सुखसङ्ग्रहणार्थतः।
शिवेन कल्पितो वर्गः कलेति समयाश्रयः॥६॥

Anye vadanti dīkṣādau sukhasaṅgrahaṇārthataḥ|
Śivena kalpito vargaḥ kaleti samayāśrayaḥ||6||

Sin traducir todavía


कृतश्च देवदेवेन समयोऽपरमार्थताम्।
न गच्छतीति नासत्यो न चान्यसमयोदयः॥७॥

Kṛtaśca devadevena samayo'paramārthatām|
Na gacchatīti nāsatyo na cānyasamayodayaḥ||7||

Sin traducir todavía


निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे।
विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः॥८॥

Nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare|
Vidyā niśānte śāntā ca śaktyante'ṇḍamidaṁ catuḥ||8||

Sin traducir todavía


शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः।
नह्यत्र वर्गीकरणं समयः कलनापि वा॥९॥

Śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ|
Nahyatra vargīkaraṇaṁ samayaḥ kalanāpi vā||9||

Sin traducir todavía


युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि।
स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम्॥१०॥

Yujyate sarvatodikkaṁ svātantryollāsadhāmani|
Svātantryāttu nijaṁ rūpaṁ boddhṛdharmādavicyutam||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

उपदेशतदावेशपरमार्थत्वसिद्धये।
बोध्यतामानयन्देवः स्फुटमेव विभाव्यते॥११॥

Upadeśatadāveśaparamārthatvasiddhaye|
Bodhyatāmānayandevaḥ sphuṭameva vibhāvyate||11||

Sin traducir todavía


यतोऽतः शिवतत्त्वेऽपि कलासङ्गतिरुच्यते।
अण्डं च नाम भुवनविभागस्थितिकारणम्॥१२॥

Yato'taḥ śivatattve'pi kalāsaṅgatirucyate|
Aṇḍaṁ ca nāma bhuvanavibhāgasthitikāraṇam||12||

Sin traducir todavía


प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि।
यद्यपि प्राक्शिवाख्येऽपि तत्त्वे भुवनपद्धतिः॥१३॥

Prāhurāvaraṇaṁ tacca śaktyantaṁ yāvadasti hi|
Yadyapi prākśivākhye'pi tattve bhuvanapaddhatiḥ||13||

Sin traducir todavía


उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसम्भवः।
नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः॥१४॥

Uktā tathāpyapratighe nāsminnāvṛtisambhavaḥ|
Nanvevaṁ dharaṇīṁ muktvā śaktau prakṛtimāyayoḥ||14||

Sin traducir todavía


अपि चाप्रतिघत्वेऽपि कथमण्डस्य सम्भवः।
अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम्॥१५॥

Api cāpratighatve'pi kathamaṇḍasya sambhavaḥ|
Atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam||15||

Sin traducir todavía


प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किञ्चन।
मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः॥१६॥

Pratyakṣamidamābhāti tato'nyannāsti kiñcana|
Meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ||16||

Sin traducir todavía


कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम्।
त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता॥१७॥

Kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam|
Triṁśattattvaṁ vibhedātma tadabhedo niśā matā||17||

Sin traducir todavía


कार्यत्वकरणत्वादिविभागगलने सति।
विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः॥१८॥

Kāryatvakaraṇatvādivibhāgagalane sati|
Vikāsotkasvatantratve śivāntaṁ pañcakaṁ jaguḥ||18||

Sin traducir todavía


श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा।
पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत्॥१९॥

Śrīmatkālottarādau ca kathitaṁ bhūyasā tathā|
Pañcaitāni tu tattvāni yairvyāptamakhilaṁ jagat||19||

Sin traducir todavía


पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते।
ईशानान्तं तत्र तत्र धरादिगगनान्तकम्॥२०॥

Pañcamantratanau tena sadyojātādi bhaṇyate|
Īśānāntaṁ tatra tatra dharādigaganāntakam||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम्।
यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम्॥२१॥

Śivatattvamataḥ śūnyātiśūnyaṁ syādanāśri[vṛ]tam|
Yattu sarvāvibhāgātma svatantraṁ bodhasundaram||21||

Sin traducir todavía


सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम्।
तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते॥२२॥

Saptatriṁśaṁ tu tatprāhustattvaṁ paraśivābhidham|
Tasyāpyuktanayādvedyabhāve'tra parikalpite||22||

Sin traducir todavía


यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते।
न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः॥२३॥

Yadāste hyanavacchinnaṁ tadaṣṭātriṁśamucyate|
Na cānavasthā hyevaṁ syāddṛśyatāṁ hi mahātmabhiḥ||23||

Sin traducir todavía


यद्वेद्यं किञ्चिदाभाति तत्क्षये यत्प्रकाशते।
तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते॥२४॥

Yadvedyaṁ kiñcidābhāti tatkṣaye yatprakāśate|
Tattattvamiti nirṇītaṁ ṣaṭtriṁśaṁ hṛdi bhāsate||24||

Sin traducir todavía


तत्किं न किञ्चिद्वा किञ्चिदित्याकाङ्क्षावशे वपुः।
चिदानन्दस्वतन्त्रैकरूपं तदिति देशने॥२५॥

Tatkiṁ na kiñcidvā kiñcidityākāṅkṣāvaśe vapuḥ|
Cidānandasvatantraikarūpaṁ taditi deśane||25||

Sin traducir todavía


सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा।
तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः॥२६॥

Saptatriṁśaṁ samābhāti tatrākāṅkṣā ca nāparā|
Taccāpi klṛptavedyatvaṁ yatra bhāti sa cinmayaḥ||26||

Sin traducir todavía


अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते।
यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत्॥२७॥

Aṣṭātriṁśattamaḥ so'pi bhāvanāyopadiśyate|
Yadi nāma tataḥ saptatriṁśa eva punarbhavet||27||

Sin traducir todavía


अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता।
समैव वेद्यीकरणं केवलं त्वधिकं यतः॥२८॥

Avibhāgasvatantratvacinmayatvādidharmatā|
Samaiva vedyīkaraṇaṁ kevalaṁ tvadhikaṁ yataḥ||28||

Sin traducir todavía


धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः।
गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु॥२९॥

Dharāyāṁ guṇatattvānte māyānte kramaśaḥ sthitāḥ|
Gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu||29||

Sin traducir todavía


इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक्।
स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः॥३०॥

Iti sthite naye śaktitattvānte'pyasti saukṣmyabhāk|
Sparśaḥ ko'pi sadā yasmai yoginaḥ spṛhayālavaḥ||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी।
यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम्॥३१॥

Tatsparśānte tu saṁvittiḥ śuddhacidvyomarūpiṇī|
Yasyāṁ rūḍhaḥ samabhyeti svaprakāśātmikāṁ parām||31||

Sin traducir todavía


अतो विन्दुरतो नादो रूपमस्मादतो रसः।
इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा॥३२॥

Ato vindurato nādo rūpamasmādato rasaḥ|
Ityuktaṁ kṣobhakatvena spande sparśastu no tathā||32||

Sin traducir todavía


मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत।
धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा॥३३॥

Mataṁ caitanmaheśasya śrīpūrve yadabhāṣata|
Dhārikāpyāyinī boddhrī pavitrī cāvakāśadā||33||

Sin traducir todavía


एभिः शब्दैर्व्यवहरन्निवृत्त्यादेर्निजं वपुः।
पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते॥३४॥

Ebhiḥ śabdairvyavaharannivṛttyādernijaṁ vapuḥ|
Pañcatattvavidhiḥ proktastritattvamadhunocyate||34||

Sin traducir todavía


विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम्।
शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम्॥३५॥

Vijñānākalaparyantamātmā vidyeśvarāntakam|
Śeṣe śivastritattve syādekatattve śivaḥ param||35||

Sin traducir todavía


इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति।
तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः॥३६॥

Imau bhedāvubhau tattvabhedamātrakṛtāviti|
Tattvādhvaivāyamitthaṁ ca na ṣaḍadhvasthiteḥ kṣatiḥ||36||

Sin traducir todavía


प्रकृत्पुमान्यतिः कालो माया विद्येशसौशिवौ।
शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता॥३७॥

Prakṛtpumānyatiḥ kālo māyā vidyeśasauśivau|
Śivaśca navatattve'pi vidhau tattvādhvarūpatā||37||

Sin traducir todavía


एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः।
यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः॥३८॥

Evamaṣṭādaśākhye'pi vidhau nyāyaṁ vadetsudhīḥ|
Yatra yatra hi bhogecchā tatprādhānyopayogataḥ||38||

Sin traducir todavía


अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक्।
तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत्॥३९॥

Anyāntarbhāvanātaśca dīkṣānantavibhedabhāk|
Tena ṣaṭtriṁśato yāvadekatattvavidhirbhavet||39||

Sin traducir todavía


तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः।
एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति॥४०॥

Tattvādhvaiva sa devena prokto vyāsasamāsataḥ|
Ekatattvavidhiścaiṣa suprabuddhaṁ guruṁ prati||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

शिष्यं च गतभोगाशमुदितः शम्भुना यतः।
भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया॥४१॥

Śiṣyaṁ ca gatabhogāśamuditaḥ śambhunā yataḥ|
Bhedaṁ visphārya visphārya śaktyā svacchandarūpayā||41||

Sin traducir todavía


स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन्स्थितः।
इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः॥४२॥

Svātmanyabhinne bhagavānnityaṁ viśramayansthitaḥ|
Itthaṁ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ||42||

Sin traducir todavía


मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः।
अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते॥४३॥

Meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ|
Adhunā mātṛbhāgasthaṁ rūpaṁ tredhā nirūpyate||43||

Sin traducir todavía


यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम्।
पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते॥४४॥

Yatpramāṇātmakaṁ rūpamadhvano mātṛbhāgagam|
Padaṁ hyavagamātmatvasamāveśāttaducyate||44||

Sin traducir todavía


तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा।
गुप्तभाषी यतो माता तूष्णीम्भूतो व्यवस्थितः॥४५॥

Tadeva ca padaṁ mantraḥ prakṣobhātpracyutaṁ yadā|
Guptabhāṣī yato mātā tūṣṇīmbhūto vyavasthitaḥ||45||

Sin traducir todavía


तथापि न विमर्शात्म रूपं त्यजति तेन सः।
प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु॥४६॥

Tathāpi na vimarśātma rūpaṁ tyajati tena saḥ|
Pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu||46||

Sin traducir todavía


मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने।
अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम्॥४७॥

Mantrāṇāṁ ca padānāṁ ca tenoktaṁ trikaśāsane|
Abhinnameva svaṁ rūpaṁ niḥspandakṣobhite param||47||

Sin traducir todavía


औदासीन्यपरित्यागे प्रक्षोभानवरोहणे।
वर्णाध्वा मातृभागे स्यात्पूर्वं या कथिता प्रमा॥४८॥

Audāsīnyaparityāge prakṣobhānavarohaṇe|
Varṇādhvā mātṛbhāge syātpūrvaṁ yā kathitā pramā||48||

Sin traducir todavía


सा तु पूर्णस्वरूपत्वादविभागमयी यतः।
तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः॥४९॥

Sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ|
Tata ekaikavarṇatvaṁ tattve tattve kṣamāditaḥ||49||

Sin traducir todavía


कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः।
तत्र शक्तिपरिस्पन्दस्तावान्प्राक्च निरूपितः॥५०॥

Kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ|
Tatra śaktiparispandastāvānprākca nirūpitaḥ||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

सङ्कलय्योच्यते सर्वमधुना सुखसंविदे।
पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः।
तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या॥५१॥

Saṅkalayyocyate sarvamadhunā sukhasaṁvide|
Padamantravarṇamekaṁ puraṣoḍaśakaṁ dhareti ca nivṛttiḥ|
Tattvārṇamagninayanaṁ rasaśarapuramastramantrapadamanyā||51||

Sin traducir todavía


मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला।
अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या॥५२॥

Munitattvārṇaṁ dvikapadamantraṁ vasvakṣibhuvanamaparakalā|
Agnyarṇatattvamekakapadamantraṁ sainyabhuvanamiti turyā||52||

Sin traducir todavía


षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम्।
अभिनवगुप्तेनार्यात्रयमुक्तं सङ्ग्रहाय शिष्येभ्यः॥५३॥

Ṣoḍaśa varṇāḥ padamantratattvamekaṁ ca śāntyatīteyam|
Abhinavaguptenāryātrayamuktaṁ saṅgrahāya śiṣyebhyaḥ||53||

Sin traducir todavía


सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान्।
तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते॥५४॥

So'yaṁ samasta evādhvā bhairavābhedavṛttimān|
Tatsvātantryātsvatantratvamaśnuvāno'vabhāsate||54||

Sin traducir todavía


तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः।
तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा॥५५॥

Tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ|
Tathāhi cidvimarśena grastā vācyadaśā yadā||55||

Sin traducir todavía


शिवज्ञानक्रियायत्तमननत्राणतत्परा।
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात्॥५६॥

Śivajñānakriyāyattamananatrāṇatatparā|
Aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt||56||

Sin traducir todavía


च्युता मानमयाद्रूपात्संविन्मन्त्राध्वतां गता।
प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम्॥५७॥

Cyutā mānamayādrūpātsaṁvinmantrādhvatāṁ gatā|
Pramāṇarūpatāmetya prayātyadhvā padātmatām||57||

Sin traducir todavía


तथा हि मातुर्विश्रान्तिर्वर्णान्सङ्घट्य तान्बहून्।
सङ्घट्टनं च क्रमिकं सञ्जल्पात्मकमेव तत्॥५८॥

Tathā hi māturviśrāntirvarṇānsaṅghaṭya tānbahūn|
Saṅghaṭṭanaṁ ca kramikaṁ sañjalpātmakameva tat||58||

Sin traducir todavía


विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम्।
अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ॥५९॥

Vikalpasya svakaṁ rūpaṁ bhogāveśamayaṁ sphuṭam|
Ataḥ pramāṇatārūpaṁ padamasmadgururjagau||59||

Sin traducir todavía


प्रमाणरूपतावेशमपरित्यज्य मेयताम्॥६०॥
Pramāṇarūpatāveśamaparityajya meyatām||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः।
शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि॥६१॥

Gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ|
Śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini||61||

Sin traducir todavía


तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः।
प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम्॥६२॥

Tattvādhvabhuvanādhvatve krameṇānusaredguruḥ|
Prameyamānamātṝṇāṁ yadrūpamupari sthitam||62||

Sin traducir todavía


प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल।
उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः॥६३॥

Pramātmātra sthito'dhvāyaṁ varṇātmā dṛśyatāṁ kila|
Ucchalatsaṁvidāmātraviśrāntyāsvādayoginaḥ||63||

Sin traducir todavía


सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः।
सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि॥६४॥

Sarvābhidhānasāmarthyādaniyantritaśaktayaḥ|
Sṛṣṭāḥ svātmasahotthe'rthe dharāparyantabhāgini||64||

Sin traducir todavía


आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः।
वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम्॥६५॥

Āmṛśantaḥ svacidbhūmau tāvato'rthānabhedataḥ|
Varṇaughāste pramārūpāṁ satyāṁ bibhrati saṁvidam||65||

Sin traducir todavía


बालास्तिर्यक्प्रमातारो येऽप्यसङ्केतभागिनः।
तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम्॥६६॥

Bālāstiryakpramātāro ye'pyasaṅketabhāginaḥ|
Te'pyakṛtrimasaṁskārasārāmenāṁ svasaṁvidam||66||

Sin traducir todavía


भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम्।
अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम्॥६७॥

Bhinnabhinnāmupāśritya yānti citrāṁ pramātṛtām|
Asyā cākṛtrimānantavarṇasaṁvidi rūḍhatām||67||

Sin traducir todavía


सङ्केता यान्ति चेत्तेऽपि यान्त्यसङ्केतवृत्तिताम्।
अनया तु विना सर्वे सङ्केता बहुशः कृताः॥६८॥

Saṅketā yānti cette'pi yāntyasaṅketavṛttitām|
Anayā tu vinā sarve saṅketā bahuśaḥ kṛtāḥ||68||

Sin traducir todavía


अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम्।
बालो व्युत्पाद्यते येन तत्र सङ्केतमार्गणात्॥६९॥

Aviśrāntatayā kuryuranavasthāṁ duruttarām|
Bālo vyutpādyate yena tatra saṅketamārgaṇāt||69||

Sin traducir todavía


अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः।
विकल्पः शब्दमूलश्च शब्दः सङ्केतजीवितः॥७०॥

Aṅgulyādeśane'pyasya nāvikalpā tathā matiḥ|
Vikalpaḥ śabdamūlaśca śabdaḥ saṅketajīvitaḥ||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः।
संविद्विमर्शसचिवः सदैव स हि जृम्भते॥७१॥

Tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ|
Saṁvidvimarśasacivaḥ sadaiva sa hi jṛmbhate||71||

Sin traducir todavía


यत एव च मायीया वर्णाः सूतिं वितेनिरे।
ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः॥७२॥

Yata eva ca māyīyā varṇāḥ sūtiṁ vitenire|
Ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ||72||

Sin traducir todavía


सङ्केतनिरपेक्षास्ते प्रमेति परिगृह्यताम्।
तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा॥७३॥

Saṅketanirapekṣāste prameti parigṛhyatām|
Tathā hi paravākyeṣu śruteṣvāvriyate nijā||73||

Sin traducir todavía


प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम्।
शुकवत्स पठत्येव परं तत्क्रमितैकभाक्॥७४॥

Pramā yasya jaḍo'sau no tatrārthe'bhyeti mātṛtām|
Śukavatsa paṭhatyeva paraṁ tatkramitaikabhāk||74||

Sin traducir todavía


स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता।
यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात्॥७५॥

Svātantryalābhataḥ svākyapramālābhe tu boddhṛtā|
Yasya hi svapramābodho vipakṣodbhedanigrahāt||75||

Sin traducir todavía


वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत्।
यथा यथा चाकृतकं तद्रूपमतिरिच्यते॥७६॥

Vākyādivarṇapuñje sve sa pramātā vaśībhavet|
Yathā yathā cākṛtakaṁ tadrūpamatiricyate||76||

Sin traducir todavía


तथा तथा चमत्कारतारतम्यं विभाव्यते।
आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे॥७७॥

Tathā tathā camatkāratāratamyaṁ vibhāvyate|
Ādyāmāyīyavarṇāntarnimagne cottarottare||77||

Sin traducir todavía


सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः।
आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः॥७८॥

Sakete pūrvapūrvāṁśamajjane pratibhābhidaḥ|
Ādyodrekamahattve'pi pratibhātmani niṣṭhitāḥ||78||

Sin traducir todavía


ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः।
यावद्धामनि सङ्केतनिकारकलनोज्झिते॥७९॥

Dhruvaṁ kavitvavaktṛtvaśālitāṁ yānti sarvataḥ|
Yāvaddhāmani saṅketanikārakalanojjhite||79||

Sin traducir todavía


विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा।
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता॥८०॥

Viśrāntaścinmaye kiṁ kiṁ na vetti kurute na vā|
Ata eva hi vāksiddhau varṇānāṁ samupāsyatā||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 90

सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी।
तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते॥८१॥

Sarvajñatvādisiddhau vā kā siddhiryā na tanmayī|
Taduktaṁ varadena śrīsiddhayogīśvarīmate||81||

Sin traducir todavía


तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम्।
एवं मामातृमानत्वमेयत्वैर्योऽवभासते॥८२॥

Tena guptena guptāste śeṣā varṇāstviti sphuṭam|
Evaṁ māmātṛmānatvameyatvairyo'vabhāsate||82||

Sin traducir todavía


षड्विधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति।
एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम्॥८३॥

Ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṁ so'dhvādhigacchati|
Ekena vapuṣā śuddhau tatraivānyaprakāratām||83||

Sin traducir todavía


अन्तर्भाव्याचरेच्छुद्धिमनुसन्धानवान्गुरुः।
अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत्॥८४॥

Antarbhāvyācarecchuddhimanusandhānavānguruḥ|
Anantarbhāvaśaktau tu sūkṣmaṁ sūkṣmaṁ tu śodhayet||84||

Sin traducir todavía


तद्विशुद्धं बीजभावात्सूते नोत्तरसन्ततिम्।
शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता॥८५॥

Tadviśuddhaṁ bījabhāvātsūte nottarasantatim|
Śodhanaṁ bahudhā tattadbhogaprāptyekatānatā||85||

Sin traducir todavía


तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम्।
तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात्॥८६॥

Tadādhipatyaṁ tattyāgastacchivātmatvavedanam|
Tallīnatā tannirāsaḥ sarvaṁ caitatkramākramāt||86||

Sin traducir todavía


अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः।
सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते॥८७॥

Ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ|
Siddhāntavāmadakṣādau citrāṁ śuddhiṁ vitanvate||87||

Sin traducir todavía


अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल।
ते सर्वे सर्वदाः किन्तु कस्याचित्क्वापि मुख्यता॥८८॥

Anuttaratrikānāmakramamantrāstu ye kila|
Te sarve sarvadāḥ kintu kasyācitkvāpi mukhyatā||88||

Sin traducir todavía


अतः शोधकभावेन शास्त्रे श्रीपूर्वसञ्ज्ञिते।
परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः॥८९॥

Ataḥ śodhakabhāvena śāstre śrīpūrvasañjñite|
Parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ||89||

Sin traducir todavía


शोधकत्वं च मालिन्या देवीनां त्रितयस्य च।
देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च॥९०॥

Śodhakatvaṁ ca mālinyā devīnāṁ tritayasya ca|
Devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca||90||

Sin traducir todavía

al inicio


 Estrofas 91 a 100

किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे।
लोकपास्त्रविधौ मन्त्रान्मुक्त्वा सर्वं विशोधकम्॥९१॥

Kiṁ vātibahunā dvāravāstvādhāragurukrame|
Lokapāstravidhau mantrānmuktvā sarvaṁ viśodhakam||91||

Sin traducir todavía


यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या।
सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने॥९२॥

Yaccaitadadhvanaḥ proktaṁ śodhyatvaṁ śoddhṛtā ca yā|
Sā svātantryācchivābhede yuktetyuktaṁ ca śāsane||92||

Sin traducir todavía


सर्वमेतद्विभात्येव परमेशितरि ध्रुवे।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः॥९३॥

Sarvametadvibhātyeva parameśitari dhruve|
Pratibimbasvarūpeṇa na tu bāhyatayā yataḥ||93||

Sin traducir todavía


चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी।
भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत्॥९४॥

Cidvyomnyeva śive tattaddehādimatirīdṛśī|
Bhinnā saṁsāriṇāṁ rajjau sarpasragvīcibuddhivat||94||

Sin traducir todavía


यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः।
देहान्तरादिर्मरणे कीदृग्वा देहसम्भवः॥९५॥

Yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ|
Dehāntarādirmaraṇe kīdṛgvā dehasambhavaḥ||95||

Sin traducir todavía


स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात्।
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा॥९६॥

Svapne'pi pratibhāmātrasāmānyaprathanābalāt|
Viśeṣāḥ pratibhāsante na bhāvyante'pi te yathā||96||

Sin traducir todavía


शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा।
तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः॥९७॥

Śālagrāmopalāḥ keciccitrākṛtibhṛto yathā|
Tathā māyādibhūmyantalekhācitrahṛdaścitaḥ||97||

Sin traducir todavía


नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः।
न स्वयं सदसन्तो नो कारणाकारणात्मकाः॥९८॥

Nagarārṇavaśailādyāstadicchānuvidhāyinaḥ|
Na svayaṁ sadasanto no kāraṇākāraṇātmakāḥ||98||

Sin traducir todavía


नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात्।
अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः॥९९॥

Niyateścirarūḍhāyāḥ samucchedātpravartanāt|
Arūḍhāyāḥ svatantro'yaṁ sthitaścidvyomabhairavaḥ||99||

Sin traducir todavía


एकचिन्मात्रसम्पूर्णभैरवाभेदभागिनि।
एवमस्मीत्यनामर्शो भेदको भावमण्डले॥१००॥

Ekacinmātrasampūrṇabhairavābhedabhāgini|
Evamasmītyanāmarśo bhedako bhāvamaṇḍale||100||

Sin traducir todavía

al inicio


 Estrofas 101 a 110

सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा।
स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम्॥१०१॥

Sarvapramāṇairno siddhaṁ svapne kartrantaraṁ yathā|
Svasaṁvidaḥ svasiddhāyāstathā sarvatra buddhyatām||101||

Sin traducir todavía


चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः।
अहमेव स्थितो भूतभावतत्त्वपुरैरिति॥१०२॥

Cittacitrapurodyāne krīḍedevaṁ hi vetti yaḥ|
Ahameva sthito bhūtabhāvatattvapurairiti||102||

Sin traducir todavía


एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः।
अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः॥१०३॥

Evaṁ jāto mṛto'smīti janmamṛtyuvicitratāḥ|
Ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ||103||

Sin traducir todavía


परेहसंविदामात्रं परलोकेहलोकते।
वस्तुतः संविदो देशः कालो वा नैव किञ्चन॥१०४॥

Parehasaṁvidāmātraṁ paralokehalokate|
Vastutaḥ saṁvido deśaḥ kālo vā naiva kiñcana||104||

Sin traducir todavía


अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः।
तदवेक्ष्यत तन्मध्यात्केनैकोऽपि धराधरः॥१०५॥

Abhaviṣyadayaṁ sargo mūrtaścenna tu cinmayaḥ|
Tadavekṣyata tanmadhyātkenaiko'pi dharādharaḥ||105||

Sin traducir todavía


भूततन्मात्रवर्गादेराधाराधेयताक्रमे।
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी॥१०६॥

Bhūtatanmātravargāderādhārādheyatākrame|
Ante saṁvinmayī śaktiḥ śivarūpaiva dhāriṇī||106||

Sin traducir todavía


तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः।
ततो भावास्तत्र भावाः शक्तिराधारिका ततः॥१०७॥

Tasmātpratītirevetthaṁ kartrī dhartrī ca sā śivaḥ|
Tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ||107||

Sin traducir todavía


साङ्कल्पिकं निराधारमपि नैव पतत्यधः।
स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम्॥१०८॥

Sāṅkalpikaṁ nirādhāramapi naiva patatyadhaḥ|
Svādhāraśaktau viśrāntaṁ viśvamitthaṁ vimṛśyatām||108||

Sin traducir todavía


अस्या घनाहमित्यादिरूढिरेव धरादिता।
यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता॥१०९॥

Asyā ghanāhamityādirūḍhireva dharāditā|
Yāvadante cidasmīti nirvṛttā bhairavātmatā||109||

Sin traducir todavía


मणाविन्द्रायुधे भास इव नीलादयः शिवे।
परमार्थत एषां तु नोदयो न व्ययः क्वचित्॥११०॥

Maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive|
Paramārthata eṣāṁ tu nodayo na vyayaḥ kvacit||110||

Sin traducir todavía

al inicio


 Estrofas 111 a 118

देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम्।
चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि॥१११॥

Deśe kāle'tra vā sṛṣṭirityetadasamañjasam|
Cidātmanā hi devena sṛṣṭirdikkālayorapi||111||

Sin traducir todavía


जागराभिमते सार्धहस्तत्रितयगोचरे।
प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः॥११२॥

Jāgarābhimate sārdhahastatritayagocare|
Prahare ca pṛthaksvapnāścitradikkālamāninaḥ||112||

Sin traducir todavía


अत एव क्षणं नाम न किञ्चिदपि मन्महे।
क्रियाक्षणे वाप्येकस्मिन्बह्व्यः संस्युर्द्रुताः क्रियाः॥११३॥

Ata eva kṣaṇaṁ nāma na kiñcidapi manmahe|
Kriyākṣaṇe vāpyekasminbahvyaḥ saṁsyurdrutāḥ kriyāḥ||113||

Sin traducir todavía


तेन ये भावसङ्कोचं क्षणान्तं प्रतिपेदिरे।
ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः॥११४॥

Tena ye bhāvasaṅkocaṁ kṣaṇāntaṁ pratipedire|
Te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ||114||

Sin traducir todavía


तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः।
स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः॥११५॥

Tadya eṣa sato bhāvāñ śūnyīkartuṁ tathāsataḥ|
Sphuṭīkartuṁ svatantratvādīśaḥ so'smatprabhuḥ śivaḥ||115||

Sin traducir todavía


तदित्थं परमेशानो विश्वरूपः प्रगीयते।
न तु भिन्नस्य कस्यापि धरादेरुपपन्नता॥११६॥

Taditthaṁ parameśāno viśvarūpaḥ pragīyate|
Na tu bhinnasya kasyāpi dharāderupapannatā||116||

Sin traducir todavía


उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते।
भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत॥११७॥

Uktaṁ caitatpuraiveti na bhūyaḥ pravivicyate|
Bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata||117||

Sin traducir todavía


तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः॥११८॥
Taditthameṣa nirṇītaḥ kalādervistaro'dhvanaḥ||118||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 10. 151-309 Top  Sigue leyendo 12. 1-25

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.