Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Tantrāloka (português): Capítulo 11 - estrofes 1 a 118 - Shaivismo não dual da Caxemira

Kalādipradarśana - Tradução normal

Tradução ao português brasileiro em progresso


 Introdução

photo 42 - three stones and a flowerThis is the only set of stanzas (from the stanza 1 to the stanza 118) of the eleventh chapter (called Kalādipradarśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying additional information also added by me.

Ao início


 Estrofes 1 a 10

अथ श्रीतन्त्रालोक एकादशमाह्निकम्।
Atha śrītantrāloka ekādaśamāhnikam|

Ainda não traduzido

कलाध्वा वक्ष्यते श्रीमच्छाम्भवाज्ञानुसारतः॥१॥
Kalādhvā vakṣyate śrīmacchāmbhavājñānusārataḥ||1||

Ainda não traduzido


यथा पूर्वोक्तभुवनमध्ये निजनिजं गणम्।
अनुयत्परतो भिन्नं तत्त्वं नामेति भण्यते॥२॥

Yathā pūrvoktabhuvanamadhye nijanijaṁ gaṇam|
Anuyatparato bhinnaṁ tattvaṁ nāmeti bhaṇyate||2||

Ainda não traduzido


तथा तेष्वपि तत्त्वेषु स्ववर्गेऽनुगमात्मकम्।
व्यावृत्तं परवर्गाच्च कलेति शिवशासने॥३॥

Tathā teṣvapi tattveṣu svavarge'nugamātmakam|
Vyāvṛttaṁ paravargācca kaleti śivaśāsane||3||

Ainda não traduzido


केचिदाहुः पुनर्यासौ शक्तिरन्तः सुसूक्ष्मिका।
तत्त्वानां सा कलेत्युक्ता धरण्यां धारिका यथा॥४॥

Kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā|
Tattvānāṁ sā kaletyuktā dharaṇyāṁ dhārikā yathā||4||

Ainda não traduzido


अत्र पक्षद्वये वस्तु न भिन्नं भासते यतः।
अनुगामि न सामान्यमिष्टं नैयायिकादिवत्॥५॥

Atra pakṣadvaye vastu na bhinnaṁ bhāsate yataḥ|
Anugāmi na sāmānyamiṣṭaṁ naiyāyikādivat||5||

Ainda não traduzido


अन्ये वदन्ति दीक्षादौ सुखसङ्ग्रहणार्थतः।
शिवेन कल्पितो वर्गः कलेति समयाश्रयः॥६॥

Anye vadanti dīkṣādau sukhasaṅgrahaṇārthataḥ|
Śivena kalpito vargaḥ kaleti samayāśrayaḥ||6||

Ainda não traduzido


कृतश्च देवदेवेन समयोऽपरमार्थताम्।
न गच्छतीति नासत्यो न चान्यसमयोदयः॥७॥

Kṛtaśca devadevena samayo'paramārthatām|
Na gacchatīti nāsatyo na cānyasamayodayaḥ||7||

Ainda não traduzido


निवृत्तिः पृथिवीतत्त्वे प्रतिष्ठाव्यक्तगोचरे।
विद्या निशान्ते शान्ता च शक्त्यन्तेऽण्डमिदं चतुः॥८॥

Nivṛttiḥ pṛthivītattve pratiṣṭhāvyaktagocare|
Vidyā niśānte śāntā ca śaktyante'ṇḍamidaṁ catuḥ||8||

Ainda não traduzido


शान्तातीता शिवे तत्त्वे कलातीतः परः शिवः।
नह्यत्र वर्गीकरणं समयः कलनापि वा॥९॥

Śāntātītā śive tattve kalātītaḥ paraḥ śivaḥ|
Nahyatra vargīkaraṇaṁ samayaḥ kalanāpi vā||9||

Ainda não traduzido


युज्यते सर्वतोदिक्कं स्वातन्त्र्योल्लासधामनि।
स्वातन्त्र्यात्तु निजं रूपं बोद्धृधर्मादविच्युतम्॥१०॥

Yujyate sarvatodikkaṁ svātantryollāsadhāmani|
Svātantryāttu nijaṁ rūpaṁ boddhṛdharmādavicyutam||10||

Ainda não traduzido

Ao início


 Estrofes 11 a 20

उपदेशतदावेशपरमार्थत्वसिद्धये।
बोध्यतामानयन्देवः स्फुटमेव विभाव्यते॥११॥

Upadeśatadāveśaparamārthatvasiddhaye|
Bodhyatāmānayandevaḥ sphuṭameva vibhāvyate||11||

Ainda não traduzido


यतोऽतः शिवतत्त्वेऽपि कलासङ्गतिरुच्यते।
अण्डं च नाम भुवनविभागस्थितिकारणम्॥१२॥

Yato'taḥ śivatattve'pi kalāsaṅgatirucyate|
Aṇḍaṁ ca nāma bhuvanavibhāgasthitikāraṇam||12||

Ainda não traduzido


प्राहुरावरणं तच्च शक्त्यन्तं यावदस्ति हि।
यद्यपि प्राक्शिवाख्येऽपि तत्त्वे भुवनपद्धतिः॥१३॥

Prāhurāvaraṇaṁ tacca śaktyantaṁ yāvadasti hi|
Yadyapi prākśivākhye'pi tattve bhuvanapaddhatiḥ||13||

Ainda não traduzido


उक्ता तथाप्यप्रतिघे नास्मिन्नावृतिसम्भवः।
नन्वेवं धरणीं मुक्त्वा शक्तौ प्रकृतिमाययोः॥१४॥

Uktā tathāpyapratighe nāsminnāvṛtisambhavaḥ|
Nanvevaṁ dharaṇīṁ muktvā śaktau prakṛtimāyayoḥ||14||

Ainda não traduzido


अपि चाप्रतिघत्वेऽपि कथमण्डस्य सम्भवः।
अत्रास्मद्गुरवः प्राहुर्यत्पृथिव्यादिपञ्चकम्॥१५॥

Api cāpratighatve'pi kathamaṇḍasya sambhavaḥ|
Atrāsmadguravaḥ prāhuryatpṛthivyādipañcakam||15||

Ainda não traduzido


प्रत्यक्षमिदमाभाति ततोऽन्यन्नास्ति किञ्चन।
मेयत्वे स्थूलसूक्ष्मत्वान्मानत्वे करणत्वतः॥१६॥

Pratyakṣamidamābhāti tato'nyannāsti kiñcana|
Meyatve sthūlasūkṣmatvānmānatve karaṇatvataḥ||16||

Ainda não traduzido


कर्तृतोल्लासतः कर्तृभावे स्फुटतयोदितम्।
त्रिंशत्तत्त्वं विभेदात्म तदभेदो निशा मता॥१७॥

Kartṛtollāsataḥ kartṛbhāve sphuṭatayoditam|
Triṁśattattvaṁ vibhedātma tadabhedo niśā matā||17||

Ainda não traduzido


कार्यत्वकरणत्वादिविभागगलने सति।
विकासोत्कस्वतन्त्रत्वे शिवान्तं पञ्चकं जगुः॥१८॥

Kāryatvakaraṇatvādivibhāgagalane sati|
Vikāsotkasvatantratve śivāntaṁ pañcakaṁ jaguḥ||18||

Ainda não traduzido


श्रीमत्कालोत्तरादौ च कथितं भूयसा तथा।
पञ्चैतानि तु तत्त्वानि यैर्व्याप्तमखिलं जगत्॥१९॥

Śrīmatkālottarādau ca kathitaṁ bhūyasā tathā|
Pañcaitāni tu tattvāni yairvyāptamakhilaṁ jagat||19||

Ainda não traduzido


पञ्चमन्त्रतनौ तेन सद्योजातादि भण्यते।
ईशानान्तं तत्र तत्र धरादिगगनान्तकम्॥२०॥

Pañcamantratanau tena sadyojātādi bhaṇyate|
Īśānāntaṁ tatra tatra dharādigaganāntakam||20||

Ainda não traduzido

Ao início


 Estrofes 21 a 30

शिवतत्त्वमतः शून्यातिशून्यं स्यादनाश्रि[वृ]तम्।
यत्तु सर्वाविभागात्म स्वतन्त्रं बोधसुन्दरम्॥२१॥

Śivatattvamataḥ śūnyātiśūnyaṁ syādanāśri[vṛ]tam|
Yattu sarvāvibhāgātma svatantraṁ bodhasundaram||21||

Ainda não traduzido


सप्तत्रिंशं तु तत्प्राहुस्तत्त्वं परशिवाभिधम्।
तस्याप्युक्तनयाद्वेद्यभावेऽत्र परिकल्पिते॥२२॥

Saptatriṁśaṁ tu tatprāhustattvaṁ paraśivābhidham|
Tasyāpyuktanayādvedyabhāve'tra parikalpite||22||

Ainda não traduzido


यदास्ते ह्यनवच्छिन्नं तदष्टात्रिंशमुच्यते।
न चानवस्था ह्येवं स्याद्दृश्यतां हि महात्मभिः॥२३॥

Yadāste hyanavacchinnaṁ tadaṣṭātriṁśamucyate|
Na cānavasthā hyevaṁ syāddṛśyatāṁ hi mahātmabhiḥ||23||

Ainda não traduzido


यद्वेद्यं किञ्चिदाभाति तत्क्षये यत्प्रकाशते।
तत्तत्त्वमिति निर्णीतं षट्त्रिंशं हृदि भासते॥२४॥

Yadvedyaṁ kiñcidābhāti tatkṣaye yatprakāśate|
Tattattvamiti nirṇītaṁ ṣaṭtriṁśaṁ hṛdi bhāsate||24||

Ainda não traduzido


तत्किं न किञ्चिद्वा किञ्चिदित्याकाङ्क्षावशे वपुः।
चिदानन्दस्वतन्त्रैकरूपं तदिति देशने॥२५॥

Tatkiṁ na kiñcidvā kiñcidityākāṅkṣāvaśe vapuḥ|
Cidānandasvatantraikarūpaṁ taditi deśane||25||

Ainda não traduzido


सप्तत्रिंशं समाभाति तत्राकाङ्क्षा च नापरा।
तच्चापि क्लृप्तवेद्यत्वं यत्र भाति स चिन्मयः॥२६॥

Saptatriṁśaṁ samābhāti tatrākāṅkṣā ca nāparā|
Taccāpi klṛptavedyatvaṁ yatra bhāti sa cinmayaḥ||26||

Ainda não traduzido


अष्टात्रिंशत्तमः सोऽपि भावनायोपदिश्यते।
यदि नाम ततः सप्तत्रिंश एव पुनर्भवेत्॥२७॥

Aṣṭātriṁśattamaḥ so'pi bhāvanāyopadiśyate|
Yadi nāma tataḥ saptatriṁśa eva punarbhavet||27||

Ainda não traduzido


अविभागस्वतन्त्रत्वचिन्मयत्वादिधर्मता।
समैव वेद्यीकरणं केवलं त्वधिकं यतः॥२८॥

Avibhāgasvatantratvacinmayatvādidharmatā|
Samaiva vedyīkaraṇaṁ kevalaṁ tvadhikaṁ yataḥ||28||

Ainda não traduzido


धरायां गुणतत्त्वान्ते मायान्ते क्रमशः स्थिताः।
गन्धो रसो रूपमन्तः सूक्ष्मभावक्रमेण तु॥२९॥

Dharāyāṁ guṇatattvānte māyānte kramaśaḥ sthitāḥ|
Gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu||29||

Ainda não traduzido


इति स्थिते नये शक्तितत्त्वान्तेऽप्यस्ति सौक्ष्म्यभाक्।
स्पर्शः कोऽपि सदा यस्मै योगिनः स्पृहयालवः॥३०॥

Iti sthite naye śaktitattvānte'pyasti saukṣmyabhāk|
Sparśaḥ ko'pi sadā yasmai yoginaḥ spṛhayālavaḥ||30||

Ainda não traduzido

Ao início


 Estrofes 31 a 40

तत्स्पर्शान्ते तु संवित्तिः शुद्धचिद्व्योमरूपिणी।
यस्यां रूढः समभ्येति स्वप्रकाशात्मिकां पराम्॥३१॥

Tatsparśānte tu saṁvittiḥ śuddhacidvyomarūpiṇī|
Yasyāṁ rūḍhaḥ samabhyeti svaprakāśātmikāṁ parām||31||

Ainda não traduzido


अतो विन्दुरतो नादो रूपमस्मादतो रसः।
इत्युक्तं क्षोभकत्वेन स्पन्दे स्पर्शस्तु नो तथा॥३२॥

Ato vindurato nādo rūpamasmādato rasaḥ|
Ityuktaṁ kṣobhakatvena spande sparśastu no tathā||32||

Ainda não traduzido


मतं चैतन्महेशस्य श्रीपूर्वे यदभाषत।
धारिकाप्यायिनी बोद्ध्री पवित्री चावकाशदा॥३३॥

Mataṁ caitanmaheśasya śrīpūrve yadabhāṣata|
Dhārikāpyāyinī boddhrī pavitrī cāvakāśadā||33||

Ainda não traduzido


एभिः शब्दैर्व्यवहरन्निवृत्त्यादेर्निजं वपुः।
पञ्चतत्त्वविधिः प्रोक्तस्त्रितत्त्वमधुनोच्यते॥३४॥

Ebhiḥ śabdairvyavaharannivṛttyādernijaṁ vapuḥ|
Pañcatattvavidhiḥ proktastritattvamadhunocyate||34||

Ainda não traduzido


विज्ञानाकलपर्यन्तमात्मा विद्येश्वरान्तकम्।
शेषे शिवस्त्रितत्त्वे स्यादेकतत्त्वे शिवः परम्॥३५॥

Vijñānākalaparyantamātmā vidyeśvarāntakam|
Śeṣe śivastritattve syādekatattve śivaḥ param||35||

Ainda não traduzido


इमौ भेदावुभौ तत्त्वभेदमात्रकृताविति।
तत्त्वाध्वैवायमित्थं च न षडध्वस्थितेः क्षतिः॥३६॥

Imau bhedāvubhau tattvabhedamātrakṛtāviti|
Tattvādhvaivāyamitthaṁ ca na ṣaḍadhvasthiteḥ kṣatiḥ||36||

Ainda não traduzido


प्रकृत्पुमान्यतिः कालो माया विद्येशसौशिवौ।
शिवश्च नवतत्त्वेऽपि विधौ तत्त्वाध्वरूपता॥३७॥

Prakṛtpumānyatiḥ kālo māyā vidyeśasauśivau|
Śivaśca navatattve'pi vidhau tattvādhvarūpatā||37||

Ainda não traduzido


एवमष्टादशाख्येऽपि विधौ न्यायं वदेत्सुधीः।
यत्र यत्र हि भोगेच्छा तत्प्राधान्योपयोगतः॥३८॥

Evamaṣṭādaśākhye'pi vidhau nyāyaṁ vadetsudhīḥ|
Yatra yatra hi bhogecchā tatprādhānyopayogataḥ||38||

Ainda não traduzido


अन्यान्तर्भावनातश्च दीक्षानन्तविभेदभाक्।
तेन षट्त्रिंशतो यावदेकतत्त्वविधिर्भवेत्॥३९॥

Anyāntarbhāvanātaśca dīkṣānantavibhedabhāk|
Tena ṣaṭtriṁśato yāvadekatattvavidhirbhavet||39||

Ainda não traduzido


तत्त्वाध्वैव स देवेन प्रोक्तो व्याससमासतः।
एकतत्त्वविधिश्चैष सुप्रबुद्धं गुरुं प्रति॥४०॥

Tattvādhvaiva sa devena prokto vyāsasamāsataḥ|
Ekatattvavidhiścaiṣa suprabuddhaṁ guruṁ prati||40||

Ainda não traduzido

Ao início


 Estrofes 41 a 50

शिष्यं च गतभोगाशमुदितः शम्भुना यतः।
भेदं विस्फार्य विस्फार्य शक्त्या स्वच्छन्दरूपया॥४१॥

Śiṣyaṁ ca gatabhogāśamuditaḥ śambhunā yataḥ|
Bhedaṁ visphārya visphārya śaktyā svacchandarūpayā||41||

Ainda não traduzido


स्वात्मन्यभिन्ने भगवान्नित्यं विश्रमयन्स्थितः।
इत्थं त्र्यात्माध्वनो भेदः स्थूलसूक्ष्मपरत्वतः॥४२॥

Svātmanyabhinne bhagavānnityaṁ viśramayansthitaḥ|
Itthaṁ tryātmādhvano bhedaḥ sthūlasūkṣmaparatvataḥ||42||

Ainda não traduzido


मेयभागगतः प्रोक्तः पुरतत्त्वकलात्मकः।
अधुना मातृभागस्थं रूपं त्रेधा निरूप्यते॥४३॥

Meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ|
Adhunā mātṛbhāgasthaṁ rūpaṁ tredhā nirūpyate||43||

Ainda não traduzido


यत्प्रमाणात्मकं रूपमध्वनो मातृभागगम्।
पदं ह्यवगमात्मत्वसमावेशात्तदुच्यते॥४४॥

Yatpramāṇātmakaṁ rūpamadhvano mātṛbhāgagam|
Padaṁ hyavagamātmatvasamāveśāttaducyate||44||

Ainda não traduzido


तदेव च पदं मन्त्रः प्रक्षोभात्प्रच्युतं यदा।
गुप्तभाषी यतो माता तूष्णीम्भूतो व्यवस्थितः॥४५॥

Tadeva ca padaṁ mantraḥ prakṣobhātpracyutaṁ yadā|
Guptabhāṣī yato mātā tūṣṇīmbhūto vyavasthitaḥ||45||

Ainda não traduzido


तथापि न विमर्शात्म रूपं त्यजति तेन सः।
प्रमाणात्मविमर्शात्मा मानवत्क्षोभभाङ्नतु॥४६॥

Tathāpi na vimarśātma rūpaṁ tyajati tena saḥ|
Pramāṇātmavimarśātmā mānavatkṣobhabhāṅnatu||46||

Ainda não traduzido


मन्त्राणां च पदानां च तेनोक्तं त्रिकशासने।
अभिन्नमेव स्वं रूपं निःस्पन्दक्षोभिते परम्॥४७॥

Mantrāṇāṁ ca padānāṁ ca tenoktaṁ trikaśāsane|
Abhinnameva svaṁ rūpaṁ niḥspandakṣobhite param||47||

Ainda não traduzido


औदासीन्यपरित्यागे प्रक्षोभानवरोहणे।
वर्णाध्वा मातृभागे स्यात्पूर्वं या कथिता प्रमा॥४८॥

Audāsīnyaparityāge prakṣobhānavarohaṇe|
Varṇādhvā mātṛbhāge syātpūrvaṁ yā kathitā pramā||48||

Ainda não traduzido


सा तु पूर्णस्वरूपत्वादविभागमयी यतः।
तत एकैकवर्णत्वं तत्त्वे तत्त्वे क्षमादितः॥४९॥

Sā tu pūrṇasvarūpatvādavibhāgamayī yataḥ|
Tata ekaikavarṇatvaṁ tattve tattve kṣamāditaḥ||49||

Ainda não traduzido


कृत्वा शैवे परे प्रोक्ताः षोडशार्णा विसर्गतः।
तत्र शक्तिपरिस्पन्दस्तावान्प्राक्च निरूपितः॥५०॥

Kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ|
Tatra śaktiparispandastāvānprākca nirūpitaḥ||50||

Ainda não traduzido

Ao início


 Estrofes 51 a 60

सङ्कलय्योच्यते सर्वमधुना सुखसंविदे।
पदमन्त्रवर्णमेकं पुरषोडशकं धरेति च निवृत्तिः।
तत्त्वार्णमग्निनयनं रसशरपुरमस्त्रमन्त्रपदमन्या॥५१॥

Saṅkalayyocyate sarvamadhunā sukhasaṁvide|
Padamantravarṇamekaṁ puraṣoḍaśakaṁ dhareti ca nivṛttiḥ|
Tattvārṇamagninayanaṁ rasaśarapuramastramantrapadamanyā||51||

Ainda não traduzido


मुनितत्त्वार्णं द्विकपदमन्त्रं वस्वक्षिभुवनमपरकला।
अग्न्यर्णतत्त्वमेककपदमन्त्रं सैन्यभुवनमिति तुर्या॥५२॥

Munitattvārṇaṁ dvikapadamantraṁ vasvakṣibhuvanamaparakalā|
Agnyarṇatattvamekakapadamantraṁ sainyabhuvanamiti turyā||52||

Ainda não traduzido


षोडश वर्णाः पदमन्त्रतत्त्वमेकं च शान्त्यतीतेयम्।
अभिनवगुप्तेनार्यात्रयमुक्तं सङ्ग्रहाय शिष्येभ्यः॥५३॥

Ṣoḍaśa varṇāḥ padamantratattvamekaṁ ca śāntyatīteyam|
Abhinavaguptenāryātrayamuktaṁ saṅgrahāya śiṣyebhyaḥ||53||

Ainda não traduzido


सोऽयं समस्त एवाध्वा भैरवाभेदवृत्तिमान्।
तत्स्वातन्त्र्यात्स्वतन्त्रत्वमश्नुवानोऽवभासते॥५४॥

So'yaṁ samasta evādhvā bhairavābhedavṛttimān|
Tatsvātantryātsvatantratvamaśnuvāno'vabhāsate||54||

Ainda não traduzido


तथाहि मातृरूपस्थो मन्त्राध्वेति निरूपितः।
तथाहि चिद्विमर्शेन ग्रस्ता वाच्यदशा यदा॥५५॥

Tathāhi mātṛrūpastho mantrādhveti nirūpitaḥ|
Tathāhi cidvimarśena grastā vācyadaśā yadā||55||

Ainda não traduzido


शिवज्ञानक्रियायत्तमननत्राणतत्परा।
अशेषशक्तिपटलीलीलालाम्पट्यपाटवात्॥५६॥

Śivajñānakriyāyattamananatrāṇatatparā|
Aśeṣaśaktipaṭalīlīlālāmpaṭyapāṭavāt||56||

Ainda não traduzido


च्युता मानमयाद्रूपात्संविन्मन्त्राध्वतां गता।
प्रमाणरूपतामेत्य प्रयात्यध्वा पदात्मताम्॥५७॥

Cyutā mānamayādrūpātsaṁvinmantrādhvatāṁ gatā|
Pramāṇarūpatāmetya prayātyadhvā padātmatām||57||

Ainda não traduzido


तथा हि मातुर्विश्रान्तिर्वर्णान्सङ्घट्य तान्बहून्।
सङ्घट्टनं च क्रमिकं सञ्जल्पात्मकमेव तत्॥५८॥

Tathā hi māturviśrāntirvarṇānsaṅghaṭya tānbahūn|
Saṅghaṭṭanaṁ ca kramikaṁ sañjalpātmakameva tat||58||

Ainda não traduzido


विकल्पस्य स्वकं रूपं भोगावेशमयं स्फुटम्।
अतः प्रमाणतारूपं पदमस्मद्गुरुर्जगौ॥५९॥

Vikalpasya svakaṁ rūpaṁ bhogāveśamayaṁ sphuṭam|
Ataḥ pramāṇatārūpaṁ padamasmadgururjagau||59||

Ainda não traduzido


प्रमाणरूपतावेशमपरित्यज्य मेयताम्॥६०॥
Pramāṇarūpatāveśamaparityajya meyatām||60||

Ainda não traduzido

Ao início


 Estrofes 61 a 70

गच्छन्कलनया योगादध्वा प्रोक्तः कलात्मकः।
शुद्धे प्रमेयतायोगे सूक्ष्मस्थूलत्वभागिनि॥६१॥

Gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ|
Śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini||61||

Ainda não traduzido


तत्त्वाध्वभुवनाध्वत्वे क्रमेणानुसरेद्गुरुः।
प्रमेयमानमातॄणां यद्रूपमुपरि स्थितम्॥६२॥

Tattvādhvabhuvanādhvatve krameṇānusaredguruḥ|
Prameyamānamātṝṇāṁ yadrūpamupari sthitam||62||

Ainda não traduzido


प्रमात्मात्र स्थितोऽध्वायं वर्णात्मा दृश्यतां किल।
उच्छलत्संविदामात्रविश्रान्त्यास्वादयोगिनः॥६३॥

Pramātmātra sthito'dhvāyaṁ varṇātmā dṛśyatāṁ kila|
Ucchalatsaṁvidāmātraviśrāntyāsvādayoginaḥ||63||

Ainda não traduzido


सर्वाभिधानसामर्थ्यादनियन्त्रितशक्तयः।
सृष्टाः स्वात्मसहोत्थेऽर्थे धरापर्यन्तभागिनि॥६४॥

Sarvābhidhānasāmarthyādaniyantritaśaktayaḥ|
Sṛṣṭāḥ svātmasahotthe'rthe dharāparyantabhāgini||64||

Ainda não traduzido


आमृशन्तः स्वचिद्भूमौ तावतोऽर्थानभेदतः।
वर्णौघास्ते प्रमारूपां सत्यां बिभ्रति संविदम्॥६५॥

Āmṛśantaḥ svacidbhūmau tāvato'rthānabhedataḥ|
Varṇaughāste pramārūpāṁ satyāṁ bibhrati saṁvidam||65||

Ainda não traduzido


बालास्तिर्यक्प्रमातारो येऽप्यसङ्केतभागिनः।
तेऽप्यकृत्रिमसंस्कारसारामेनां स्वसंविदम्॥६६॥

Bālāstiryakpramātāro ye'pyasaṅketabhāginaḥ|
Te'pyakṛtrimasaṁskārasārāmenāṁ svasaṁvidam||66||

Ainda não traduzido


भिन्नभिन्नामुपाश्रित्य यान्ति चित्रां प्रमातृताम्।
अस्या चाकृत्रिमानन्तवर्णसंविदि रूढताम्॥६७॥

Bhinnabhinnāmupāśritya yānti citrāṁ pramātṛtām|
Asyā cākṛtrimānantavarṇasaṁvidi rūḍhatām||67||

Ainda não traduzido


सङ्केता यान्ति चेत्तेऽपि यान्त्यसङ्केतवृत्तिताम्।
अनया तु विना सर्वे सङ्केता बहुशः कृताः॥६८॥

Saṅketā yānti cette'pi yāntyasaṅketavṛttitām|
Anayā tu vinā sarve saṅketā bahuśaḥ kṛtāḥ||68||

Ainda não traduzido


अविश्रान्ततया कुर्युरनवस्थां दुरुत्तराम्।
बालो व्युत्पाद्यते येन तत्र सङ्केतमार्गणात्॥६९॥

Aviśrāntatayā kuryuranavasthāṁ duruttarām|
Bālo vyutpādyate yena tatra saṅketamārgaṇāt||69||

Ainda não traduzido


अङ्गुल्यादेशनेऽप्यस्य नाविकल्पा तथा मतिः।
विकल्पः शब्दमूलश्च शब्दः सङ्केतजीवितः॥७०॥

Aṅgulyādeśane'pyasya nāvikalpā tathā matiḥ|
Vikalpaḥ śabdamūlaśca śabdaḥ saṅketajīvitaḥ||70||

Ainda não traduzido

Ao início


 Estrofes 71 a 80

तेनानन्तो ह्यमायीयो यो वर्णग्राम ईदृशः।
संविद्विमर्शसचिवः सदैव स हि जृम्भते॥७१॥

Tenānanto hyamāyīyo yo varṇagrāma īdṛśaḥ|
Saṁvidvimarśasacivaḥ sadaiva sa hi jṛmbhate||71||

Ainda não traduzido


यत एव च मायीया वर्णाः सूतिं वितेनिरे।
ये च मायीयवर्णेषु वीर्यत्वेन निरूपिताः॥७२॥

Yata eva ca māyīyā varṇāḥ sūtiṁ vitenire|
Ye ca māyīyavarṇeṣu vīryatvena nirūpitāḥ||72||

Ainda não traduzido


सङ्केतनिरपेक्षास्ते प्रमेति परिगृह्यताम्।
तथा हि परवाक्येषु श्रुतेष्वाव्रियते निजा॥७३॥

Saṅketanirapekṣāste prameti parigṛhyatām|
Tathā hi paravākyeṣu śruteṣvāvriyate nijā||73||

Ainda não traduzido


प्रमा यस्य जडोऽसौ नो तत्रार्थेऽभ्येति मातृताम्।
शुकवत्स पठत्येव परं तत्क्रमितैकभाक्॥७४॥

Pramā yasya jaḍo'sau no tatrārthe'bhyeti mātṛtām|
Śukavatsa paṭhatyeva paraṁ tatkramitaikabhāk||74||

Ainda não traduzido


स्वातन्त्र्यलाभतः स्वाक्यप्रमालाभे तु बोद्धृता।
यस्य हि स्वप्रमाबोधो विपक्षोद्भेदनिग्रहात्॥७५॥

Svātantryalābhataḥ svākyapramālābhe tu boddhṛtā|
Yasya hi svapramābodho vipakṣodbhedanigrahāt||75||

Ainda não traduzido


वाक्यादिवर्णपुञ्जे स्वे स प्रमाता वशीभवेत्।
यथा यथा चाकृतकं तद्रूपमतिरिच्यते॥७६॥

Vākyādivarṇapuñje sve sa pramātā vaśībhavet|
Yathā yathā cākṛtakaṁ tadrūpamatiricyate||76||

Ainda não traduzido


तथा तथा चमत्कारतारतम्यं विभाव्यते।
आद्यामायीयवर्णान्तर्निमग्ने चोत्तरोत्तरे॥७७॥

Tathā tathā camatkāratāratamyaṁ vibhāvyate|
Ādyāmāyīyavarṇāntarnimagne cottarottare||77||

Ainda não traduzido


सकेते पूर्वपूर्वांशमज्जने प्रतिभाभिदः।
आद्योद्रेकमहत्त्वेऽपि प्रतिभात्मनि निष्ठिताः॥७८॥

Sakete pūrvapūrvāṁśamajjane pratibhābhidaḥ|
Ādyodrekamahattve'pi pratibhātmani niṣṭhitāḥ||78||

Ainda não traduzido


ध्रुवं कवित्ववक्तृत्वशालितां यान्ति सर्वतः।
यावद्धामनि सङ्केतनिकारकलनोज्झिते॥७९॥

Dhruvaṁ kavitvavaktṛtvaśālitāṁ yānti sarvataḥ|
Yāvaddhāmani saṅketanikārakalanojjhite||79||

Ainda não traduzido


विश्रान्तश्चिन्मये किं किं न वेत्ति कुरुते न वा।
अत एव हि वाक्सिद्धौ वर्णानां समुपास्यता॥८०॥

Viśrāntaścinmaye kiṁ kiṁ na vetti kurute na vā|
Ata eva hi vāksiddhau varṇānāṁ samupāsyatā||80||

Ainda não traduzido

Ao início


 Estrofes 81 a 90

सर्वज्ञत्वादिसिद्धौ वा का सिद्धिर्या न तन्मयी।
तदुक्तं वरदेन श्रीसिद्धयोगीश्वरीमते॥८१॥

Sarvajñatvādisiddhau vā kā siddhiryā na tanmayī|
Taduktaṁ varadena śrīsiddhayogīśvarīmate||81||

Ainda não traduzido


तेन गुप्तेन गुप्तास्ते शेषा वर्णास्त्विति स्फुटम्।
एवं मामातृमानत्वमेयत्वैर्योऽवभासते॥८२॥

Tena guptena guptāste śeṣā varṇāstviti sphuṭam|
Evaṁ māmātṛmānatvameyatvairyo'vabhāsate||82||

Ainda não traduzido


षड्विधः स्ववपुःशुद्धौ शुद्धिं सोऽध्वाधिगच्छति।
एकेन वपुषा शुद्धौ तत्रैवान्यप्रकारताम्॥८३॥

Ṣaḍvidhaḥ svavapuḥśuddhau śuddhiṁ so'dhvādhigacchati|
Ekena vapuṣā śuddhau tatraivānyaprakāratām||83||

Ainda não traduzido


अन्तर्भाव्याचरेच्छुद्धिमनुसन्धानवान्गुरुः।
अनन्तर्भावशक्तौ तु सूक्ष्मं सूक्ष्मं तु शोधयेत्॥८४॥

Antarbhāvyācarecchuddhimanusandhānavānguruḥ|
Anantarbhāvaśaktau tu sūkṣmaṁ sūkṣmaṁ tu śodhayet||84||

Ainda não traduzido


तद्विशुद्धं बीजभावात्सूते नोत्तरसन्ततिम्।
शोधनं बहुधा तत्तद्भोगप्राप्त्येकतानता॥८५॥

Tadviśuddhaṁ bījabhāvātsūte nottarasantatim|
Śodhanaṁ bahudhā tattadbhogaprāptyekatānatā||85||

Ainda não traduzido


तदाधिपत्यं तत्त्यागस्तच्छिवात्मत्ववेदनम्।
तल्लीनता तन्निरासः सर्वं चैतत्क्रमाक्रमात्॥८६॥

Tadādhipatyaṁ tattyāgastacchivātmatvavedanam|
Tallīnatā tannirāsaḥ sarvaṁ caitatkramākramāt||86||

Ainda não traduzido


अत एव च ते मन्त्राः शोधकाश्चित्ररूपिणः।
सिद्धान्तवामदक्षादौ चित्रां शुद्धिं वितन्वते॥८७॥

Ata eva ca te mantrāḥ śodhakāścitrarūpiṇaḥ|
Siddhāntavāmadakṣādau citrāṁ śuddhiṁ vitanvate||87||

Ainda não traduzido


अनुत्तरत्रिकानामक्रममन्त्रास्तु ये किल।
ते सर्वे सर्वदाः किन्तु कस्याचित्क्वापि मुख्यता॥८८॥

Anuttaratrikānāmakramamantrāstu ye kila|
Te sarve sarvadāḥ kintu kasyācitkvāpi mukhyatā||88||

Ainda não traduzido


अतः शोधकभावेन शास्त्रे श्रीपूर्वसञ्ज्ञिते।
परापरादिमन्त्राणामध्वन्युक्ता व्यवस्थितिः॥८९॥

Ataḥ śodhakabhāvena śāstre śrīpūrvasañjñite|
Parāparādimantrāṇāmadhvanyuktā vyavasthitiḥ||89||

Ainda não traduzido


शोधकत्वं च मालिन्या देवीनां त्रितयस्य च।
देवत्रयस्य वक्त्राणामङ्गानामष्टकस्य च॥९०॥

Śodhakatvaṁ ca mālinyā devīnāṁ tritayasya ca|
Devatrayasya vaktrāṇāmaṅgānāmaṣṭakasya ca||90||

Ainda não traduzido

Ao início


 Estrofes 91 a 100

किं वातिबहुना द्वारवास्त्वाधारगुरुक्रमे।
लोकपास्त्रविधौ मन्त्रान्मुक्त्वा सर्वं विशोधकम्॥९१॥

Kiṁ vātibahunā dvāravāstvādhāragurukrame|
Lokapāstravidhau mantrānmuktvā sarvaṁ viśodhakam||91||

Ainda não traduzido


यच्चैतदध्वनः प्रोक्तं शोध्यत्वं शोद्धृता च या।
सा स्वातन्त्र्याच्छिवाभेदे युक्तेत्युक्तं च शासने॥९२॥

Yaccaitadadhvanaḥ proktaṁ śodhyatvaṁ śoddhṛtā ca yā|
Sā svātantryācchivābhede yuktetyuktaṁ ca śāsane||92||

Ainda não traduzido


सर्वमेतद्विभात्येव परमेशितरि ध्रुवे।
प्रतिबिम्बस्वरूपेण न तु बाह्यतया यतः॥९३॥

Sarvametadvibhātyeva parameśitari dhruve|
Pratibimbasvarūpeṇa na tu bāhyatayā yataḥ||93||

Ainda não traduzido


चिद्व्योम्न्येव शिवे तत्तद्देहादिमतिरीदृशी।
भिन्ना संसारिणां रज्जौ सर्पस्रग्वीचिबुद्धिवत्॥९४॥

Cidvyomnyeva śive tattaddehādimatirīdṛśī|
Bhinnā saṁsāriṇāṁ rajjau sarpasragvīcibuddhivat||94||

Ainda não traduzido


यतः प्राग्देहमरणसिद्धान्तः स्वप्नगोचरः।
देहान्तरादिर्मरणे कीदृग्वा देहसम्भवः॥९५॥

Yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ|
Dehāntarādirmaraṇe kīdṛgvā dehasambhavaḥ||95||

Ainda não traduzido


स्वप्नेऽपि प्रतिभामात्रसामान्यप्रथनाबलात्।
विशेषाः प्रतिभासन्ते न भाव्यन्तेऽपि ते यथा॥९६॥

Svapne'pi pratibhāmātrasāmānyaprathanābalāt|
Viśeṣāḥ pratibhāsante na bhāvyante'pi te yathā||96||

Ainda não traduzido


शालग्रामोपलाः केचिच्चित्राकृतिभृतो यथा।
तथा मायादिभूम्यन्तलेखाचित्रहृदश्चितः॥९७॥

Śālagrāmopalāḥ keciccitrākṛtibhṛto yathā|
Tathā māyādibhūmyantalekhācitrahṛdaścitaḥ||97||

Ainda não traduzido


नगरार्णवशैलाद्यास्तदिच्छानुविधायिनः।
न स्वयं सदसन्तो नो कारणाकारणात्मकाः॥९८॥

Nagarārṇavaśailādyāstadicchānuvidhāyinaḥ|
Na svayaṁ sadasanto no kāraṇākāraṇātmakāḥ||98||

Ainda não traduzido


नियतेश्चिररूढायाः समुच्छेदात्प्रवर्तनात्।
अरूढायाः स्वतन्त्रोऽयं स्थितश्चिद्व्योमभैरवः॥९९॥

Niyateścirarūḍhāyāḥ samucchedātpravartanāt|
Arūḍhāyāḥ svatantro'yaṁ sthitaścidvyomabhairavaḥ||99||

Ainda não traduzido


एकचिन्मात्रसम्पूर्णभैरवाभेदभागिनि।
एवमस्मीत्यनामर्शो भेदको भावमण्डले॥१००॥

Ekacinmātrasampūrṇabhairavābhedabhāgini|
Evamasmītyanāmarśo bhedako bhāvamaṇḍale||100||

Ainda não traduzido

Ao início


 Estrofes 101 a 110

सर्वप्रमाणैर्नो सिद्धं स्वप्ने कर्त्रन्तरं यथा।
स्वसंविदः स्वसिद्धायास्तथा सर्वत्र बुद्ध्यताम्॥१०१॥

Sarvapramāṇairno siddhaṁ svapne kartrantaraṁ yathā|
Svasaṁvidaḥ svasiddhāyāstathā sarvatra buddhyatām||101||

Ainda não traduzido


चित्तचित्रपुरोद्याने क्रीडेदेवं हि वेत्ति यः।
अहमेव स्थितो भूतभावतत्त्वपुरैरिति॥१०२॥

Cittacitrapurodyāne krīḍedevaṁ hi vetti yaḥ|
Ahameva sthito bhūtabhāvatattvapurairiti||102||

Ainda não traduzido


एवं जातो मृतोऽस्मीति जन्ममृत्युविचित्रताः।
अजन्मन्यमृतौ भान्ति चित्तभित्तौ स्वनिर्मिताः॥१०३॥

Evaṁ jāto mṛto'smīti janmamṛtyuvicitratāḥ|
Ajanmanyamṛtau bhānti cittabhittau svanirmitāḥ||103||

Ainda não traduzido


परेहसंविदामात्रं परलोकेहलोकते।
वस्तुतः संविदो देशः कालो वा नैव किञ्चन॥१०४॥

Parehasaṁvidāmātraṁ paralokehalokate|
Vastutaḥ saṁvido deśaḥ kālo vā naiva kiñcana||104||

Ainda não traduzido


अभविष्यदयं सर्गो मूर्तश्चेन्न तु चिन्मयः।
तदवेक्ष्यत तन्मध्यात्केनैकोऽपि धराधरः॥१०५॥

Abhaviṣyadayaṁ sargo mūrtaścenna tu cinmayaḥ|
Tadavekṣyata tanmadhyātkenaiko'pi dharādharaḥ||105||

Ainda não traduzido


भूततन्मात्रवर्गादेराधाराधेयताक्रमे।
अन्ते संविन्मयी शक्तिः शिवरूपैव धारिणी॥१०६॥

Bhūtatanmātravargāderādhārādheyatākrame|
Ante saṁvinmayī śaktiḥ śivarūpaiva dhāriṇī||106||

Ainda não traduzido


तस्मात्प्रतीतिरेवेत्थं कर्त्री धर्त्री च सा शिवः।
ततो भावास्तत्र भावाः शक्तिराधारिका ततः॥१०७॥

Tasmātpratītirevetthaṁ kartrī dhartrī ca sā śivaḥ|
Tato bhāvāstatra bhāvāḥ śaktirādhārikā tataḥ||107||

Ainda não traduzido


साङ्कल्पिकं निराधारमपि नैव पतत्यधः।
स्वाधारशक्तौ विश्रान्तं विश्वमित्थं विमृश्यताम्॥१०८॥

Sāṅkalpikaṁ nirādhāramapi naiva patatyadhaḥ|
Svādhāraśaktau viśrāntaṁ viśvamitthaṁ vimṛśyatām||108||

Ainda não traduzido


अस्या घनाहमित्यादिरूढिरेव धरादिता।
यावदन्ते चिदस्मीति निर्वृत्ता भैरवात्मता॥१०९॥

Asyā ghanāhamityādirūḍhireva dharāditā|
Yāvadante cidasmīti nirvṛttā bhairavātmatā||109||

Ainda não traduzido


मणाविन्द्रायुधे भास इव नीलादयः शिवे।
परमार्थत एषां तु नोदयो न व्ययः क्वचित्॥११०॥

Maṇāvindrāyudhe bhāsa iva nīlādayaḥ śive|
Paramārthata eṣāṁ tu nodayo na vyayaḥ kvacit||110||

Ainda não traduzido

Ao início


 Estrofes 111 a 118

देशे कालेऽत्र वा सृष्टिरित्येतदसमञ्जसम्।
चिदात्मना हि देवेन सृष्टिर्दिक्कालयोरपि॥१११॥

Deśe kāle'tra vā sṛṣṭirityetadasamañjasam|
Cidātmanā hi devena sṛṣṭirdikkālayorapi||111||

Ainda não traduzido


जागराभिमते सार्धहस्तत्रितयगोचरे।
प्रहरे च पृथक्स्वप्नाश्चित्रदिक्कालमानिनः॥११२॥

Jāgarābhimate sārdhahastatritayagocare|
Prahare ca pṛthaksvapnāścitradikkālamāninaḥ||112||

Ainda não traduzido


अत एव क्षणं नाम न किञ्चिदपि मन्महे।
क्रियाक्षणे वाप्येकस्मिन्बह्व्यः संस्युर्द्रुताः क्रियाः॥११३॥

Ata eva kṣaṇaṁ nāma na kiñcidapi manmahe|
Kriyākṣaṇe vāpyekasminbahvyaḥ saṁsyurdrutāḥ kriyāḥ||113||

Ainda não traduzido


तेन ये भावसङ्कोचं क्षणान्तं प्रतिपेदिरे।
ते नूनमेनया नाड्या शून्यदृष्ट्यवलम्बिनः॥११४॥

Tena ye bhāvasaṅkocaṁ kṣaṇāntaṁ pratipedire|
Te nūnamenayā nāḍyā śūnyadṛṣṭyavalambinaḥ||114||

Ainda não traduzido


तद्य एष सतो भावाञ् शून्यीकर्तुं तथासतः।
स्फुटीकर्तुं स्वतन्त्रत्वादीशः सोऽस्मत्प्रभुः शिवः॥११५॥

Tadya eṣa sato bhāvāñ śūnyīkartuṁ tathāsataḥ|
Sphuṭīkartuṁ svatantratvādīśaḥ so'smatprabhuḥ śivaḥ||115||

Ainda não traduzido


तदित्थं परमेशानो विश्वरूपः प्रगीयते।
न तु भिन्नस्य कस्यापि धरादेरुपपन्नता॥११६॥

Taditthaṁ parameśāno viśvarūpaḥ pragīyate|
Na tu bhinnasya kasyāpi dharāderupapannatā||116||

Ainda não traduzido


उक्तं चैतत्पुरैवेति न भूयः प्रविविच्यते।
भूयोभिश्चापि बाह्यार्थदूषणैः प्रव्यरम्यत॥११७॥

Uktaṁ caitatpuraiveti na bhūyaḥ pravivicyate|
Bhūyobhiścāpi bāhyārthadūṣaṇaiḥ pravyaramyata||117||

Ainda não traduzido


तदित्थमेष निर्णीतः कलादेर्विस्तरोऽध्वनः॥११८॥
Taditthameṣa nirṇītaḥ kalādervistaro'dhvanaḥ||118||

Ainda não traduzido

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.



Voltar a 10. 151-309 Top  Continuar lendo 12. 1-25

Publique o seu comentário

Para publicar um comentário, por favor registre-se ou entre.