Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 14 - estrofas 1 a 46 - Shaivismo no dual de Cachemira

Dīkṣopakramaprakāśana - Traducción normal


 Introducción

foto 47 - puesta del sol en IndiaÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 46) del decimocuarto capítulo (llamado Dīkṣopakramaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके चतुर्दशमाह्निकम्।
Atha śrītantrāloke caturdaśamāhnikam|

Sin traducir todavía

तिरोभावस्वरूपं तु कथ्यमानं विविच्यताम्।
स्वभावात्परमेशानो नियत्यनियतिक्रमम्॥१॥

Tirobhāvasvarūpaṁ tu kathyamānaṁ vivicyatām|
Svabhāvātparameśāno niyatyaniyatikramam||1||

Sin traducir todavía


स्पृशन्प्रकाशते येन ततः स्वच्छन्द उच्यते।
नियतिं कर्मफलयोराश्रित्यैष महेश्वरः॥२॥

Spṛśanprakāśate yena tataḥ svacchanda ucyate|
Niyatiṁ karmaphalayorāśrityaiṣa maheśvaraḥ||2||

Sin traducir todavía


सृष्टिसंस्थितिसंहारान्विधत्तेऽवान्तरस्थितीन्।
महासर्गे पुनः सृष्टिसंहारानन्त्यशालिनि॥३॥

Sṛṣṭisaṁsthitisaṁhārānvidhatte'vāntarasthitīn|
Mahāsarge punaḥ sṛṣṭisaṁhārānantyaśālini||3||

Sin traducir todavía


एकः स देवो विश्वात्मा नियतित्यागतः प्रभुः।
अवान्तरे या च सृष्टिः स्थितिश्चात्राप्ययन्त्रितम्॥४॥

Ekaḥ sa devo viśvātmā niyatityāgataḥ prabhuḥ|
Avāntare yā ca sṛṣṭiḥ sthitiścātrāpyayantritam||4||

Sin traducir todavía


नोज्झत्येष वपुस्त्यक्तनियतिश्च स्थितोऽत्र तत्।
नियत्यैव यदा चैष स्वरूपाच्छादनक्रमात्॥५॥

Nojjhatyeṣa vapustyaktaniyatiśca sthito'tra tat|
Niyatyaiva yadā caiṣa svarūpācchādanakramāt||5||

Sin traducir todavía


भुङ्क्ते दुःखविमोहादि तदा कर्मफलक्रमः।
त्यक्त्वा तु नियमं कार्मं दुःखमोहपरीतताम्॥६॥

Bhuṅkte duḥkhavimohādi tadā karmaphalakramaḥ|
Tyaktvā tu niyamaṁ kārmaṁ duḥkhamohaparītatām||6||

Sin traducir todavía


बिभासयिषुरास्तेऽयं तिरोधानेऽनपेक्षकः।
यथा प्रकाशस्वातन्त्र्यात्प्रतिबुद्धोऽप्यबुद्धवत्॥७॥

Bibhāsayiṣurāste'yaṁ tirodhāne'napekṣakaḥ|
Yathā prakāśasvātantryātpratibuddho'pyabuddhavat||7||

Sin traducir todavía


आस्ते तद्वदनुत्तीर्णोऽप्युत्तीर्ण इव चेष्टते।
यथा च बुद्धस्तां मूढचेष्टां कुर्वन्नपि द्विषन्॥८॥

Āste tadvadanuttīrṇo'pyuttīrṇa iva ceṣṭate|
Yathā ca buddhastāṁ mūḍhaceṣṭāṁ kurvannapi dviṣan||8||

Sin traducir todavía


हृद्यास्ते मूढ एवं हि प्रबुद्धानां विचेष्टितम्।
श्रीविद्याधिपतिश्चाह मानस्तोत्रे तदीदृशम्॥९॥

Hṛdyāste mūḍha evaṁ hi prabuddhānāṁ viceṣṭitam|
Śrīvidyādhipatiścāha mānastotre tadīdṛśam||9||

Sin traducir todavía


ये यौष्माके शासनमार्गे कृतदीक्षाः सङ्गच्छन्तो मोहवशाद्विप्रतिपत्तिम्।
नूनं तेषा नास्ति भवद्भानुनियोगः सङ्कोचः किं सूर्यकरैस्तामरसानाम्॥१०॥

Ye yauṣmāke śāsanamārge kṛtadīkṣāḥ saṅgacchanto mohavaśādvipratipattim|
Nūnaṁ teṣā nāsti bhavadbhānuniyogaḥ saṅkocaḥ kiṁ sūryakaraistāmarasānām||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

ज्ञातज्ञेया धातृपदस्था अपि सन्तो ये त्वन्मार्गात्कापथगास्तेऽपि न सम्यक्।
प्रायस्तेषां लैङ्गिकबुद्ध्यादिसमुत्थो मिथ्याबोधः सर्पवसादीपजकल्पः॥११॥

Jñātajñeyā dhātṛpadasthā api santo ye tvanmārgātkāpathagāste'pi na samyak|
Prāyasteṣāṁ laiṅgikabuddhyādisamuttho mithyābodhaḥ sarpavasādīpajakalpaḥ||11||

Sin traducir todavía


यस्माद्विद्धं सूतकमुख्येन नु ताम्रं तद्यद्भूयः स्वां प्रकृतिं नो समुपेयात्।
नो तैः पीतं भूतलसंस्थैरमृतं तद्येषां तृट्क्षुद्दुःखविबाधाः पुनरस्मिन्॥१२॥

Yasmādviddhaṁ sūtakamukhyena nu tāmraṁ tadyadbhūyaḥ svāṁ prakṛtiṁ no samupeyāt|
No taiḥ pītaṁ bhūtalasaṁsthairamṛtaṁ tadyeṣāṁ tṛṭkṣudduḥkhavibādhāḥ punarasmin||12||

Sin traducir todavía


ततः प्रबुद्धचेष्टासौ मन्त्रचर्यार्चनादिका।
द्वेषेद्धान्तर्दहत्येनं दाहः शङ्कैव सा यतः॥१३॥

Tataḥ prabuddhaceṣṭāsau mantracaryārcanādikā|
Dveṣeddhāntardahatyenaṁ dāhaḥ śaṅkaiva sā yataḥ||13||

Sin traducir todavía


न चास्य कर्ममहिमा तादृग्येनेत्थमास्त सः।
किं हि तत्कर्म कस्माद्वा पूर्वेणात्र समो विधिः॥१४॥

Na cāsya karmamahimā tādṛgyenetthamāsta saḥ|
Kiṁ hi tatkarma kasmādvā pūrveṇātra samo vidhiḥ||14||

Sin traducir todavía


तस्मात्सा परमेशेच्छा ययायं मोहितस्तथा।
अनन्तकालसंवेद्यदुःखपात्रत्वमीहते॥१५॥

Tasmātsā parameśecchā yayāyaṁ mohitastathā|
Anantakālasaṁvedyaduḥkhapātratvamīhate||15||

Sin traducir todavía


तत्रापि चेच्छावैचित्र्यादिहामुत्रोभयात्मकः।
दुःखस्यापि विभेदोऽस्ति चिरशैघ्र्यकृतस्तथा॥१६॥

Tatrāpi cecchāvaicitryādihāmutrobhayātmakaḥ|
Duḥkhasyāpi vibhedo'sti ciraśaighryakṛtastathā||16||

Sin traducir todavía


कालकामान्धकादीनां पौलस्त्यपुरवासिनाम्।
तथान्येषां तिरोभावस्तावद्दुःखो ह्यमुत्र च॥१७॥

Kālakāmāndhakādīnāṁ paulastyapuravāsinām|
Tathānyeṣāṁ tirobhāvastāvadduḥkho hyamutra ca||17||

Sin traducir todavía


अन्योऽपि च तिरोभावः समयोल्लङ्घनात्मकः।
यदुक्तं परमेशेन श्रीमदानन्दगह्वरे॥१८॥

Anyo'pi ca tirobhāvaḥ samayollaṅghanātmakaḥ|
Yaduktaṁ parameśena śrīmadānandagahvare||18||

Sin traducir todavía


समयोल्लङ्घनाद्देवि क्रव्यादत्वं शतं समाः।
तत्रापि मन्दतीव्रादिभेदाद्बहुविधः क्रमः॥१९॥

Samayollaṅghanāddevi kravyādatvaṁ śataṁ samāḥ|
Tatrāpi mandatīvrādibhedādbahuvidhaḥ kramaḥ||19||

Sin traducir todavía


स्वातन्त्र्याच्च महेशस्य तिरोभूतोऽप्यसौ स्वयम्।
परद्वारेण वाभ्येति भूयोऽनुग्रहमप्यलम्॥२०॥

Svātantryācca maheśasya tirobhūto'pyasau svayam|
Paradvāreṇa vābhyeti bhūyo'nugrahamapyalam||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

भूयोऽनुग्रहतः प्रायश्चित्ताद्याचरणे सति।
अनुसारेण दीक्षादौ कृते स्याच्छिवतामयः॥२१॥

Bhūyo'nugrahataḥ prāyaścittādyācaraṇe sati|
Anusāreṇa dīkṣādau kṛte syācchivatāmayaḥ||21||

Sin traducir todavía


तिरोभूतः परेतासुरपि बन्धुसुहृद्गुरून्।
आलम्ब्य शक्तिपातेन दीक्षाद्यैरनुगृह्यते॥२२॥

Tirobhūtaḥ paretāsurapi bandhusuhṛdgurūn|
Ālambya śaktipātena dīkṣādyairanugṛhyate||22||

Sin traducir todavía


तत्रापि कालशीघ्रत्वचिरत्वादिविभेदताम्।
तथैति शक्तिपातोऽसौ येनायाति शिवात्मताम्॥२३॥

Tatrāpi kālaśīghratvaciratvādivibhedatām|
Tathaiti śaktipāto'sau yenāyāti śivātmatām||23||

Sin traducir todavía


इत्थं सृष्टिस्थितिध्वंसतिरोभावमनुग्रहः।
इति पञ्चसु कर्तृत्वं शिवत्वं संविदात्मनः॥२४॥

Itthaṁ sṛṣṭisthitidhvaṁsatirobhāvamanugrahaḥ|
Iti pañcasu kartṛtvaṁ śivatvaṁ saṁvidātmanaḥ||24||

Sin traducir todavía


पञ्चकृत्यस्वतन्त्रत्वसम्पूर्णस्वात्ममानिनः।
योगिनोऽर्चाजपध्यानयोगाः संस्युः सदोदिताः॥२५॥

Pañcakṛtyasvatantratvasampūrṇasvātmamāninaḥ|
Yogino'rcājapadhyānayogāḥ saṁsyuḥ sadoditāḥ||25||

Sin traducir todavía


ऐन्द्रजालिकवृत्तान्ते न रज्येत कदाचन।
सादाशिवोऽपि यो भोगो बन्धः सोऽप्युचितात्मनाम्॥२६॥

Aindrajālikavṛttānte na rajyeta kadācana|
Sādāśivo'pi yo bhogo bandhaḥ so'pyucitātmanām||26||

Sin traducir todavía


ज्ञातृत्वमेव शिवता स्वातन्त्र्यं तदिहोच्यते।
कुलालवत्तु कर्तृत्वं न मुख्यं तदधिष्ठितेः॥२७॥

Jñātṛtvameva śivatā svātantryaṁ tadihocyate|
Kulālavattu kartṛtvaṁ na mukhyaṁ tadadhiṣṭhiteḥ||27||

Sin traducir todavía


इति ज्ञात्वा ग्रहीतव्या नैव जात्वपि खण्डना।
शिवोऽहं चेन्मदिच्छानुवर्ति किं न जगत्त्विति॥२८॥

Iti jñātvā grahītavyā naiva jātvapi khaṇḍanā|
Śivo'haṁ cenmadicchānuvarti kiṁ na jagattviti||28||

Sin traducir todavía


ममेच्छामनुवर्तन्तामित्यत्राहंविदि स्फुरेत्।
शिवो वा परमेशानो देहादिरथ निर्मितः॥२९॥

Mamecchāmanuvartantāmityatrāhaṁvidi sphuret|
Śivo vā parameśāno dehādiratha nirmitaḥ||29||

Sin traducir todavía


शिवस्य तावदस्त्येतद्देहस्त्वेष तथा त्वया।
कृतः कान्या देहतास्य तत्किं स्याद्वाच्यतापदम्॥३०॥

Śivasya tāvadastyetaddehastveṣa tathā tvayā|
Kṛtaḥ kānyā dehatāsya tatkiṁ syādvācyatāpadam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

उक्तं च सिद्धसन्तानश्रीमदूर्मिमहाकुले।
पवनभ्रमणप्राणविक्षेपादिकृतश्रमाः॥३१॥

Uktaṁ ca siddhasantānaśrīmadūrmimahākule|
Pavanabhramaṇaprāṇavikṣepādikṛtaśramāḥ||31||

Sin traducir todavía


कुहकादिषु ये भ्रान्तास्ते भ्रान्ताः परमे पदे।
सर्वत्र बहुमानेन याप्युत्क्रान्तिर्विमुक्तये॥३२॥

Kuhakādiṣu ye bhrāntāste bhrāntāḥ parame pade|
Sarvatra bahumānena yāpyutkrāntirvimuktaye||32||

Sin traducir todavía


प्रोक्ता सा सारशास्त्रेषु भोगोपायतयोदिता।
यदि सर्वगता देवो वदोत्क्रम्य क्व यास्यति॥३३॥

Proktā sā sāraśāstreṣu bhogopāyatayoditā|
Yadi sarvagatā devo vadotkramya kva yāsyati||33||

Sin traducir todavía


अथासर्वगतस्तर्हि घटतुल्यस्तदा भवेत्।
उत्क्रान्तिविधियोगोऽयमेकदेशेन कथ्यते॥३४॥

Athāsarvagatastarhi ghaṭatulyastadā bhavet|
Utkrāntividhiyogo'yamekadeśena kathyate||34||

Sin traducir todavía


निरंशे शिवतत्त्वे तु कथमुत्क्रान्तिसङ्गतिः।
यथा धरादौ वाय्वन्ते भृग्वम्ब्वग्न्युपवासकैः॥३५॥

Niraṁśe śivatattve tu kathamutkrāntisaṅgatiḥ|
Yathā dharādau vāyvante bhṛgvambvagnyupavāsakaiḥ||35||

Sin traducir todavía


आत्मनो योजनं व्योम्नि तद्वदुत्क्रान्तिवर्तना।
तस्मान्नोत्क्रमयेज्जीवं परतत्त्वसमीहया॥३६॥

Ātmano yojanaṁ vyomni tadvadutkrāntivartanā|
Tasmānnotkramayejjīvaṁ paratattvasamīhayā||36||

Sin traducir todavía


श्रीपूर्वशास्त्रे तूक्तं यदुत्क्रान्तेर्लक्षणं न तत्।
मुक्त्युपायतया किन्तु भोगहान्यै तथैषणात्॥३७॥

Śrīpūrvaśāstre tūktaṁ yadutkrānterlakṣaṇaṁ na tat|
Muktyupāyatayā kintu bhogahānyai tathaiṣaṇāt||37||

Sin traducir todavía


जपध्यानादिसंसिद्धः स्वातन्त्र्याच्छक्तिपाततः।
भोगं प्रति विरक्तश्चेदित्थं देहं त्यजेदिति॥३८॥

Japadhyānādisaṁsiddhaḥ svātantryācchaktipātataḥ|
Bhogaṁ prati viraktaśceditthaṁ dehaṁ tyajediti||38||

Sin traducir todavía


स्वच्छन्दमृत्योरपि यद् भीष्मादेः श्रूयते किल।
भोगवैरस्यसम्प्राप्तौ जीवितान्तोपसर्पणम्॥३९॥

Svacchandamṛtyorapi yad bhīṣmādeḥ śrūyate kila|
Bhogavairasyasamprāptau jīvitāntopasarpaṇam||39||

Sin traducir todavía


योगमन्त्रामृतद्रव्यवराद्यैः सिद्धिभाक्तनुः।
हातुं नह्यन्यथा शक्या विनोक्तक्रमयोगतः॥४०॥

Yogamantrāmṛtadravyavarādyaiḥ siddhibhāktanuḥ|
Hātuṁ nahyanyathā śakyā vinoktakramayogataḥ||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 46

उक्तं च मालिनीतन्त्रे परमेशेन तादृशम्।
सर्वमप्यथवा भोगं मन्यमानो विरूपकम्॥४१॥

Uktaṁ ca mālinītantre parameśena tādṛśam|
Sarvamapyathavā bhogaṁ manyamāno virūpakam||41||

Sin traducir todavía


इत्यादि वदता सर्वैरलक्ष्यान्तःसतत्त्वकम्।
एवं सृष्ट्यादिकर्तव्यस्वस्वातन्त्र्योपदेशनम्॥४२॥

Ityādi vadatā sarvairalakṣyāntaḥsatattvakam|
Evaṁ sṛṣṭyādikartavyasvasvātantryopadeśanam||42||

Sin traducir todavía


यत्सैव मुख्यदीक्षा स्याच्छिष्यस्य शिवदायिनी।
उक्तं श्रीनिशिचारे च भैरवीयेण तेजसा॥४३॥

Yatsaiva mukhyadīkṣā syācchiṣyasya śivadāyinī|
Uktaṁ śrīniśicāre ca bhairavīyeṇa tejasā||43||

Sin traducir todavía


व्याप्तं विश्वं प्रपश्यन्ति विकल्पोज्झितचेतसः।
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्॥४४॥

Vyāptaṁ viśvaṁ prapaśyanti vikalpojjhitacetasaḥ|
Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet||44||

Sin traducir todavía


बाह्यदीक्षादियोगेन चर्यासमयकल्पनैः।
अविकल्पस्तथाद्यैव जीवन्मुक्तो न संशयः॥४५॥

Bāhyadīkṣādiyogena caryāsamayakalpanaiḥ|
Avikalpastathādyaiva jīvanmukto na saṁśayaḥ||45||

Sin traducir todavía


संसारजीर्णतरुमूलकलापकल्पसङ्कल्पसान्तरतया परमार्थवह्नेः।
स्युर्विस्फुलिङ्गकणिका अपि चेत्तदन्ते देदीप्यते विमलबोधहुताशराशिः॥४६॥

Saṁsārajīrṇatarumūlakalāpakalpasaṅkalpasāntaratayā paramārthavahneḥ|
Syurvisphuliṅgakaṇikā api cettadante dedīpyate vimalabodhahutāśarāśiḥ||46||

Sin traducir todavía

इत्थं दीक्षोपक्रमोऽयं दर्शितः शास्त्रसम्मतः।
Itthaṁ dīkṣopakramo'yaṁ darśitaḥ śāstrasammataḥ|

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 13. 301-361 Top  Sigue leyendo 15. 1-150

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.