Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śivastotrāvalī

Una serie de himnos a Śiva


 Introducción

Śivastotrāvalī (Śiva-stotra-āvalī = Śiva-himno-serie = Una serie de himnos a Śiva) es la muy conocida recopilación de himnos compuestos por el gran sabio Utpaladeva. Algunos de estos himnos fueron recopilados por Utpaladeva mismo, en tanto que otros fueron recopilados por sus discípulos, y así sucesivamente. En total se compilan en esta escritura 20 himnos. El eminente Kṣemarāja describió en detalle la composición de esta obra en su eximio Vivṛti (un comentario pormenorizado de la Śivastotrāvalī).

Pero, ¿quién es Utpaladeva? Utpaladeva es el famoso discípulo de Somānanda. Somānanda fue el sabio que escribió la Śivadṛṣṭi, la escritura fundacional de la sección Pratyabhijñā del Shaivismo Trika. En esta sección Pratyabhijñā se da soporte racional a las enseñanzas del Shaivismo Trika. En las secciones Āgama y Spanda de la literatura del sistema, las enseñanzas se dieron de manera más bien dogmática. De la mano de Somānanda, se da pleno apoyo a una explicación de tales enseñanzas de manera totalmente lógica.

El hijo y principal discípulo de Somānanda es Utpaladeva, el renombrado autor de las Īśvarapratyabhijñākārikā-s, la escritura fundamental en la sección Pratyabhijñā del Shaivismo Trika. Si mi memoria no me falla, Utpaladeva fue el único sabio de este sistema que compuso escritos devocionales en honor de Śiva. El Shaivismo Trika es muy intelectual, así que Utpaladeva quiso agregarle el componente llamado devoción para así enriquecerlo enormemente.

Ahora voy a explicar en detalle el número de estrofas que cada uno de los himnos contiene:

  1. Capítulo 1: 26 estrofas.
  2. Capítulo 2: 29 estrofas.
  3. Capítulo 3: 21 estrofas.
  4. Capítulo 4: 25 estrofas.
  5. Capítulo 5: 26 estrofas.
  6. Capítulo 6: 11 estrofas.
  7. Capítulo 7: 9 estrofas.
  8. Capítulo 8: 13 estrofas.
  9. Capítulo 9: 20 estrofas.
  10. Capítulo 10: 26 estrofas.
  11. Capítulo 11: 15 estrofas.
  12. Capítulo 12: 29 estrofas.
  13. Capítulo 13: 20 estrofas.
  14. Capítulo 14: 24 estrofas.
  15. Capítulo 15: 19 estrofas.
  16. Capítulo 16: 30 estrofas.
  17. Capítulo 17: 48 estrofas.
  18. Capítulo 18: 21 estrofas.
  19. Capítulo 19: 17 estrofas.
  20. Capítulo 20: 21 estrofas.
  21. TOTAL: 450 estrofas.

El objetivo de la vida es la Liberación. El hombre siempre ha buscado la libertad en la historia humana, pero según el Shaivismo Trika, ésa no es la verdadera Liberación. La verdadera Liberación no significa que tu cuerpo deba estar libre de alguna prisión y cosas por el estilo. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando se logra el Svātantrya del Gran Señor, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. Todo está siempre identificado con Svātantrya, con Él, y ése es el final de la historia llamada 'tú en cautiverio'. A partir de este punto, nada se interpondrá en tu camino, porque si algo aparentemente se interpone en tu camino, eso es Svātantrya nuevamente. Esta constante conciencia de unidad en todo es la verdadera Libertad. ¡No hay otro logro mayor que éste!

Con lo anterior en mente, ahora lee la Śivastotrāvalī y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido añadido por mí con el fin de completar el sentido de una frase u oración en particular. A su vez, todo lo que está entre doble guion (--...--) constituye información adicional aclaratoria también añadida por mí.

al inicio


 Capítulo 1 - Bhaktivilāsākhyaṁ stotram - Himno llamado "El Juego de la Devoción"

न ध्यायतो न जपतः स्याद्यस्याविधिपूर्वकम्।
एवमेव शिवभासस्तं नुमो भक्तिशालिनम्॥१.१॥

Na dhyāyato na japataḥ syādyasyāvidhipūrvakam|
Evameva śivabhāsastaṁ numo bhaktiśālinam||1.1||

Alabamos (numaḥ) a ese (tam) devoto --lit. lleno de devoción-- (bhakti-śālinam) en quien (yasya) el Esplendor de Śiva (śiva-ābhāsaḥ) ocurre (syāt) de este modo --sólo por la Gracia de Śiva-- (evam eva), sin ningún método previo (a-vidhi-pūrvakam), sin meditar (na dhyāyataḥ) (y) sin murmurar mantra-s (na japataḥ)||1.1||


आत्मा मम भवद्भक्तिसुधापानयुवापि सन्।
लोकयात्रारजोरागात्पलितैरिव धूसरः॥१.२॥

Ātmā mama bhavadbhaktisudhāpānayuvāpi san|
Lokayātrārajorāgātpalitairiva dhūsaraḥ||1.2||

Aunque (api) mi (mama) ser (ātmā) es (san) joven bebiendo el Néctar de Tu devoción --a saber, de la devoción a Ti-- (bhavat-bhakti-sudhā-pāna-yuvā), (se ha tornado) gris (dhūsaraḥ) debido a las canas (palitaiḥ), por así decirlo --o sea, es figurativo y no un hecho real-- (iva), provenientes de la coloración (realizada) por el polvo (llamado) existencia mundana --es decir, la vida ordinaria-- (loka-yātrā-rajas-rāgāt)||1.2||


लब्धत्वत्सम्पदां भक्तिमतां त्वत्पुरवासिनाम्।
सञ्चारो लोकमार्गेऽपि स्यात्तयैव विजृम्भया॥१.३॥

Labdhatvatsampadāṁ bhaktimatāṁ tvatpuravāsinām|
Sañcāro lokamārge'pi syāttayaiva vijṛmbhayā||1.3||

Incluso (api) en la vida ordinaria (loka-mārge), la actividad mundana (sañcāraḥ) de los devotos (bhaktimatām) que han alcanzado Tu Riqueza (labdha-tvat-sampadām) (y) residen en Tu Morada (tvat-pura-vāsinām) está (syāt) (dotada) de esa expansion (tayā eva vijṛmbhayā)||1.3||


साक्षाद्भवन्मये नाथ सर्वस्मिन्भुवनान्तरे।
किं न भक्तिमतां क्षेत्रं मन्त्रः क्वैषां न सिद्ध्यति॥१.४॥

Sākṣādbhavanmaye nātha sarvasminbhuvanāntare|
Kiṁ na bhaktimatāṁ kṣetraṁ mantraḥ kvaiṣāṁ na siddhyati||1.4||

Oh Señor (nātha), en todo (este) mundo (sarvasmin bhuvana-antare) que es Tú en persona (sākṣāt-bhavat-maye), ¿qué (kim) lugar (kṣetram) no es (na) de los devotos --o también "para los devotos"-- (bhaktimatām)? ¿(Y) dónde (kva) (está) el mantra (mantraḥ) que no les da fruto (eṣām na siddhyati)?||1.4||


जयन्ति भक्तिपीयूषरसासववरोन्मदाः।
अद्वितीया अपि सदा त्वद्द्वितीया अपि प्रभो॥१.५॥

Jayanti bhaktipīyūṣarasāsavavaronmadāḥ|
Advitīyā api sadā tvaddvitīyā api prabho||1.5||

¡Oh Señor (prabho), victoria para aquellos (devotos) (jayanti) que están embriagados con el mejor licor (hecho) de la ambrosia nectárea de la devoción (bhakti-pīyūṣa-rasa-āsava-vara-unmadāḥ) (y) quienes, aunque no tienen un segundo --es decir, su naturaleza esencial es extraordinaria, incomparable-- (advitīyāḥ api), aún así --es decir, incluso así-- siempre están acompañados por Ti --o sea, te tienen a Ti como segundo-- (sadā tvat-dvitīyāḥ api)!||1.5||


अनन्तानन्दसिन्धोस्ते नाथ तत्त्वं विदन्ति ते।
तादृश एव ये सान्द्रभक्त्यानन्दरसाप्लुताः॥१.६॥

Anantānandasindhoste nātha tattvaṁ vidanti te|
Tādṛśa eva ye sāndrabhaktyānandarasāplutāḥ||1.6||

¡Oh Amo (nātha)!, únicamente (eva) tales (personas) --a saber, esos devotos cuya naturaleza es Tu naturaleza-- (te... tādṛśāḥ) que (ye) están totalmente inundadas por la savia de la Dicha de una devoción intensa (sāndra-bhakti-ānanda-rasa-āplutāḥ) conocen (vidanti) la Esencia (tattva) de Tu Océano de Bienaventuranza infinita (ananta-ānanda-sindhoḥ te)||1.6||


त्वमेवात्मेश सर्वस्य सर्वश्चात्मनि रागवान्।
इति स्वभावसिद्धांस्त्वद्भक्तिं जानञ्जयेज्जनः॥१.७॥

Tvamevātmeśa sarvasya sarvaścātmani rāgavān|
Iti svabhāvasiddhāṁstvadbhaktiṁ jānañjayejjanaḥ||1.7||

Sin traducir


नाथ वेद्यक्षये केन न दृश्योऽस्येककः स्थितः।
वेद्यवेदकसङ्क्षोभेऽप्यसि भक्तैः सुदर्शनः॥१.८॥

Nātha vedyakṣaye kena na dṛśyo'syekakaḥ sthitaḥ|
Vedyavedakasaṅkṣobhe'pyasi bhaktaiḥ sudarśanaḥ||1.8||

Sin traducir


अनन्तानन्दसरसी देवी प्रियतमा यथा।
अवियुक्तास्ति ते तद्वदेका त्वद्भक्तिरस्तु मे॥१.९॥

Anantānandasarasī devī priyatamā yathā|
Aviyuktāsti te tadvadekā tvadbhaktirastu me||1.9||

Sin traducir


सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो।
संविन्मार्गोऽयमाह्लाददुःखमोहैस्त्रिधा स्थितः॥१.१०॥

Sarva eva bhavallābhaheturbhaktimatāṁ vibho|
Saṁvinmārgo'yamāhlādaduḥkhamohaistridhā sthitaḥ||1.10||

Sin traducir


भवद्भक्त्यमृतास्वादाद्बोधस्य स्यात्परापि या।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता॥१.११॥

Bhavadbhaktyamṛtāsvādādbodhasya syātparāpi yā|
Daśā sā māṁ prati svāminnāsavasyeva śuktatā||1.11||

Sin traducir


भवद्भक्तिमहाविद्या येषामभ्यासमागता।
विद्याविद्योभयस्यापि ता एते तत्त्ववेदिनः॥१.१२॥

Bhavadbhaktimahāvidyā yeṣāmabhyāsamāgatā|
Vidyāvidyobhayasyāpi tā ete tattvavedinaḥ||1.12||

Sin traducir


आमुलाद्वाग्लता सेयं क्रमविस्फारशालिनी।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलास्तु मे॥१.१३॥

Āmulādvāglatā seyaṁ kramavisphāraśālinī|
Tvadbhaktisudhayā siktā tadrasāḍhyaphalāstu me||1.13||

Sin traducir


शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते।
त्वमेव हि वपुः सारं भक्तैरद्वयशोधितम्॥१.१४॥

Śivo bhūtvā yajeteti bhakto bhūtveti kathyate|
Tvameva hi vapuḥ sāraṁ bhaktairadvayaśodhitam||1.14||

Sin traducir


भक्तानां भवदद्वैतसिद्ध्यै का नोपपत्तयः।
तदसिद्ध्यै निकृष्टानां कानि नावरणानि वा॥१.१५॥

Bhaktānāṁ bhavadadvaitasiddhyai kā nopapattayaḥ|
Tadasiddhyai nikṛṣṭānāṁ kāni nāvaraṇāni vā||1.15||

Sin traducir


कदाचित्क्वापि लभ्योऽसि योगेनेतीश वञ्चना।
अन्यथा सर्वकक्ष्यासु भासि भक्तिमतां कथम्॥१.१६॥

Kadācitkvāpi labhyo'si yogenetīśa vañcanā|
Anyathā sarvakakṣyāsu bhāsi bhaktimatāṁ katham||1.16||

Sin traducir


प्रत्याहाराद्यसंस्पृष्टो विशेषोऽस्ति महानयम्।
योगिभ्यो भक्तिभाजां यद्व्युत्थानेऽपि समाहिताः॥१.१७॥

Pratyāhārādyasaṁspṛṣṭo viśeṣo'sti mahānayam|
Yogibhyo bhaktibhājāṁ yadvyutthāne'pi samāhitāḥ||1.17||

Sin traducir


न योगो न तपो नार्चाक्रमः कोऽपि प्रनीयते।
अमाये शिवमार्गेऽस्मिन्भक्तिरेका प्रशस्यते॥१.१८॥

Na yogo na tapo nārcākramaḥ ko'pi pranīyate|
Amāye śivamārge'sminbhaktirekā praśasyate||1.18||

Sin traducir


सर्वतो विलसद्भक्तितेजोध्वस्तावृतेर्मम।
प्रत्यक्षसर्वभावस्य चिन्तानामपि नश्यतु॥१.१९॥

Sarvato vilasadbhaktitejodhvastāvṛtermama|
Pratyakṣasarvabhāvasya cintānāmapi naśyatu||1.19||

Sin traducir


शिव इत्येकशब्दस्य जिह्वाग्रे तिष्ठतः सदा।
समस्तविषयास्वादो भक्तेष्वेवास्ति कोऽप्यहो॥१.२०॥

Śiva ityekaśabdasya jihvāgre tiṣṭhataḥ sadā|
Samastaviṣayāsvādo bhakteṣvevāsti ko'pyaho||1.20||

Sin traducir


शान्तकल्लोलशीताच्छस्वादुभक्तिसुधाम्बुधौ।
अलौकिकरसास्वादे सुस्थैः कोऽनाम गण्यते॥१.२१॥

Śāntakallolaśītācchasvādubhaktisudhāmbudhau|
Alaukikarasāsvāde susthaiḥ ko'nāma gaṇyate||1.21||

Sin traducir


सादृशैः किं न चर्व्येत भवद्भक्तिमहौषधिः।
तादृशी भगवन्यस्या मोक्षाख्योऽनन्तरो रसः॥१.२२॥

Sādṛśaiḥ kiṁ na carvyeta bhavadbhaktimahauṣadhiḥ|
Tādṛśī bhagavanyasyā mokṣākhyo'nantaro rasaḥ||1.22||

Sin traducir


ता एव परमर्थ्यन्ते सम्पदः सद्भिरीश याः।
त्वद्भक्तिरससम्भोगविस्रम्भपरिपोषिकाः॥१.२३॥

Tā eva paramarthyante sampadaḥ sadbhirīśa yāḥ|
Tvadbhaktirasasambhogavisrambhaparipoṣikāḥ||1.23||

Sin traducir


भवद्भक्तिसुधासारस्तैः किमप्युपलक्षितः।
ये न रागादि पङ्केऽस्मिंऌलिप्यन्ते पतिता अपि॥१.२४॥

Bhavadbhaktisudhāsārastaiḥ kimapyupalakṣitaḥ|
Ye na rāgādi paṅke'smiṁḷlipyante patitā api||1.24||

Sin traducir


अणिमादिषु मोक्षान्तेष्वङ्गेष्वेव फलाभिधा।
भवद्भक्तेर्विपक्वाया लताया इव केषुचित्॥१.२५॥

Aṇimādiṣu mokṣānteṣvaṅgeṣveva phalābhidhā|
Bhavadbhaktervipakvāyā latāyā iva keṣucit||1.25||

Sin traducir


चित्रं निसर्गतो नाथ दुःखबीजमिदं मनः।
त्वद्भक्तिरससंसिक्तं निःश्रेयसमहाफलम्॥१.२६॥

Citraṁ nisargato nātha duḥkhabījamidaṁ manaḥ|
Tvadbhaktirasasaṁsiktaṁ niḥśreyasamahāphalam||1.26||

Sin traducir

al inicio

 Capítulo 2 - Sarvātmaparibhāvanākhyaṁ dvitīyaṁ stotram - Segundo himno llamado "Contemplación del Ser de todos"

अग्नीषोमरविब्रह्मविष्णुस्थावरजङ्गम।
स्वरूप बहुरूपाय नमः संविन्मयाय ते॥२.१॥

Agnīṣomaravibrahmaviṣṇusthāvarajaṅgama|
Svarūpa bahurūpāya namaḥ saṁvinmayāya te||2.1||

Sin traducir


विश्वेन्धनमहाक्षारानुलेपशुचिवर्चसे।
महानलाय भवते विश्वैकहविषे नमः॥२.२॥

Viśvendhanamahākṣārānulepaśucivarcase|
Mahānalāya bhavate viśvaikahaviṣe namaḥ||2.2||

Sin traducir


परमामृतसान्द्राय शीतलाय शिवाग्नये।
कस्मैचिद्विश्वसम्प्लोषविषमाय नमोऽस्तु ते॥२.३॥

Paramāmṛtasāndrāya śītalāya śivāgnaye|
Kasmaicidviśvasamploṣaviṣamāya namo'stu te||2.3||

Sin traducir


महादेवाय रुद्राय शङ्कराय शिवाय ते।
महेश्वरायापि नमः कस्मैचिन्मन्त्रमूर्तये॥२.४॥

Mahādevāya rudrāya śaṅkarāya śivāya te|
Maheśvarāyāpi namaḥ kasmaicinmantramūrtaye||2.4||

Sin traducir


नमो निकृत्तनिःशोषत्रैलोक्यविगलद्वसा-।
वसेकविषमायापि मङ्गलाय शिवाग्नये॥२.५॥

Namo nikṛttaniḥśoṣatrailokyavigaladvasā-|
Vasekaviṣamāyāpi maṅgalāya śivāgnaye||2.5||

Sin traducir


समस्तलक्षनायोग एव यस्योपलक्षणम्।
तस्मै नमोऽस्तु देवाय कस्मैचिदपि शम्भवे॥२.६॥

Samastalakṣanāyoga eva yasyopalakṣaṇam|
Tasmai namo'stu devāya kasmaicidapi śambhave||2.6||

Sin traducir


वेदागमविरुद्धाय वेदागमविधायिने।
वेदागमसतत्त्वाय गुह्याय स्वामिने नमः॥२.७॥

Vedāgamaviruddhāya vedāgamavidhāyine|
Vedāgamasatattvāya guhyāya svāmine namaḥ||2.7||

Sin traducir


संसारैकनिमित्ताय संसारैकविरोधिने।
नमः सम्साररूपाय निःसंसाराय शम्भवे॥२.८॥

Saṁsāraikanimittāya saṁsāraikavirodhine|
Namaḥ samsārarūpāya niḥsaṁsārāya śambhave||2.8||

Sin traducir


मूलाय मध्यायाग्राय मूलमध्याग्रमूर्तये।
क्षीनाग्रमध्यमूलाय नमः पूर्णाय शम्भवे॥२.९॥

Mūlāya madhyāyāgrāya mūlamadhyāgramūrtaye|
Kṣīnāgramadhyamūlāya namaḥ pūrṇāya śambhave||2.9||

Sin traducir


नमः सुकृतसम्भरविपाकः सकृदप्यसौ।
यस्य नामग्रहस्तस्मै दुर्लभाय शिवाय ते॥२.१०॥

Namaḥ sukṛtasambharavipākaḥ sakṛdapyasau|
Yasya nāmagrahastasmai durlabhāya śivāya te||2.10||

Sin traducir


नमश्चराचराकारपरेतनिचयैः सदा।
क्रीडते तुभ्यमेकस्मैचिन्मयाय कपालिने॥२.११॥

Namaścarācarākāraparetanicayaiḥ sadā|
Krīḍate tubhyamekasmaicinmayāya kapāline||2.11||

Sin traducir


मायाविने विशुद्धाय गुह्याय प्रकटात्मने।
सूक्ष्माय विश्वरूपाय नमश्चित्राय शम्भवे॥२.१२॥

Māyāvine viśuddhāya guhyāya prakaṭātmane|
Sūkṣmāya viśvarūpāya namaścitrāya śambhave||2.12||

Sin traducir


ब्रह्मेन्द्रविष्णुनिर्व्यूढजगत्संहारकेलये।
आश्चर्यकरणीयाय नमस्ते सर्वशक्तये॥२.१३॥

Brahmendraviṣṇunirvyūḍhajagatsaṁhārakelaye|
Āścaryakaraṇīyāya namaste sarvaśaktaye||2.13||

Sin traducir


तटेष्वेव परिभ्रान्तैर्लब्धास्तास्ता विभूतयः।
यस्य तस्मै नमस्तुभ्यमगाधहरसिन्धवे॥२.१४॥

Taṭeṣveva paribhrāntairlabdhāstāstā vibhūtayaḥ|
Yasya tasmai namastubhyamagādhaharasindhave||2.14||

Sin traducir


मायामयजगत्सान्द्रपङ्कमध्याधिवासिने।
अलेपाय नमः शम्भुशतपत्राय शोभिने॥२.१५॥

Māyāmayajagatsāndrapaṅkamadhyādhivāsine|
Alepāya namaḥ śambhuśatapatrāya śobhine||2.15||

Sin traducir


मङ्गलाय पवित्राय निधये भूषणात्मने।
प्रियाय परमार्थाय सर्वोत्कृष्टाय ते नमः॥२.१६॥

Maṅgalāya pavitrāya nidhaye bhūṣaṇātmane|
Priyāya paramārthāya sarvotkṛṣṭāya te namaḥ||2.16||

Sin traducir


नमः सततबद्धाय नित्यनिर्मुक्तिभागिने।
बन्धमोक्षविहीनाय कस्मैचिदपि शम्भवे॥२.१७॥

Namaḥ satatabaddhāya nityanirmuktibhāgine|
Bandhamokṣavihīnāya kasmaicidapi śambhave||2.17||

Sin traducir


उपहासैकसारेऽस्मिन्नेतावति जगत्त्रये।
तुभ्यमेवाद्वितीयाय नमो नित्यसुखासिने॥२.१८॥

Upahāsaikasāre'sminnetāvati jagattraye|
Tubhyamevādvitīyāya namo nityasukhāsine||2.18||

Sin traducir


दक्षिणाचारसाराय वामाचाराभिलाषिणे।
सर्वाचाराय शर्वाय निराचाराय ते नमः॥२.१९॥

Dakṣiṇācārasārāya vāmācārābhilāṣiṇe|
Sarvācārāya śarvāya nirācārāya te namaḥ||2.19||

Sin traducir


यथा तथापि यः पूज्यो यत्र तत्रापि योऽर्चितः।
योऽपि वा सोऽपि वा योऽसौ देवस्तस्मै नमोऽस्तु ते॥२.२०॥

Yathā tathāpi yaḥ pūjyo yatra tatrāpi yo'rcitaḥ|
Yo'pi vā so'pi vā yo'sau devastasmai namo'stu te||2.20||

Sin traducir


मुमुक्षुजनसेव्याय सर्वसन्तापहारिणे।
नमो विततलावण्यवराय वरदाय ते॥२.२१॥

Mumukṣujanasevyāya sarvasantāpahāriṇe|
Namo vitatalāvaṇyavarāya varadāya te||2.21||

Sin traducir


सदा निरन्तरानन्दरसनिर्भरिताखिल-।
त्रिलोकाय नमस्तुभ्यं स्वामिने नित्यपर्वणे॥२.२२॥

Sadā nirantarānandarasanirbharitākhila-|
Trilokāya namastubhyaṁ svāmine nityaparvaṇe||2.22||

Sin traducir


सुखप्रधानसंवेद्यसम्भोगैर्भजते च यत्।
त्वामेव तस्मै घोराय शक्तिवृन्दाय ते नमः॥२.२३॥

Sukhapradhānasaṁvedyasambhogairbhajate ca yat|
Tvāmeva tasmai ghorāya śaktivṛndāya te namaḥ||2.23||

Sin traducir


मुनीनामप्यविज्ञेयं भक्तिसम्बन्धचेष्टिताः।
आलिङ्गन्त्यपि यं तस्मै कस्मैचिद्भवते नमः॥२.२४॥

Munīnāmapyavijñeyaṁ bhaktisambandhaceṣṭitāḥ|
Āliṅgantyapi yaṁ tasmai kasmaicidbhavate namaḥ||2.24||

Sin traducir


परमामृतकोशाय परमामृतराशये।
सर्वपारम्यपारम्यप्राप्याय भवते नमः॥२.२५॥

Paramāmṛtakośāya paramāmṛtarāśaye|
Sarvapāramyapāramyaprāpyāya bhavate namaḥ||2.25||

Sin traducir


महामन्त्रमयं नौमि रूपं ते स्वच्छशीतलम्।
अपूर्वमोदसुभगं परामृतरसोल्वणम्॥२.२६॥

Mahāmantramayaṁ naumi rūpaṁ te svacchaśītalam|
Apūrvamodasubhagaṁ parāmṛtarasolvaṇam||2.26||

Sin traducir


स्वातन्त्र्यामृतपूर्णत्वदैक्यख्यातिमहापटे।
चित्रं नास्त्येव यत्रेश तन्नौमि तव शासनम्॥२.२७॥

Svātantryāmṛtapūrṇatvadaikyakhyātimahāpaṭe|
Citraṁ nāstyeva yatreśa tannaumi tava śāsanam||2.27||

Sin traducir


सर्वाशङ्कासनिं सर्वालक्ष्मीकालानलं तथा।
सर्वामङ्गल्यकल्पान्तं मार्गं माहेश्वरं नुमः॥२.२८॥

Sarvāśaṅkāsaniṁ sarvālakṣmīkālānalaṁ tathā|
Sarvāmaṅgalyakalpāntaṁ mārgaṁ māheśvaraṁ numaḥ||2.28||

Sin traducir


जय देव नमो नमोऽस्तु ते सकलं विश्वमिदं तवाश्रितम्।
जगतां परमेश्वरो भवान्परमेकः शरणागतोऽस्मि ते॥२.२९॥

Jaya deva namo namo'stu te sakalaṁ viśvamidaṁ tavāśritam|
Jagatāṁ parameśvaro bhavānparamekaḥ śaraṇāgato'smi te||2.29||

Sin traducir

al inicio

 Capítulo 3 - Praṇayaprasādākhyaṁ tṛtīyaṁ stotram - Tercer himno llamado "Favor por medio de la reverencia"

सदसत्त्वेन भावानां युक्ता या द्वितयी गतिः।
तामुल्लङ्घ्य तृतीयस्मै नमश्चित्राय शम्भवे॥३.१॥

Sadasattvena bhāvānāṁ yuktā yā dvitayī gatiḥ|
Tāmullaṅghya tṛtīyasmai namaścitrāya śambhave||3.1||

Sin traducir


आसुरर्षिजनादस्मिन्नस्वतन्त्रे जगत्त्रये।
स्वतन्त्रास्ते स्वतन्त्रस्य ये तवैवानुजीविनः॥३.२॥

Āsurarṣijanādasminnasvatantre jagattraye|
Svatantrāste svatantrasya ye tavaivānujīvinaḥ||3.2||

Sin traducir


अशेषविश्वखचितभवद्वपुरनुस्मृतिः।
येषां भवरुजामेकं भेषजं ते सुखासिनः॥३.३॥

Aśeṣaviśvakhacitabhavadvapuranusmṛtiḥ|
Yeṣāṁ bhavarujāmekaṁ bheṣajaṁ te sukhāsinaḥ||3.3||

Sin traducir


सितातपत्रं यस्येन्दुः स्वप्रभापरिपूरितः।
चामरं स्वर्धुनीस्रोतः स एकः परमेश्वरः॥३.४॥

Sitātapatraṁ yasyenduḥ svaprabhāparipūritaḥ|
Cāmaraṁ svardhunīsrotaḥ sa ekaḥ parameśvaraḥ||3.4||

Sin traducir


प्रकाशां शीतलामेकां शुद्धां शशिकलामिव।
दृशं वितर मे नाथ कामप्यमृतवाहिनीम्॥३.५॥

Prakāśāṁ śītalāmekāṁ śuddhāṁ śaśikalāmiva|
Dṛśaṁ vitara me nātha kāmapyamṛtavāhinīm||3.5||

Sin traducir


त्वच्चिदानन्दजलधेश्च्युताः संवित्तिविप्रुषः।
इमाः कथं मे भगवन्नामृतास्वादसुन्दराः॥३.६॥

Tvaccidānandajaladheścyutāḥ saṁvittivipruṣaḥ|
Imāḥ kathaṁ me bhagavannāmṛtāsvādasundarāḥ||3.6||

Sin traducir


त्वयि रागरसे नाथ न मग्नं हृदयं प्रभो।
येषामहृदया एव तेऽवज्ञस्पदमीदृशाः॥३.७॥

Tvayi rāgarase nātha na magnaṁ hṛdayaṁ prabho|
Yeṣāmahṛdayā eva te'vajñaspadamīdṛśāḥ||3.7||

Sin traducir


प्रभुणा भवता यस्य जातं हृदयमेलनम्।
प्राभवीणां विभूतीनां परमेकः स भाजनम्॥३.८॥

Prabhuṇā bhavatā yasya jātaṁ hṛdayamelanam|
Prābhavīṇāṁ vibhūtīnāṁ paramekaḥ sa bhājanam||3.8||

Sin traducir


हर्षाणामथ शोकानां सर्वेषां प्लावकः समम्।
भवद्ध्यानामृतापूरो निम्नाणिम्नभुवामिव॥३.९॥

Harṣāṇāmatha śokānāṁ sarveṣāṁ plāvakaḥ samam|
Bhavaddhyānāmṛtāpūro nimnāṇimnabhuvāmiva||3.9||

Sin traducir


केव न स्याद्दृशा तेषां सुखसम्भारनिर्भरा।
येषामात्माधिकेनेश न क्वापि विरहस्त्वया॥३.१०॥

Keva na syāddṛśā teṣāṁ sukhasambhāranirbharā|
Yeṣāmātmādhikeneśa na kvāpi virahastvayā||3.10||

Sin traducir


गर्जामि बत नृत्यामि पूर्णा मम मनोरथाः।
स्वामी ममैष घटितो यत्त्वमत्यन्तरोचनः॥३.११॥

Garjāmi bata nṛtyāmi pūrṇā mama manorathāḥ|
Svāmī mamaiṣa ghaṭito yattvamatyantarocanaḥ||3.11||

Sin traducir


नान्यद्वेद्यं क्रिया यत्र नान्यो योगो विदा च यत्।
ज्ञानं स्यात्किं तु विश्वैकपूर्णा चित्त्वं विजृम्भते॥३.१२॥

Nānyadvedyaṁ kriyā yatra nānyo yogo vidā ca yat|
Jñānaṁ syātkiṁ tu viśvaikapūrṇā cittvaṁ vijṛmbhate||3.12||

Sin traducir


दुर्जयानामनन्तानां दुःखानां सहसैव ते।
हस्तात्पलायिता येषां वाचि शश्वच्छिवध्वनिः॥३.१३॥

Durjayānāmanantānāṁ duḥkhānāṁ sahasaiva te|
Hastātpalāyitā yeṣāṁ vāci śaśvacchivadhvaniḥ||3.13||

Sin traducir


उत्तमः पुरुषोऽन्योऽस्ति युष्मच्छेषविशेषितः।
त्वं महापुरुषस्त्वेको निःशेषपुरुषाश्रयः॥३.१४॥

Uttamaḥ puruṣo'nyo'sti yuṣmaccheṣaviśeṣitaḥ|
Tvaṁ mahāpuruṣastveko niḥśeṣapuruṣāśrayaḥ||3.14||

Sin traducir


जयन्ति ते जगद्वन्द्या दासास्ते जगतां विभो।
संसारार्णव एवैष येषां क्रीडामहासरः॥३.१५॥

Jayanti te jagadvandyā dāsāste jagatāṁ vibho|
Saṁsārārṇava evaiṣa yeṣāṁ krīḍāmahāsaraḥ||3.15||

Sin traducir


आसतां तावदन्यानि दैन्यानीह भवज्जुषाम्।
त्वमेव प्रकटीभूया इत्यनेनैव लज्ज्यते॥३.१६॥

Āsatāṁ tāvadanyāni dainyānīha bhavajjuṣām|
Tvameva prakaṭībhūyā ityanenaiva lajjyate||3.16||

Sin traducir


मत्परं नास्ति तत्रापि जापकोऽस्मि तदैक्यतः।
तत्त्वेन जप इत्यक्षमालया दिशसि क्वचित्॥३.१७॥

Matparaṁ nāsti tatrāpi jāpako'smi tadaikyataḥ|
Tattvena japa ityakṣamālayā diśasi kvacit||3.17||

Sin traducir


सतोऽवश्यं परमसत्सच्च तस्मात्परं प्रभो।
त्वं चासतः सतश्चान्यस्तेनासि सदसन्मयः॥३.१८॥

Sato'vaśyaṁ paramasatsacca tasmātparaṁ prabho|
Tvaṁ cāsataḥ sataścānyastenāsi sadasanmayaḥ||3.18||

Sin traducir


सहस्रसूर्यकिरणाधिकशुद्धप्रकाशवान्।
अपि त्वं सर्वभुवनव्यापकोऽपि न दृश्यसे॥३.१९॥

Sahasrasūryakiraṇādhikaśuddhaprakāśavān|
Api tvaṁ sarvabhuvanavyāpako'pi na dṛśyase||3.19||

Sin traducir


जडे जगति चिद्रूपः किल वेद्येऽपि वेदकः।
विभुर्मिते च येनासि तेन सर्वोत्तमो भवान्॥३.२०॥

Jaḍe jagati cidrūpaḥ kila vedye'pi vedakaḥ|
Vibhurmite ca yenāsi tena sarvottamo bhavān||3.20||

Sin traducir


अलमाक्रन्दितैरन्यैरियदेव पुरः प्रभोः।
तीव्रं विरौमि यन्नाथ मुह्याम्येवं विदन्नपि॥३.२१॥

Alamākranditairanyairiyadeva puraḥ prabhoḥ|
Tīvraṁ viraumi yannātha muhyāmyevaṁ vidannapi||3.21||

Sin traducir

al inicio

 Capítulo 4 - Surasodbalākhyaṁ caturthaṁ stotram - Cuarto himno llamado "Fuerte a través de la buena savia"

चपलमसि यदपि मानस तत्रापि श्लाघ्यसे यतो भजसे।
शरणानामपि शरणं त्रिभुवनगुरुमम्बिकाकान्तम्॥४.१॥

Capalamasi yadapi mānasa tatrāpi ślāghyase yato bhajase|
Śaraṇānāmapi śaraṇaṁ tribhuvanagurumambikākāntam||4.1||

Sin traducir


उल्लङ्घ्य विविधदैवतसोपानक्रममुपेय शिवचरणान्।
आश्रित्याप्यधरतरां भूमिं नाद्यापि चित्रमुज्झामि॥४.२॥

Ullaṅghya vividhadaivatasopānakramamupeya śivacaraṇān|
Āśrityāpyadharatarāṁ bhūmiṁ nādyāpi citramujjhāmi||4.2||

Sin traducir


प्रकटय निजमध्वानं स्थगयतरामखिललोकचरितानि।
यावद्भवामि भगवंस्तव सपदि सदोदितो दासः॥४.३॥

Prakaṭaya nijamadhvānaṁ sthagayatarāmakhilalokacaritāni|
Yāvadbhavāmi bhagavaṁstava sapadi sadodito dāsaḥ||4.3||

Sin traducir


शिव शिव शम्भो शङ्कर शरणागतवत्सलाशु कुरु करुणाम्।
तव चरणकमलयुगलस्मरणपरस्य हि सम्पदोऽदूरे॥४.४॥

Śiva śiva śambho śaṅkara śaraṇāgatavatsalāśu kuru karuṇām|
Tava caraṇakamalayugalasmaraṇaparasya hi sampado'dūre||4.4||

Sin traducir


तावकाङ्घ्रिकमलासनलीना ये यथारुचि जगद्रचयन्ति।
ते विरिञ्चिमधिकारमलेनालिप्तमस्ववशमीश हसन्ति॥४.५॥

Tāvakāṅghrikamalāsanalīnā ye yathāruci jagadracayanti|
Te viriñcimadhikāramalenāliptamasvavaśamīśa hasanti||4.5||

Sin traducir


त्वत्प्रकाशवपुषो न विभिन्नं किं चन प्रभवति प्रतिभातुम्।
तत्सदैव भगवन्परिलब्धोऽसीश्वर प्रकृतितोऽपि विदूरः॥४.६॥

Tvatprakāśavapuṣo na vibhinnaṁ kiṁ cana prabhavati pratibhātum|
Tatsadaiva bhagavanparilabdho'sīśvara prakṛtito'pi vidūraḥ||4.6||

Sin traducir


पादपङ्कजरसं तव केचिद्भेदपर्युषितवृत्तिमुपेताः।
के चनापि रसयन्ति तु सध्यो भातमक्षतवपुर्द्वयशून्यम्॥४.७॥

Pādapaṅkajarasaṁ tava kecidbhedaparyuṣitavṛttimupetāḥ|
Ke canāpi rasayanti tu sadhyo bhātamakṣatavapurdvayaśūnyam||4.7||

Sin traducir


नाथ विद्युदिव भाति विभाते या कदा चन ममामृतदिग्धा।
सा यदि स्थिरतरैव भवेत्तत्पूजितोऽसि विधिवत्किमुतान्यत्॥४.८॥

Nātha vidyudiva bhāti vibhāte yā kadā cana mamāmṛtadigdhā|
Sā yadi sthirataraiva bhavettatpūjito'si vidhivatkimutānyat||4.8||

Sin traducir


सर्वमस्यपरमस्ति न किञ्चिद्वस्त्ववस्तु यदि वेति महत्या।
प्रज्ञाय व्यवसितोऽत्र यथैव त्वं तथैव भव सुप्रकटो मे॥४.९॥

Sarvamasyaparamasti na kiñcidvastvavastu yadi veti mahatyā|
Prajñāya vyavasito'tra yathaiva tvaṁ tathaiva bhava suprakaṭo me||4.9||

Sin traducir


स्वेच्छयैव भगवन्निजमार्गे कारितः पदमहं प्रभुनैव।
तत्कथं जनवदेव चरामि त्वत्पदोचितमवैमि न किञ्चित्॥४.१०॥

Svecchayaiva bhagavannijamārge kāritaḥ padamahaṁ prabhunaiva|
Tatkathaṁ janavadeva carāmi tvatpadocitamavaimi na kiñcit||4.10||

Sin traducir


कोऽपि देव हृदि तेषु तावको जृम्भते सुभगभाव उत्तमः।
त्वत्कथाम्बुदनिनादचातका येन तेऽपि सुभगीकृताश्चिरम्॥४.११॥

Ko'pi deva hṛdi teṣu tāvako jṛmbhate subhagabhāva uttamaḥ|
Tvatkathāmbudaninādacātakā yena te'pi subhagīkṛtāściram||4.11||

Sin traducir


त्वज्जुषां त्वयि कयापि लीलया राग एष परिपोषमागतः।
यद्वियोगभुवि सङ्कथा तथा संस्मृतिः फलति सङ्गमोत्सवम्॥४.१२॥

Tvajjuṣāṁ tvayi kayāpi līlayā rāga eṣa paripoṣamāgataḥ|
Yadviyogabhuvi saṅkathā tathā saṁsmṛtiḥ phalati saṅgamotsavam||4.12||

Sin traducir


यो विचित्ररससेकवर्धितः शङ्करेति शतशोऽप्युदीरितः।
शब्द आविशति तिर्यगाशयेष्वप्ययं नवनवप्रयोजनः॥४.१३॥

Yo vicitrarasasekavardhitaḥ śaṅkareti śataśo'pyudīritaḥ|
Śabda āviśati tiryagāśayeṣvapyayaṁ navanavaprayojanaḥ||4.13||

Sin traducir


ते जयन्ति मुखमण्डले भ्रमनस्ति येषु नियतं शिवध्वनिः।
यः शाशीव प्रसृतोऽमृताशयात्स्वादु संस्रवति चामृतं परम्॥४.१४॥

Te jayanti mukhamaṇḍale bhramanasti yeṣu niyataṁ śivadhvaniḥ|
Yaḥ śāśīva prasṛto'mṛtāśayātsvādu saṁsravati cāmṛtaṁ param||4.14||

Sin traducir


परिसमाप्तमिवोग्रमिदं जगद्विगलितोऽविरलो मनसो मलः।
तदपि नास्ति भवत्पुरार्गलकवाटविघट्टनमण्वपि॥४.१५॥

Parisamāptamivogramidaṁ jagadvigalito'viralo manaso malaḥ|
Tadapi nāsti bhavatpurārgalakavāṭavighaṭṭanamaṇvapi||4.15||

Sin traducir


सततफुल्लभवन्मुखपङ्कजोदरविलोकनलालसचेतसः।
किमपि तत्कुरु नाथ मनागिव स्फुरसि येन ममाभिमुखस्थितिः॥४.१६॥

Satataphullabhavanmukhapaṅkajodaravilokanalālasacetasaḥ|
Kimapi tatkuru nātha manāgiva sphurasi yena mamābhimukhasthitiḥ||4.16||

Sin traducir


त्वदविभेदमतेरपरं नु किं सुखमिहास्ति विभूतिरथापरा।
तदिह तावकदासजनस्य किं कुपथमेति मनः परिहृत्य ताम्॥४.१७॥

Tvadavibhedamateraparaṁ nu kiṁ sukhamihāsti vibhūtirathāparā|
Tadiha tāvakadāsajanasya kiṁ kupathameti manaḥ parihṛtya tām||4.17||

Sin traducir


क्षणमपीह न तावकदासतां प्रति भवेयमहं किल भाजनम्।
भवदभेदरसासवमादरादविरतं रसयेयमहं न चेत्॥४.१८॥

Kṣaṇamapīha na tāvakadāsatāṁ prati bhaveyamahaṁ kila bhājanam|
Bhavadabhedarasāsavamādarādavirataṁ rasayeyamahaṁ na cet||4.18||

Sin traducir


न किल पश्यति सत्यमयं जनस्तव वपुर्द्वयदृष्टिमलीमसः।
तदपि सर्वविदाश्रितवत्सलः किमिदमारटितं न शृणोषि मे॥४.१९॥

Na kila paśyati satyamayaṁ janastava vapurdvayadṛṣṭimalīmasaḥ|
Tadapi sarvavidāśritavatsalaḥ kimidamāraṭitaṁ na śṛṇoṣi me||4.19||

Sin traducir


स्मरसि नाथ कदाचिदपीहितं विषयसौख्यमथापि मयार्थितम्।
सततमेव भवद्वपुरीक्षणामृतमभीष्टमलं मम देहि तत्॥४.२०॥

Smarasi nātha kadācidapīhitaṁ viṣayasaukhyamathāpi mayārthitam|
Satatameva bhavadvapurīkṣaṇāmṛtamabhīṣṭamalaṁ mama dehi tat||4.20||

Sin traducir


किल यदैव शिवाध्वनि तावके कृतपदोऽस्मि महेश तवेच्छया।
शुभशतान्युदितानि तदैव मे किमपरं मृगये भवतः प्रभो॥४.२१॥

Kila yadaiva śivādhvani tāvake kṛtapado'smi maheśa tavecchayā|
Śubhaśatānyuditāni tadaiva me kimaparaṁ mṛgaye bhavataḥ prabho||4.21||

Sin traducir


यत्र सोऽस्तमयमेति विवस्वांश्चन्द्रमः प्रभृतिभिः सह सर्वैः।
कापि सा विजयते शिवरात्रिः स्वप्रभाप्रसरभास्वररूपा॥४.२२॥

Yatra so'stamayameti vivasvāṁścandramaḥ prabhṛtibhiḥ saha sarvaiḥ|
Kāpi sā vijayate śivarātriḥ svaprabhāprasarabhāsvararūpā||4.22||

Sin traducir


अप्युपार्जितमहं त्रिषु लोकेष्वधिपत्यममरेश्वर मन्ये।
नीरसं तदखिलं भवदङ्घ्रिस्पर्शनामृतरसेन विहीनम्॥४.२३॥

Apyupārjitamahaṁ triṣu lokeṣvadhipatyamamareśvara manye|
Nīrasaṁ tadakhilaṁ bhavadaṅghrisparśanāmṛtarasena vihīnam||4.23||

Sin traducir


बत नाथ दृढोऽयमात्मबन्धो भवदख्यातिमयस्त्वयैव कॢप्तः।
यदयं प्रथमानमेव मे त्वामवधीर्य श्लथते न लेशतोऽपि॥४.२४॥

Bata nātha dṛḍho'yamātmabandho bhavadakhyātimayastvayaiva kḷptaḥ|
Yadayaṁ prathamānameva me tvāmavadhīrya ślathate na leśato'pi||4.24||

Sin traducir


महताममरेश पूज्यमानोऽप्यनिशं तिष्ठसि पूजकैकरूपः।
बहिरन्तरपीह दृश्यमानः स्फुरसि द्रष्टृशरीर एव शश्वत्॥४.२५॥

Mahatāmamareśa pūjyamāno'pyaniśaṁ tiṣṭhasi pūjakaikarūpaḥ|
Bahirantarapīha dṛśyamānaḥ sphurasi draṣṭṛśarīra eva śaśvat||4.25||

Sin traducir

al inicio

 Capítulo 5 - Svabalanideśanākhyaṁ pañcamaṁ stotram - Quinto capítulo llamado "Señalando la propia Fortaleza"

त्वत्पादपद्मसम्पर्कमात्रसम्भोगसङ्गिनम्।
गलेपादिकया नाथ मां स्ववेश्म प्रवेशय॥५.१॥

Tvatpādapadmasamparkamātrasambhogasaṅginam|
Galepādikayā nātha māṁ svaveśma praveśaya||5.1||

Sin traducir


भवत्पादाम्बुजरजोराजिरञ्जितमूर्धजः।
अपाररभसारब्धनर्तनः स्यामहं कदा॥५.२॥

Bhavatpādāmbujarajorājirañjitamūrdhajaḥ|
Apārarabhasārabdhanartanaḥ syāmahaṁ kadā||5.2||

Sin traducir


त्वदेकनाथो भगवन्नियदेवार्थये सदा।
त्वदन्तर्वसतिर्मूको भवेयं मान्यथा बुधः॥५.३॥

Tvadekanātho bhagavanniyadevārthaye sadā|
Tvadantarvasatirmūko bhaveyaṁ mānyathā budhaḥ||5.3||

Sin traducir


अहो सुधानिधे स्वामिन्नहो मृष्ट त्रिलोचन।
अहो स्वादो विरूपक्षेत्येव नृत्येयमारटन्॥५.४॥

Aho sudhānidhe svāminnaho mṛṣṭa trilocana|
Aho svādo virūpakṣetyeva nṛtyeyamāraṭan||5.4||

Sin traducir


त्वत्पादपद्मसंस्पर्शपरिमीलितलोचनः।
विजृम्भेयभवद्भक्तिमदिरामदघूर्णितः॥५.५॥

Tvatpādapadmasaṁsparśaparimīlitalocanaḥ|
Vijṛmbheyabhavadbhaktimadirāmadaghūrṇitaḥ||5.5||

Sin traducir


चित्तभूभृद्भुवि विभो वसेयं क्वापि यत्र सा।
निरन्तरत्वत्प्रलापमयी वृत्तिर्महारसा॥५.६॥

Cittabhūbhṛdbhuvi vibho vaseyaṁ kvāpi yatra sā|
Nirantaratvatpralāpamayī vṛttirmahārasā||5.6||

Sin traducir


यत्र देवीसमेतस्त्वमासौधादा च गोपुरात्।
बहुरूपः स्थितस्तस्मिन्वास्तव्यः स्यामहं पुरे॥५.७॥

Yatra devīsametastvamāsaudhādā ca gopurāt|
Bahurūpaḥ sthitastasminvāstavyaḥ syāmahaṁ pure||5.7||

Sin traducir


समुल्लसन्तु भगवन्भवद्भानुमरीचयः।
विकसत्वेष यावन्मे हृत्पद्मः पूजनाय ते॥५.८॥

Samullasantu bhagavanbhavadbhānumarīcayaḥ|
Vikasatveṣa yāvanme hṛtpadmaḥ pūjanāya te||5.8||

Sin traducir


प्रसीद भगवन्येन त्वत्पदे पतितं सदा।
मनो मे तत्तदास्वाद्य क्षीवेदिव गलेदिव॥५.९॥

Prasīda bhagavanyena tvatpade patitaṁ sadā|
Mano me tattadāsvādya kṣīvediva galediva||5.9||

Sin traducir


प्रहर्षाद्वाथ शोकाद्वा यदि कुङ्याद्धटादपि।
बाह्यादथान्तराद्भावात्प्रकटीभव मे प्रभो॥५.१०॥

Praharṣādvātha śokādvā yadi kuṅyāddhaṭādapi|
Bāhyādathāntarādbhāvātprakaṭībhava me prabho||5.10||

Sin traducir


बहिरप्यन्तरपि तत्स्यन्दमानं सदास्तु मे।
भवत्पादाम्बुजस्पर्शामृतमत्यन्तशीतलम्॥५.११॥

Bahirapyantarapi tatsyandamānaṁ sadāstu me|
Bhavatpādāmbujasparśāmṛtamatyantaśītalam||5.11||

Sin traducir


त्वत्पादसंस्पर्शसुधासरसोऽन्तर्निमज्जनम्।
कोऽप्येष सर्वसम्भोगलङ्घी भोगोऽस्तु मे सदा॥५.१२॥

Tvatpādasaṁsparśasudhāsaraso'ntarnimajjanam|
Ko'pyeṣa sarvasambhogalaṅghī bhogo'stu me sadā||5.12||

Sin traducir


निवेदितमुपादत्स्व रागादि भगवन्मया।
आदाय चामृतीकृत्य भुङ्क्ष्व भक्तजनैः समम्॥५.१३॥

Niveditamupādatsva rāgādi bhagavanmayā|
Ādāya cāmṛtīkṛtya bhuṅkṣva bhaktajanaiḥ samam||5.13||

Sin traducir


अशेषभुवनाहारनित्यतृप्तः सुखासनम्।
स्वामिन्गृहाण दासेषु प्रसादालोकनक्षणम्॥५.१४॥

Aśeṣabhuvanāhāranityatṛptaḥ sukhāsanam|
Svāmingṛhāṇa dāseṣu prasādālokanakṣaṇam||5.14||

Sin traducir


अन्तर्भक्तिचमत्कारचर्वणामीलितेक्षणः।
नमो मह्यं शिवायेति पूजयन्स्यां तृणान्यपि॥५.१५॥

Antarbhakticamatkāracarvaṇāmīlitekṣaṇaḥ|
Namo mahyaṁ śivāyeti pūjayansyāṁ tṛṇānyapi||5.15||

Sin traducir


अपि लब्धभवद्भावः स्वात्मोल्लासमयं जगत्।
पश्यन्भक्तिरसाभोगैर्भवेयमवियोजितः॥५.१६॥

Api labdhabhavadbhāvaḥ svātmollāsamayaṁ jagat|
Paśyanbhaktirasābhogairbhaveyamaviyojitaḥ||5.16||

Sin traducir


आकाम्क्षणीयमपरं येन नाथ न विद्यते।
तव तेनाद्वितीयस्य युक्तं यत्परिपूर्णता॥५.१७॥

Ākāmkṣaṇīyamaparaṁ yena nātha na vidyate|
Tava tenādvitīyasya yuktaṁ yatparipūrṇatā||5.17||

Sin traducir


हस्यते नृत्यते यत्र रागद्वेषादि भुज्यते।
पीयते भक्तिपीयूषरसस्तत्प्राप्नुयां पदम्॥५.१८॥

Hasyate nṛtyate yatra rāgadveṣādi bhujyate|
Pīyate bhaktipīyūṣarasastatprāpnuyāṁ padam||5.18||

Sin traducir


तत्तदपूर्वामोदत्वच्चिन्ताकुसुमवासना दृढताम्।
एतु मम मनसि यावन्नश्यतु दुर्वासनागन्धः॥५.१९॥

Tattadapūrvāmodatvaccintākusumavāsanā dṛḍhatām|
Etu mama manasi yāvannaśyatu durvāsanāgandhaḥ||5.19||

Sin traducir


क्व नु रागादिषु रागः क्व च हरचरणाम्बुजेषु रागित्वम्।
इत्थं विरोधरसिकं बोधय हितममर मे हृदयम्॥५.२०॥

Kva nu rāgādiṣu rāgaḥ kva ca haracaraṇāmbujeṣu rāgitvam|
Itthaṁ virodharasikaṁ bodhaya hitamamara me hṛdayam||5.20||

Sin traducir


विचरन्योगदशास्वपि विषयव्यावृत्तिवर्तमानोऽपि।
त्वच्चिन्तामदिरामदतरलीकृतहृदय एव स्याम्॥५.२१॥

Vicaranyogadaśāsvapi viṣayavyāvṛttivartamāno'pi|
Tvaccintāmadirāmadataralīkṛtahṛdaya eva syām||5.21||

Sin traducir


वाचि मनोमतिषु तथा शरीरचेष्टासु करणरचितासु।
सर्वत्र सर्वदा मे पुरःसरो भवतु भक्तिरसः॥५.२२॥

Vāci manomatiṣu tathā śarīraceṣṭāsu karaṇaracitāsu|
Sarvatra sarvadā me puraḥsaro bhavatu bhaktirasaḥ||5.22||

Sin traducir


शिवशिवशिवेति नामनि तव निरवधि नाथ जप्यमानेऽस्मिन्।
आस्वादयन्भवेयं कमपि महारसमपुनरुक्तम्॥५.२३॥

Śivaśivaśiveti nāmani tava niravadhi nātha japyamāne'smin|
Āsvādayanbhaveyaṁ kamapi mahārasamapunaruktam||5.23||

Sin traducir


स्फुरदनन्तचिदात्मकविष्टपे परिनिपीतसमस्तजडाध्वनि।
अगणितापरचिन्मयगण्डिके प्रविचरेयमहं भवतोऽर्चिता॥५.२४॥

Sphuradanantacidātmakaviṣṭape parinipītasamastajaḍādhvani|
Agaṇitāparacinmayagaṇḍike pravicareyamahaṁ bhavato'rcitā||5.24||

Sin traducir


स्ववपुषि स्फुटभासिनि शाश्वते स्थितिकृते न किमप्युपयुज्यते।
इति मतिः सुदृढा भवतात्परं मम भवच्चरणाब्जरजः शुचेः॥५.२५॥

Svavapuṣi sphuṭabhāsini śāśvate sthitikṛte na kimapyupayujyate|
Iti matiḥ sudṛḍhā bhavatātparaṁ mama bhavaccaraṇābjarajaḥ śuceḥ||5.25||

Sin traducir


किमपि नाथ कदाचन चेतसि स्फुरति तद्भवदङ्घ्रितलस्पृशाम्।
गलति यत्र समस्तमिदं सुधासरसि विश्वमिदं दिश मे सदा॥५.२६॥

Kimapi nātha kadācana cetasi sphurati tadbhavadaṅghritalaspṛśām|
Galati yatra samastamidaṁ sudhāsarasi viśvamidaṁ diśa me sadā||5.26||

Sin traducir

al inicio

 Capítulo 6 - Adhvavisphuraṇākhyaṁ ṣaṣṭhaṁ stotram - Sexto himno llamado "Luchando en el sendero"

क्षणमात्रमपीशान वियुक्तस्य त्वया मम।
निबिडं तप्यमानस्य सदा भूया दृशः पदम्॥६.१॥

Kṣaṇamātramapīśāna viyuktasya tvayā mama|
Nibiḍaṁ tapyamānasya sadā bhūyā dṛśaḥ padam||6.1||

Sin traducir


वियोगसारे संसारे प्रियेण प्रभुणा त्वया।
अवियुक्तः सदैव स्यां जगतापि वियोजितः॥६.२॥

Viyogasāre saṁsāre priyeṇa prabhuṇā tvayā|
Aviyuktaḥ sadaiva syāṁ jagatāpi viyojitaḥ||6.2||

Sin traducir


कायवाङ्मनसैर्यत्र यामि सर्वं त्वमेव तत्।
इत्येष परमार्थोऽपि परिपूर्णोऽस्तु मे सदा॥६.३॥

Kāyavāṅmanasairyatra yāmi sarvaṁ tvameva tat|
Ityeṣa paramārtho'pi paripūrṇo'stu me sadā||6.3||

Sin traducir


निर्विकल्पो महानन्दपूर्णो यद्वद्भवांस्तथा।
भवत्स्तुतिकरी भूयादनुरूपैव वाङ्मम॥६.४॥

Nirvikalpo mahānandapūrṇo yadvadbhavāṁstathā|
Bhavatstutikarī bhūyādanurūpaiva vāṅmama||6.4||

Sin traducir


भवदावेशतः पश्यन्भावं भावं भवन्मयम्।
विचरेयं निराकाङ्क्षः प्रहर्षपरिपूरितः॥६.५॥

Bhavadāveśataḥ paśyanbhāvaṁ bhāvaṁ bhavanmayam|
Vicareyaṁ nirākāṅkṣaḥ praharṣaparipūritaḥ||6.5||

Sin traducir


भगवन्भवतः पूर्णं पश्येयमखिलं जगत्।
तावतैवास्मि सन्तुष्टस्ततो न परिखिद्यसे॥६.६॥

Bhagavanbhavataḥ pūrṇaṁ paśyeyamakhilaṁ jagat|
Tāvataivāsmi santuṣṭastato na parikhidyase||6.6||

Sin traducir


विलीयमानास्त्वय्येव व्योम्नि मेघलवा इव।
भावा विभान्तु मे शश्वत्क्रमनैर्मल्यगामिनः॥६.७॥

Vilīyamānāstvayyeva vyomni meghalavā iva|
Bhāvā vibhāntu me śaśvatkramanairmalyagāminaḥ||6.7||

Sin traducir


स्वप्रभाप्रसरध्वस्तापर्यन्तध्वान्तसन्ततिः।
सन्ततं भातु मे कोऽपि भवमध्याद्भवन्मणिः॥६.८॥

Svaprabhāprasaradhvastāparyantadhvāntasantatiḥ|
Santataṁ bhātu me ko'pi bhavamadhyādbhavanmaṇiḥ||6.8||

Sin traducir


कां भूमिकां नाधिशेषे किं तत्स्याद्यन्न ते वपुः।
श्रान्तस्तेनाप्रयासेन सर्वतस्त्वामवाप्नुयाम्॥६.९॥

Kāṁ bhūmikāṁ nādhiśeṣe kiṁ tatsyādyanna te vapuḥ|
Śrāntastenāprayāsena sarvatastvāmavāpnuyām||6.9||

Sin traducir


भवदङ्गपरिष्वङ्गसम्भोगः स्वेच्छयैव मे।
घटतामियति प्राप्ते किं नाथ न जितं मया॥६.१०॥

Bhavadaṅgapariṣvaṅgasambhogaḥ svecchayaiva me|
Ghaṭatāmiyati prāpte kiṁ nātha na jitaṁ mayā||6.10||

Sin traducir


प्रकटीभव नान्याभिः प्रार्थनाभिः कदर्थनाः।
कुर्मस्ते नाथ ताम्यन्तस्त्वामेव मृगयामहे॥६.११॥

Prakaṭībhava nānyābhiḥ prārthanābhiḥ kadarthanāḥ|
Kurmaste nātha tāmyantastvāmeva mṛgayāmahe||6.11||

Sin traducir

al inicio

 Capítulo 7 - Vidhuravijayanāmadheyaṁ saptamaṁ stotram - Séptimo himno llamado "Conquistando el sufrimiento por la separación"

त्वय्यानन्दसरस्वति समरसतामेत्य नाथ मम चेतः।
परिहरतु सकृदियन्तं भेदाधीनं महानर्थम्॥७.१॥

Tvayyānandasarasvati samarasatāmetya nātha mama cetaḥ|
Pariharatu sakṛdiyantaṁ bhedādhīnaṁ mahānartham||7.1||

Sin traducir


एतन्मम न त्विदमिति रागद्वेषादिनिगडदृढमूले।
नाथ भवन्मयतैक्यप्रत्ययपरशुः पतत्वन्तः॥७.२॥

Etanmama na tvidamiti rāgadveṣādinigaḍadṛḍhamūle|
Nātha bhavanmayataikyapratyayaparaśuḥ patatvantaḥ||7.2||

Sin traducir


गलतु विकल्पकलङ्कावली समुल्लसतु हृदि निरर्गलता।
भगवन्नानन्दरसप्लुतास्तु मे चिन्मयी मूर्तिः॥७.३॥

Galatu vikalpakalaṅkāvalī samullasatu hṛdi nirargalatā|
Bhagavannānandarasaplutāstu me cinmayī mūrtiḥ||7.3||

Sin traducir


रागादिमयभवाण्डकलुठितं त्वद्भक्तिभावनाम्बिका तैस्तैः।
आप्याययतु रसैर्मां प्रवृद्धपक्षो यथा भवामि खगः॥७.४॥

Rāgādimayabhavāṇḍakaluṭhitaṁ tvadbhaktibhāvanāmbikā taistaiḥ|
Āpyāyayatu rasairmāṁ pravṛddhapakṣo yathā bhavāmi khagaḥ||7.4||

Sin traducir


त्वच्चरणभावनामृतरससारास्वादनैपुणं लभताम्।
चित्तमिदं निःशेषितविषयविषासङ्गवासनावधि मे॥७.५॥

Tvaccaraṇabhāvanāmṛtarasasārāsvādanaipuṇaṁ labhatām|
Cittamidaṁ niḥśeṣitaviṣayaviṣāsaṅgavāsanāvadhi me||7.5||

Sin traducir


त्वद्भक्तितपनदीधितिसंस्पर्शवशान्ममैष दूरतरम्।
चेतोमणिर्विमूञ्चतुरागादिकतप्तवह्निकणान्॥७.६॥

Tvadbhaktitapanadīdhitisaṁsparśavaśānmamaiṣa dūrataram|
Cetomaṇirvimūñcaturāgādikataptavahnikaṇān||7.6||

Sin traducir


तस्मिन्पदे भवन्तं सततमुपश्लोकयेयमत्युच्चैः।
हरिहर्यश्वविरिञ्चा अपि यत्र बहिः प्रतीक्षन्ते॥७.७॥

Tasminpade bhavantaṁ satatamupaślokayeyamatyuccaiḥ|
Hariharyaśvaviriñcā api yatra bahiḥ pratīkṣante||7.7||

Sin traducir


भक्तिमदजनितविभ्रमवशेन पश्येयमविकलं करणैः।
शिवमयमखिलं लोकं क्रियाश्च पूजामयी सकलाः॥७.८॥

Bhaktimadajanitavibhramavaśena paśyeyamavikalaṁ karaṇaiḥ|
Śivamayamakhilaṁ lokaṁ kriyāśca pūjāmayī sakalāḥ||7.8||

Sin traducir


मामकमनोगृहीतत्वद्भक्तिकुलाङ्गनाणिमादिसुतान्।
सूत्वा सुबद्धमूला ममेति बुद्धिं दृढीकुरुताम्॥७.९॥

Māmakamanogṛhītatvadbhaktikulāṅganāṇimādisutān|
Sūtvā subaddhamūlā mameti buddhiṁ dṛḍhīkurutām||7.9||

Sin traducir

al inicio

 Capítulo 8 - Alaukikodbalanākhyamaṣṭamaṁ stotram - Octavo himno llamado "Fortaleza Sobrenatural"

यः प्रसादलव ईश्वरस्थितो या च भक्तिरिव मामुपेयुषी।
तौ परस्परसमन्वितौ कदा तादृशे वपुषि रूढिमेष्यतः॥८.१॥

Yaḥ prasādalava īśvarasthito yā ca bhaktiriva māmupeyuṣī|
Tau parasparasamanvitau kadā tādṛśe vapuṣi rūḍhimeṣyataḥ||8.1||

Sin traducir


त्वत्प्रभुत्वपरिचर्वणजन्मा कोऽप्युदेतु परितोषरसोऽन्तः।
सर्वकालमिह मे परमस्तु ज्ञानयोगमहिमादि विदूरे॥८.२॥

Tvatprabhutvaparicarvaṇajanmā ko'pyudetu paritoṣaraso'ntaḥ|
Sarvakālamiha me paramastu jñānayogamahimādi vidūre||8.2||

Sin traducir


लोकवद्भवतु मे विषयेषु स्फीत एव भगवन्परितर्षः।
केवलं तव शरीरतयैतान्लोकयेयमहमस्तविकल्पः॥८.३॥

Lokavadbhavatu me viṣayeṣu sphīta eva bhagavanparitarṣaḥ|
Kevalaṁ tava śarīratayaitānlokayeyamahamastavikalpaḥ||8.3||

Sin traducir


देहभूमिषु तथा मनसि त्वं प्राणवर्त्मनि च भेदमुपेते।
संविदः पथिषु तेषु च तेन स्वात्मना मम भव स्फुटरूपः॥८.४॥

Dehabhūmiṣu tathā manasi tvaṁ prāṇavartmani ca bhedamupete|
Saṁvidaḥ pathiṣu teṣu ca tena svātmanā mama bhava sphuṭarūpaḥ||8.4||

Sin traducir


निजनिजेषु पदेषु पतन्त्विमाः करणवृत्तय उल्लसिता मम।
क्षणमपीश मनागपि मैव भूत्त्वदविभेदरसक्षतिसाहसम्॥८.५॥

Nijanijeṣu padeṣu patantvimāḥ karaṇavṛttaya ullasitā mama|
Kṣaṇamapīśa manāgapi maiva bhūttvadavibhedarasakṣatisāhasam||8.5||

Sin traducir


लघुमसृणसिताच्छशीतलं भवदावेशवशेन भावयन्।
वपुरखिलपदार्थपद्धतेर्व्यवहारानतिवर्तयेय तान्॥८.६॥

Laghumasṛṇasitācchaśītalaṁ bhavadāveśavaśena bhāvayan|
Vapurakhilapadārthapaddhatervyavahārānativartayeya tān||8.6||

Sin traducir


विकसतु स्ववपुर्भवदात्मकं समुपयान्तु जगन्ति ममाङ्गताम्।
व्रजतु सर्वमिदं द्वयवल्गितं स्मृतिपथोपगमेऽप्यनुपाख्यताम्॥८.७॥

Vikasatu svavapurbhavadātmakaṁ samupayāntu jaganti mamāṅgatām|
Vrajatu sarvamidaṁ dvayavalgitaṁ smṛtipathopagame'pyanupākhyatām||8.7||

Sin traducir


समुदियादपि तादृशतावकानन विलोक परामृतसम्प्लवः।
मम घटेत यथा भवदद्वयाप्रथनघोरदरीपरिपूरणम्॥८.८॥

Samudiyādapi tādṛśatāvakānana viloka parāmṛtasamplavaḥ|
Mama ghaṭeta yathā bhavadadvayāprathanaghoradarīparipūraṇam||8.8||

Sin traducir


अपि कदाचन तावकसङ्गमामृतकणाच्छुरणेन तनीयसा।
सकललोकसुखेषु पराङ्मुखो न भवितास्म्युभयच्युत एव किम्॥८.९॥

Api kadācana tāvakasaṅgamāmṛtakaṇācchuraṇena tanīyasā|
Sakalalokasukheṣu parāṅmukho na bhavitāsmyubhayacyuta eva kim||8.9||

Sin traducir


सततमेव भवच्चरणाम्बुजाकरचरस्य हि हंसवरस्य मे।
उपरि मूलतलादपि चान्तरादुपनमत्वज भक्तिमृणालिका॥८.१०॥

Satatameva bhavaccaraṇāmbujākaracarasya hi haṁsavarasya me|
Upari mūlatalādapi cāntarādupanamatvaja bhaktimṛṇālikā||8.10||

Sin traducir


उपयान्तु विभो समस्तवस्तून्यपि चिन्ताविषयं दृशः पदं च।
मम दर्शनचिन्तनप्रकाशामृतसाराणि परं परिस्फुरन्तु॥८.११॥

Upayāntu vibho samastavastūnyapi cintāviṣayaṁ dṛśaḥ padaṁ ca|
Mama darśanacintanaprakāśāmṛtasārāṇi paraṁ parisphurantu||8.11||

Sin traducir


परमेश्वर तेषु तेषु कृच्छ्रेष्वपि नामोपनमत्स्वहं भवेयम्।
न परं गतभीस्त्वदङ्गसङ्गादुपजाताधिकसम्मदोऽपि यावत्॥८.१२॥

Parameśvara teṣu teṣu kṛcchreṣvapi nāmopanamatsvahaṁ bhaveyam|
Na paraṁ gatabhīstvadaṅgasaṅgādupajātādhikasammado'pi yāvat||8.12||

Sin traducir


भवदात्मनि विश्वमुम्भितं यद्भवतैवापि बहिः प्रकाश्यते तत्।
इति यद्दृढनिश्चयोपजुष्टं तदिदानिं स्फुटमेव भासताम्॥८.१३॥

Bhavadātmani viśvamumbhitaṁ yadbhavataivāpi bahiḥ prakāśyate tat|
Iti yaddṛḍhaniścayopajuṣṭaṁ tadidāniṁ sphuṭameva bhāsatām||8.13||

Sin traducir

al inicio


 Capítulo 9 - Svātantryavijayākhyaṁ navamaṁ stotram - Noveno himno llamado "Victoria de la Libertad Absoluta"

कदा नवरसार्द्रार्द्रसम्भोगास्वादनोत्सुकम्।
प्रवर्तेत विहायान्यन्मम त्वत्स्पर्शने मनः॥९.१॥

Kadā navarasārdrārdrasambhogāsvādanotsukam|
Pravarteta vihāyānyanmama tvatsparśane manaḥ||9.1||

Sin traducir


त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः।
कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः॥९.२॥

Tvadekaraktastvatpādapūjāmātramahādhanaḥ|
Kadā sākṣātkariṣyāmi bhavantamayamutsukaḥ||9.2||

Sin traducir


गाढानुरागवशतो निरपेक्षीभूतमानसोऽस्मि कदा।
पटपटिति विघटिताखिलमहार्गलस्त्वामुपैष्यामि॥९.३॥

Gāḍhānurāgavaśato nirapekṣībhūtamānaso'smi kadā|
Paṭapaṭiti vighaṭitākhilamahārgalastvāmupaiṣyāmi||9.3||

Sin traducir


स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः।
कदा नाथ वशीकुर्यां भवद्भक्तिप्रभावतः॥९.४॥

Svasaṁvitsārahṛdayādhiṣṭhānāḥ sarvadevatāḥ|
Kadā nātha vaśīkuryāṁ bhavadbhaktiprabhāvataḥ||9.4||

Sin traducir


कदा मे स्याद्विभो भूरि भक्त्यानन्दरसोत्सवः।
यदालोकसुखानन्दी पृथङ्नामापि लप्स्यते॥९.५॥

Kadā me syādvibho bhūri bhaktyānandarasotsavaḥ|
Yadālokasukhānandī pṛthaṅnāmāpi lapsyate||9.5||

Sin traducir


ईश्वरमभयमुदारं पूर्णमकारणमपह्नुतात्मानम्।
सहसाभिज्ञाय कदा स्वामिजनं लज्जयिष्यामि॥९.६॥

Īśvaramabhayamudāraṁ pūrṇamakāraṇamapahnutātmānam|
Sahasābhijñāya kadā svāmijanaṁ lajjayiṣyāmi||9.6||

Sin traducir


कदा कामपि तां नाथ तव वल्लभतामियाम्।
यया मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम्॥९.७॥

Kadā kāmapi tāṁ nātha tava vallabhatāmiyām|
Yayā māṁ prati na kvāpi yuktaṁ te syātpalāyitum||9.7||

Sin traducir


तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम्।
दृष्ट्यानुमोदितरसाप्लावितः स्यां कदा विभो॥९.८॥

Tattvato'śeṣajantūnāṁ bhavatpūjāmayātmanām|
Dṛṣṭyānumoditarasāplāvitaḥ syāṁ kadā vibho||9.8||

Sin traducir


ज्ञानस्य परमा भूमिर्योगस्य परमा दशा।
त्वद्भक्तिर्या विभो कर्हि पूर्ण मे स्यात्तदर्थिता॥९.९॥

Jñānasya paramā bhūmiryogasya paramā daśā|
Tvadbhaktiryā vibho karhi pūrṇa me syāttadarthitā||9.9||

Sin traducir


सहसैवसाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्।
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि॥९.१०॥

Sahasaivasādya kadā gāḍhamavaṣṭabhya harṣavivaśo'ham|
Tvaccaraṇavaranidhānaṁ sarvasya prakaṭayiṣyāmi||9.10||

Sin traducir


परितः प्रसरच्छुद्धत्वदालोकमयः कदा।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत्॥९.११॥

Paritaḥ prasaracchuddhatvadālokamayaḥ kadā|
Syāṁ yatheśa na kiñcinme māyācchāyābilaṁ bhavet||9.11||

Sin traducir


आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः॥९.१२॥

Ātmasātkṛtaniḥśeṣamaṇḍalo nirvyapekṣakaḥ|
Kadā bhaveyaṁ bhagavaṁstvadbhaktagaṇanāyakaḥ||9.12||

Sin traducir


नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम्।
महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः॥९.१३॥

Nātha lokābhimānānāmapūrvaṁ tvaṁ nibandhanam|
Mahābhimānaḥ karhi syāṁ tvadbhaktirasapūritaḥ||9.13||

Sin traducir


अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः।
शयीयमिव शीताङ्घ्रिकुशेशययुगे कदा॥९.१४॥

Aśeṣaviṣayāśūnyaśrīsamāśleṣasusthitaḥ|
Śayīyamiva śītāṅghrikuśeśayayuge kadā||9.14||

Sin traducir


भक्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः।
कदा पारं गमिष्यामि भविष्यामि कदा कृती॥९.१५॥

Bhaktyāsavasamṛddhāyāstvatpūjābhogasampadaḥ|
Kadā pāraṁ gamiṣyāmi bhaviṣyāmi kadā kṛtī||9.15||

Sin traducir


आनन्दबाष्पपूरस्खलितपरिभ्रान्तगद्गदाक्रन्दः।
हासोल्लासितवदनस्त्वत्स्पर्शरसं कदाप्स्यामि॥९.१६॥

Ānandabāṣpapūraskhalitaparibhrāntagadgadākrandaḥ|
Hāsollāsitavadanastvatsparśarasaṁ kadāpsyāmi||9.16||

Sin traducir


पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो।
आस्वादयेय तावकभक्तोचितमात्मनो रूपम्॥९.१७॥

Paśujanasamānavṛttāmavadhūya daśāmimāṁ kadā śambho|
Āsvādayeya tāvakabhaktocitamātmano rūpam||9.17||

Sin traducir


लब्धाणिमादिसिद्धिर्विगलितसकलोपतापसन्त्रासः।
त्वद्भक्तिरसायनपानक्रिढानिष्टः कदासीय॥९.१८॥

Labdhāṇimādisiddhirvigalitasakalopatāpasantrāsaḥ|
Tvadbhaktirasāyanapānakriḍhāniṣṭaḥ kadāsīya||9.18||

Sin traducir


नाथ कदा स तथाविध आक्रन्दो मे समुच्चरेद्वाचि।
यत्समनन्तरमेव स्फुरति पुरस्तावकी मूर्तिः॥९.१९॥

Nātha kadā sa tathāvidha ākrando me samuccaredvāci|
Yatsamanantarameva sphurati purastāvakī mūrtiḥ||9.19||

Sin traducir


गाढगाढभवदङ्घ्रिसरोजालिङ्गनव्यसनतत्परचेताः।
वस्त्ववस्त्विदमयत्नत एव त्वां कदा समवलोकयितास्मि॥९.२०॥

Gāḍhagāḍhabhavadaṅghrisarojāliṅganavyasanatatparacetāḥ|
Vastvavastvidamayatnata eva tvāṁ kadā samavalokayitāsmi||9.20||

Sin traducir

al inicio

 Capítulo 10 - Avicchedabhaṅgākhyaṁ daśamaṁ stotram - Décimo himno llamado "Rompiendo la continuidad"

न सोढव्यमवश्यं ते जगदेकप्रभोरिदम्।
माहेश्वराश्च लोकानामितरेषां समाश्च यत्॥१०.१॥

Na soḍhavyamavaśyaṁ te jagadekaprabhoridam|
Māheśvarāśca lokānāmitareṣāṁ samāśca yat||10.1||

Sin traducir


ये सदैवानुरागेण भवत्पादानुगामिनः।
यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते॥१०.२॥

Ye sadaivānurāgeṇa bhavatpādānugāminaḥ|
Yatra tatra gatā bhogāṁste kāṁścidupabhuñjate||10.2||

Sin traducir


भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः।
तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी॥१०.३॥

Bhartā kālāntako yatra bhavāṁstatra kuto rujaḥ|
Tatra cetarabhogāśā kā lakṣmīryatra tāvakī||10.3||

Sin traducir


क्षनमात्रसुखेनापि विभुर्येनासि लभ्यसे।
तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते॥१०.४॥

Kṣanamātrasukhenāpi vibhuryenāsi labhyase|
Tadaiva sarvaḥ kālo'sya tvadānandena pūryate||10.4||

Sin traducir


आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि।
सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणः॥१०.५॥

Ānandarasabinduste candramā galito bhuvi|
Sūryastathā te prasṛtaḥ saṁhārī tejasaḥ kaṇaḥ||10.5||

Sin traducir


बलिं यामस्तृतीयाय नेत्रायास्मै तव प्रभो।
अलौकिकस्य कस्यापि माहात्म्यस्यैकलक्ष्मणे॥१०.६॥

Baliṁ yāmastṛtīyāya netrāyāsmai tava prabho|
Alaukikasya kasyāpi māhātmyasyaikalakṣmaṇe||10.6||

Sin traducir


तेनैव दृष्टोऽसि भवद्दर्शनाद्योऽतिहृष्यति।
कथञ्चिद्यस्य वा हर्षः कोऽपि तेन त्वमीक्षितः॥१०.७॥

Tenaiva dṛṣṭo'si bhavaddarśanādyo'tihṛṣyati|
Kathañcidyasya vā harṣaḥ ko'pi tena tvamīkṣitaḥ||10.7||

Sin traducir


येषां प्रसन्नोऽसि विभो यैर्लब्धं हृदयं तव।
आकृष्य त्वत्पुरात्तैस्तु बाह्यमाभ्यन्तरीकृतम्॥१०.८॥

Yeṣāṁ prasanno'si vibho yairlabdhaṁ hṛdayaṁ tava|
Ākṛṣya tvatpurāttaistu bāhyamābhyantarīkṛtam||10.8||

Sin traducir


त्वदृते निखिलं विश्वं समदृग्यातमीक्ष्यताम्।
ईश्वरः पुनरेतस्य त्वमेको विषमेक्षणः॥१०.९॥

Tvadṛte nikhilaṁ viśvaṁ samadṛgyātamīkṣyatām|
Īśvaraḥ punaretasya tvameko viṣamekṣaṇaḥ||10.9||

Sin traducir


आस्तां भवत्प्रभावेण विना सत्तैव नास्ति यत्।
त्वद्दूषणकथा येषां त्वदृते नोपपद्यते॥१०.१०॥

Āstāṁ bhavatprabhāveṇa vinā sattaiva nāsti yat|
Tvaddūṣaṇakathā yeṣāṁ tvadṛte nopapadyate||10.10||

Sin traducir


बाह्यान्तरान्तरायालीकेवले चेतसि स्थितिः।
त्वयि चेत्स्यान्मम विभो किमन्यदुपयुज्यते॥१०.११॥

Bāhyāntarāntarāyālīkevale cetasi sthitiḥ|
Tvayi cetsyānmama vibho kimanyadupayujyate||10.11||

Sin traducir


अन्ये भ्रमन्ति भगवन्नात्मन्येवातिदुःस्थिताः।
अन्ये भ्रमन्ति भगवन्नात्मन्येवातिसुस्थिताः॥१०.१२॥

Anye bhramanti bhagavannātmanyevātiduḥsthitāḥ|
Anye bhramanti bhagavannātmanyevātisusthitāḥ||10.12||

Sin traducir


अपीत्वापि भवद्भक्तिसुधामनवलोक्य च।
त्वामीश त्वत्समाचारमात्रात्सिद्ध्यन्ति जन्तवः॥१०.१३॥

Apītvāpi bhavadbhaktisudhāmanavalokya ca|
Tvāmīśa tvatsamācāramātrātsiddhyanti jantavaḥ||10.13||

Sin traducir


भृत्या वयं तव विभो तेन त्रिजगतां यथा।
बिभर्ष्यात्मानमेवं ते भर्त्तव्या वयमप्यलम्॥१०.१४॥

Bhṛtyā vayaṁ tava vibho tena trijagatāṁ yathā|
Bibharṣyātmānamevaṁ te bharttavyā vayamapyalam||10.14||

Sin traducir


परानन्दामृतमये दृष्टोऽपि जगदात्मनि।
त्वयि स्पर्शरसेऽत्यन्ततरसुत्कण्ठितोऽस्मि ते॥१०.१५॥

Parānandāmṛtamaye dṛṣṭo'pi jagadātmani|
Tvayi sparśarase'tyantatarasutkaṇṭhito'smi te||10.15||

Sin traducir


देव दुःखान्यशेषाणि यानि संसारिणामपि।
घृत्याख्यभवदीयात्मयुतान्यायान्ति सह्यताम्॥१०.१६॥

Deva duḥkhānyaśeṣāṇi yāni saṁsāriṇāmapi|
Ghṛtyākhyabhavadīyātmayutānyāyānti sahyatām||10.16||

Sin traducir


सर्वज्ञे सर्वशक्तौ च त्वय्येव सति चिन्मये।
सर्वथाप्यसतो नाथ युक्तास्य जगतः प्रथा॥१०.१७॥

Sarvajñe sarvaśaktau ca tvayyeva sati cinmaye|
Sarvathāpyasato nātha yuktāsya jagataḥ prathā||10.17||

Sin traducir


त्वत्प्राणिताः स्फुरन्तीमे गुणा लोष्टोपमा अपि।
नृत्यन्ति पवनोद्धूताः कार्पासाः पिचवो यथा॥१०.१८॥

Tvatprāṇitāḥ sphurantīme guṇā loṣṭopamā api|
Nṛtyanti pavanoddhūtāḥ kārpāsāḥ picavo yathā||10.18||

Sin traducir


यदि नाथ गुणेष्वात्माभिमानो न भवेत्ततः।
केन हीयेत जगतस्त्वदेकात्मतया प्रथा॥१०.१९॥

Yadi nātha guṇeṣvātmābhimāno na bhavettataḥ|
Kena hīyeta jagatastvadekātmatayā prathā||10.19||

Sin traducir


वन्द्यास्तेऽपि महीयांसः प्रलयोपगता अपि।
त्वत्कोपपावकस्पर्शपूता ये परमेश्वर॥१०.२०॥

Vandyāste'pi mahīyāṁsaḥ pralayopagatā api|
Tvatkopapāvakasparśapūtā ye parameśvara||10.20||

Sin traducir


महाप्रकाशवपुषि विस्पष्टे भवति स्थिते।
सर्वतोऽपीश तत्कस्मात्तमसि प्रसराम्यहम्॥१०.२१॥

Mahāprakāśavapuṣi vispaṣṭe bhavati sthite|
Sarvato'pīśa tatkasmāttamasi prasarāmyaham||10.21||

Sin traducir


अविभागो भवानेव स्वरूपममृतं मम।
तथापि मर्त्यधर्माणामहमेवैकमास्पदम्॥१०.२२॥

Avibhāgo bhavāneva svarūpamamṛtaṁ mama|
Tathāpi martyadharmāṇāmahamevaikamāspadam||10.22||

Sin traducir


महेश्वरेति यस्यास्ति नामकं वाग्विभूषणम्।
प्रणामाङ्कश्च शिरसि स एवैकः प्रभावितः॥१०.२३॥

Maheśvareti yasyāsti nāmakaṁ vāgvibhūṣaṇam|
Praṇāmāṅkaśca śirasi sa evaikaḥ prabhāvitaḥ||10.23||

Sin traducir


सदसच्च भवानेव येन तेनाप्रयासतः।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे॥१०.२४॥

Sadasacca bhavāneva yena tenāprayāsataḥ|
Svarasenaiva bhagavaṁstathā siddhiḥ kathaṁ na me||10.24||

Sin traducir


शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम्।
तर्प्योऽस्मि देवमुख्यानामपि येनामृतासवैः॥१०.२५॥

Śivadāsaḥ śivaikātmā kiṁ yannāsādayetsukham|
Tarpyo'smi devamukhyānāmapi yenāmṛtāsavaiḥ||10.25||

Sin traducir


हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः।
ग्रससे त्वं महावह्निः सर्वं स्थावरजङ्गमम्॥१०.२६॥

Hṛnnābhyorantarālasthaḥ prāṇināṁ pittavigrahaḥ|
Grasase tvaṁ mahāvahniḥ sarvaṁ sthāvarajaṅgamam||10.26||

Sin traducir

al inicio

 Capítulo 11 - Autsukyaviśvasitanāmaikādaśaṁ stotram - Undécimo himno llamado "Añoranza y seguridad"

जगदिदमथवा सुहृदो बन्धुजनो वा न भवति मम किमपि।
त्वं पुनरेतत्सर्वं यदा तदा कोऽपरो मेऽस्तु॥११.१॥

Jagadidamathavā suhṛdo bandhujano vā na bhavati mama kimapi|
Tvaṁ punaretatsarvaṁ yadā tadā ko'paro me'stu||11.1||

Sin traducir


स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्त्वमेवेति।
वस्त्वेव सिद्धिमेत्विति याच्ञा तत्रापि याच्ञैव॥११.२॥

Svāminmaheśvarastvaṁ sākṣātsarvaṁ jagattvameveti|
Vastveva siddhimetviti yācñā tatrāpi yācñaiva||11.2||

Sin traducir


त्रिभुवनाधिपतित्वमपीह यत्तृणमिव प्रतिभाति भवज्जुषः।
किमिव तस्य फलं शुभकर्मणो भवति नाथ भवत्स्मरणादृते॥११.३॥

Tribhuvanādhipatitvamapīha yattṛṇamiva pratibhāti bhavajjuṣaḥ|
Kimiva tasya phalaṁ śubhakarmaṇo bhavati nātha bhavatsmaraṇādṛte||11.3||

Sin traducir


येन नैव भवतोऽस्ति विभिन्नं किञ्चनापि जगतां प्रभवश्च।
त्वद्विजृम्भितमतोऽद्भुतकर्मस्वप्युदेति न तव स्तुतिबन्धः॥११.४॥

Yena naiva bhavato'sti vibhinnaṁ kiñcanāpi jagatāṁ prabhavaśca|
Tvadvijṛmbhitamato'dbhutakarmasvapyudeti na tava stutibandhaḥ||11.4||

Sin traducir


त्वन्मयोऽस्मि भवदर्चननिष्ठः सर्वदाहमिति चाप्यविरामम्।
भावयन्नपि विभो स्वरसेन स्वप्नगोऽपि न तथा किमिव स्याम्॥११.५॥

Tvanmayo'smi bhavadarcananiṣṭhaḥ sarvadāhamiti cāpyavirāmam|
Bhāvayannapi vibho svarasena svapnago'pi na tathā kimiva syām||11.5||

Sin traducir


ये मनागपि भवच्चरणाब्जोद्भूतसौरभलवेन विमृष्टः।
तेषु विस्रमिव भवति समस्तं भोगजातममरैरपि मृग्यम्॥११.६॥

Ye manāgapi bhavaccaraṇābjodbhūtasaurabhalavena vimṛṣṭaḥ|
Teṣu visramiva bhavati samastaṁ bhogajātamamarairapi mṛgyam||11.6||

Sin traducir


हृदि ते न तु विद्यतेऽन्यदन्यद्वचने कर्मणि चान्यदेव शम्भो।
परमार्थसतोऽप्य् अनुग्रहो वा यदि वा निग्रह एक एव कार्यः॥११.७॥

Hṛdi te na tu vidyate'nyadanyadvacane karmaṇi cānyadeva śambho|
Paramārthasato'py anugraho vā yadi vā nigraha eka eva kāryaḥ||11.7||

Sin traducir


मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोषभीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि।
शम्भो तथा कलय शीघ्रमुपैमि येन सर्वोत्तमां धुरमपोज्झितदुःखमार्गः॥११.८॥

Mūḍho'smi duḥkhakalito'smi jarādidoṣabhīto'smi śaktirahito'smi tavāśrito'smi|
Śambho tathā kalaya śīghramupaimi yena sarvottamāṁ dhuramapojjhitaduḥkhamārgaḥ||11.8||

Sin traducir


त्वत्कर्णदेशमधिशय्य महार्घभावमाक्रन्दितानि मम तुच्छतराणि यान्ति।
वंशान्तरालपतितानि जलैकदेशखण्डानि मौक्तिकमणित्वमिवोद्वहन्ति॥११.९॥

Tvatkarṇadeśamadhiśayya mahārghabhāvamākranditāni mama tucchatarāṇi yānti|
Vaṁśāntarālapatitāni jalaikadeśakhaṇḍāni mauktikamaṇitvamivodvahanti||11.9||

Sin traducir


किमिव च लभ्यते बत न तैरपि नाथ जनैः क्षणमपि कैतवादपि च ये तव नाम्नि रताः।
शिशिरमयूखशेखर तथा कुरु येन मम क्षतमरणोऽणिमादिकमुपैमि यथा विभवम्॥११.१०॥

Kimiva ca labhyate bata na tairapi nātha janaiḥ kṣaṇamapi kaitavādapi ca ye tava nāmni ratāḥ|
Śiśiramayūkhaśekhara tathā kuru yena mama kṣatamaraṇo'ṇimādikamupaimi yathā vibhavam||11.10||

Sin traducir


शम्भो शर्व शशङ्कशेखर शिव त्र्यक्षाक्षमालाधर श्रीमन्नुग्रकपाललाञ्छन लसद्भीमत्रिशूलायुध।
कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्रशक्त्यात्मक श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्वसिद्धिं पराम्॥११.११॥

Śambho śarva śaśaṅkaśekhara śiva tryakṣākṣamālādhara śrīmannugrakapālalāñchana lasadbhīmatriśūlāyudha|
Kāruṇyāmbunidhe trilokaracanāśīlograśaktyātmaka śrīkaṇṭhāśu vināśayāśubhabharānādhatsvasiddhiṁ parām||11.11||

Sin traducir


तत्किं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः।
इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः संसारेऽत्र निरन्तराधिविधुरः क्लिश्याम्यहं केवलम्॥११.१२॥

Tatkiṁ nātha bhavenna yatra bhagavānnirmātṛtāmaśnute bhāvaḥ syātkimu tasya cetanavato nāśāsti yaṁ śaṅkaraḥ|
Itthaṁ te parameśvarākṣatamahāśakteḥ sadā saṁśritaḥ saṁsāre'tra nirantarādhividhuraḥ kliśyāmyahaṁ kevalam||11.12||

Sin traducir


यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यव एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः।
तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्र्य जीवातवे॥११.१३॥

Yadyapyatra varapradoddhatatamāḥ pīḍājarāmṛtyava ete vā kṣaṇamāsatāṁ bahumataḥ śabdādirevāsthiraḥ|
Tatrāpi spṛhayāmi santatasukhākāṅkṣī ciraṁ sthāsnave bhogāsvādayutatvadaṅghrikamaladhyānāgrya jīvātave||11.13||

Sin traducir


हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे दुःखैकायतनस्य जन्ममरणत्रस्तस्य मे साम्प्रतम्।
तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमा जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः॥११.१४॥

He nātha praṇatārtināśanapaṭo śreyonidhe dhūrjaṭe duḥkhaikāyatanasya janmamaraṇatrastasya me sāmpratam|
Tacceṣṭasva yathā manojñaviṣayāsvādapradā uttamā jīvanneva samaśnuve'hamacalāḥ siddhīstvadarcāparaḥ||11.14||

Sin traducir


नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे।
सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे॥११.१५॥

Namo mohamahādhvāntadhvaṁsanānanyakarmaṇe|
Sarvaprakāśātiśayaprakāśāyendulakṣmaṇe||11.15||

Sin traducir

al inicio

 Capítulo 12 - Rahasyanirdeśanāma dvādaśaṁ stotram - Duodécimo himno llamado "Indicando el secreto"

सहकारि न किञ्चिदिष्यते भवतो न प्रतिबन्धकं दृषि।
भवतैव हि सर्वमाप्लुतं कथमद्यापि तथापि नेक्षसे॥१२.१॥

Sahakāri na kiñcidiṣyate bhavato na pratibandhakaṁ dṛṣi|
Bhavataiva hi sarvamāplutaṁ kathamadyāpi tathāpi nekṣase||12.1||

Sin traducir


अपि भावगणादपीन्द्रियप्रचयादप्यवबोधमध्यतः।
प्रभवन्तमपि स्वतः सदा परिपश्येयमपोढविश्वकम्॥१२.२॥

Api bhāvagaṇādapīndriyapracayādapyavabodhamadhyataḥ|
Prabhavantamapi svataḥ sadā paripaśyeyamapoḍhaviśvakam||12.2||

Sin traducir


कथं ते जायेरन्कथमपि च ते दर्शनपथं व्रजेयुः केनापि प्रकृतिमहताङ्केन खचितः।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः पदार्थद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि॥१२.३॥

Kathaṁ te jāyerankathamapi ca te darśanapathaṁ vrajeyuḥ kenāpi prakṛtimahatāṅkena khacitaḥ|
Tathotthāyotthāya sthalajalatṛṇāderakhilataḥ padārthadyānsṛṣṭisravadamṛtapūrairvikirasi||12.3||

Sin traducir


साक्षत्कृत भवद्रूपप्रसृतामृततर्पिताः।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि॥१२.४॥

Sākṣatkṛta bhavadrūpaprasṛtāmṛtatarpitāḥ|
Unmūlitatṛṣo mattā vicaranti yathāruci||12.4||

Sin traducir


न तदा न सदा न चैकदेत्यपि सा यत्र न कालधीर्भवेत्।
तदिदं भवदीयदर्शनं न च नित्यं न च कथ्यतेऽन्यथा॥१२.५॥

Na tadā na sadā na caikadetyapi sā yatra na kāladhīrbhavet|
Tadidaṁ bhavadīyadarśanaṁ na ca nityaṁ na ca kathyate'nyathā||12.5||

Sin traducir


त्वद्विलोकनसमुत्कचेतसो योगसिद्धिरियती सदास्तु मे।
यद्विशेयमभिसन्धिमात्रतस्त्वत्सुधासदनमर्चनाय ते॥१२.६॥

Tvadvilokanasamutkacetaso yogasiddhiriyatī sadāstu me|
Yadviśeyamabhisandhimātratastvatsudhāsadanamarcanāya te||12.6||

Sin traducir


निर्विकल्पभवदीयदर्शनप्रप्तिफुल्लमनसां महात्मनाम्।
उल्लसन्ति विमलानि हेलया चेष्टितानि च वचांसि च स्फुटम्॥१२.७॥

Nirvikalpabhavadīyadarśanapraptiphullamanasāṁ mahātmanām|
Ullasanti vimalāni helayā ceṣṭitāni ca vacāṁsi ca sphuṭam||12.7||

Sin traducir


भवन्भवदीयपादयोर्निवसन्नन्तर एव निर्भयः।
भवभूमिषु तासु तास्वहं प्रभुमर्चेयमनर्गलक्रियः॥१२.८॥

Bhavanbhavadīyapādayornivasannantara eva nirbhayaḥ|
Bhavabhūmiṣu tāsu tāsvahaṁ prabhumarceyamanargalakriyaḥ||12.8||

Sin traducir


भवदङ्घ्रिसरोरुहोदरे परिलीनो गलितपरैषणः।
अतिमात्रमधूपयोगतः परितृप्तो विचरेयमिच्छया॥१२.९॥

Bhavadaṅghrisaroruhodare parilīno galitaparaiṣaṇaḥ|
Atimātramadhūpayogataḥ paritṛpto vicareyamicchayā||12.9||

Sin traducir


यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम्॥१२.१०॥

Yasya dambhādiva bhavatpūjāsaṅkalpa utthitaḥ|
Tasyāpyavaśyamuditaṁ sannidhānaṁ tavocitam||12.10||

Sin traducir


भगवन्नितरानपेक्षिणा नितरामेकरसेन चेतसा।
सुलभं सकलोपशायिनं प्रभुमातृप्ति पिबेयमस्मि किम्॥१२.११॥

Bhagavannitarānapekṣiṇā nitarāmekarasena cetasā|
Sulabhaṁ sakalopaśāyinaṁ prabhumātṛpti pibeyamasmi kim||12.11||

Sin traducir


त्वया निराकृतं सर्वं हेयमेतत्तदेव तु।
त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः॥१२.१२॥

Tvayā nirākṛtaṁ sarvaṁ heyametattadeva tu|
Tvanmayaṁ samupādeyamityayaṁ sārasaṅgrahaḥ||12.12||

Sin traducir


भवतोऽन्तरचारि भावजातं प्रभुवन्मुख्यतयैव पूजितं तत्।
भवतो बहिरप्यभावमात्रा कथमीशान्भवेत्समर्च्यते वा॥१२.१३॥

Bhavato'ntaracāri bhāvajātaṁ prabhuvanmukhyatayaiva pūjitaṁ tat|
Bhavato bahirapyabhāvamātrā kathamīśānbhavetsamarcyate vā||12.13||

Sin traducir


निःशब्दं निर्विकल्पं च निर्व्याक्षेपमथानिसम्।
क्षोभेऽप्यध्यक्षमी क्षेयं त्र्यक्ष त्वामेव सर्वतः॥१२.१४॥

Niḥśabdaṁ nirvikalpaṁ ca nirvyākṣepamathānisam|
Kṣobhe'pyadhyakṣamī kṣeyaṁ tryakṣa tvāmeva sarvataḥ||12.14||

Sin traducir


प्रकटय निजधाम देव यस्मिंस्त्वमसि सदा परमेश्वरीसमेतः।
प्रभुचरणरजःसमानकक्ष्याः किमविश्वासपदं भान्ति भृत्याः॥१२.१५॥

Prakaṭaya nijadhāma deva yasmiṁstvamasi sadā parameśvarīsametaḥ|
Prabhucaraṇarajaḥsamānakakṣyāḥ kimaviśvāsapadaṁ bhānti bhṛtyāḥ||12.15||

Sin traducir


दर्शनपथमुपयातोऽप्यपसरसि कुतो ममेश भृत्यस्य।
क्षणमात्रकमिह न भवसि कस्य न जन्तोर्दृशोर्विषयः॥१२.१६॥

Darśanapathamupayāto'pyapasarasi kuto mameśa bhṛtyasya|
Kṣaṇamātrakamiha na bhavasi kasya na jantordṛśorviṣayaḥ||12.16||

Sin traducir


ऐक्यसंविदमृताच्छधारया सन्ततप्रसृतया कदा विभो।
प्लावनात्परमभेदमानयंस्त्वां निजं च वपुराप्नुयां मुदम्॥१२.१७॥

Aikyasaṁvidamṛtācchadhārayā santataprasṛtayā kadā vibho|
Plāvanātparamabhedamānayaṁstvāṁ nijaṁ ca vapurāpnuyāṁ mudam||12.17||

Sin traducir


अहमित्यमुतोऽवरुद्धलोकाद्भवदीयात्प्रतिपत्तिसारतो मे।
अणुमात्रकमेव विश्वनिष्ठं घटतां येन भवेयमर्चिता ते॥१२.१८॥

Ahamityamuto'varuddhalokādbhavadīyātpratipattisārato me|
Aṇumātrakameva viśvaniṣṭhaṁ ghaṭatāṁ yena bhaveyamarcitā te||12.18||

Sin traducir


अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन्।
त्वामेव विश्वरूपं निजनाथं साधु पश्येयम्॥१२.१९॥

Aparimitarūpamahaṁ taṁ taṁ bhāvaṁ pratikṣaṇaṁ paśyan|
Tvāmeva viśvarūpaṁ nijanāthaṁ sādhu paśyeyam||12.19||

Sin traducir


भवदङ्गगतं तमेव कस्मान्न मनः पर्यटतीष्टमर्थमर्थम्।
प्रकृतिक्षतिरस्ति नो तथास्य मम चेच्छा परिपूर्यते परैव॥१२.२०॥

Bhavadaṅgagataṁ tameva kasmānna manaḥ paryaṭatīṣṭamarthamartham|
Prakṛtikṣatirasti no tathāsya mama cecchā paripūryate paraiva||12.20||

Sin traducir


शतशः किल ते तवानुभावाद्भगवन्केऽप्यमुनैव चक्षुषा ये।
अपि हालिकचेष्टया चरन्तः परिपश्यन्ति भवद्वपुः सदाग्रे॥१२.२१॥

Śataśaḥ kila te tavānubhāvādbhagavanke'pyamunaiva cakṣuṣā ye|
Api hālikaceṣṭayā carantaḥ paripaśyanti bhavadvapuḥ sadāgre||12.21||

Sin traducir


न सा मतिरुदेति या न भवति त्वदिच्छामयी सदा शुभमथेतरद्भगवतैवमाचर्यते।
अतोऽस्मि भवदात्मको भुवि यथा तथा सञ्चरन्स्थि तोऽनिशमबाधितत्वदमलङ्घ्रिपूजोत्सवः॥१२.२२॥

Na sā matirudeti yā na bhavati tvadicchāmayī sadā śubhamathetaradbhagavataivamācaryate|
Ato'smi bhavadātmako bhuvi yathā tathā sañcaransthi to'niśamabādhitatvadamalaṅghripūjotsavaḥ||12.22||

Sin traducir


भवदीयगभीरभाषितेषु प्रतिभा सम्यगुदेतु मे पुरोऽतः।
तदनुष्ठितशक्तिरप्यतस्तद्भवदर्चाव्यसनं च निर्विरामम्॥१२.२३॥

Bhavadīyagabhīrabhāṣiteṣu pratibhā samyagudetu me puro'taḥ|
Tadanuṣṭhitaśaktirapyatastadbhavadarcāvyasanaṁ ca nirvirāmam||12.23||

Sin traducir


व्यवहारपदेऽपि सर्वदा प्रतिभात्वर्थकलाप एष माम्।
भवतोऽवयवो यथा न तु स्वत एवादरणीयतां गतः॥१२.२४॥

Vyavahārapade'pi sarvadā pratibhātvarthakalāpa eṣa mām|
Bhavato'vayavo yathā na tu svata evādaraṇīyatāṁ gataḥ||12.24||

Sin traducir


मनसि स्वरसेन यत्र तत्र प्रचरत्यप्यहमस्य गोचरेषु।
प्रसृतोऽप्यविलोल एव युष्मत्परिचर्याचतुरः सदा भवेयम्॥१२.२५॥

Manasi svarasena yatra tatra pracaratyapyahamasya gocareṣu|
Prasṛto'pyavilola eva yuṣmatparicaryācaturaḥ sadā bhaveyam||12.25||

Sin traducir


भगवन्भवदिच्छयैव दासस्तव जातोऽस्मि परस्य नात्र शक्तिः।
कथमेष तथापि वक्त्रबिम्बं तव पश्यामि न जातु चित्रमेतत्॥१२.२६॥

Bhagavanbhavadicchayaiva dāsastava jāto'smi parasya nātra śaktiḥ|
Kathameṣa tathāpi vaktrabimbaṁ tava paśyāmi na jātu citrametat||12.26||

Sin traducir


समुत्सुकास्त्वां प्रति ये भवन्तं प्रत्यर्थरूपादवलोकयन्ति।
तेषामहो किं तदुपस्थितं स्यात्किं साधनं वा फलितं भवेत्तत्॥१२.२७॥

Samutsukāstvāṁ prati ye bhavantaṁ pratyartharūpādavalokayanti|
Teṣāmaho kiṁ tadupasthitaṁ syātkiṁ sādhanaṁ vā phalitaṁ bhavettat||12.27||

Sin traducir


भावा भावतया सन्तु भवद्भावेन मे भव।
तथा न किञ्चिदप्यस्तु न किञ्चिद्भवतोऽन्यथा॥१२.२८॥

Bhāvā bhāvatayā santu bhavadbhāvena me bhava|
Tathā na kiñcidapyastu na kiñcidbhavato'nyathā||12.28||

Sin traducir


यन्न किञ्चिदपि तन्न किञ्चिदप्यस्तु किञ्चिदपि किञ्चिदेव मे।
सर्वथा भवतु तावता भवान्सर्वतो भवति लब्धपूजितः॥१२.२९॥

Yanna kiñcidapi tanna kiñcidapyastu kiñcidapi kiñcideva me|
Sarvathā bhavatu tāvatā bhavānsarvato bhavati labdhapūjitaḥ||12.29||

Sin traducir

al inicio


 Capítulo 13 - Saṅgrahastotranāma trayodaśaṁ stotram - Decimotercer himno llamado "Himno (actuando como) un compendio"

सङ्ग्रहेन सुखदुःखलक्षणं मां प्रति स्थितमिदं शृणु प्रभो।
सौख्यमेष भवता समागमः स्वामिना विरह एव दुःखिता॥१३.१॥

Saṅgrahena sukhaduḥkhalakṣaṇaṁ māṁ prati sthitamidaṁ śṛṇu prabho|
Saukhyameṣa bhavatā samāgamaḥ svāminā viraha eva duḥkhitā||13.1||

Sin traducir


अन्तरप्यतितरामणीयसी या त्वदप्रथनकालिकास्ति मे।
तामपीश परिमृज्य सर्वतः स्वं स्वरूपममलं प्रकाशय॥१३.२॥

Antarapyatitarāmaṇīyasī yā tvadaprathanakālikāsti me|
Tāmapīśa parimṛjya sarvataḥ svaṁ svarūpamamalaṁ prakāśaya||13.2||

Sin traducir


तावके वपुषि विश्वनिर्भरे चित्सुधारसमये निरत्यये।
तिष्ठतः सततमर्चतः प्रभुं जीवितं मृतमथान्यदस्तु मे॥१३.३॥

Tāvake vapuṣi viśvanirbhare citsudhārasamaye niratyaye|
Tiṣṭhataḥ satatamarcataḥ prabhuṁ jīvitaṁ mṛtamathānyadastu me||13.3||

Sin traducir


ईश्वरोऽहमहमेव रूपवान्पण्डितोऽस्मि सुभगोऽस्मि कोऽपरः।
मत्समोऽस्ति जगतीति शोभते मानिता त्वदनुरागिणः परम्॥१३.४॥

Īśvaro'hamahameva rūpavānpaṇḍito'smi subhago'smi ko'paraḥ|
Matsamo'sti jagatīti śobhate mānitā tvadanurāgiṇaḥ param||13.4||

Sin traducir


देवदेव भवदद्वयामृताख्यातिसंहरणलब्धजन्मना।
तद्यथास्थितपदार्थसंविदा मां कुरुष्व चरणार्चनोचितम्॥१३.५॥

Devadeva bhavadadvayāmṛtākhyātisaṁharaṇalabdhajanmanā|
Tadyathāsthitapadārthasaṁvidā māṁ kuruṣva caraṇārcanocitam||13.5||

Sin traducir


ध्यायते तदनु दृश्यते ततः स्पृश्यते च परमेश्वरः स्वयम्।
यत्र पूजनमहोत्सवः स मे सर्वदास्तु भवतोऽनुभावतः॥१३.६॥

Dhyāyate tadanu dṛśyate tataḥ spṛśyate ca parameśvaraḥ svayam|
Yatra pūjanamahotsavaḥ sa me sarvadāstu bhavato'nubhāvataḥ||13.6||

Sin traducir


यद्यथास्थितपदार्थदर्शनं युष्मदर्चनमहोत्सवश्च यः।
युग्ममेतदितरेतराश्रयं भक्तिशालिषु सदा विजृम्भते॥१३.७॥

Yadyathāsthitapadārthadarśanaṁ yuṣmadarcanamahotsavaśca yaḥ|
Yugmametaditaretarāśrayaṁ bhaktiśāliṣu sadā vijṛmbhate||13.7||

Sin traducir


तत्तदिन्द्रियमुखेन सन्ततं युष्मदर्चनरसायनासवम्।
सर्वभावचषकेषु पूरितेष्वापिबन्नपि भवेयमुन्मदः॥१३.८॥

Tattadindriyamukhena santataṁ yuṣmadarcanarasāyanāsavam|
Sarvabhāvacaṣakeṣu pūriteṣvāpibannapi bhaveyamunmadaḥ||13.8||

Sin traducir


अन्यवेद्यमणुमात्रमस्ति न स्वप्रकाशमखिलं विजृम्भते।
यत्र नाथ भवतः पुरे स्थितं तत्र मे कुरु सदा तवार्चितुः॥१३.९॥

Anyavedyamaṇumātramasti na svaprakāśamakhilaṁ vijṛmbhate|
Yatra nātha bhavataḥ pure sthitaṁ tatra me kuru sadā tavārcituḥ||13.9||

Sin traducir


दासधाम्नि विनियोजितोऽप्यहं स्वेच्छयैव परमेश्वर त्वया।
दर्शनेन न किमस्मि पात्रितः पादसंवहनकर्मणापि वा॥१३.१०॥

Dāsadhāmni viniyojito'pyahaṁ svecchayaiva parameśvara tvayā|
Darśanena na kimasmi pātritaḥ pādasaṁvahanakarmaṇāpi vā||13.10||

Sin traducir


शक्तिपातसमये विचारणं प्राप्तमीश न करोषि कर्हिचित्।
अद्य मां प्रति किमागतं यतः स्वप्रकाशनविधौ विलम्बसे॥१३.११॥

Śaktipātasamaye vicāraṇaṁ prāptamīśa na karoṣi karhicit|
Adya māṁ prati kimāgataṁ yataḥ svaprakāśanavidhau vilambase||13.11||

Sin traducir


तत्र तत्र विषये बहिर्विभात्यन्तरे च परमेश्वरीयुतम्।
त्वां जगत्त्रितयनिर्भरं सदा लोकयेय निजपाणिपूजितम्॥१३.१२॥

Tatra tatra viṣaye bahirvibhātyantare ca parameśvarīyutam|
Tvāṁ jagattritayanirbharaṁ sadā lokayeya nijapāṇipūjitam||13.12||

Sin traducir


स्वामिसौधमभिसन्धिमात्रतो निर्विबन्धमधिरुह्य सर्वदा।
स्यां प्रसादपरमामृतासवापानकेलिपरिलब्धनिर्वृतिः॥१३.१३॥

Svāmisaudhamabhisandhimātrato nirvibandhamadhiruhya sarvadā|
Syāṁ prasādaparamāmṛtāsavāpānakeliparilabdhanirvṛtiḥ||13.13||

Sin traducir


यत्समस्तसुभगार्थवस्तुषु स्पर्शमात्रविधिना चमत्कृतिम्।
तां समर्पयति तेन ते वपुः पूजयन्त्यचलभक्तिशालिनः॥१३.१४॥

Yatsamastasubhagārthavastuṣu sparśamātravidhinā camatkṛtim|
Tāṁ samarpayati tena te vapuḥ pūjayantyacalabhaktiśālinaḥ||13.14||

Sin traducir


स्फारयस्यखिलमात्मना स्फुरन्विश्वमामृशसि रूपमामृशन्।
यत्स्वयं निजरसेन घुर्णसे तत्समुल्लसति भावमण्डलम्॥१३.१५॥

Sphārayasyakhilamātmanā sphuranviśvamāmṛśasi rūpamāmṛśan|
Yatsvayaṁ nijarasena ghurṇase tatsamullasati bhāvamaṇḍalam||13.15||

Sin traducir


योऽविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः।
स्वात्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम्॥१३.१६॥

Yo'vikalpamidamarthamaṇḍalaṁ paśyatīśa nikhilaṁ bhavadvapuḥ|
Svātmapakṣaparipūrite jagatyasya nityasukhinaḥ kuto bhayam||13.16||

Sin traducir


कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम्।
अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि रोचते न मे॥१३.१७॥

Kaṇṭhakoṇaviniviṣṭamīśa te kālakūṭamapi me mahāmṛtam|
Apyupāttamamṛtaṁ bhavadvapurbhedavṛtti yadi rocate na me||13.17||

Sin traducir


त्वत्प्रलापमयरक्तगीतिकानि त्य युक्तवदनोपशोभितः।
स्यामथापि भवदर्चनक्रियाप्रेयसीपरिगताशयः सदा॥१३.१८॥

Tvatpralāpamayaraktagītikāni tya yuktavadanopaśobhitaḥ|
Syāmathāpi bhavadarcanakriyāpreyasīparigatāśayaḥ sadā||13.18||

Sin traducir


ईहितं न बत पारमेश्वरं शक्यते गणयितुं तथा च मे।
दत्तमप्यमृतनिर्भरं वपुः स्वं न पातुमनुमन्यते तथा॥१३.१९॥

Īhitaṁ na bata pārameśvaraṁ śakyate gaṇayituṁ tathā ca me|
Dattamapyamṛtanirbharaṁ vapuḥ svaṁ na pātumanumanyate tathā||13.19||

Sin traducir


त्वामगाधमविकल्पमद्वयं स्वं स्वरूपमखिलार्थघस्मरम्।
आविशन्नहमुमेश सर्वदा पूजयेयमभिसंस्तुवीय च॥१३.२०॥

Tvāmagādhamavikalpamadvayaṁ svaṁ svarūpamakhilārthaghasmaram|
Āviśannahamumeśa sarvadā pūjayeyamabhisaṁstuvīya ca||13.20||

Sin traducir

al inicio

 Capítulo 14 - Jayastotranāma caturdaśaṁ stotram - Decimocuarto himno llamado "Himno de victoria"

जयलक्ष्मीनिधानस्य निजस्य स्वामिनः पुरः।
जयोद्घोषणपीयूषरसमास्वादये क्षणम्॥१४.१॥

Jayalakṣmīnidhānasya nijasya svāminaḥ puraḥ|
Jayodghoṣaṇapīyūṣarasamāsvādaye kṣaṇam||14.1||

Sin traducir


जयैकरुद्रैकशिव महादेव महेश्वर।
पार्वतीप्रणयिञ्छर्व सर्वगीर्वाणपूर्वज॥१४.२॥

Jayaikarudraikaśiva mahādeva maheśvara|
Pārvatīpraṇayiñcharva sarvagīrvāṇapūrvaja||14.2||

Sin traducir


जय त्रैलोक्यनाथैकलाञ्छनालिकलोचन।
जय पीतर्तलोकार्तिकालकूटाङ्ककन्धर॥१४.३॥

Jaya trailokyanāthaikalāñchanālikalocana|
Jaya pītartalokārtikālakūṭāṅkakandhara||14.3||

Sin traducir


जय मूर्तत्रिशक्त्यात्मिशतशूलोल्लसत्कर।
जयेच्छामात्रसिद्दार्थपूजार्हचरणाम्बुज॥१४.४॥

Jaya mūrtatriśaktyātmiśataśūlollasatkara|
Jayecchāmātrasiddārthapūjārhacaraṇāmbuja||14.4||

Sin traducir


जय शोभशतस्यन्दिलोकोत्तरवपुर्धर।
जयैकजटिकाक्षीणगङ्गाकृत्यात्तभस्मक॥१४.५॥

Jaya śobhaśatasyandilokottaravapurdhara|
Jayaikajaṭikākṣīṇagaṅgākṛtyāttabhasmaka||14.5||

Sin traducir


जय क्षीरोदपर्यस्तज्योत्स्नाच्छायानुलेपन।
जयेश्वराङ्गसङ्गोत्थरत्नकान्ताहिमण्डन॥१४.६॥

Jaya kṣīrodaparyastajyotsnācchāyānulepana|
Jayeśvarāṅgasaṅgottharatnakāntāhimaṇḍana||14.6||

Sin traducir


जयाक्षयैकशीतांशुकलासदृशसंश्रय।
जय गङ्गासदार्ब्धविश्वैश्वर्याभिषेचन॥१४.७॥

Jayākṣayaikaśītāṁśukalāsadṛśasaṁśraya|
Jaya gaṅgāsadārbdhaviśvaiśvaryābhiṣecana||14.7||

Sin traducir


जयाधराङ्गसंस्पर्शपावनीकृतगोकुल।
जय भक्तिमदाबद्धगोष्ठीनियतसन्निधे॥१४.८॥

Jayādharāṅgasaṁsparśapāvanīkṛtagokula|
Jaya bhaktimadābaddhagoṣṭhīniyatasannidhe||14.8||

Sin traducir


जय स्वेच्छातपोदेशविप्रलम्भितबालिश।
जय गौरीपरिष्वङ्गयोग्यसौभाग्यभाजन॥१४.९॥

Jaya svecchātapodeśavipralambhitabāliśa|
Jaya gaurīpariṣvaṅgayogyasaubhāgyabhājana||14.9||

Sin traducir


जय भक्तिरसार्द्रार्द्रभावोपायनलम्पट।
जय भक्तिमदोद्दामभक्तवाङ्नृत्ततोषित॥१४.१०॥

Jaya bhaktirasārdrārdrabhāvopāyanalampaṭa|
Jaya bhaktimadoddāmabhaktavāṅnṛttatoṣita||14.10||

Sin traducir


जय ब्रह्मादिदेवेशप्रभावप्रभवव्यय।
जयलोकेश्वरश्रेणिशिरोविधृतशासन॥१४.११॥

Jaya brahmādideveśaprabhāvaprabhavavyaya|
Jayalokeśvaraśreṇiśirovidhṛtaśāsana||14.11||

Sin traducir


जयसर्वजगन्न्यस्तस्वमुद्राव्यक्तवैभव।
जयात्मदानपर्यन्तविश्वेश्वरमहेश्वर॥१४.१२॥

Jayasarvajagannyastasvamudrāvyaktavaibhava|
Jayātmadānaparyantaviśveśvaramaheśvara||14.12||

Sin traducir


जय त्रैलोक्यसर्गेच्छावसरासद्द्वितीयक।
जयैश्वर्यभरोद्वाहदेवीमात्रसहायक॥१४.१३॥

Jaya trailokyasargecchāvasarāsaddvitīyaka|
Jayaiśvaryabharodvāhadevīmātrasahāyaka||14.13||

Sin traducir


जयाक्रमसमाक्रान्तसमस्तभुवनत्रय।
जयाविगीतमाबालगीयमानेश्वरध्वने॥१४.१४॥

Jayākramasamākrāntasamastabhuvanatraya|
Jayāvigītamābālagīyamāneśvaradhvane||14.14||

Sin traducir


जयानुकम्पादिगुणानपेक्षसहजोन्नते।
जय भीष्ममहामृत्युघटनापूर्वभैरव॥१४.१५॥

Jayānukampādiguṇānapekṣasahajonnate|
Jaya bhīṣmamahāmṛtyughaṭanāpūrvabhairava||14.15||

Sin traducir


जय विश्वक्षयोच्चण्डक्रियानिष्परिपन्थिक।
जय श्रेयःशतगुणानुगनामानुकीर्तन॥१४.१६॥

Jaya viśvakṣayoccaṇḍakriyāniṣparipanthika|
Jaya śreyaḥśataguṇānuganāmānukīrtana||14.16||

Sin traducir


जय हेलावितीर्नैतदमृताकरसागर।
जय विश्वक्षयक्षेपिक्षणकोपाशुशुक्षणे॥१४.१७॥

Jaya helāvitīrnaitadamṛtākarasāgara|
Jaya viśvakṣayakṣepikṣaṇakopāśuśukṣaṇe||14.17||

Sin traducir


जय मोहान्धकारान्धजीवलोकैकदीपक।
जय प्रसुप्तजगतीजागरूकाधिपूरुष॥१४.१८॥

Jaya mohāndhakārāndhajīvalokaikadīpaka|
Jaya prasuptajagatījāgarūkādhipūruṣa||14.18||

Sin traducir


जय देहाद्रिकुञ्जान्तर्निकूजञ्जीवजीवक।
जय सन्मानसव्योमविलासिवरसारस॥१४.१९॥

Jaya dehādrikuñjāntarnikūjañjīvajīvaka|
Jaya sanmānasavyomavilāsivarasārasa||14.19||

Sin traducir


जय जाम्बूनदोदग्रधातूद्भवगिरीश्वर।
जय पापिषु निन्दोल्कापातनोत्पातचन्द्रमः॥१४.२०॥

Jaya jāmbūnadodagradhātūdbhavagirīśvara|
Jaya pāpiṣu nindolkāpātanotpātacandramaḥ||14.20||

Sin traducir


जय कष्टतपःक्लिष्टमुनिदेवदुरासद।
जय सर्वदशारूढभक्तिमल्लोकलोकित॥१४.२१॥

Jaya kaṣṭatapaḥkliṣṭamunidevadurāsada|
Jaya sarvadaśārūḍhabhaktimallokalokita||14.21||

Sin traducir


जय स्वसम्पत्प्रसरपत्रीकृतनिजाश्रित।
जय प्रपन्नजनतालालनैकप्रयोजन॥१४.२२॥

Jaya svasampatprasarapatrīkṛtanijāśrita|
Jaya prapannajanatālālanaikaprayojana||14.22||

Sin traducir


जय सर्गस्थितिध्वंसकारणैकावदानक।
जय भक्तिमदालोललीलोत्पलमगोत्सव॥१४.२३॥

Jaya sargasthitidhvaṁsakāraṇaikāvadānaka|
Jaya bhaktimadālolalīlotpalamagotsava||14.23||

Sin traducir


जय जयभाजन जय जितजन्मजरामरण जय जगज्ज्येष्ठ।
जय जय जय जय जय जय जय जय जय जय जय जय जय त्र्यक्ष॥१४.२४॥

Jaya jayabhājana jaya jitajanmajarāmaraṇa jaya jagajjyeṣṭha|
Jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya tryakṣa||14.24||

Sin traducir

al inicio


 Capítulo 15 - Bhaktistotranāma pañcadaśaṁ stotram - Decimoquinto himno llamado "Himno de devoción"

त्रिमलक्षालिनो ग्रन्थाः सन्ति तत्पारगास्तथा।
योगिनः पण्डिताः स्वस्थास्त्वद्भक्ता एव तत्त्वतः॥१५.१॥

Trimalakṣālino granthāḥ santi tatpāragāstathā|
Yoginaḥ paṇḍitāḥ svasthāstvadbhaktā eva tattvataḥ||15.1||

Sin traducir


मायीयकालनियतिरागाद्याहारतर्पिताः।
चरन्ति सुखिनो नाथ भक्तिमन्तो जगत्तटे॥१५.२॥

Māyīyakālaniyatirāgādyāhāratarpitāḥ|
Caranti sukhino nātha bhaktimanto jagattaṭe||15.2||

Sin traducir


रुदन्तो वा हसन्तो वा त्वामुच्चैः प्रलपन्त्यमी।
भक्ताः स्तुतिपदोच्चारोपचाराः पृथगेव ते॥१५.३॥

Rudanto vā hasanto vā tvāmuccaiḥ pralapantyamī|
Bhaktāḥ stutipadoccāropacārāḥ pṛthageva te||15.3||

Sin traducir


न विरक्तो न चापीशो मोक्षाकाङ्क्षी त्वदर्चकः।
भवेयमपि तूद्रिक्तभक्त्यासवरसोन्मदः॥१५.४॥

Na virakto na cāpīśo mokṣākāṅkṣī tvadarcakaḥ|
Bhaveyamapi tūdriktabhaktyāsavarasonmadaḥ||15.4||

Sin traducir


बाह्यं हृदय एवान्तरभिहृत्यैव योऽर्चति।
त्वामीश भक्तिपीयूषरसपूरैर्नमामि तम्॥१५.५॥

Bāhyaṁ hṛdaya evāntarabhihṛtyaiva yo'rcati|
Tvāmīśa bhaktipīyūṣarasapūrairnamāmi tam||15.5||

Sin traducir


धर्माधर्मात्मनोरन्तः क्रिययोर्ज्ञानयोस्तथा।
सुखदुःखात्मनोर्भक्ताः किमप्यास्वादयन्त्यहो॥१५.६॥

Dharmādharmātmanorantaḥ kriyayorjñānayostathā|
Sukhaduḥkhātmanorbhaktāḥ kimapyāsvādayantyaho||15.6||

Sin traducir


चराचरपितः स्वामिनप्यन्धा अपि कुष्ठिनः।
शोभन्ते परमुद्दामभवद्भक्तिविभूषणाः॥१५.७॥

Carācarapitaḥ svāminapyandhā api kuṣṭhinaḥ|
Śobhante paramuddāmabhavadbhaktivibhūṣaṇāḥ||15.7||

Sin traducir


शिलोञ्छपिच्छकशिपुविच्छायाङ्गा अपि प्रभो।
भवद्भक्तिमहोष्मणो राजराजमपीशते॥१५.८॥

Śiloñchapicchakaśipuvicchāyāṅgā api prabho|
Bhavadbhaktimahoṣmaṇo rājarājamapīśate||15.8||

Sin traducir


सुधार्द्रायां भवद्भक्तौ लुठताप्यारुरुक्षुणा।
चेतसैव विभोऽर्चन्ति केचित्त्वामभितः स्थिताः॥१५.९॥

Sudhārdrāyāṁ bhavadbhaktau luṭhatāpyārurukṣuṇā|
Cetasaiva vibho'rcanti kecittvāmabhitaḥ sthitāḥ||15.9||

Sin traducir


रक्षणीयं वर्धनीयं बहुमान्यमिदं प्रभो।
संसारदुर्गतिहरं भवद्भक्तिमहाधनम्॥१५.१०॥

Rakṣaṇīyaṁ vardhanīyaṁ bahumānyamidaṁ prabho|
Saṁsāradurgatiharaṁ bhavadbhaktimahādhanam||15.10||

Sin traducir


नाथ ते भक्तजनता यद्यपि त्वयि रागिणी।
तथापीर्ष्यां विहायास्यास्तुष्टास्तु स्वामिनी सदा॥१५.११॥

Nātha te bhaktajanatā yadyapi tvayi rāgiṇī|
Tathāpīrṣyāṁ vihāyāsyāstuṣṭāstu svāminī sadā||15.11||

Sin traducir


भवद्भावः पुरो भावी प्राप्ते त्वद्भक्तिसम्भवे।
लब्धे दुग्धमहाकुम्भे हता दधनि गृध्नुता॥१५.१२॥

Bhavadbhāvaḥ puro bhāvī prāpte tvadbhaktisambhave|
Labdhe dugdhamahākumbhe hatā dadhani gṛdhnutā||15.12||

Sin traducir


किमियं न सिद्धिरतुला किं वा मुख्यं न सौख्यमास्रवति।
भक्तिरुपचीयमाना येयं शम्भोः सदातनी भवति॥१५.१३॥

Kimiyaṁ na siddhiratulā kiṁ vā mukhyaṁ na saukhyamāsravati|
Bhaktirupacīyamānā yeyaṁ śambhoḥ sadātanī bhavati||15.13||

Sin traducir


मनसि मलिने मदीयेमग्ना त्वद्भक्तिमणिलता कष्टम्।
न निजानपि तनुते तानपौरुषेयान्स्वसम्पदुल्लासान्॥१५.१४॥

Manasi maline madīyemagnā tvadbhaktimaṇilatā kaṣṭam|
Na nijānapi tanute tānapauruṣeyānsvasampadullāsān||15.14||

Sin traducir


भक्तिर्भगवति भवति त्रिलोकनाथे ननूत्तमा सिद्धिः।
किं त्वणिमादिकविरहात्सैव न पूर्णेति चिन्ता मे॥१५.१५॥

Bhaktirbhagavati bhavati trilokanāthe nanūttamā siddhiḥ|
Kiṁ tvaṇimādikavirahātsaiva na pūrṇeti cintā me||15.15||

Sin traducir


बाह्यतोऽन्तरपि चोत्कटोन्मिषत्त्र्यम्बकस्तवकसौरभाः शुभाः।
वासयन्त्यपि विरुद्धवासनान्योगिनो निकटवासिनोऽखिलान्॥१५.१६॥

Bāhyato'ntarapi cotkaṭonmiṣattryambakastavakasaurabhāḥ śubhāḥ|
Vāsayantyapi viruddhavāsanānyogino nikaṭavāsino'khilān||15.16||

Sin traducir


ज्योतिरस्ति कथयापि न किञ्चिद्विश्वमप्यतिसुषुप्तमशेषम्।
यत्र नाथ शिवरात्रिपदेऽस्मिन्नित्यमर्चयति भक्तजनस्त्वाम्॥१५.१७॥

Jyotirasti kathayāpi na kiñcidviśvamapyatisuṣuptamaśeṣam|
Yatra nātha śivarātripade'sminnityamarcayati bhaktajanastvām||15.17||

Sin traducir


सत्त्वं सत्यगुणे शिवे भगवति स्फारीभवत्वर्चने चूडायां विलसन्तु शङ्करपदप्रोद्यद्रजःसङ्चयाः।
रागादिस्मृतिवासनामपि समुच्छेत्तुं तमो जृम्भतां शम्भो मे भवतात्त्वदात्मविलये त्रैगुण्यवर्गोऽथवा॥१५.१८॥

Sattvaṁ satyaguṇe śive bhagavati sphārībhavatvarcane cūḍāyāṁ vilasantu śaṅkarapadaprodyadrajaḥsaṅcayāḥ|
Rāgādismṛtivāsanāmapi samucchettuṁ tamo jṛmbhatāṁ śambho me bhavatāttvadātmavilaye traiguṇyavargo'thavā||15.18||

Sin traducir


संसाराध्वा सुदूरः खरतरविविधव्याधिदग्धाङ्गयष्टिः भोगा नैवोपभुक्ता यदपि सुखमभूज्जातु नन्नो चिराय।
इत्थं व्यर्थोऽस्मि जातः शशिधरचरणाक्रान्तिकान्तोत्तमाङ्गस्त्वद्भक्तश्चेति तन्मे कुरु सपदि महासम्पदो दीर्घदीर्घाः॥१५.१९॥

Saṁsārādhvā sudūraḥ kharataravividhavyādhidagdhāṅgayaṣṭiḥ bhogā naivopabhuktā yadapi sukhamabhūjjātu nanno cirāya|
Itthaṁ vyartho'smi jātaḥ śaśidharacaraṇākrāntikāntottamāṅgastvadbhaktaśceti tanme kuru sapadi mahāsampado dīrghadīrghāḥ||15.19||

Sin traducir

al inicio


 Capítulo 16 - Pāśān-udbhedanāma ṣoḍaśaṁ stotram - Decimosexto himno llamado "Atravesando las cadenas"

न किञ्चिदेव लोकानां भवदावरणं प्रति।
न किञ्चिदेव भक्तानां भवदावरणं प्रति॥१६.१॥

Na kiñcideva lokānāṁ bhavadāvaraṇaṁ prati|
Na kiñcideva bhaktānāṁ bhavadāvaraṇaṁ prati||16.1||

Sin traducir


अप्युपायक्रमप्राप्यः सङ्कुलोऽपि विशेषणैः।
भक्तिभाजां भवानात्मा सकृच्छुद्धोऽवभासते॥१६.२॥

Apyupāyakramaprāpyaḥ saṅkulo'pi viśeṣaṇaiḥ|
Bhaktibhājāṁ bhavānātmā sakṛcchuddho'vabhāsate||16.2||

Sin traducir


जयन्तोऽपि हसन्त्येते जिता अपि हसन्ति च।
भवद्भक्तिसुधापानमत्ताः केऽप्येव ये प्रभो॥१६.३॥

Jayanto'pi hasantyete jitā api hasanti ca|
Bhavadbhaktisudhāpānamattāḥ ke'pyeva ye prabho||16.3||

Sin traducir


शुष्ककं मैव सिद्धेय मैव मुच्येय वापि तु।
स्वादिष्ठपरकाष्टाप्तत्वद्भक्तिरसनिर्भरः॥१६.४॥

Śuṣkakaṁ maiva siddheya maiva mucyeya vāpi tu|
Svādiṣṭhaparakāṣṭāptatvadbhaktirasanirbharaḥ||16.4||

Sin traducir


यथैवज्ञातपूर्वोऽयं भवद्भक्तिरसो मम।
घटितस्तद्वदीशान स एव परिपुष्यतु॥१६.५॥

Yathaivajñātapūrvo'yaṁ bhavadbhaktiraso mama|
Ghaṭitastadvadīśāna sa eva paripuṣyatu||16.5||

Sin traducir


सत्येन भगवन्नान्यः प्रार्थनाप्रसरोऽस्ति मे।
केवलं स तथा कोऽपि भक्त्यावेशोऽस्तु मे सदा॥१६.६॥

Satyena bhagavannānyaḥ prārthanāprasaro'sti me|
Kevalaṁ sa tathā ko'pi bhaktyāveśo'stu me sadā||16.6||

Sin traducir


भक्तिक्षीवोऽपि कुप्येयं भवायानुशयीय च।
तथा हसेयं उद्यां च रटेयं च शिवेत्यलम्॥१६.७॥

Bhaktikṣīvo'pi kupyeyaṁ bhavāyānuśayīya ca|
Tathā haseyaṁ udyāṁ ca raṭeyaṁ ca śivetyalam||16.7||

Sin traducir


विषमस्थोऽपि स्वस्थोऽपि रुदन्नपि हसन्नपि।
गम्भीरोऽपि विचित्तोऽपि भवेयं भक्तितः प्रभो॥१६.८॥

Viṣamastho'pi svastho'pi rudannapi hasannapi|
Gambhīro'pi vicitto'pi bhaveyaṁ bhaktitaḥ prabho||16.8||

Sin traducir


भक्तानां नास्ति संवेद्यं त्वदन्तर्यदि वा बहिः।
चिद्धर्मा यत्र न भवान्निर्विकल्पः स्थितः स्वयम्॥१६.९॥

Bhaktānāṁ nāsti saṁvedyaṁ tvadantaryadi vā bahiḥ|
Ciddharmā yatra na bhavānnirvikalpaḥ sthitaḥ svayam||16.9||

Sin traducir


भक्ता निन्दानुकरेऽपि तवामृतकणैरिव।
हृष्यन्त्येवान्तराविद्धास्तीक्ष्णरोमाञ्चसूचिभिः॥१६.१०॥

Bhaktā nindānukare'pi tavāmṛtakaṇairiva|
Hṛṣyantyevāntarāviddhāstīkṣṇaromāñcasūcibhiḥ||16.10||

Sin traducir


दुःखापि वेदना भक्तिमतां भोगाय कल्पते।
येषां सुधार्द्रा सर्वैव संवित्त्वच्चन्द्रिकामयी॥१६.११॥

Duḥkhāpi vedanā bhaktimatāṁ bhogāya kalpate|
Yeṣāṁ sudhārdrā sarvaiva saṁvittvaccandrikāmayī||16.11||

Sin traducir


यत्र तत्रोपरुद्धानां भक्तानां बहिरन्तरे।
निर्व्याजं त्वद्वपुःस्पर्शरसास्वादसुखं समम्॥१६.१२॥

Yatra tatroparuddhānāṁ bhaktānāṁ bahirantare|
Nirvyājaṁ tvadvapuḥsparśarasāsvādasukhaṁ samam||16.12||

Sin traducir


तवेश भक्तेरर्चायां दैन्यांशं द्वयसंश्रयम्।
विलुप्यास्वादयन्त्येके वपुरच्छं सुधामयम्॥१६.१३॥

Taveśa bhakterarcāyāṁ dainyāṁśaṁ dvayasaṁśrayam|
Vilupyāsvādayantyeke vapuracchaṁ sudhāmayam||16.13||

Sin traducir


भ्रान्तास्तीर्थदृशो भिन्ना भ्रान्तेरेव हि भिन्नता।
निष्प्रतिद्वन्द्वि वस्त्वेकं भक्तानां त्वं तु राजसे॥१६.१४॥

Bhrāntāstīrthadṛśo bhinnā bhrāntereva hi bhinnatā|
Niṣpratidvandvi vastvekaṁ bhaktānāṁ tvaṁ tu rājase||16.14||

Sin traducir


मानावमानरागादिनिष्पाकविमलं मनः।
यस्यासौ भक्तिमाम्ँल्लोकतुल्यशीलः कथं भवेत्॥१६.१५॥

Mānāvamānarāgādiniṣpākavimalaṁ manaḥ|
Yasyāsau bhaktimām̐llokatulyaśīlaḥ kathaṁ bhavet||16.15||

Sin traducir


रागद्वेषन्धकारोऽपि येषां भक्तित्विषा जितः।
तेषां महीयसामग्रे कतमे ज्ञानशालिनः॥१६.१६॥

Rāgadveṣandhakāro'pi yeṣāṁ bhaktitviṣā jitaḥ|
Teṣāṁ mahīyasāmagre katame jñānaśālinaḥ||16.16||

Sin traducir


यस्य भक्तिसुधास्नानपानादिविधिसाधनम्।
तस्य प्रारब्धमध्यान्तदशासूच्चैः सुखासिका॥१६.१७॥

Yasya bhaktisudhāsnānapānādividhisādhanam|
Tasya prārabdhamadhyāntadaśāsūccaiḥ sukhāsikā||16.17||

Sin traducir


कीर्त्यश्चिन्तापदं मृग्यः पूज्यो येन त्वमेव तत्।
भवद्भक्तिमतां श्लाघ्या लोकयात्रा भवन्मयी॥१६.१८॥

Kīrtyaścintāpadaṁ mṛgyaḥ pūjyo yena tvameva tat|
Bhavadbhaktimatāṁ ślāghyā lokayātrā bhavanmayī||16.18||

Sin traducir


मुक्तिसञ्ज्ञा विपक्वाया भक्तेरेव त्वयि प्रभो।
तस्यामाद्यदशारूढा मुक्तकल्पा वयं ततः॥१६.१९॥

Muktisañjñā vipakvāyā bhaktereva tvayi prabho|
Tasyāmādyadaśārūḍhā muktakalpā vayaṁ tataḥ||16.19||

Sin traducir


दुःखागमोऽपि भूयान्मे त्वद्भक्तिभरितात्मनः।
त्वत्पराची विभो मा भूदपि सौख्यपरम्परा॥१६.२०॥

Duḥkhāgamo'pi bhūyānme tvadbhaktibharitātmanaḥ|
Tvatparācī vibho mā bhūdapi saukhyaparamparā||16.20||

Sin traducir


त्वं भक्त्या प्रीयसे भक्तिः प्रीते त्वयि च नाथ यत्।
तदन्योन्याश्रयं युक्तं यथा वेत्थ त्वमेव तत्॥१६.२१॥

Tvaṁ bhaktyā prīyase bhaktiḥ prīte tvayi ca nātha yat|
Tadanyonyāśrayaṁ yuktaṁ yathā vettha tvameva tat||16.21||

Sin traducir


साकारो वा निराकरो वान्तर्वा बहिरेव वा।
भक्तिमत्तात्मनां नाथ सर्वथासि सुधामयः॥१६.२२॥

Sākāro vā nirākaro vāntarvā bahireva vā|
Bhaktimattātmanāṁ nātha sarvathāsi sudhāmayaḥ||16.22||

Sin traducir


अस्मिन्नेव जगत्यन्तर्भवद्भक्तिमतः प्रति।
हर्षप्रकाशनफलमन्यदेव जगत्स्थितम्॥१६.२३॥

Asminneva jagatyantarbhavadbhaktimataḥ prati|
Harṣaprakāśanaphalamanyadeva jagatsthitam||16.23||

Sin traducir


गुह्ये भक्तिः परे भक्तिर्भक्तिर्विश्वमहेश्वरे।
त्वयि शम्भौ शिवे देव भक्तिर्नाम किमप्यहो॥१६.२४॥

Guhye bhaktiḥ pare bhaktirbhaktirviśvamaheśvare|
Tvayi śambhau śive deva bhaktirnāma kimapyaho||16.24||

Sin traducir


भक्तिर्भक्तिः परे भक्तिर्भक्तिर्नाम समुत्कटा।
तारं विरौमि यत्तीव्रा भक्तिर्मेऽस्तु परं त्वयि॥१६.२५॥

Bhaktirbhaktiḥ pare bhaktirbhaktirnāma samutkaṭā|
Tāraṁ viraumi yattīvrā bhaktirme'stu paraṁ tvayi||16.25||

Sin traducir


यतोऽस्मि सर्वशोभानां प्रसवावनिरीश तत्।
त्वयि लग्नमनर्घं स्याद्रत्नं वा यदि वा तृणम्॥१६.२६॥

Yato'smi sarvaśobhānāṁ prasavāvanirīśa tat|
Tvayi lagnamanarghaṁ syādratnaṁ vā yadi vā tṛṇam||16.26||

Sin traducir


आवेदकादा च वेद्याद्येषां संवेदनाध्वनि।
भवता न वियोगोऽस्ति ते जयन्ति भवज्जुषः॥१६.२७॥

Āvedakādā ca vedyādyeṣāṁ saṁvedanādhvani|
Bhavatā na viyogo'sti te jayanti bhavajjuṣaḥ||16.27||

Sin traducir


संसारसदसो बाह्ये कैश्चित्त्वं परिरभ्यसे।
स्वामिन्परैस्तु तत्रैव ताम्यद्भिस्त्यक्तयन्त्रणैः॥१६.२८॥

Saṁsārasadaso bāhye kaiścittvaṁ parirabhyase|
Svāminparaistu tatraiva tāmyadbhistyaktayantraṇaiḥ||16.28||

Sin traducir


पानाशनप्रसाधनसम्भुक्तसमस्तविश्वया शिवया।
प्रलयोत्सवसरभसया दृढमुपगूढं शिवं वन्दे॥१६.२९॥

Pānāśanaprasādhanasambhuktasamastaviśvayā śivayā|
Pralayotsavasarabhasayā dṛḍhamupagūḍhaṁ śivaṁ vande||16.29||

Sin traducir


परमेश्वरता जयत्यपूर्वा तव विश्वेश यदीशितव्यशून्या।
अपरापि तथैव ते ययेदं जगदाभाति यथा तथा न भाति॥१६.३०॥

Parameśvaratā jayatyapūrvā tava viśveśa yadīśitavyaśūnyā|
Aparāpi tathaiva te yayedaṁ jagadābhāti yathā tathā na bhāti||16.30||

Sin traducir

al inicio


 Capítulo 17 - Divyakrīḍābahumānanāma saptadaśaṁ stotram - Decimoséptimo himno llamado "El regalo del Juego Divino"

अहो कोऽपि जयत्येष स्वादुः पूजामहोत्सवः।
यतोऽमृतरसास्वादमश्रूण्यपि ददत्यलम्॥१७.१॥

Aho ko'pi jayatyeṣa svāduḥ pūjāmahotsavaḥ|
Yato'mṛtarasāsvādamaśrūṇyapi dadatyalam||17.1||

Sin traducir


व्यापाराः सिद्धिदाः सर्वे ये त्वत्पूजापुरःसराः।
भक्तानां त्वन्मयाः सर्वे स्वयं सिद्धय एव ते॥१७.२॥

Vyāpārāḥ siddhidāḥ sarve ye tvatpūjāpuraḥsarāḥ|
Bhaktānāṁ tvanmayāḥ sarve svayaṁ siddhaya eva te||17.2||

Sin traducir


सर्वदा सर्वभावेषु युगपत्सर्वरूपिणम्।
त्वामर्चयन्त्यविश्रन्तं ये ममैतेऽधिदेवताः॥१७.३॥

Sarvadā sarvabhāveṣu yugapatsarvarūpiṇam|
Tvāmarcayantyaviśrantaṁ ye mamaite'dhidevatāḥ||17.3||

Sin traducir


ध्यानायसतिरस्कारसिद्धस्त्वत्स्पर्शनोत्सवः।
पूजाविधिरिति ख्यातो भक्तानां स सदास्तु मे॥१७.४॥

Dhyānāyasatiraskārasiddhastvatsparśanotsavaḥ|
Pūjāvidhiriti khyāto bhaktānāṁ sa sadāstu me||17.4||

Sin traducir


भक्तानां समतासारविषुवत्समयः सदा।
त्वद्भावरसपीयूषरसेन्नैषां सदार्चनम्॥१७.५॥

Bhaktānāṁ samatāsāraviṣuvatsamayaḥ sadā|
Tvadbhāvarasapīyūṣarasennaiṣāṁ sadārcanam||17.5||

Sin traducir


यस्यानारम्भपर्यन्तौ न च कालक्रमः प्रभो।
पूजात्मासौ क्रिया तस्याः कर्तारस्त्वज्जुषः परम्॥१७.६॥

Yasyānārambhaparyantau na ca kālakramaḥ prabho|
Pūjātmāsau kriyā tasyāḥ kartārastvajjuṣaḥ param||17.6||

Sin traducir


ब्रह्मादीनामपीशास्ते ते च सौभाग्यभागिनः।
येषां स्वप्नेऽपि मोहेऽपि स्थितस्त्वत्पूजनोत्सवः॥१७.७॥

Brahmādīnāmapīśāste te ca saubhāgyabhāginaḥ|
Yeṣāṁ svapne'pi mohe'pi sthitastvatpūjanotsavaḥ||17.7||

Sin traducir


जपतां जुह्वतां स्नातां ध्यायतां न च केवलम्।
भक्तानां भवदभ्यर्चामहो यावद्यदा तदा॥१७.८॥

Japatāṁ juhvatāṁ snātāṁ dhyāyatāṁ na ca kevalam|
Bhaktānāṁ bhavadabhyarcāmaho yāvadyadā tadā||17.8||

Sin traducir


भवत्पूजासुधास्वादसम्भोगसुखिनः सदा।
इन्द्रादीनामथ ब्रह्ममुख्यानामस्ति कः समः॥१७.९॥

Bhavatpūjāsudhāsvādasambhogasukhinaḥ sadā|
Indrādīnāmatha brahmamukhyānāmasti kaḥ samaḥ||17.9||

Sin traducir


जगत्क्षोभैकजनके भवत्पूजामहोत्सवे।
यत्प्राप्यं प्राप्यते किञ्चिद्भक्ता एव विदन्ति तत्॥१७.१०॥

Jagatkṣobhaikajanake bhavatpūjāmahotsave|
Yatprāpyaṁ prāpyate kiñcidbhaktā eva vidanti tat||17.10||

Sin traducir


त्वद्धाम्नि चिन्मये स्थित्वा षट्त्रिंशत्तत्त्वकर्मभिः।
कायवाक्चित्तचेष्टाद्यैरर्चये त्वां सदा विभो॥१७.११॥

Tvaddhāmni cinmaye sthitvā ṣaṭtriṁśattattvakarmabhiḥ|
Kāyavākcittaceṣṭādyairarcaye tvāṁ sadā vibho||17.11||

Sin traducir


भवत्पूजामयासङ्गसम्भोगसुखिनो मम।
प्रयातु कालः सकलोऽप्यनन्तोऽपीयदर्थये॥१७.१२॥

Bhavatpūjāmayāsaṅgasambhogasukhino mama|
Prayātu kālaḥ sakalo'pyananto'pīyadarthaye||17.12||

Sin traducir


भवत्पूजामृतरसाभोगलम्पटत विभो।
विवर्धतामनुदिनं सदा च फलतां मम॥१७.१३॥

Bhavatpūjāmṛtarasābhogalampaṭata vibho|
Vivardhatāmanudinaṁ sadā ca phalatāṁ mama||17.13||

Sin traducir


जगद्विलयसञ्जातसुधैकरसनिर्भरे।
ज्वदब्धौ त्वां महात्मानमर्चन्नासीय सर्वदा॥१७.१४॥

Jagadvilayasañjātasudhaikarasanirbhare|
Jvadabdhau tvāṁ mahātmānamarcannāsīya sarvadā||17.14||

Sin traducir


अशेषवासनाग्रन्थिविच्छेदसरलं सदा।
मनो निवेद्यते भक्तैः स्वादु पूजाविधौ तव॥१७.१५॥

Aśeṣavāsanāgranthivicchedasaralaṁ sadā|
Mano nivedyate bhaktaiḥ svādu pūjāvidhau tava||17.15||

Sin traducir


अधिष्ठायैव विषयानिमाः करणवृत्तयः।
भक्तानां प्रेषयन्ति स्वत्पूजार्थममृतासवम्॥१७.१६॥

Adhiṣṭhāyaiva viṣayānimāḥ karaṇavṛttayaḥ|
Bhaktānāṁ preṣayanti svatpūjārthamamṛtāsavam||17.16||

Sin traducir


भक्तानां भक्तिसंवेगमहोष्मविवशात्मनाम्।
कोऽन्यो निर्वाणहेतुः स्यात्त्वत्पूजामृतमज्जनात्॥१७.१७॥

Bhaktānāṁ bhaktisaṁvegamahoṣmavivaśātmanām|
Ko'nyo nirvāṇahetuḥ syāttvatpūjāmṛtamajjanāt||17.17||

Sin traducir


सततं त्वत्पदाभ्यर्चासुधापानमहोत्सवः।
त्वत्प्रसादैकसम्प्राप्तिहेतुर्मे नाथ कल्पताम्॥१७.१८॥

Satataṁ tvatpadābhyarcāsudhāpānamahotsavaḥ|
Tvatprasādaikasamprāptiheturme nātha kalpatām||17.18||

Sin traducir


अनुभूयासमीशान प्रतिकर्म क्षणात्क्षणम्।
भवत्पूजामृतापानमदास्वादमहामुदम्॥१७.१९॥

Anubhūyāsamīśāna pratikarma kṣaṇātkṣaṇam|
Bhavatpūjāmṛtāpānamadāsvādamahāmudam||17.19||

Sin traducir


दृष्टर्थ एव भक्तानां भवत्पूजामहोद्यमः।
तदैव यदसम्भाव्यं सुखमास्वादयन्ति ते॥१७.२०॥

Dṛṣṭartha eva bhaktānāṁ bhavatpūjāmahodyamaḥ|
Tadaiva yadasambhāvyaṁ sukhamāsvādayanti te||17.20||

Sin traducir


यावन्न लब्धस्त्वत्पूजासुधास्वादमहोत्सवः।
तावन्नास्वादितो मन्ये लवोऽपि सुखसम्पदः॥१७.२१॥

Yāvanna labdhastvatpūjāsudhāsvādamahotsavaḥ|
Tāvannāsvādito manye lavo'pi sukhasampadaḥ||17.21||

Sin traducir


भक्तानां विषयन्वेषाभासायासाद्विनैव सा।
अयत्नसिद्धं त्वद्धामस्थितिः पूजासु जायते॥१७.२२॥

Bhaktānāṁ viṣayanveṣābhāsāyāsādvinaiva sā|
Ayatnasiddhaṁ tvaddhāmasthitiḥ pūjāsu jāyate||17.22||

Sin traducir


न प्राप्यमस्ति भक्तनां नाप्येषामस्ति दुर्लभम्।
केवलं विचरन्त्येते भवत्पूजामदोन्मदाः॥१७.२३॥

Na prāpyamasti bhaktanāṁ nāpyeṣāmasti durlabham|
Kevalaṁ vicarantyete bhavatpūjāmadonmadāḥ||17.23||

Sin traducir


अहो भक्तिभरोदारचेतसां वरद त्वयि।
स्लाघ्यः पूजाविधिः कोऽपि यो न याच्ञाकलङ्कितः॥१७.२४॥

Aho bhaktibharodāracetasāṁ varada tvayi|
Slāghyaḥ pūjāvidhiḥ ko'pi yo na yācñākalaṅkitaḥ||17.24||

Sin traducir


का न शोभा न को ह्लादः का समृद्धिर्न वापरा।
को वा न मोक्षः कोऽप्येष महादेवो यदर्च्यते॥१७.२५॥

Kā na śobhā na ko hlādaḥ kā samṛddhirna vāparā|
Ko vā na mokṣaḥ ko'pyeṣa mahādevo yadarcyate||17.25||

Sin traducir


अन्तरुल्लसदच्छाच्छभक्तिपीयूषपोषितम्।
भवत्पूजोपयोगाय शरीरमिदमस्तु मे॥१७.२६॥

Antarullasadacchācchabhaktipīyūṣapoṣitam|
Bhavatpūjopayogāya śarīramidamastu me||17.26||

Sin traducir


त्वत्पादपूजासम्भोगपरतन्त्रः सदा विभो।
भूयासं जगतामीश एकः स्वच्छन्दचेष्टितः॥१७.२७॥

Tvatpādapūjāsambhogaparatantraḥ sadā vibho|
Bhūyāsaṁ jagatāmīśa ekaḥ svacchandaceṣṭitaḥ||17.27||

Sin traducir


त्वद्ध्यानदर्शनस्पर्शतृषि केषामपि प्रभो।
जायते शीतलस्वादु भवत्पूजामहासरः॥१७.२८॥

Tvaddhyānadarśanasparśatṛṣi keṣāmapi prabho|
Jāyate śītalasvādu bhavatpūjāmahāsaraḥ||17.28||

Sin traducir


यथा त्वमेव जगतः पूजासम्भोगभाजनम्।
तथेश भक्तिमानेव पूजासम्भोगभाजनम्॥१७.२९॥

Yathā tvameva jagataḥ pūjāsambhogabhājanam|
Tatheśa bhaktimāneva pūjāsambhogabhājanam||17.29||

Sin traducir


कोऽप्यसौ जयति स्वामिन्भवत्पूजामहोत्सवः।
षट्त्रिंशतोऽपि तत्त्वानां क्षोभो यत्रोल्लसत्यलम्॥१७.३०॥

Ko'pyasau jayati svāminbhavatpūjāmahotsavaḥ|
Ṣaṭtriṁśato'pi tattvānāṁ kṣobho yatrollasatyalam||17.30||

Sin traducir


नमस्तेभ्यो विभो येषां भक्तिपीयूषवारिणा।
पूज्यान्येव भवन्ति त्वत्पूजोपकरणान्यपि॥१७.३१॥

Namastebhyo vibho yeṣāṁ bhaktipīyūṣavāriṇā|
Pūjyānyeva bhavanti tvatpūjopakaraṇānyapi||17.31||

Sin traducir


पूजारम्भे विभो ध्यात्वा मन्त्राधेयां त्वदात्मताम्।
स्वात्मन्येव परे भक्ता मान्ति हर्षेण न क्वचित्॥१७.३२॥

Pūjārambhe vibho dhyātvā mantrādheyāṁ tvadātmatām|
Svātmanyeva pare bhaktā mānti harṣeṇa na kvacit||17.32||

Sin traducir


राज्यलाभादिवोत्फुल्लैः कैश्चित्पूजामहोत्सवे।
सुधासवेन सकला जगती संविभज्यते॥१७.३३॥

Rājyalābhādivotphullaiḥ kaiścitpūjāmahotsave|
Sudhāsavena sakalā jagatī saṁvibhajyate||17.33||

Sin traducir


पूजामृतापानमयो येषां भोगः प्रतिक्षणम्।
किं देवा उत मुक्तास्ते किं वा केऽप्येव ते जनाः॥१७.३४॥

Pūjāmṛtāpānamayo yeṣāṁ bhogaḥ pratikṣaṇam|
Kiṁ devā uta muktāste kiṁ vā ke'pyeva te janāḥ||17.34||

Sin traducir


पूजोपकरणीभूतविश्ववेशेन गौरवम्।
अहो किमपि भक्तानां किमप्येव च लाघवम्॥१७.३५॥

Pūjopakaraṇībhūtaviśvaveśena gauravam|
Aho kimapi bhaktānāṁ kimapyeva ca lāghavam||17.35||

Sin traducir


पूजामयाक्षविक्षेपक्षोभादेवामृतोद्गमः।
भक्तानां क्षीरजलधिक्षोभादिव दिवौकसाम्॥१७.३६॥

Pūjāmayākṣavikṣepakṣobhādevāmṛtodgamaḥ|
Bhaktānāṁ kṣīrajaladhikṣobhādiva divaukasām||17.36||

Sin traducir


पूजां के चन मन्यन्ते धेनुं कामदुघामिव।
सुधाधाराधिकरसां धयन्त्यन्तर्मुखाः परे॥१७.३७॥

Pūjāṁ ke cana manyante dhenuṁ kāmadughāmiva|
Sudhādhārādhikarasāṁ dhayantyantarmukhāḥ pare||17.37||

Sin traducir


भक्तानामक्षविक्षेपोऽप्येष संसारसम्मतः।
उपनीय किमप्यन्तः पुष्णात्यर्चामहोत्सवम्॥१७.३८॥

Bhaktānāmakṣavikṣepo'pyeṣa saṁsārasammataḥ|
Upanīya kimapyantaḥ puṣṇātyarcāmahotsavam||17.38||

Sin traducir


भक्तिक्षोभवशादीश स्वात्मभूतेऽर्चनं त्वयि।
चित्रं दैन्याय नो यावद्दीनतायाः परं फलम्॥१७.३९॥

Bhaktikṣobhavaśādīśa svātmabhūte'rcanaṁ tvayi|
Citraṁ dainyāya no yāvaddīnatāyāḥ paraṁ phalam||17.39||

Sin traducir


उपचारपदं पूजा केषाञ्चित्त्वत्पदाप्तये।
भक्तानां भवदैकात्म्यनिर्वृत्तिप्रसरस्तु सः॥१७.४०॥

Upacārapadaṁ pūjā keṣāñcittvatpadāptaye|
Bhaktānāṁ bhavadaikātmyanirvṛttiprasarastu saḥ||17.40||

Sin traducir


अप्यसम्बद्धरूपार्चाभक्त्युन्मादनिरर्गलैः।
वितन्यमाना लभते प्रतिष्ठां त्वयि कामपि॥१७.४१॥

Apyasambaddharūpārcābhaktyunmādanirargalaiḥ|
Vitanyamānā labhate pratiṣṭhāṁ tvayi kāmapi||17.41||

Sin traducir


स्वादुभक्तिरसास्वादस्तब्धीभूतमनश्च्युताम्।
शम्भो त्वमेव ललितः पूजानां किल भाजनम्॥१७.४२॥

Svādubhaktirasāsvādastabdhībhūtamanaścyutām|
Śambho tvameva lalitaḥ pūjānāṁ kila bhājanam||17.42||

Sin traducir


परिपूर्णानि शुद्धानि भक्तिमन्ति स्थिराणि च।
भवत्पूजाविधौ नाथ साधनानि भवन्तु मे॥१७.४३॥

Paripūrṇāni śuddhāni bhaktimanti sthirāṇi ca|
Bhavatpūjāvidhau nātha sādhanāni bhavantu me||17.43||

Sin traducir


अशेषपूजासत्कोशे त्वत्पूजाकर्मणि प्रभो।
अहो करणवृन्दस्य कापि लक्ष्मीर्विजृम्भते॥१७.४४॥

Aśeṣapūjāsatkośe tvatpūjākarmaṇi prabho|
Aho karaṇavṛndasya kāpi lakṣmīrvijṛmbhate||17.44||

Sin traducir


एषा पेशलिमा नाथ तवैव किल दृश्यते।
विश्वेश्वरोऽपि भृत्यैर्यदर्च्यसे यश्च लभ्यसे॥१७.४५॥

Eṣā peśalimā nātha tavaiva kila dṛśyate|
Viśveśvaro'pi bhṛtyairyadarcyase yaśca labhyase||17.45||

Sin traducir


सदामुर्त्तादमूर्त्ताद्वा भावाद्यद्वाप्यभावतः।
उत्थेयान्मे प्रशस्तस्य भवत्पूजामहोत्सवः॥१७.४६॥

Sadāmurttādamūrttādvā bhāvādyadvāpyabhāvataḥ|
Uttheyānme praśastasya bhavatpūjāmahotsavaḥ||17.46||

Sin traducir


कामक्रोधाभिमानैस्त्वामुपहरीकृतैः सदा।
येऽर्चयन्ति नमस्तेभ्यस्तेषां तुष्टोऽस्मि तत्त्वतः॥१७.४७॥

Kāmakrodhābhimānaistvāmupaharīkṛtaiḥ sadā|
Ye'rcayanti namastebhyasteṣāṁ tuṣṭo'smi tattvataḥ||17.47||

Sin traducir


जयत्येष भवद्भक्तिभाजां पूजाविधिः परः।
यस्तृणैः क्रियमानोऽपि रत्नैरेवोपकल्पते॥१७.४८॥

Jayatyeṣa bhavadbhaktibhājāṁ pūjāvidhiḥ paraḥ|
Yastṛṇaiḥ kriyamāno'pi ratnairevopakalpate||17.48||

Sin traducir

al inicio


 Capítulo 18 - Āviṣkāranāmāṣṭādaśaṁ stotram - Decimoctavo himno llamado "Revelación"

जगतोऽन्तरतो भवन्तमाप्त्वा पुनरेतद्भवतोऽन्तराल्लभन्ते।
जगदीश तवैव भक्तिभाजो न हि तेषामिह दूरतोऽस्ति किञ्चित्॥१८.१॥

Jagato'ntarato bhavantamāptvā punaretadbhavato'ntarāllabhante|
Jagadīśa tavaiva bhaktibhājo na hi teṣāmiha dūrato'sti kiñcit||18.1||

Sin traducir


क्वचिदेव भवान्क्वचिद्भवानी सकलार्थक्रमगर्भिणी प्रधाना।
परमार्थपदे तु नैव देव्या भवतो नापि जतत्त्रयस्य भेदः॥१८.२॥

Kvacideva bhavānkvacidbhavānī sakalārthakramagarbhiṇī pradhānā|
Paramārthapade tu naiva devyā bhavato nāpi jatattrayasya bhedaḥ||18.2||

Sin traducir


नो जानते सुभगमप्यवलेपवन्तो लोकाः प्रयत्नसुभगा निखिल हि भावाः।
चेतः पुनर्यदिदमुद्यतमप्यवैति नैवात्मरूपमिह हा तदहो हतोऽस्मि॥१८.३॥

No jānate subhagamapyavalepavanto lokāḥ prayatnasubhagā nikhila hi bhāvāḥ|
Cetaḥ punaryadidamudyatamapyavaiti naivātmarūpamiha hā tadaho hato'smi||18.3||

Sin traducir


भवन्मयस्वात्मनिवासलब्धसम्पद्भराभ्यर्चितयुष्मदङ्घ्रिः।
न भोजनाच्छादनमप्यजस्रमपेक्षते यस्तमहं नतोऽस्मि॥१८.४॥

Bhavanmayasvātmanivāsalabdhasampadbharābhyarcitayuṣmadaṅghriḥ|
Na bhojanācchādanamapyajasramapekṣate yastamahaṁ nato'smi||18.4||

Sin traducir


सदा भवद्देहनिवासस्वस्थोऽप्यन्तः परं दह्यत एष लोकः।
तवेच्छया तत्कुरु मे यथात्र त्वदर्चनानन्दमयो भवेयम्॥१८.५॥

Sadā bhavaddehanivāsasvastho'pyantaḥ paraṁ dahyata eṣa lokaḥ|
Tavecchayā tatkuru me yathātra tvadarcanānandamayo bhaveyam||18.5||

Sin traducir


स्वरसोदितयुष्मदङ्घ्रिपद्मद्वयपूजामृतपानसक्तचित्तः।
सकार्थचयेष्वहं भवेयम्सुखसंस्पर्शनमात्रलोकयात्रः॥१८.६॥

Svarasoditayuṣmadaṅghripadmadvayapūjāmṛtapānasaktacittaḥ|
Sakārthacayeṣvahaṁ bhaveyamsukhasaṁsparśanamātralokayātraḥ||18.6||

Sin traducir


सकलव्यवहारगोचरे स्फुटमन्तः स्पुरति त्वयि प्रभो।
उपयान्त्यपयान्ति चानिशं मम वस्तूनि विभान्तु सर्वदा॥१८.७॥

Sakalavyavahāragocare sphuṭamantaḥ spurati tvayi prabho|
Upayāntyapayānti cāniśaṁ mama vastūni vibhāntu sarvadā||18.7||

Sin traducir


सततमेव तवैव पुरेऽथवाप्यरहितो विचरेयमहं त्वया।
क्षणलवोऽप्यथ मा स्म भवेत्स मे न विजये ननु यत्र भवन्मयः॥१८.८॥

Satatameva tavaiva pure'thavāpyarahito vicareyamahaṁ tvayā|
Kṣaṇalavo'pyatha mā sma bhavetsa me na vijaye nanu yatra bhavanmayaḥ||18.8||

Sin traducir


भवदङ्गपरिस्रवत्सुशीतामृतपूरैर्भरिते समन्ततोऽपि।
भवदर्चनसम्पदेह भक्तास्तव संसारसरोऽन्तरे चरन्ति॥१८.९॥

Bhavadaṅgaparisravatsuśītāmṛtapūrairbharite samantato'pi|
Bhavadarcanasampadeha bhaktāstava saṁsārasaro'ntare caranti||18.9||

Sin traducir


महामन्त्रतरुच्छायाशीतले त्वन्महावने।
निजात्मनि सदा नाथ वसेयं तव पूजकः॥१८.१०॥

Mahāmantratarucchāyāśītale tvanmahāvane|
Nijātmani sadā nātha vaseyaṁ tava pūjakaḥ||18.10||

Sin traducir


प्रतिवस्तु समस्तजीवतः प्रतिभासि प्रतिभामयो यथा।
मम नाथ तथा पुरः प्रथां व्रज नेत्रत्रयशूलशोभितः॥१८.११॥

Prativastu samastajīvataḥ pratibhāsi pratibhāmayo yathā|
Mama nātha tathā puraḥ prathāṁ vraja netratrayaśūlaśobhitaḥ||18.11||

Sin traducir


अभिमानचरूपहारतो ममताभक्तिभरेण कल्पितात्।
परितोषगतः कदा भवान्मम सर्वत्र भवेद्दृशः पदम्॥१८.१२॥

Abhimānacarūpahārato mamatābhaktibhareṇa kalpitāt|
Paritoṣagataḥ kadā bhavānmama sarvatra bhaveddṛśaḥ padam||18.12||

Sin traducir


निवसन्परमामृताब्धिमध्ये भवदर्चाविधिमात्रमग्नचित्तः।
सकलं जनवृत्तमाचरेयं रसयन्सर्वत एव किञ्चनापि॥१८.१३॥

Nivasanparamāmṛtābdhimadhye bhavadarcāvidhimātramagnacittaḥ|
Sakalaṁ janavṛttamācareyaṁ rasayansarvata eva kiñcanāpi||18.13||

Sin traducir


भवदीयमिहास्तु वस्तु तत्त्वं विवरीतुं क इवात्र पात्रमर्थे।
इदमेव हि नामरूपचेष्टाद्यसमं ते हरते हरोऽसि यस्मात्॥१८.१४॥

Bhavadīyamihāstu vastu tattvaṁ vivarītuṁ ka ivātra pātramarthe|
Idameva hi nāmarūpaceṣṭādyasamaṁ te harate haro'si yasmāt||18.14||

Sin traducir


शान्तये न सुखलिप्सुता मनाग्भक्तिसम्भृतमदेषु तैः प्रभोः।
मोक्षमार्गणफलापि नार्थना स्मर्यते हृदयहारिणः पुरः॥१८.१५॥

Śāntaye na sukhalipsutā manāgbhaktisambhṛtamadeṣu taiḥ prabhoḥ|
Mokṣamārgaṇaphalāpi nārthanā smaryate hṛdayahāriṇaḥ puraḥ||18.15||

Sin traducir


जागरेतरदशाथवा परा यापि काचन मनागवस्थितेः।
भक्तिभाजनजनस्य साखिला त्वत्सनाथमनसो महोत्सवः॥१८.१६॥

Jāgaretaradaśāthavā parā yāpi kācana manāgavasthiteḥ|
Bhaktibhājanajanasya sākhilā tvatsanāthamanaso mahotsavaḥ||18.16||

Sin traducir


आमनोऽक्षवलयस्य वृत्तयः सर्वतः शिथिलवृत्तयोऽपि ताः।
त्वामवाप्य दृढदीर्घसंविदो नाथ भक्तिधनसोष्मणां कथम्॥१८.१७॥

Āmano'kṣavalayasya vṛttayaḥ sarvataḥ śithilavṛttayo'pi tāḥ|
Tvāmavāpya dṛḍhadīrghasaṁvido nātha bhaktidhanasoṣmaṇāṁ katham||18.17||

Sin traducir


न च विभिन्नमसृज्यत किञ्चिदस्त्यथ सुखेतरदत्र न निर्मितम्।
अथ च दुःखि च भेदि च सर्वथाप्यसमविस्मयधाम नमोऽस्तु ते॥१८.१८॥

Na ca vibhinnamasṛjyata kiñcidastyatha sukhetaradatra na nirmitam|
Atha ca duḥkhi ca bhedi ca sarvathāpyasamavismayadhāma namo'stu te||18.18||

Sin traducir


खरनिषेधखदामृतपूरणोच्छलितधौतविकल्पमलस्य मे।
दलितदुर्जयसंशयवैरिणस्त्वदवलोकनमस्तु निरन्तरम्॥१८.१९॥

Kharaniṣedhakhadāmṛtapūraṇocchalitadhautavikalpamalasya me|
Dalitadurjayasaṁśayavairiṇastvadavalokanamastu nirantaram||18.19||

Sin traducir


स्फुटमविश मामथाविशेयं सततं नाथ भवन्तमस्मि यस्मात्।
रभसेन वपुस्तवैव साक्षात्परमासत्तिगतः समर्चयेयम्॥१८.२०॥

Sphuṭamaviśa māmathāviśeyaṁ satataṁ nātha bhavantamasmi yasmāt|
Rabhasena vapustavaiva sākṣātparamāsattigataḥ samarcayeyam||18.20||

Sin traducir


त्वयि न स्तुतिशक्तिरस्ति कस्याप्यथवास्त्येव यतोऽतिसुन्दरोऽसि।
सततं पुनरर्थितं ममैतद्यदविश्रान्ति विलोकयेयमीशम्॥१८.२१॥

Tvayi na stutiśaktirasti kasyāpyathavāstyeva yato'tisundaro'si|
Satataṁ punararthitaṁ mamaitadyadaviśrānti vilokayeyamīśam||18.21||

Sin traducir

al inicio


 Capítulo 19 - Udyotanābhidhānamekonaviṁśaṁ stotram - Decimonoveno himno llamado "Iluminación"

प्रार्थनाभूमिकातीतविचित्रफलदायकः।
जयत्यपूर्ववृत्तान्तः शिवः सत्कल्पपादपः॥१९.१॥

Prārthanābhūmikātītavicitraphaladāyakaḥ|
Jayatyapūrvavṛttāntaḥ śivaḥ satkalpapādapaḥ||19.1||

Sin traducir


सर्ववस्तुनि च यैकनिधानात्स्वात्मनस्त्वदखिलं किल लभ्यम्।
अस्य मे पुनरसौ निजा आत्मा न त्वमेव घटसे परमास्ताम्॥१९.२॥

Sarvavastuni ca yaikanidhānātsvātmanastvadakhilaṁ kila labhyam|
Asya me punarasau nijā ātmā na tvameva ghaṭase paramāstām||19.2||

Sin traducir


ज्ञानकर्ममयचिद्वपुरात्मा सर्वथैष परमेश्वर एव।
स्याद्वपुस्तु निखिलेषु पदार्थेष्वेषु नाम न भवेत्किमुतान्यत्॥१९.३॥

Jñānakarmamayacidvapurātmā sarvathaiṣa parameśvara eva|
Syādvapustu nikhileṣu padārtheṣveṣu nāma na bhavetkimutānyat||19.3||

Sin traducir


विषमार्तिमुषानेन फलेन त्वद्दृगात्मना।
अभिलीय पथा नाथ ममास्तु त्वन्मयी गतिः॥१९.४॥

Viṣamārtimuṣānena phalena tvaddṛgātmanā|
Abhilīya pathā nātha mamāstu tvanmayī gatiḥ||19.4||

Sin traducir


भवदमलचरणचिन्तारत्नलतालङ्कृता कदा सिद्धिः।
सिद्धजनमानसानां विस्मयजननी घटेत मम भवतः॥१९.५॥

Bhavadamalacaraṇacintāratnalatālaṅkṛtā kadā siddhiḥ|
Siddhajanamānasānāṁ vismayajananī ghaṭeta mama bhavataḥ||19.5||

Sin traducir


कर्हि नाथ विमलं मुखबिम्बं तावकं समवलोकयितास्मि।
यत्स्रवत्यमृतपूरमपूर्वं यो निमज्जयति विश्वमशेषम्॥१९.६॥

Karhi nātha vimalaṁ mukhabimbaṁ tāvakaṁ samavalokayitāsmi|
Yatsravatyamṛtapūramapūrvaṁ yo nimajjayati viśvamaśeṣam||19.6||

Sin traducir


ध्यातमात्रमुदितं तव रूपं कर्हि नाथ परमामृतपूरैः।
पूरयेत्त्वदविभेदविमोक्षाख्यातिदूरविवराणि सदा मे॥१९.७॥

Dhyātamātramuditaṁ tava rūpaṁ karhi nātha paramāmṛtapūraiḥ|
Pūrayettvadavibhedavimokṣākhyātidūravivarāṇi sadā me||19.7||

Sin traducir


त्वदीयानुत्तररसासङ्गसन्त्यक्तचापलम्।
नाद्यापि मे मनो नाथ कर्हि स्यादस्तु शीघ्रतः॥१९.८॥

Tvadīyānuttararasāsaṅgasantyaktacāpalam|
Nādyāpi me mano nātha karhi syādastu śīghrataḥ||19.8||

Sin traducir


मा शुष्ककटुकान्येव परं सर्वाणि सर्वदा।
तवोपहृत्य लब्धानि द्वन्द्वान्यप्यापतन्तु मे॥१९.९॥

Mā śuṣkakaṭukānyeva paraṁ sarvāṇi sarvadā|
Tavopahṛtya labdhāni dvandvānyapyāpatantu me||19.9||

Sin traducir


नाथ साम्मुख्यमायान्तु विशुद्धास्तव रश्मयः।
यावत्कायमनस्तापतमोभिः परिलुप्यताम्॥१९.१०॥

Nātha sāmmukhyamāyāntu viśuddhāstava raśmayaḥ|
Yāvatkāyamanastāpatamobhiḥ parilupyatām||19.10||

Sin traducir


देव प्रसीद यावन्मे त्वन्मार्गपरिपन्थिकाः।
परमार्थमुषो वश्या भूयासुर्गुणतस्कराः॥१९.११॥

Deva prasīda yāvanme tvanmārgaparipanthikāḥ|
Paramārthamuṣo vaśyā bhūyāsurguṇataskarāḥ||19.11||

Sin traducir


त्वद्भक्तिसुधासारैर्मानसमापूर्यतां ममाशु विभो।
यावदिमा उह्यन्तां निःशेषासारवासनाः प्लुत्वा॥१९.१२॥

Tvadbhaktisudhāsārairmānasamāpūryatāṁ mamāśu vibho|
Yāvadimā uhyantāṁ niḥśeṣāsāravāsanāḥ plutvā||19.12||

Sin traducir


मोक्षदशायां भक्तिस्त्वयि कुत इव मर्त्यधर्मिणोऽपि न सा।
राजति ततोऽनुरूपामारोपय सिद्धिभूमिकामज माम्॥१९.१३॥

Mokṣadaśāyāṁ bhaktistvayi kuta iva martyadharmiṇo'pi na sā|
Rājati tato'nurūpāmāropaya siddhibhūmikāmaja mām||19.13||

Sin traducir


सिद्धिलवलाभलुब्धं मामवलेपेन मा विभो संस्थाः।
क्षामस्त्वद्भक्तिमुखे प्रोल्लसदणिमादिपक्षतो मोक्षः॥१९.१४॥

Siddhilavalābhalubdhaṁ māmavalepena mā vibho saṁsthāḥ|
Kṣāmastvadbhaktimukhe prollasadaṇimādipakṣato mokṣaḥ||19.14||

Sin traducir


दासस्य मे प्रसीदतु भगवानेतावदेव ननु याचे।
दाता त्रिभुवननाथो यस्य न तन्मादृशां दृशो विषयः॥१९.१५॥

Dāsasya me prasīdatu bhagavānetāvadeva nanu yāce|
Dātā tribhuvananātho yasya na tanmādṛśāṁ dṛśo viṣayaḥ||19.15||

Sin traducir


त्वद्वपुःस्मृतिसुधारसपूर्णे मानसे तव पदाम्बुजयुग्मम्।
मामके विकसदस्तु सदैव प्रस्रवन्मधु किमप्यतिलोकम्॥१९.१६॥

Tvadvapuḥsmṛtisudhārasapūrṇe mānase tava padāmbujayugmam|
Māmake vikasadastu sadaiva prasravanmadhu kimapyatilokam||19.16||

Sin traducir


अस्ति मे प्रभुरसौ जनकोऽथ त्र्यम्बकोऽथ जननी च भवानी।
न द्वितीय इह कोऽपि ममास्तीत्येव निर्वृततमो विचरेयम्॥१९.१७॥

Asti me prabhurasau janako'tha tryambako'tha jananī ca bhavānī|
Na dvitīya iha ko'pi mamāstītyeva nirvṛtatamo vicareyam||19.17||

Sin traducir

al inicio


 Capítulo 20 - Carvarṇābhidhānaṁ viṁśaṁ stotram - Vigésimo himno llamado "Saboreando"

नथं त्रिभुवननाथं भूतिसितं त्रिनयनं त्रिशूलधरम्।
उपवीतीकृतभोगिनमिन्दुकलाशेखरं वन्दे॥२०.१॥

Nathaṁ tribhuvananāthaṁ bhūtisitaṁ trinayanaṁ triśūladharam|
Upavītīkṛtabhoginamindukalāśekharaṁ vande||20.1||

Sin traducir


नौमि निजतनुविनिस्मरदंशुकपरिवेषधवलपरिधानम्।
विलसत्कपालमालाकल्पितनृत्तोत्सवाकल्पम्॥२०.२॥

Naumi nijatanuvinismaradaṁśukapariveṣadhavalaparidhānam|
Vilasatkapālamālākalpitanṛttotsavākalpam||20.2||

Sin traducir


वन्दे तान्दैवतं येषां हरश्चेष्टा हरोचिताः।
हरैकप्रवणाः प्राणाः सदा सौभाग्यसद्मनाम्॥२०.३॥

Vande tāndaivataṁ yeṣāṁ haraśceṣṭā harocitāḥ|
Haraikapravaṇāḥ prāṇāḥ sadā saubhāgyasadmanām||20.3||

Sin traducir


क्रीडितं तव महेश्वरतायाः पृष्ठतोऽन्यदिदमेव यथैतत्।
इष्टमात्रघटितेष्ववदानेष्वात्मना परमुपायमुपैमि॥२०.४॥

Krīḍitaṁ tava maheśvaratāyāḥ pṛṣṭhato'nyadidameva yathaitat|
Iṣṭamātraghaṭiteṣvavadāneṣvātmanā paramupāyamupaimi||20.4||

Sin traducir


त्वद्धाम्नि विश्ववन्द्येऽस्मिन्नियति क्रीडने सति।
तव नाथ कियान्भूयान्नानन्दरससम्भवः॥२०.५॥

Tvaddhāmni viśvavandye'sminniyati krīḍane sati|
Tava nātha kiyānbhūyānnānandarasasambhavaḥ||20.5||

Sin traducir


कथं स सुभगो मा भूद्यो गौर्या वल्लभो हरः।
हरोऽपि मा भूदथ किं गौर्याः परमवल्लभः॥२०.६॥

Kathaṁ sa subhago mā bhūdyo gauryā vallabho haraḥ|
Haro'pi mā bhūdatha kiṁ gauryāḥ paramavallabhaḥ||20.6||

Sin traducir


ध्यानामृतमयं यस्य स्वात्ममूलमनश्वरम्।
संविल्लतास्तथारूपास्तस्य कस्यापि सत्तरोः॥२०.७॥

Dhyānāmṛtamayaṁ yasya svātmamūlamanaśvaram|
Saṁvillatāstathārūpāstasya kasyāpi sattaroḥ||20.7||

Sin traducir


भक्तिकण्डूसमुल्लासावसरे परमेश्वर।
महानिकषपाषाणस्थूणा पूजैव जायते॥२०.८॥

Bhaktikaṇḍūsamullāsāvasare parameśvara|
Mahānikaṣapāṣāṇasthūṇā pūjaiva jāyate||20.8||

Sin traducir


सदा स्र्ष्टिविनोदाय सदा स्थितिसुखासिने।
सदा त्रिभुवनाहारतृप्ताय स्वामिने नमः॥२०.९॥

Sadā srṣṭivinodāya sadā sthitisukhāsine|
Sadā tribhuvanāhāratṛptāya svāmine namaḥ||20.9||

Sin traducir


न क्वापि गत्वा हित्वापि न किञ्चिदिदमेव ये।
भव्यं त्वद्धाम पश्यन्ति भव्यास्तेभ्यो नमो नमः॥२०.१०॥

Na kvāpi gatvā hitvāpi na kiñcididameva ye|
Bhavyaṁ tvaddhāma paśyanti bhavyāstebhyo namo namaḥ||20.10||

Sin traducir


भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्।
एतया वा दरिद्रणां किमन्यदुपयाचितम्॥२०.११॥

Bhaktilakṣmīsamṛddhānāṁ kimanyadupayācitam|
Etayā vā daridraṇāṁ kimanyadupayācitam||20.11||

Sin traducir


दुःखान्यपि सुखायन्ते विषमप्यमृतायते।
मोक्षायते च संसारो यत्र मार्गः स शङ्करः॥२०.१२॥

Duḥkhānyapi sukhāyante viṣamapyamṛtāyate|
Mokṣāyate ca saṁsāro yatra mārgaḥ sa śaṅkaraḥ||20.12||

Sin traducir


मूले मध्येऽवसाने च नास्ति दुःखं भवज्जुषां।
तथापि वयमीशान सीदामः कथमुच्यताम्॥२०.१३॥

Mūle madhye'vasāne ca nāsti duḥkhaṁ bhavajjuṣāṁ|
Tathāpi vayamīśāna sīdāmaḥ kathamucyatām||20.13||

Sin traducir


ज्ञानयोगादिनान्येषामप्यपेक्षितुमर्हति।
प्रकाशः स्वैरिणामिव भवान्भक्तिमतां प्रभो॥२०.१४॥

Jñānayogādinānyeṣāmapyapekṣitumarhati|
Prakāśaḥ svairiṇāmiva bhavānbhaktimatāṁ prabho||20.14||

Sin traducir


भक्तानां नार्तयो नाप्यस्त्याध्यानं स्वात्मनस्तव।
तथाप्यस्ति शिवेत्येतत्किमप्येषां बहिर्मुखे॥२०.१५॥

Bhaktānāṁ nārtayo nāpyastyādhyānaṁ svātmanastava|
Tathāpyasti śivetyetatkimapyeṣāṁ bahirmukhe||20.15||

Sin traducir


सर्वाभासावभासो यो विमर्शवलितोऽखिलम्।
अहमेतदिति स्तौमि तां क्रियाशक्तिमीश ते॥२०.१६॥

Sarvābhāsāvabhāso yo vimarśavalito'khilam|
Ahametaditi staumi tāṁ kriyāśaktimīśa te||20.16||

Sin traducir


वर्तन्ते जन्तवोऽशेषा अपि ब्रह्मेन्द्रविष्णवः।
ग्रसमानास्ततो वन्दे देव विश्वं भवन्मयम्॥२०.१७॥

Vartante jantavo'śeṣā api brahmendraviṣṇavaḥ|
Grasamānāstato vande deva viśvaṁ bhavanmayam||20.17||

Sin traducir


सतो विनाशसम्बन्धान्मत्परं निखिलं मृषा।
एवमेवोद्यते नाथ त्वया संहारलीलया॥२०.१८॥

Sato vināśasambandhānmatparaṁ nikhilaṁ mṛṣā|
Evamevodyate nātha tvayā saṁhāralīlayā||20.18||

Sin traducir


ध्यातमात्मुपतिष्ठत एव त्वद्वपुर्वरद भक्तिधनानाम्।
अप्यचिन्त्यमखिलाद्भुतचिन्ताकर्तृतां प्रति च ते विजयन्ते॥२०.१९॥

Dhyātamātmupatiṣṭhata eva tvadvapurvarada bhaktidhanānām|
Apyacintyamakhilādbhutacintākartṛtāṁ prati ca te vijayante||20.19||

Sin traducir


तावकभक्तिरसासवसेकादिव सुखितमर्ममण्डलस्फुरितैः।
नृत्यति वीरजनो निशि वेतालकुलैः कृतोत्साहः॥२०.२०॥

Tāvakabhaktirasāsavasekādiva sukhitamarmamaṇḍalasphuritaiḥ|
Nṛtyati vīrajano niśi vetālakulaiḥ kṛtotsāhaḥ||20.20||

Sin traducir


आरब्धा भवदभिनुतिरमुना येनाङ्गकेन मम शम्भो।
तेनापर्यन्तमिमं कालं दृढमखिलमेव भविषीष्ट॥२०.२१॥

Ārabdhā bhavadabhinutiramunā yenāṅgakena mama śambho|
Tenāparyantamimaṁ kālaṁ dṛḍhamakhilameva bhaviṣīṣṭa||20.21||

Sin traducir

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.