Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Vāstavāhantāpravacanam

Un Discurso acerca del Yo Real


 Introducción

Este escrito por parte de Gurujī constituye una gran porción del conocimiento de Gurujī acerca de Shaivismo Trika y de filosofías de India. Asimismo, es una gran porción del legado de Gurujī para toda la humanidad. Esta introducción podría contener un resumen de todos los temas tratados por el autor, pero esto no es necesario porque los temas están claramente especificados en los enlaces de arriba. Los enlaces no fueron creados por Gurujī mismo sino por su amado discípulo Robert Bhāskara. Gurujī escribió esto en Sánscrito muy sencillo que cualquier principiante en la lengua sagrada podría seguir sin problemas. También nos proveyó de una detallada traducción palabra por palabra de modo que el significado de sus enseñanzas sea muy claro. Finalmente, tomó mucho tiempo y conllevó una masiva cantidad de esfuerzo escribir todo esto tan claramente como fue posible. ¡Que nuestro Glorioso Parabhairava resida siempre en Sus sagradas enseñanzas!

Con lo anterior en mente, ahora lee el Vāstavāhantāpravacanam y experimenta el Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido añadido por mí con el fin de completar el sentido de una frase u oración en particular. A su vez, todo lo que está entre doble guion (--...--) constituye información adicional aclaratoria también añadida por mí.

al inicio


Vāstavāhantāpravacanam (Un Discurso acerca del Yo Real)

 Aforismo introductorio

अथ मोक्षाय वास्तवाहन्ताप्रवचनं वरेण्यगब्रिएल्प्रदीपकेन विरचितं श्रीत्रिकमूलस्वोपदेशसङ्ग्रहम्॥१॥
Atha mokṣāya vāstavāhantāpravacanaṁ vareṇyagabrielpradīpakena viracitaṁ śrītrikamūlasvopadeśasaṅgraham||1||

Aquí comienza (atha), para (el logro de) la Liberación (mokṣāya), "Un Discurso acerca del Yo Real" (vāstava-ahantā-pravacanam), que fue escrito (viracitam) por el eminente Gabriel Pradīpaka (vareṇya-gabriel-pradīpakena) (y) es un compendio de sus enseñanzas basadas en el venerable Shaivismo Trika (śrī-trika-mūla-sva-upadeśa-saṅgraham)||1||

al inicio


Capítulo 1: La naturaleza del Yo Real

 Características esenciales del Yo Real

वास्तवाहन्ता चित्तापेक्षया साक्ष्यात्मका॥२॥
Vāstavāhantā cittāpekṣayā sākṣyātmakā||2||

El Yo Real (vāstava-ahantā) tiene la naturaleza de un Testigo (sākṣi-ātmakā) con respecto a la mente (citta-apekṣayā)||2||


अयं परमसाक्षी प्रकाशविमर्शमयः सर्वभूतेषु हिरण्यस्तम्भ इवास्ते॥३॥
Ayaṁ paramasākṣī prakāśavimarśamayaḥ sarvabhūteṣu hiraṇyastambha ivāste||3||

Este (ayam) Supremo Testigo (parama-sākṣī), compuesto de Luz y Conciencia (de esta Luz) (prakāśa-vimarśa-mayaḥ), permanece (āste) como (iva) un pilar de oro (hiraṇya-stambhaḥ) en todos los seres (sarva-bhūteṣu)||3||


सुकृतिषु च दुष्कृतिषु चैव स समं तथावस्थितः॥४॥
Sukṛtiṣu ca duṣkṛtiṣu caiva sa samaṁ tathāvasthitaḥ||4||

Él (saḥ) permanece (avasthitaḥ) así (tathā) igualmente (samam) tanto en personas virtuosas como en malhechores (sukṛtiṣu ca duṣkṛtiṣu ca eva)||4||


पूर्णाहन्तैव परमसाक्षिणो हृदयम्॥५॥
Pūrṇāhantaiva paramasākṣiṇo hṛdayam||5||

La Perfecta Conciencia del Yo (pūrṇā-ahantā eva) (es) el Núcleo (hṛdayam) del Testigo Supremo (parama-sākṣiṇaḥ)||5||


तस्य मुख्यलक्षणं स्वातन्त्र्यमेव न तु सर्वज्ञत्वं सर्वकर्तृत्वं च॥६॥
Tasya mukhyalakṣaṇaṁ svātantryameva na tu sarvajñatvaṁ sarvakartṛtvaṁ ca||6||

Su (tasya) característica principal (mukhya-lakṣaṇam) (es) la Libertad Absoluta (svātantryam eva) y no (na tu) la omnisciencia (sarvajñatvam) y (ca) la omnipotencia (sarvakartṛtvam)||6||


सर्वज्ञत्वसर्वकर्तृत्वयोरन्यत्र पर्यवस्थितत्वात्स्वातन्त्र्यं तु तस्मिनेव स्थितम्॥७॥
Sarvajñatvasarvakartṛtvayoranyatra paryavasthitatvātsvātantryaṁ tu tasmineva sthitam||7||

Porque la omnisciencia y la omnipotencia se pueden encontrar (sarvajñatva-sarvakartṛtvayoḥ... paryavasthitatvāt) en otro lugar (anyatra), pero (tu) la Libertad Absoluta (svātantryam) reside firmemente (sthitam) sólo (eva) en Él (tasmin)||7||


स पञ्चकृतिकरस्तद्यथा सृष्टिः स्थितिः संहारस्तिरोधानं चानुग्रहो नूनम्॥८॥
Sa pañcakṛtikarastadyathā sṛṣṭiḥ sthitiḥ saṁhārastirodhānaṁ cānugraho nūnam||8||

Él (saḥ) (es) el Realizador de cinco Actos (pañca-kṛti-karaḥ), a saber (tadyathā): Manifestación (sṛṣṭiḥ), mantenimiento (sthitiḥ), retiro (saṁhāraḥ), ocultación (tirodhānam) y (ca) Gracia (anugrahaḥ) ciertamente (nūnam)||8||

al inicio


 Ocultación y Gracia

पञ्चकृतीनां तासां तिरोधानानुग्रहौ हि गरिष्ठौ॥९॥
Pañcakṛtīnāṁ tāsāṁ tirodhānānugrahau hi gariṣṭhau||9||

Entre esos cinco Actos (pañca-kṛtīnāṁ tāsām), ocultación y Gracia (tirodhāna-anugrahau) (son) sin duda (hi) los más importantes (gariṣṭhau)||9||


वास्तवाहन्तायाः स्वात्मवत्सर्वेषु वसत्या अपि तथापि ते न तां विमृशन्ति॥१०॥
Vāstavāhantāyāḥ svātmavatsarveṣu vasatyā api tathāpi te na tāṁ vimṛśanti||10||

Aunque el Yo Real viva (vāstava-ahantāyāḥ... vasatyāḥ api) en todos (sarveṣu) como su propio Ser (sva-ātma-vat), aún así (tathā api) ellos (te) no son conscientes (na... vimṛśanti) de Él (tām)||10||


सास्य परमसाक्षिणः पूर्वोक्ता कृतिस्तिरोधानाख्या॥११॥
Sāsya paramasākṣiṇaḥ pūrvoktā kṛtistirodhānākhyā||11||

Ese (sā) antedicho (pūrva-uktā) Acto (kṛtiḥ) de este Supremo Testigo (asya parama-sākṣiṇaḥ) se llama ocultación (tirodhāna-ākhyā)||11||


तिरोधानमेतत्सर्वभुतान्युद्दिश्यास्योदासीनतैव॥१२॥
Tirodhānametatsarvabhutānyuddiśyāsyodāsīnataiva||12||

Esta (etad) ocultación (tirodhānam) (es) ciertamente (eva) Su (asya) Indiferencia (udāsīnatā) con referencia a (uddiśya) todos los seres (sarva-bhutāni)||12||


तेषां पुनरेकं भाग्यवद्भूतं सद्यः सम्यक्तं विमृशति॥१३॥
Teṣāṁ punarekaṁ bhāgyavadbhūtaṁ sadyaḥ samyaktaṁ vimṛśati||13||

De todos modos (punar), entre ellos (teṣām), un (ekam) ser afortunado (bhāgyavat-bhūtam), de repente (sadyas), se vuelve completamente consciente (samyak... vimṛśati) de Él (tam)||13||


योऽस्याहैतुकी करुणा स एव पञ्चमकृतिरनुग्रहोऽस्ति॥१४॥
Yo'syāhaitukī karuṇā sa eva pañcamakṛtiranugraho'sti||14||

Eso (saḥ) que (yaḥ) (es) Su (asya) Compasión (karuṇā) Sin Causa (ahaitukī) es (asti) verdaderamente (eva) la Gracia (anugrahaḥ) —el quinto Acto (pañcama-kṛtiḥ)—||14||


परमसाक्षिणस्तथा विमर्शनस्यान्यनाम मोक्षः॥१५॥
Paramasākṣiṇastathā vimarśanasyānyanāma mokṣaḥ||15||

Otro nombre (anya-nāma) para el acto de darse cuenta (vimarśanasya) del Testigo Supremo (parama-sākṣiṇaḥ) de esa manera (tathā) (es) Liberación (mokṣaḥ)||15||


मोक्षो वास्तवाहन्ताया अनुग्रहेणैकान्तेन वर्तते न त्वभ्यासेन कियदपि प्रयत्नस्तीव्रो भवेत्॥१६॥
Mokṣo vāstavāhantāyā anugraheṇaikāntena vartate na tvabhyāsena kiyadapi prayatnastīvro bhavet||16||

La liberación (mokṣaḥ) sucede (vartate) exclusivamente (ekāntena) a través de la Gracia (anugraheṇa) del Yo Real (vāstava-ahantāyāḥ) y no (na tu) por medio de la práctica (abhyāsena), sin importar cuán (kiyat api) intenso (tīvraḥ) pueda ser (bhavet) el esfuerzo (prayatnaḥ)||16||


अस्य तिरोधानादयुतशो मूढक्रमिकोत्पत्तिरस्ति॥१७॥
Asya tirodhānādayutaśo mūḍhakramikotpattirasti||17||

A través de Su ocultación (asya tirodhānāt) hay (asti) una producción sucesiva de mūḍha-s --lit. personas confundidas, tontos, etc., es decir, seres bajo el influjo de Moha o Māyā, el Engaño-- (mūḍha-kramika-utpattiḥ) por miríadas (ayutaśas)||17||


सर्वे ते मूढाः सम्यक्स्वाहङ्कारैकीकृता हि॥१८॥
Sarve te mūḍhāḥ samyaksvāhaṅkāraikīkṛtā hi||18||

Todos (sarve) esos (te) mūḍha-s --es decir, personas confundidas, tontos, etc.-- (mūḍhāḥ) están, en verdad, completamente identificados con sus propios egos (samyak sva-ahaṅkāra-ekīkṛtāḥ hi)||18||

al inicio


Capítulo 2: La naturaleza del ego y el Salvador

 Esclavitud

अहङ्कारोऽखिलेनानृतमूलः॥१९॥
Ahaṅkāro'khilenānṛtamūlaḥ||19||

El ego (ahaṅkāraḥ) (está) totalmente (akhilena) basado en mentiras (anṛta-mūlaḥ)||19||


मुख्यानृतं नरत्वमेव॥२०॥
Mukhyānṛtaṁ naratvameva||20||

La mentira principal (mukhya-anṛtam) (es) la individualidad --o sea, el estado de nara o individuo limitado-- (naratvam eva)||20||


अनृतानि प्रसभजनकानि प्रसभश्चैव बह्वनृतजनकः॥२१॥
Anṛtāni prasabhajanakāni prasabhaścaiva bahvanṛtajanakaḥ||21||

Las mentiras (anṛtāni) generan violencia (prasabha-janakāni) y (ca eva) la violencia (prasabhaḥ) genera muchas mentiras (bahu-anṛta-janakaḥ)||21||


तत्सर्वं बन्ध इत्येकशब्देनैव सङ्क्षेपत उदितम्॥२२॥
Tatsarvaṁ bandha ityekaśabdenaiva saṅkṣepata uditam||22||

Todo (sarvam) eso (tad) puede resumirse (saṅkṣepatas uditam) en una sola palabra (eka-śabdena eva): "Esclavitud (bandhaḥ iti)"||22||

al inicio


 Estorbos para la elevación espiritual

आत्मरक्षणादृते प्रसभो निखिलेन निरर्थकः॥२३॥
Ātmarakṣaṇādṛte prasabho nikhilena nirarthakaḥ||23||

Con excepción de (ṛte) la autodefensa (ātma-rakṣaṇāt), la violencia (prasabhaḥ) (es) completamente (nikhilena) inútil (nirarthakaḥ)||23||


तस्मादुत्कर्षाय प्रसभो हेयः॥२४॥
Tasmādutkarṣāya prasabho heyaḥ||24||

Por ese motivo (tasmāt), para la elevación (spiritual) (utkarṣāya), la violencia (prasabhaḥ) debe ser abandonada (heyaḥ)||24||


ग्लानिकोपशोकादिदुरवस्थाश्चैव हेया अप्येतासां निरर्थकत्वात्॥२५॥
Glānikopaśokādiduravasthāścaiva heyā apyetāsāṁ nirarthakatvāt||25||

Asimismo (ca eva), malos estados tales como depresión, ira, pesar, etc. (glāni-kopa-śoka-ādi-dus-avasthāḥ) deben ser abandonados (heyāḥ) también (api) puesto que son inútiles (etāsām nirarthakatvāt)||25||


किमिति तासां निरर्थकत्वम्। यतस्ताः सर्वा अवस्था नावहत्यः क्वापि॥२६॥
Kimiti tāsāṁ nirarthakatvam| Yatastāḥ sarvā avasthā nāvahatyaḥ kvāpi||26||

¿Por qué (kim iti) son inútiles (tāsām nirarthakatvam)? Porque (yatas) todos (sarvāḥ) esos (tāḥ) estados (avasthāḥ) no llevan a ninguna parte (na āvahatyaḥ kvāpi)||26||

al inicio


 Los objetos y el Sujeto Supremo

गमनं क्वापि वास्तवाहन्तोपलब्धिलक्षणमोक्षगमनार्थमेव॥२७॥
Gamanaṁ kvāpi vāstavāhantopalabdhilakṣaṇamokṣagamanārthameva||27||

El acto de ir (gamanam) a alguna parte (kvāpi) significa ir hacia la Liberación caracterizada por un darse cuenta del Yo Real (vāstava-ahantā-upalabdhi-lakṣaṇa-mokṣa-gamana-artham eva)||27||


दुरवस्थात्यागार्थं किं मया कर्तव्यम्। तासां चेत्यत्वस्योपलब्धिरिति प्रतिवचनम्॥२८॥
Duravasthātyāgārthaṁ kiṁ mayā kartavyam| Tāsāṁ cetyatvasyopalabdhiriti prativacanam||28||

¿Qué (kim) debería hacer (mayā kartavyam) para abandonar malos estados (dus-avasthā-tyāga-artham)? La respuesta es (iti prativacanam): Dar(me) cuenta (upalabdhiḥ) de que son objetos (tāsām cetyatvasya)||28||


वास्तवाहन्ता परग्राहकरूपा न तु चेत्यमात्रेत्युपलब्धिस्तारिका॥२९॥
Vāstavāhantā paragrāhakarūpā na tu cetyamātretyupalabdhistārikā||29||

El acto de darse cuenta de que (iti upalabdhiḥ) el Yo Real (vāstava-ahantā) es el Sujeto Supremo (para-grāhaka-rūpā) y no (na tu) un mero objeto (cetya-mātrā) (es) el Salvador (tārikā)||29||


अहङ्कारोऽतिशब्दकारो यद्यपि ग्राह्यमेव तथापि॥३०॥
Ahaṅkāro'tiśabdakāro yadyapi grāhyameva tathāpi||30||

El ego (ahaṅkāraḥ), aunque (yadi api) haga mucho ruido (ati-śabdakāraḥ), (es), aún así (tathā api), un objeto (grāhyam eva)||30||


तेनैव तथाहि मम यशस्विकुलं विद्यते सुख्यातगायकोऽस्मीत्याद्यहङ्कारविषयकोऽभिमानो हेयः॥३१॥
Tenaiva tathāhi mama yaśasvikulaṁ vidyate sukhyātagāyako'smītyādyahaṅkāraviṣayako'bhimāno heyaḥ||31||

Por esa misma razón (tena eva), la vanidad (abhimānaḥ) relativa al ego (ahaṅkāra-viṣayakaḥ) —por ejemplo (tathāhi): "Pertenezco (mama... vidyate) a una familia renombrada (yaśasvi-kulam)", "Soy (asmi) un cantante muy famoso (su-khyāta-gāyakaḥ)", etc. (iti ādi)— debe ser abandonada (heyaḥ)||31||


वास्तवाहन्तालाभोऽवास्तवाहन्तावर्धनद्वारेणाशक्यः॥३२॥
Vāstavāhantālābho'vāstavāhantāvardhanadvāreṇāśakyaḥ||32||

El logro del Yo Real (vāstava-ahantā-lābhaḥ) es imposible (aśakyaḥ) incrementando al yo ficticio (a-vāstava-ahantā-vardhana-dvāreṇa)||32||


प्रत्युत तथाहि विश्वात्माहं शिवोऽहमित्यादि शुद्धविकल्पं योगी शरणं प्रपद्येत॥३३॥
Pratyuta tathāhi viśvātmāhaṁ śivo'hamityādi śuddhavikalpaṁ yogī śaraṇaṁ prapadyeta||33||

Al contario (pratyuta), el yogī (yogī) debería tomar refugio (śaraṇam prapadyeta) en un pensamiento puro (śuddha-vikalpam) —por ejemplo (tathāhi): "Yo (soy) (aham) el Ser del universo (viśva-ātmā)", "Yo (soy) (aham) Śiva (śivaḥ)", etc. (iti ādi)—||33||


यस्माज्जराव्याधिमृत्य्वात्मकत्रयं देहस्य चरमशरणं तस्माद्देहविषयकोऽभिमानो हेयः॥३४॥
Yasmājjarāvyādhimṛtyvātmakatrayaṁ dehasya caramaśaraṇaṁ tasmāddehaviṣayako'bhimāno heyaḥ||34||

Puesto que (yasmāt) la tríada que consiste en vejez, enfermedad y muerte (jarā-vyādhi-mṛtyu-ātmaka-trayam) (es) el refugio final (carama-śaraṇam) del cuerpo (dehasya), por lo tanto (tasmāt) la vanidad (abhimānaḥ) relativa al cuerpo (deha-viṣayakaḥ) debe ser abandonada (heyaḥ)||34||

al inicio


Capítulo 3: El grupo de tres realidades

 Descripciones de las tres realidades

लौकिकवस्तु चालौकिकवस्तु च मिश्रवस्तु चैवेति वस्तुत्रिकम्॥३५॥
Laukikavastu cālaukikavastu ca miśravastu caiveti vastutrikam||35||

Éste es el grupo de tres realidades (iti vastu-trikam): Realidad común/usual (laukika-vastu), realidad poco común/inusual (alaukika-vastu) y (ca... ca... ca eva) realidad mixta (miśra-vastu)||35||


लौकिकवस्तु गृहजनकार्यखेलानीतिविद्याविद्यावेश्मगमनख्यातिलाभादिबहुप्रसिद्धसाधारणार्थमयम्॥३६॥
Laukikavastu gṛhajanakāryakhelānītividyāvidyāveśmagamanakhyātilābhādibahuprasiddhasādhāraṇārthamayam||36||

La realidad común/usual (laukika-vastu) consiste en muchas cosas ordinarias y conocidas tales como familia, trabajo, deportes, política, ir a la escuela, alcanzar fama, etc. (gṛhajana-kārya-khelā-nītividyā-vidyāveśma-gamana-khyāti-lābha-ādi-bahu-prasiddha-sādhāraṇa-artha-mayam)||36||


लौकिकवस्तु नैकान्ततो वास्तवाहन्तामावहत्कथञ्चन। प्रत्युतावास्तवाहन्तावर्धनकुर्वाणमेव॥३७॥
Laukikavastu naikāntato vāstavāhantāmāvahatkathañcana| Pratyutāvāstavāhantāvardhanakurvāṇameva||37||

La realidad común/usual (laukika-vastu), por sí misma (ekāntatas), no conduce en absoluto (na... āvahat kathañcana) al Yo Real (vāstava-ahantām). Muy por el contrario (pratyuta), incrementa al yo ficticio (a-vāstava-ahantā-vardhana-kurvāṇam eva)||37||


अलौकिकवस्तु भैरवागमशिवसूत्रादिपरभैरवशास्त्रेभ्यश्च गुरुमुखाच्चागतमुपदेशावस्थाद्योघम्॥३८॥
Alaukikavastu bhairavāgamaśivasūtrādiparabhairavaśāstrebhyaśca gurumukhāccāgatamupadeśāvasthādyogham||38||

La realidad poco común/inusual (alaukika-vastu) consiste en una multitud de enseñanzas, estados, etc. (upadeśa-avasthā-ādi-ogham) que proviene (āgatam) de las escrituras de Parabhairava tales como los Bhairavāgama-s, los Śivasūtra-s y así sucesivamente (bhairava-āgama-śiva-sūtra-ādi-para-bhairava-śāstrebhyaḥ) al igual que (ca... ca) de la boca del Guru (guru-mukhāt)||38||


अलौकिकवस्त्वेकान्ततो वास्तवाहन्तोपार्जनमवास्तवाहन्ताध्वंसलक्षणमावहदवश्यम्॥३९॥
Alaukikavastvekāntato vāstavāhantopārjanamavāstavāhantādhvaṁsalakṣaṇamāvahadavaśyam||39||

La realidad poco común/inusual (alaukika-vastu), por sí misma (ekāntatas), conduce (āvahat) al logro del Yo Real (vāstava-ahantā-upārjanam) caracterizado por la desaparición del yo ficticio (a-vāstava-ahantā-dhvaṁsa-lakṣaṇam) verdaderamente (avaśyam)||39||


मिश्रवस्त्वादावलौकिकवस्तु भूतवदेव पश्चात्तु लौकिकवस्तुतां गतवत्॥४०॥
Miśravastvādāvalaukikavastu bhūtavadeva paścāttu laukikavastutāṁ gatavat||40||

La realidad mixta (miśra-vastu) era (bhūtavat eva) al principio (ādau) realidad poco común/inusual (alaukika-vastu), pero (tu) que después (paścāt) se volvió realidad común/usual (laukika-vastutām gatavat)||40||


बहुवर्षशतेभ्यः परं विकृतधर्मशास्त्रादीनीति। मिश्रवस्तुनः सद्दृष्टान्त एषः॥४१॥
Bahuvarṣaśatebhyaḥ paraṁ vikṛtadharmaśāstrādīnīti| Miśravastunaḥ saddṛṣṭānta eṣaḥ||41||

"Religiones, escrituras, etc. que han sido distorsionadas (vikṛta-dharma-śāstra-ādīni) después (param) de muchos siglos (bahu-varṣaśatebhyaḥ... iti)". Éste (eṣaḥ) (es) un buen ejemplo (sat-dṛṣṭāntaḥ) de realidad mixta (miśra-vastunaḥ)||41||


मिश्रवस्तु न वास्तवाहन्तामावहत्किञ्चनापि त्ववास्तवाहन्तावर्धकरम्॥४२॥
Miśravastu na vāstavāhantāmāvahatkiñcanāpi tvavāstavāhantāvardhakaram||42||

La realidad mixta (miśra-vastu) no conduce en absoluto (na... āvahat kiñcana) al Yo Real (vāstava-ahantām) sino que más bien (api tu) incrementa al yo ficticio (a-vāstava-ahantā-vardha-karam)||42||


ममैतद्धर्मोऽस्तीति। अवाहन्ताहन्तायाः सद्दृष्टान्तोऽयम्॥४३॥
Mamaitaddharmo'stīti| Avāhantāhantāyāḥ saddṛṣṭānto'yam||43||

"Pertenezco (mama... asti) a esta religión (etad-dharmaḥ... iti)". Éste (ayam) (es) un buen ejemplo (sat-dṛṣṭāntaḥ) de yo ficticio (a-vāhanta-ahantāyāḥ)||43||


प्रकाशितवास्तवाहन्त्वः स्वतन्त्रयोगी कथं मिश्रवस्त्वात्मकधर्माश्रितो भवेत्। अशक्यमेतत्॥४४॥
Prakāśitavāstavāhantvaḥ svatantrayogī kathaṁ miśravastvātmakadharmāśrito bhavet| Aśakyametat||44||

¿Cómo (katham) podría el Yogī libre en quién se reveló el Yo Real ser (prakāśita-vāstava-ahantvaḥ svatantrayogī... bhavet) un seguidor de una religión que consiste en la realidad mixta (miśra-vastu-ātmaka-dharma-āśritaḥ)? Esto (etad) (es) imposible (aśakyam)||44||


विशेषधर्मो यद्यपि जनस्येषदुपकुर्यात्तथाप्यशेषतो बन्धं नापनयत्येव॥४५॥
Viśeṣadharmo yadyapi janasyeṣadupakuryāttathāpyaśeṣato bandhaṁ nāpanayatyeva||45||

Aunque (yadi api) una particular religión (viśeṣa-dharmaḥ) podría ayudar (upakuryāt) a la gente (janasya) hasta algún punto (īṣat), aún así (tathā api) no quita (na apanayatyeva) completamente (aśeṣatas) la esclavitud (bandham)||45||


जनस्य मुख्यकष्टं स्ववास्तवाहन्तोपप्लव्यज्ञानविशिष्टो बन्ध एव न तु भोजनवारिधनादिरहितत्वम्॥४६॥
Janasya mukhyakaṣṭaṁ svavāstavāhantopaplavyajñānaviśiṣṭo bandha eva na tu bhojanavāridhanādirahitatvam||46||

El principal problema (mukhya-kaṣṭam) de la gente (janasya) (es) la esclavitud (bandhaḥ eva) caracterizada por un abrumador desconocimiento de su propio Yo Real (sva-vāstava-ahantā-upaplavi-ajñāna-viśiṣṭaḥ) y no (na tu) la falta de comida, agua, dinero, etc. (bhojana-vāri-dhana-ādi-rahitatvam)||46||

al inicio


 Instrucción acerca de la manera correcta de vivir

सर्वप्रधाना वास्तवाहन्ता शिष्टञ्चाधिक्यमिव दत्तम्॥४७॥
Sarvapradhānā vāstavāhantā śiṣṭañcādhikyamiva dattam||47||

El Yo Real (vāstava-ahantā) viene primero de todo (sarva-pradhānā) y (ca) el resto (śiṣṭam) es dado (dattam) por añadidura (ādhikyam iva)||47||


सहस्रवर्षद्वयं पुरैतत्तदुपदेशोऽन्यथाभिषिक्तत्रात्रैव ख्रीष्टेनोक्तः॥४८॥
Sahasravarṣadvayaṁ puraitattadupadeśo'nyathābhiṣiktatrātraiva khrīṣṭenoktaḥ||48||

Hace dos milenios (sahasravarṣa-dvayam purā), esta misma enseñanza (etad-tad-upadeśaḥ) fue pronunciada (uktaḥ) de otra manera (anyathā) por Cristo, el Ungido Salvador (abhiṣikta-trātrā eva khrīṣṭena) --es decir "Mas buscad primeramente el Reino de Dios y su justicia, y todas estas cosas os serán añadidas"--||48||


अशेषेण स्पष्टमुत्थापनञ्च तदध्यापनं लोकाः पुनर्भूयिष्टमस्मिनल्पबुद्धयः॥४९॥
Aśeṣeṇa spaṣṭamutthāpanañca tadadhyāpanaṁ lokāḥ punarbhūyiṣṭamasminalpabuddhayaḥ||49||

Esa instrucción (tad-adhyāpanam) es totalmente clara y elevadora (aśeṣeṇa spaṣṭam utthāpanam ca), sin embargo (punar) la gente (lokāḥ), en su mayor parte (bhūyiṣṭam), fracasa en comprenderla --lit. es de poco entendimiento con respecto a ella-- (asmin alpa-buddhayaḥ)||49||


मूढास्ते सर्वप्रधानानि भोजनवारिधनादीनि कुर्वाणाः पश्चाच्च वास्तवाहन्तारूपदेवः स चेत्तैः स्म्रितः॥५०॥
Mūḍhāste sarvapradhānāni bhojanavāridhanādīni kurvāṇāḥ paścācca vāstavāhantārūpadevaḥ sa cettaiḥ smritaḥ||50||

Esos (te) mūḍha-s --a saber, personas confundidas, tontos, etc.-- (mūḍhāḥ) ponen a comida, agua, dinero, etc. En primer lugar (sarva-pradhānāni bhojana-vāri-dhana-ādīni kurvāṇāḥ), y (ca) después (paścāt) (viene) Dios cuya naturaleza es el Yo Real (vāstava-ahantā-rūpa-devaḥ), si (cet) (es que) pueden acordarse de Él (saḥ... taiḥ smritaḥ)||50||


तेषां जिवितानामन्ते ते सर्वे भोजनवारिधनाद्यार्थास्तेभ्यः खल्वपहृता यन्न महदाश्चर्यमेव॥५१॥
Teṣāṁ jivitānāmante te sarve bhojanavāridhanādyārthāstebhyaḥ khalvapahṛtā yanna mahadāścaryameva||51||

Al final (ante) de sus vidas (teṣām jivitānām), todas (sarve) esas (te) cosas tales como comida, agua, dinero, etc. (bhojana-vāri-dhana-ādya-arthāḥ) les son ciertamente quitadas (tebhyaḥ khalu apahṛtāḥ), lo cual (yad) no es (na) muy sorprendente (mahat-āścaryam eva)||51||

al inicio


Capítulo 4: Misterios después de la muerte

 Posibilidades de los mūḍha-s

तद्देहपातात्परं मूढास्त एवैकादशदिनपर्यन्तमृत्युशून्यतां गच्छन्ति॥५२॥
Taddehapātātparaṁ mūḍhāsta evaikādaśadinaparyantamṛtyuśūnyatāṁ gacchanti||52||

Tras (param) la caída de sus cuerpos (tad-deha-pātāt), esos mismísimos mūḍha-s --a saber, personas confundidas, tontos, etc.-- (mūḍhāḥ te eva) ingresan en el vacío de la muerte por once días (ekādaśa-dina-paryanta-mṛtyu-śūnyatām gacchanti)||52||


ब्रह्मानुसारेण यमेन मृत्युदेवेन चित्रगुप्ताख्यलेखकोपकृतेनैव मृतमूढास्ते सर्वे परीक्षणीयाः॥५३॥
Brahmānusāreṇa yamena mṛtyudevena citraguptākhyalekhakopakṛtenaiva mṛtamūḍhāste sarve parīkṣaṇīyāḥ||53||

Según la literatura védica (brahma-anusāreṇa), todos (sarve) esos (te) mūḍha-s --a saber, personas confundidas, tontos, etc.-- que han muerto (mṛta-mūḍhāḥ) son inspeccionados cuidadosamente (parīkṣaṇīyāḥ) por Yama, el dios de la muerte, asistido por el secretario llamado Citragupta (yamena mṛtyu-devena citragupta-ākhya-lekhaka-upakṛtena eva)||53||


चण्डकालपुरुषाभिधानाभ्यां साहाय्यकराभ्यामप्युपकृतः श्रीयमः॥५४॥
Caṇḍakālapuruṣābhidhānābhyāṁ sāhāyyakarābhyāmapyupakṛtaḥ śrīyamaḥ||54||

El venerable Yama (śrī-yamaḥ) también (es) ayudado (api upakṛtaḥ) por dos asistentes (sāhāyyakarābhyām) llamados Caṇḍa y Kālapuruṣa (caṇḍa-kāla-puruṣa-abhidhānābhyām)||54||


चित्रगुप्तो यमलेखको जनसर्वशुभाशुभसाक्ष्यात्मकपुस्तकं दधाति॥५५॥
Citragupto yamalekhako janasarvaśubhāśubhasākṣyātmakapustakaṁ dadhāti||55||

Citragupta (citraguptaḥ), el secretario de Yama (yama-lekhakaḥ), tiene (dadhāti) un libro que contiene registros/evidencia de todas las buenas y malas acciones de la gente (jana-sarva-śubha-aśubha-sākṣya-ātmaka-pustakam)||55||


श्रीमद्यमाद्विचारं लब्ध्वा मृतमूढस्ते सर्वे पितृलोकं वा नरकं वा भूर्लोकमपि वा पुनर्याताः॥५६॥
Śrīmadyamādvicāraṁ labdhvā mṛtamūḍhaste sarve pitṛlokaṁ vā narakaṁ vā bhūrlokamapi vā punaryātāḥ||56||

Después de recibir (labdhvā) un juicio/sentencia (vicāram) del venerable Yama (śrīmat-yamāt), todos (sarva) esos (te) mūḍha-s --a saber, personas confundidas, tontos, etc.-- que han muerto (mṛta-mūḍhāḥ) se dirigen (yātāḥ) al mundo de los ancestros (pitṛ-lokam), al infierno (narakam) o (vā... vā... vā) incluso (api) (se dirigen) de vuelta (punar) al mundo de la tierra (bhūr-lokam)||56||


पितृलोकमेवेता धार्मिकमूढास्ते स्वशुभकर्मसमाहारतः॥५७॥
Pitṛlokamevetā dhārmikamūḍhāste svaśubhakarmasamāhārataḥ||57||

Los mūḍha-s piadosos (dhārmika-mūḍhāḥ te) proceden (itāḥ) hacia el mundo de los ancestros (pitṛ-lokam) ciertamente (eva) debido a la suma de sus buenas acciones (sva-śubha-karma-samāhārataḥ)||57||


स्वाशुभकर्मसमाहाराद्भयानकाधोलोकं नरकमेवाधार्मिकमूढास्ते वर्जिताः॥५८॥
Svāśubhakarmasamāhārādbhayānakādholokaṁ narakamevādhārmikamūḍhāste varjitāḥ||58||

Los mūḍha-s impíos (adhārmika-mūḍhāḥ te), debido a la suma de sus malas acciones (sva-aśubha-karma-samāhārāt), se mueven (varjitāḥ) hacia Naraka (narakam eva), las aterradoras regiones infernales (bhayānaka-adholokam)||58||


धार्मिकाधर्मिकत्वमिश्रतावृत्तेर्मृतमूढबहुत्वं भूर्लोकं पुनरागतं नूनम्॥५९॥
Dhārmikādharmikatvamiśratāvṛttermṛtamūḍhabahutvaṁ bhūrlokaṁ punarāgataṁ nūnam||59||

Al ser una mezcla de los estados piadoso e impío (dhārmika-adharmikatva-miśratā-vṛtteḥ), la mayoría de los mūḍha-s que han muerto (mṛta-mūḍha-bahutvam) en verdad (nūnam) retorna (punar āgatam) al mundo de la tierra (bhūr-lokam)||59||


योगभ्रष्टाद्युत्कृष्टजनो वरेण्यदेवलोकानेव नीत आतिवाहिकैः॥६०॥
Yogabhraṣṭādyutkṛṣṭajano vareṇyadevalokāneva nīta ātivāhikaiḥ||60||

La gente superior empezando con los que han caído del Yoga (yoga-bhraṣṭa-ādi-utkṛṣṭa-janaḥ) es conducida (nītaḥ) hacia los excelentes mundos de los dioses (vareṇya-deva-lokān eva) por los Ātivāhika-s (ātivāhikaiḥ)||60||


अत एव मृत्योः पश्चान्मूढात्मकजनबहुत्वं देवलोकान्गमिष्यत्येवेति साधारणमतिरशेषासत्यमवश्यम्॥६१॥
Ata eva mṛtyoḥ paścānmūḍhātmakajanabahutvaṁ devalokāngamiṣyatyeveti sādhāraṇamatiraśeṣāsatyamavaśyam||61||

Por esta misma razón (atas eva), la creencia habitual (sādhāraṇa-matiḥ) de que (iti) la mayoría de las personas que son mūḍha-s --a saber, personas confundidas, tontos, etc.-- (mūḍha-ātmaka-jana-bahutvam) irá (gamiṣyati eva) al mundo de los dioses --es decir, al Cielo-- (deva-lokān) después (paścāt) de la muerte (mṛtyoḥ) (es) una completa mentira (aśeṣa-asatyam) en verdad (avaśyam)||61||

al inicio


 Significación de la frontera sutil

यो जातो मरणीयो निश्चितं योऽजातस्तु सोऽनन्तकालं वृत्त्वासिष्यते नात्र संशयः॥६२॥
Yo jāto maraṇīyo niścitaṁ yo'jātastu so'nantakālaṁ vṛttvāsiṣyate nātra saṁśayaḥ||62||

Lo que (yaḥ) ha nacido (jātaḥ) (está) decididamente (niścitam) condenado a morir (maraṇīyaḥ), pero (tu) Eso (saḥ) que (yaḥ) No Ha Nacido (ajātaḥ) seguirá (āsiṣyate) existiendo (vṛttvā) por siempre (ananta-kālam), de ello no hay duda (na atra saṁśayaḥ)||62||


मूढानामपि स्ववास्तवाहन्त्वममरमेव तद्यथा मृते देहे न म्रियत एतद्ध्रुवम्॥६३॥
Mūḍhānāmapi svavāstavāhantvamamarameva tadyathā mṛte dehe na mriyata etaddhruvam||63||

Inclusive (api) en el caso de los mūḍha-s --a saber, personas confundidas, tontos, etc.-- (mūḍhānām), su propio Yo Real (sva-vāstava-ahantvam) (es) inmortal (amaram eva), a saber (tad-yathā), Él (etad) ciertamente (dhruvam) no (na) muere (mriyate) cuando muere el cuerpo (mṛte dehe)||63||


मूढा यतः स्वप्नजागरयोः प्रान्तमजानन्तस्ते सर्वे ततो मृत्युजीवितयोः प्रान्तमप्यजानन्तः॥६४॥
Mūḍhā yataḥ svapnajāgarayoḥ prāntamajānantaste sarve tato mṛtyujīvitayoḥ prāntamapyajānantaḥ||64||

Puesto que (yatas) los mūḍha-s (mūḍhāḥ) no conocen (ajānantaḥ) la frontera (prāntam) entre vigilia y sueño (svapna-jāgarayoḥ), consiguientemente (tatas) todos ellos (te sarve) no conocen tampoco (api ajānantaḥ) la frontera (prāntam) entre la vida y la muerte (mṛtyu-jīvitayoḥ)||64||


मृत्युजीवितयोः सूक्ष्मप्रान्तापेक्षया तदज्ञानान्मूढास्त एव प्रयाणकाले चिदानन्दमयपरमशिवात्मकस्वाहन्तत्वमवगाहितुमशक्ताः॥६५॥
Mṛtyujīvitayoḥ sūkṣmaprāntāpekṣayā tadajñānānmūḍhāsta eva prayāṇakāle cidānandamayaparamaśivātmakasvāhantatvamavagāhitumaśaktāḥ||65||

A causa de su ignorancia (tad-ajñānāt) con referencia a la frontera sutil (sūkṣma-prānta-apekṣayā) entre vida y muerte (mṛtyu-jīvitayoḥ), esos mismísimos mūḍha-s (mūḍhāḥ te eva), en el momento de morir (prayāṇa-kāle), son incapaces (aśaktāḥ) de fundirse (avagāhitum) en su propio Yo Real que es el Śiva Supremo repleto de Conciencia y Bienaventuranza (cit-ānanda-maya-parama-śiva-ātmaka-sva-ahantatvam)||65||


संसरन्त्येव तेनैव मूढास्ते पितृलोकं वा नरकं वा भूर्लोकं पुनर्वा श्रीयमेच्छया॥६६॥
Saṁsarantyeva tenaiva mūḍhāste pitṛlokaṁ vā narakaṁ vā bhūrlokaṁ punarvā śrīyamecchayā||66||

Por esa mismísima razón (tena eva), esos (te) mūḍha-s (mūḍhāḥ) trasmigran (saṁsaranti eva), por la voluntad del venerable Yama (śrī-yama-icchayā), hacia el mundo de los ancestros (pitṛlokam), hacia el infierno (narakam) o (vā... vā... vā) de nuevo (punar) hacia el mundo de la tierra (bhūr-lokam)||66||

al inicio


 Expansión del estado medio

अख्यातिदाहिदावाग्निरुद्धा योगिनः केचित्स्वप्नजागरयोः मध्यदशाया विस्तारः कथं शक्यत इति पृच्छन्ति॥६७॥
Akhyātidāhidāvāgniruddhā yoginaḥ kecitsvapnajāgarayoḥ madhyadaśāyā vistāraḥ kathaṁ śakyata iti pṛcchanti||67||

Asediados por el ardiente fuego forestal de la ignorancia primordial (akhyāti-dāhi-dāvāgni-ruddhāḥ), algunos (kecid) yogī-s (yoginaḥ) preguntan (pṛcchanti): "¿Cómo (katham) es posible una expansión del estado medio entre vigilia y sueño (svapna-jāgarayoḥ madhya-daśāyāḥ vistāraḥ... śakyate iti)?"||67||


तथाहि विकल्पद्वययोः श्वासप्रश्वासयोश्चैव मध्यदशायां ध्यानेनैव। इति त्रिकदर्शनबुधैरुपदिष्टम्॥६८॥
Tathāhi vikalpadvayayoḥ śvāsapraśvāsayoścaiva madhyadaśāyāṁ dhyānenaiva| Iti trikadarśanabudhairupadiṣṭam||68||

Por ejemplo (tathāhi), por medio de la meditación (dhyānena eva) en el estado medio (madhya-daśāyām) entre dos pensamientos (vikalpa-dvayayoḥ) así como también (ca eva) entre inhalación e exhalación (śvāsa-praśvāsayoḥ). Esto es lo que enseñan los sabios de la filosofía Trika (iti trika-darśana-budhaiḥ upadiṣṭam)||68||


तद्वस्तुनोर्मध्यदशाया विस्तारेणैव स्वप्नजागरयोर्मध्यदशाया विस्तारो युगपद्विद्यते॥६९॥
Tadvastunormadhyadaśāyā vistāreṇaiva svapnajāgarayormadhyadaśāyā vistāro yugapadvidyate||69||

Con la expansión (vistāreṇa eva) del estado medio (madhya-daśāyāḥ) entre esas dos cosas --o sea, entre dos pensamientos y entre inhalación/exhalación-- (tad-vastunoḥ), hay (vidyate) simultáneamente (yugapad) expansión (vistāraḥ) del estado medio (madhya-daśāyāḥ) entre vigilia y sueño (svapna-jāgarayoḥ)||69||


तदवस्थयोर्मध्यदशाया विस्तारेण च स्वप्नजागरयोः प्रान्तस्योपलब्धिर्निरायासा भवेत्॥७०॥
Tadavasthayormadhyadaśāyā vistāreṇa ca svapnajāgarayoḥ prāntasyopalabdhirnirāyāsā bhavet||70||

Y (ca) con la expansión (vistāreṇa) del estado medio (madhya-daśāyāḥ) entre esos dos estados --vigilia y sueño-- (tad-avasthayoḥ), la percepción (upalabdhiḥ) de la frontera (prāntasya) entre vigilia y sueño (svapna-jāgarayoḥ) se vuelve (bhavet) fácil (nirāyāsā)||70||


अस्यां सिद्धायामुपलब्ध्यां सत्यां प्रयाणकाले मृत्युजीवितयोः सूक्ष्मप्रान्तस्योपलब्धिः सुसुकरापि भवेत्॥७१॥
Asyāṁ siddhāyāmupalabdhyāṁ satyāṁ prayāṇakāle mṛtyujīvitayoḥ sūkṣmaprāntasyopalabdhiḥ susukarāpi bhavet||71||

Cuando esta percepción ha sido perfeccionada/consumada (asyām siddhāyām upalabdhyām satyām), la percepción (upalabdhiḥ) de la sutil frontera (sūkṣma-prāntasya) entre vida y muerte (mṛtyu-jīvitayoḥ) se vuelve (bhavet), en el momento de morir (prayāṇa-kāle), muy fácil también (su-sukarā api)||71||


मरणसमयेऽस्यां प्रयुक्तायामुपलब्ध्यां सत्यां परमशिवरूपवास्तवाहन्तायामवगाहनं सुलभमवश्यम्॥७२॥
Maraṇasamaye'syāṁ prayuktāyāmupalabdhyāṁ satyāṁ paramaśivarūpavāstavāhantāyāmavagāhanaṁ sulabhamavaśyam||72||

Cuando se aplica esta percepción (asyām prayuktāyām upalabdhyām satyām) en el momento de morir (maraṇa-samaye), la inmersión (avagāhanam) en el Yo Real que es el Śiva Supremo (parama-śiva-rūpa-vāstava-ahantāyām) es ciertamente fácil de efectuar (sulabham avaśyam)||72||

al inicio


Capítulo 5: Las dos clases de ignorancia

 Ignorancia intelectual

मूढानुसारतः स्थूलशरीराभावादेव मृत्युरपायरूपः शोके हेतुश्चैव॥७३॥
Mūḍhānusārataḥ sthūlaśarīrābhāvādeva mṛtyurapāyarūpaḥ śoke hetuścaiva||73||

Según los mūḍha-s --a saber, gente confundida, tontos, etc.-- (mūḍha-anusārataḥ), debido a la ausencia del cuerpo burdo --del cuerpo físico-- (sthūla-śarīra-abhāvāt eva), la muerte (mṛtyuḥ) es una pérdida (apāya-rūpaḥ) y (ca eva) una razón para (hetuḥ) el pesar (śoke)||73||


तैरेवं मतमेवाख्यातिद्वितीयाकृतिरूपबौद्धाज्ञानतस्तेषां स्वस्थूलशरीरसमीकरणत्वात्॥७४॥
Tairevaṁ matamevākhyātidvitīyākṛtirūpabauddhājñānatasteṣāṁ svasthūlaśarīrasamīkaraṇatvāt||74||

Ellos piensan así (taiḥ evam matam eva) porque están identificados con sus propios cuerpos burdos (teṣām sva-sthūla-śarīra-samīkaraṇatvāt) debido a la ignorancia intelectual que es el segundo aspecto de la ignorancia primordial (akhyāti-dvitīya-ākṛti-rūpa-bauddha-ajñānatas)||74||


मृत्युणैव यस्मात्स्थूलदेहक्षयो भवति तस्मात्तत्काले जनक्षयोऽपीति सम्यगसत्यमिदम्॥७५॥
Mṛtyuṇaiva yasmātsthūladehakṣayo bhavati tasmāttatkāle janakṣayo'pīti samyagasatyamidam||75||

"Puesto que (yasmāt) el cuerpo burdo es destruido (sthūla-deha-kṣayaḥ bhavati) por la muerte (mṛtyuṇā eva), por lo tanto (tasmāt) la persona también es destruida (jana-kṣayaḥ api) en ese momento (tad-kāle)", esto (idam) (es) totalmente (samyak) falso (asatyam)||75||


उपलब्धानुपलब्धवास्तवाहन्त्वसारो जनश्च स्वातन्त्र्यानन्दधारारूपामरपरमशिवसारं वास्तवाहन्त्वञ्चैव॥७६॥
Upalabdhānupalabdhavāstavāhantvasāro janaśca svātantryānandadhārārūpāmaraparamaśivasāraṁ vāstavāhantvañcaiva||76||

Una persona (janaḥ) es esencialmente el Yo Real, ya sea que se haya dado cuenta de Él o no (upalabdha-anupalabdha-vāstava-ahantvasāraḥ), y (ca... ca eva) el Yo Real (vāstava-ahantvam) es esencialmente el Śiva Supremo e Inmortal que es una Corriente de Libertad Absoluta y Bienaventuranza (svātantrya-ānanda-dhārā-rūpa-amara-parama-śiva-sāram)||76||


अत एव तज्जनस्य क्षयः प्रयाणसमये कथं तर्हि भवेदिति। अशक्यमिदमेव॥७७॥
Ata eva tajjanasya kṣayaḥ prayāṇasamaye kathaṁ tarhi bhavediti| Aśakyamidameva||77||

Por este motivo (atas eva), "¿Cómo (katham) entonces (tarhi) podría haber (bhavet), en el momento de morir (prayāṇa-samaye), la destrucción (kṣayaḥ) de esa persona (tad-janasya... iti)?". ¡Esto (idam) (es) imposible (aśakyam... eva)!||77||


निर्मलरूपसर्वप्रियस्वतन्त्रपरमशिवात्मवास्तवाहन्त्वस्य न क्षयः कर्हिचित्स्यात्॥७८॥
Nirmalarūpasarvapriyasvatantraparamaśivātmavāstavāhantvasya na kṣayaḥ karhicitsyāt||78||

No hay nunca (na... karhicid syāt) la destrucción (kṣayaḥ) del Yo Real que es el Libre y Supremo Śiva que es amado por todos y cuya naturaleza es Inmaculada (nirmala-rūpa-sarva-priya-svatantra-parama-śiva-ātma-vāstava-ahantvasya)||78||


जनसद्भावमुद्दिश्य तेषां सर्वेषामभिमानामपनयार्थेन स्वस्थूलशरीरसमीकरणमेवापनीयेत। कथं तु॥७९॥
Janasadbhāvamuddiśya teṣāṁ sarveṣāmabhimānāmapanayārthena svasthūlaśarīrasamīkaraṇamevāpanīyeta| Kathaṁ tu||79||

Para quitar (apanaya-arthena) todas esas concepciones erróneas (teṣām sarveṣām abhimānām) con referencia al (uddiśya) verdadero ser de una persona (jana-sadbhāvam), la identificación con el propio cuerpo burdo (sva-sthūla-śarīra-samīkaraṇam) debería ciertamente ser extirpada (eva apanīyeta). ¿Pero (tu) cómo (katham)?||79||


स्वस्थूलदेहसमीकरणापनयार्थमख्यातिद्वितीयाकृतिरूपबौद्धाज्ञानमपनीयेतैव। कथं तु॥८०॥
Svasthūladehasamīkaraṇāpanayārthamakhyātidvitīyākṛtirūpabauddhājñānamapanīyetaiva| Kathaṁ tu||80||

Para quitar la identificación con el propio cuerpo burdo (sva-sthūla-deha-samīkaraṇa-apanaya-artham), la ignorancia intelectual que es el segundo aspecto de la ignorancia primordial (akhyāti-dvitīya-ākṛti-rūpa-bauddha-ajñānam) debería ser verdaderamente extirpada (apanīyeta eva). ¿Pero (tu) cómo (katham)?||80||


स्वबुद्ध्यामज्ञानमिदं भैरवागमशिवसूत्रादिपरभैरवशास्त्राणां सन्तताध्ययनेन केवलमपनेतुं शक्यतेऽवश्यम्॥८१॥
Svabuddhyāmajñānamidaṁ bhairavāgamaśivasūtrādiparabhairavaśāstrāṇāṁ santatādhyayanena kevalamapanetuṁ śakyate'vaśyam||81||

Esta (idam) ignorancia (ajñānam) en el propio intelecto (sva-buddhyām) sólo puede ser quitada (kevalam apanetum śakyate) por un constante/detenido estudio (santata-adhyayanena) de las escrituras de Parabhairava tales como los Bhairavāgama-s, los Śivasūtra-s y así sucesivamente (bhairava-āgama-śiva-sūtra-ādi-parabhairava-śāstrāṇām), sin duda (avaśyam)||81||

al inicio


 Ignorancia acerca del Ser

अख्यातिप्रथमाकृतिरूपपौरुषाज्ञानञ्च मानुष्यप्रयत्नेभ्य एव नापनेतुं शक्यते कियदपि सोत्साहा एते भवेयुः॥८२॥
Akhyātiprathamākṛtirūpapauruṣājñānañca mānuṣyaprayatnebhya eva nāpanetuṁ śakyate kiyadapi sotsāhā ete bhaveyuḥ||82||

Y (ca) la ignorancia acerca del Ser, que es el primer aspecto de la ignorancia primordial (akhyāti-prathama-ākṛti-rūpa-pauruṣa-ajñānam), no puede quitarse (na apanetum śakyate) mediante esfuerzos humanos (mānuṣya-prayatnebhyaḥ eva), no importa cuán (kiyat api) vigorosos (sotsāhāḥ) ellos --o sea, los esfuerzos humanos-- (ete) puedan ser (bhaveyuḥ)||82||


पुरुषापेक्षयाज्ञानमिदमर्चनीयपरमशिवप्रसादेन केवलमपनेतुं शक्यते। सन्देहो नात्रास्ति॥८३॥
Puruṣāpekṣayājñānamidamarcanīyaparamaśivaprasādena kevalamapanetuṁ śakyate| Sandeho nātrāsti||83||

Esta (idam) ignorancia (ajñānam) con relación al Ser (puruṣa-apekṣayā) sólo puede quitarse (kevalam apanetum śakyate) mediante el Favor del Adorable Śiva Supremo (arcanīya-parama-śiva-prasādena). De ello no hay duda alguna (sandehaḥ na atra asti)||83||

al inicio


Capítulo 6: El logro de la Liberación

 La verdadera causa de la Liberación

अज्ञानद्वयेऽशेषेणापनीते सति सा परमशिवोपलब्धिचमत्कारमयप्रतापवत्प्राप्तिर्मोक्षसञ्ज्ञिता वर्तते नूनम्॥८४॥
Ajñānadvaye'śeṣeṇāpanīte sati sā paramaśivopalabdhicamatkāramayapratāpavatprāptirmokṣasañjñitā vartate nūnam||84||

Cuando las dos clases de ignorancia han sido completamente extirpadas (ajñāna-dvaye aśeṣeṇa apanīte sati) , ese (sā) glorioso logro lleno de Asombro al Darse Cuenta del Śiva Supremo (parama-śiva-upalabdhi-camatkāra-maya-pratāpavat-prāptiḥ) llamado Liberación --es decir, ese glorioso logro...-- (mokṣa-sañjñitā nūnam) ciertamente (nūnam) tiene lugar (vartate)||84||


अत एवातिप्रीतपरमशिवानुग्रहश्च परभैरवशास्त्रसन्तताध्ययनं यत्परेशानुग्रहापन्नान्यरूपमपि चैव मोक्षे केवलहेतू निःसन्देहेन॥८५॥
Ata evātiprītaparamaśivānugrahaśca parabhairavaśāstrasantatādhyayanaṁ yatpareśānugrahāpannānyarūpamapi caiva mokṣe kevalahetū niḥsandehena||85||

Por este motivo (atas eva), la Gracia del muy amado Śiva Supremo (ati-prīta-parama-śiva-anugrahaḥ) conjuntamente con (ca... ca eva) un constante/detenido estudio de las escrituras de Parabhairava (parabhairava-śāstra-santata-adhyayanam) —lo cual (yad) (es) también (api) otra forma asumida por la Gracia del Más Alto Señor (para-īśa-anugraha-āpanna-anya-rūpam)— son sin duda las dos únicas causas (kevala-hetū niḥsandehena) de la Liberación (mokṣe)||85||


शुद्धचित्ताप्त्यर्थेन ब्रह्मचर्यशाकभक्षणप्राणायामासनाभ्यासादिक्रिया न कथञ्चन मोक्षविषयकाः॥८६॥
Śuddhacittāptyarthena brahmacaryaśākabhakṣaṇaprāṇāyāmāsanābhyāsādikriyā na kathañcana mokṣaviṣayakāḥ||86||

Actividades tales como la continencia, la ingestión de vegetales, la práctica de prāṇāyāma y posturas, etc. (brahmacarya-śāka-bhakṣaṇa-prāṇāyāma-āsana-abhyāsa-ādi-kriyāḥ) para alcanzar una mente pura (śuddha-citta-āpti-arthena) no tienen nada que ver con la Liberación (na kathañcana mokṣa-viṣayakāḥ)||86||


चित्तदेहयोर्हितकारकास्ताः सर्वाः क्रिया भवेयुः कः परन्तु मोक्षेणेदृक्क्रियाणां सम्बन्ध इति नास्त्येव॥८७॥
Cittadehayorhitakārakāstāḥ sarvāḥ kriyā bhaveyuḥ kaḥ parantu mokṣeṇedṛkkriyāṇāṁ sambandha iti nāstyeva||87||

Todas (sarvāḥ) esas (tāḥ) actividades (kriyāḥ) podrían ser (bhaveyuḥ) útiles/apropiadas (hita-kārakāḥ) para mente y cuerpo (citta-dehayoḥ), sin embargo (parantu), "¿cuál (kaḥ) (es) la relación (sambandhaḥ) entre la Liberación y tales actividades (mokṣeṇa īdṛk-kriyāṇām... iti)?", ¡no hay ninguna (na asti eva)!||87||


समाधावेव परमेश्वरानुग्रहस्पर्शोपकारकास्ताः सर्वास्तीव्रध्यानगभीरपूजादयः क्रिया भवेयुः॥८८॥
Samādhāveva parameśvarānugrahasparśopakārakāstāḥ sarvāstīvradhyānagabhīrapūjādayaḥ kriyā bhaveyuḥ||88||

Todas (sarvāḥ) esas (tāḥ) actividades (kriyāḥ) tales como una intensa meditación, una adoración profunda, etc. (tīvra-dhyāna-gabhīra-pūjā-ādayaḥ) podrían contribuir a/promover un contacto con la Gracia del Señor Supremo (parama-īśvara-anugraha-sparśa-upakārakāḥ) en samādhi --o sea, en trance profundo-- (samādhau eva)||88||


धारपर्यन्तानुग्रहसङ्कीर्णेन साक्षात्परमेशेन सद्गुरुणा दीक्षितो योगी यदि तु तस्य ताः पूर्वोक्ताः ध्यानपूजादयः क्रिया निष्प्रयोजना भवेयुः॥८९॥
Dhāraparyantānugrahasaṅkīrṇena sākṣātparameśena sadguruṇā dīkṣito yogī yadi tu tasya tāḥ pūrvoktāḥ dhyānapūjādayaḥ kriyā niṣprayojanā bhaveyuḥ||89||

Pero (tu) si (yadi) un yogī (yogī) (es) iniciado (dīkṣitaḥ) por un Guru genuino (sat-guruṇā) que es la personificación del Señor Supremo (sākṣāt-parama-īśena) (y) que está lleno de Gracia hasta el borde (dhāra-paryanta-anugraha-saṅkīrṇena), esas (tāḥ) actividades (kriyāḥ) antedichas (pūrva-uktāḥ) tales como meditación, adoración (dhyāna-pūjā-ādayaḥ) se vuelven (bhaveyuḥ) innecesarias (niṣprayojanāḥ) para él (tasya)||89||


गुरुरूपं पूजाध्याने गुरुनामजप इत्यादयः क्रिया वस्तुतः स्वभावेन योगिनि खलु वर्तिष्यन्ते॥९०॥
Gururūpaṁ pūjādhyāne gurunāmajapa ityādayaḥ kriyā vastutaḥ svabhāvena yogini khalu vartiṣyante||90||

De hecho (vastutas), actividades (kriyāḥ) (tales como) adoración y meditación (pūjā-dhyāne) en la forma del Guru (guru-rūpam), murmuración del nombre del Guru (guru-nāma-japaḥ), etc. (ityādayaḥ) ciertamente sucederán (khalu vartiṣyante) espontáneamente (svabhāvena) en un yogī (yogini)||90||


व्यापकरूपेण यत्सर्वं नरेण मोक्षलाभार्थं कृतं सम्यग्निरर्थकमसंशयम्॥९१॥
Vyāpakarūpeṇa yatsarvaṁ nareṇa mokṣalābhārthaṁ kṛtaṁ samyagnirarthakamasaṁśayam||91||

Hablando en términos generales (vyāpaka-rūpeṇa), todo (sarvam) lo que (yad) un individuo limitado haga (nareṇa... kṛtam) para alcanzar Liberación (mokṣa-lābha-artham) es, sin duda, completamente inútil (samyak nirarthakam asaṁśayam)||91||


तन्नरे प्रकाशमाने परमेश्वरे पुनस्तर्हि तस्य क्रियाः सार्थकतां गच्छन्ति॥९२॥
Tannare prakāśamāne parameśvare punastarhi tasya kriyāḥ sārthakatāṁ gacchanti||92||

Sin embargo (punar), cuando el Señor Supremo se revela (prakāśamāne parama-īśvare) en ese individuo limitado (tad-nare), entonces (tarhi) sus (tasya) actividades (kriyāḥ) se vuelven significativas (sārthakatām gacchanti)||92||

al inicio


 El poder del Guru

गुरुरूपं यन्त्ररत्नमेव गुरुनाम मन्त्ररत्नमित्याद्येतद्बहुवारं बहुप्रकारं प्रतिपादितम्॥९३॥
Gururūpaṁ yantraratnameva gurunāma mantraratnamityādyetadbahuvāraṁ bahuprakāraṁ pratipāditam||93||

"La forma del Guru (guru-rūpam) es el mejor de los yantra-s (yantra-ratnam eva), el nombre del Guru (guru-nāma) es el mejor de los mantra-s (mantra-ratnam), etc. (iti-ādi)", esto (etad) ha sido afirmado (pratipāditam) muchas veces (bahu-vāram) de muchas maneras (bahu-prakāram)||93||


शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हीत्येतद्गुरुगीतायां स्पष्टमुक्तं कोऽस्यार्थस्तु॥९४॥
Śive kruddhe gurustrātā gurau kruddhe śivo na hītyetadgurugītāyāṁ spaṣṭamuktaṁ ko'syārthastu||94||

"(Cuando) Śiva (śive) (está) enojado (kruddhe), el Guru (guruḥ) (es) el Protector (trātā), (pero cuando) el Guru (gurau) (está) enojado (kruddhe), Śiva (śivaḥ) no es (el Protector) (na), indudablemente (hi)", esto (etad) se establece claramente (spaṣṭam uktam) en la Gurugītā (guru-gītāyām), ¿pero (tu) cuál (kaḥ) (es) su (asya) significado (arthaḥ)?||94||


त्रिकदर्शनानुसारेण किन्तु गुरुशिवयोरशेषमेकत्वमस्ति। तदा किमिति श्रीगुरुगितायां तद्दार्ढ्येनोदितम्॥९५॥
Trikadarśanānusāreṇa kintu guruśivayoraśeṣamekatvamasti| Tadā kimiti śrīgurugitāyāṁ taddārḍhyenoditam||95||

Después de todo (kintu), según la filosofía Trika (trika-darśana-anusāreṇa), existe (asti) completa/perfecta (aśeṣam) unidad (ekatvam) entre Guru y Śiva (guru-śivayoḥ). ¿entonces (tadā) por qué (kim iti) se establece eso tan firmemente (tad dārḍhyena uditam) en la venerable Gurugītā (śrī-guru-gitāyām)?||95||


कार्यतो यतः शिवात्सबलतरो गुरुस्तथाहि तस्य बलाच्छिवप्रकाशनाज्ञापकत्वात्॥९६॥
Kāryato yataḥ śivātsabalataro gurustathāhi tasya balācchivaprakāśanājñāpakatvāt||96||

Porque (yatas), en la práctica (kāryatas), el Guru (guruḥ) es más poderoso (sabalataraḥ) que Śiva (śivāt), ya que, por ejemplo, Él --o sea, el Guru-- le puede ordenar a Śiva a revelarse (tathāhi tasya... śiva-prakāśana-ājñāpakatvāt) por la fuerza (balāt)||96||


स्वहृष्टस्वरूपात्परमेश्वरः सदा शिष्यचित्तात्पश्चाद्गुप्तत्वे प्रवणो यत्संसारजनकमेव॥९७॥
Svahṛṣṭasvarūpātparameśvaraḥ sadā śiṣyacittātpaścādguptatve pravaṇo yatsaṁsārajanakameva||97||

A causa de Su naturaleza juguetona (sva-hṛṣṭa-svarūpāt), el Señor Supremo (parama-īśvaraḥ) siempre tiende (sadā... pravaṇaḥ) a permanecer escondido (guptatve) detrás (paścāt) de la mente del discípulo (śiṣya-cittāt), lo cual (yad) genera Trasmigración (saṁsāra-janakam eva)||97||


एकदा त्वहैतुकीदयामयो गुरुः शिष्येऽस्मिन्परमशिवः प्रकाश्यतामिति वदति गुर्विच्छा च परमेश्वरेण न प्रतिरोद्धुं शक्यते॥९८॥
Ekadā tvahaitukīdayāmayo guruḥ śiṣye'sminparamaśivaḥ prakāśyatāmiti vadati gurvicchā ca parameśvareṇa na pratiroddhuṁ śakyate||98||

Pero (tu) un día (ekadā), el Guru (guruḥ), lleno de Compasión sin causa (ahaitukī-dayā-mayaḥ), dice (vadati) "¡Que el Śiva Supremo se revele (parama-śivaḥ prakāśyatām) en este discípulo (śiṣye asmin... iti)!", y (ca) la Voluntad del Guru (guru-icchā) no puede (na... śakyate) ser resistida (pratiroddhum) por el Señor Supremo (parama-īśvareṇa)||98||


तच्छिष्यस्तदा सद्योऽनन्तदुःखसङ्कीर्णसंसारातीतस्थितावस्थोपलक्षितमोक्षतां गतो नात्र सन्देहः॥९९॥
Tacchiṣyastadā sadyo'nantaduḥkhasaṅkīrṇasaṁsārātītasthitāvasthopalakṣitamokṣatāṁ gato nātra sandehaḥ||99||

Entonces (tadā), ese discípulo (tad-śiṣyaḥ) inmediatamente (sadyas) alcanza Liberación caracterizada por un Estado que está más allá de la Trasmigración —la cual está repleta de interminable dolor— (ananta-dukha-saṅkīrṇa-saṁsāra-atīta-sthita-avasthā-upalakṣita-mokṣatām gataḥ), de ello (atra) no existe ninguna duda (na... sandehaḥ)||99||


गुरुपरमेश्वरयोरेतद्दिव्यद्वैताद्वैतपदं परमार्थज्ञैरुपलब्धमेव न तु मनुष्यजातिबहुमतभूतैरसङ्ख्यमूढैरवश्यम्॥१००॥
Guruparameśvarayoretaddivyadvaitādvaitapadaṁ paramārthajñairupalabdhameva na tu manuṣyajātibahumatabhūtairasaṅkhyamūḍhairavaśyam||100||

Este divino estado de dualidad/no dualidad (etad-divya-dvaita-advaita-padam) entre Guru y Señor Supremo (guru-parama-īśvarayoḥ) es únicamente comprendido (upalabdham eva) por los Conocedores de la Más Alta Realidad (parama-artha-jñaiḥ) y no (na tu) ciertamente (avaśyam) por los innumerables mūḍha-s --a saber, gente confundida, tontos, etc.-- (asaṅkhya-mūḍhaiḥ) que constituyen la mayoría de la humanidad (manuṣyajāti-bahumata-bhūtaiḥ)||100||

al inicio


Capítulo 7: Vida y muerte de los mūḍha-s

 La vida miserable de los mūḍha-s

योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामीति श्रीगुरुगीतायां परमपूजायाः सद्धृदयं स्पष्टमुक्तम्॥१०१॥
Yogīndramīḍyaṁ bhavarogavaidyaṁ śrīmadguruṁ nityamahaṁ namāmīti śrīgurugītāyāṁ paramapūjāyāḥ saddhṛdayaṁ spaṣṭamuktam||101||

En la sagrada Gurugītā (śrī-guru-gītāyām), el verdadero corazón (sat-hṛdayam) de la adoración Suprema (parama-pūjāyāḥ) se ha mencionado claramente (spaṣṭam uktam): "Yo (aham) me inclino (namāmi) ante el eterno (nityam) (y) venerable Guru (śrīmat-gurum) (que) es el principal entre los Yogī-s (yogi-indram), digno de alabanza (īḍyam) (y) un médico para la enfermedad (llamada) existencia trasmigratoria (bhava-roga-vaidyam... iti)"||101||


मुढाः सर्वे प्रत्युत श्रीमद्गुरुं विहाय स्वदेहान्परदेहानन्यमूढानां चित्तानि नृत्यमित्याद्यन्यत्किमपि पूजयन्ति॥१०२॥
Muḍhāḥ sarve pratyuta śrīmadguruṁ vihāya svadehānparadehānanyamūḍhānāṁ cittāni nṛtyamityādyanyatkimapi pūjayanti||102||

Todos (sarve) los mūḍha-s (mūḍhāḥ), por el contrario (pratyuta), adoran (pūjayanti) cualquier otra cosa (anyat kim api) menos al venerable Guru (śrīmat-gurum vihāya): (Adoran) a sus propios cuerpos (sva-dehān), a los cuerpos de otros (para-dehān), a las mentes (cittāni) de otros mūḍha-s (anya-mūḍhānām), a la danza (nṛtyam), etc. (iti-ādi)||102||


तैर्यत्कार्यमज्ञात्वा मूढा एतेऽयथार्थसङ्ख्यायां पणं कृत्वोपचारेणान्ते सर्वं हारयन्ति॥१०३॥
Tairyatkāryamajñātvā mūḍhā ete'yathārthasaṅkhyāyāṁ paṇaṁ kṛtvopacāreṇānte sarvaṁ hārayanti||103||

No sabiendo (ajñātvā) lo que deberían hacer (taiḥ yad kāryam), estos (ete) mūḍha-s (mūḍhāḥ), tras apostar (paṇaṁ kṛtvā) en el número equivocado (ayathārtha-saṅkhyāyām), metafóricamente hablando (upacāreṇa), lo pierden (hārayanti) todo (sarvam) al final (ante)||103||


अगाधमूर्खतामूलकानर्थककामतृप्तौ तद्यौवनं सर्वं व्यर्थं कृत्वा मूढा एते ते जरातामितास्तन्मूर्खतां तु धारयन्ति॥१०४॥
Agādhamūrkhatāmūlakānarthakakāmatṛptau tadyauvanaṁ sarvaṁ vyarthaṁ kṛtvā mūḍhā ete te jarātāmitāstanmūrkhatāṁ tu dhārayanti||104||

Después de desperdiciar toda su juventud (tad-yauvanam sarvam vyartham kṛtvā) satisfaciendo vanos deseos enraizados en una tontería insondable (agādha-mūrkhatā-mūlaka-anarthaka-kāma-tṛptau), estos mismísimos (ete te) mūḍha-s (mūḍhāḥ) ingresan (itāḥ) en la vejez (jarātām) pero (tu) retienen (dhārayanti) su estupidez (tad-mūrkhatām)||104||


जरायामपि तन्मूर्खत्वं धारयन्तो मूढा एते पुनर्निरर्थककामतर्पयन्नासिसिषन्ते स्वदेहचित्तादिवैकल्यात्तु नातिकृपणं सिध्यन्ति॥१०५॥
Jarāyāmapi tanmūrkhatvaṁ dhārayanto mūḍhā ete punarnirarthakakāmatarpayannāsisiṣante svadehacittādivaikalyāttu nātikṛpaṇaṁ sidhyanti||105||

Estos (ete) mūḍha-s (mūḍhāḥ) que retienen (dhārayantaḥ) su tontería (tad-mūrkhatvam) incluso (api) en la vejez (jarāyām) quieren seguir (āsisiṣante) satisfaciendo vanos deseos (nirarthaka-kāma-tarpayan) otra vez (punar), pero (tu) debido a la deficiencia en sus cuerpos, mentes, etc. (sva-deha-citta-ādi-vaikalyāt), fallan miserablemente --es decir, los mūḍha-s fallan miserablemente-- (na atikṛpaṇam sidhyanti)||105||


जरायाः सर्वव्याधिभारेण सहागताया अपि तथापि वृद्धो मूढः स्वस्य प्रचण्डाज्ञानादिन्द्रियविषयान्कामयनेव तिष्ठति॥१०६॥
Jarāyāḥ sarvavyādhibhāreṇa sahāgatāyā api tathāpi vṛddho mūḍhaḥ svasya pracaṇḍājñānādindriyaviṣayānkāmayaneva tiṣṭhati||106||

Aunque la vejez haya venido (jarāyāḥ... āgatāyāḥ api) con toda (su) carga de enfermedades (sarva-vyādhi-bhāreṇa saha), aún así (tathā api) el viejo (vṛddhaḥ) mūḍha (mūḍhaḥ), a causa de su impetuosa ignorancia (svasya pracaṇḍa-ajñānāt), sigue (tiṣṭhati) deseando (kāmayan eva) objetos de los sentidos (indriya-viṣayān)||106||


हा हन्त परन्तु स विस्मृतवान्यन्मृत्युरनिवार्यतया तस्योपरि कूर्दितुं सज्ज उत्क्रोश इव स्वामिषस्योपरि॥१०७॥
Hā hanta parantu sa vismṛtavānyanmṛtyuranivāryatayā tasyopari kūrdituṁ sajja utkrośa iva svāmiṣasyopari||107||

¡Pero (parantu) ay (hā hanta)!, él olvidó (sa vismṛtavān) que (yad) la muerte (mṛtyuḥ) (está) inevitablemente (anivāryatayā) lista (sajjaḥ) para saltar (kūrditum) sobre él (tasya upari) como (iva) un águila (utkrośaḥ) sobre su presa (sva-āmiṣasya upari) ||107||


यद्यपि स सर्वतो व्याधिभिर्वेदनाभिश्च बाधितस्तथापि म्रियमाणो मूढः केवलं जीवितुमिच्छति यदज्ञानस्य चिह्नम्॥१०८॥
Yadyapi sa sarvato vyādhibhirvedanābhiśca bādhitastathāpi mriyamāṇo mūḍhaḥ kevalaṁ jīvitumicchati yadajñānasya cihnam||108||

Aún si (yadi api) él (saḥ) se ve asediado (bādhitaḥ) por enfermedades (vyādhibhiḥ) y (ca) dolores (vedanābhiḥ) desde todas las direcciones (sarvatas), aún así (tathā api) el moribundo (mriyamāṇaḥ) mūḍha (mūḍhaḥ) sólo (kevalam) quiere (icchati) vivir (jīvitum), lo cual (yad) (es) un signo (cihnam) de ignorancia (ajñānasya)||108||


असङ्ख्यविषयानां पङ्के परिभ्रमन्सम्पूर्णजीवनात्पश्चान्मूधः प्रयाणकाले स्ववास्तवाहन्त्वं जीवनमेवास्तीति ज्ञातुमसमर्थः॥१०९॥
Asaṅkhyaviṣayānāṁ paṅke paribhramansampūrṇajīvanātpaścānmūdhaḥ prayāṇakāle svavāstavāhantvaṁ jīvanamevāstīti jñātumasamarthaḥ||109||

Después (paścāt) de toda una vida (sampūrṇa-jīvanāt) revolcándose (paribhraman) en el barro (paṅke) de incontables objetos (asaṅkhya-viṣayānām), el mūḍha (mūdhaḥ), en el momento de la muerte (prayāṇa-kāle), es incapaz (asamarthaḥ) de saber (jñātum) que (iti) su propio Yo Real (sva-vāstava-ahantvam) es (asti) la Vida Misma (jīvanam eva)||109||

al inicio


 Muerte de los mūḍha-s

तस्य शरीरं त्यक्त्वा सामान्यमूढः प्रायः पृथिव्यामस्यामन्यशरीरे बलात्प्रत्यागम्यते कालरेखायामस्यामन्यस्यां वा॥११०॥
Tasya śarīraṁ tyaktvā sāmānyamūḍhaḥ prāyaḥ pṛthivyāmasyāmanyaśarīre balātpratyāgamyate kālarekhāyāmasyāmanyasyāṁ vā||110||

Después de dejar (tyaktvā) su (tasya) cuerpo (śarīram), el mūḍha promedio (sāmānya-mūḍhaḥ) generalmente es forzado a regresar (prāyas... balāt pratyāgamyate) a otro cuerpo (anya-śarīre) en este mundo de la tierra (pṛthivyām asyām), en esta línea de tiempo (kāla-rekhāyām asyām) o (vā) en otra (anyasyām)||110||


साधारणमूढस्यानतिधार्मिकाधार्मिकत्वात्स पितृलोकं नरकं वा न गमिष्यति किं पुनर्देवलोकान्॥१११॥
Sādhāraṇamūḍhasyānatidhārmikādhārmikatvātsa pitṛlokaṁ narakaṁ vā na gamiṣyati kiṁ punardevalokān||111||

Puesto que el mūḍha usual no es ni muy piadoso ni muy impío (sādhāraṇa-mūḍhasya anati-dhārmika-adhārmikatvāt), él (saḥ) no irá (na gamiṣyati) a los mundos de los ancestros (pitṛ-lokam) o (vā) al infierno (narakam), menos aún (kim punar) a los mundos de los dioses (deva-lokān)||111||


मूढो यदि केवलमेकशरीरातपरं सञ्चरति यथा कोऽपि यः स्वजीर्णवासांस्यवमुच्यापराणि परिदधाति तर्ह्यन्ये मूढाः किमित्येतावद्रुदन्ति ॥११२॥
Mūḍho yadi kevalamekaśarīrātaparaṁ sañcarati yathā ko'pi yaḥ svajīrṇavāsāṁsyavamucyāparāṇi paridadhāti tarhyanye mūḍhāḥ kimityetāvadrudanti ||112||

Si (yadi) un mūḍha (mūḍhaḥ) simplemente (kevalam) se mueve (sañcarati) de un cuerpo (eka-śarīrāt) a otro (cuerpo) (aparam) al igual que (yathā) alguien (kaḥ api) que (yaḥ), después de quitarse (avamucya) su ropa vieja (sva-jīrṇa-vāsāṁsi), se pone (paridadhāti) otra (ropa) (aparāṇi), entonces (tarhi) ¿por qué (kim iti) están otros mūḍha-s llorando (anye mūḍhāḥ... rudanti) tanto (etāvat)?||112||


मूढाणामपि मृत्योः समये शोकस्य कारणं नास्ति यतः स्वातन्त्र्यपूर्णपरमशिवसारगुरुः सर्वेषु तेषाममरात्मत्वेनावस्थितः॥११३॥
Mūḍhāṇāmapi mṛtyoḥ samaye śokasya kāraṇaṁ nāsti yataḥ svātantryapūrṇaparamaśivasāraguruḥ sarveṣu teṣāmamarātmatvenāvasthitaḥ||113||

Inclusive (api) en el caso de los mūḍha-s --a saber, gente confundida, tontos, etc.-- (mūḍhāṇām), no hay (na asti) razón (kāraṇam) para el pesar (śokasya) en el momento (samaye) de la muerte (mṛtyoḥ) porque (yatas) el Guru que es esencialmente el Śiva Supremo repleto de Libertad Absoluta (svātantrya-pūrṇa-parama-śiva-sāra-guruḥ) está presente (avasthitaḥ) en todos (sarveṣu) como su propio Ser Inmortal (teṣām amara-ātmatvena)||113||

al inicio


 Prueba de la Existencia del Ser Inmortal

स्वविशालाज्ञानस्य समुद्रे भ्रमन्तः संशयवातबलेन प्रेरिताश्च सर्वेष्वस्यामरात्मनोऽस्तित्वस्य प्रमाणानि केचिन्मूढाः पृच्छन्ति॥११४॥
Svaviśālājñānasya samudre bhramantaḥ saṁśayavātabalena preritāśca sarveṣvasyāmarātmano'stitvasya pramāṇāni kecinmūḍhāḥ pṛcchanti||114||

Vagando (bhramantaḥ) en el océano (samudre) de su gigantesca ignorancia (sva-viśāla-ajñānasya) e (ca) impulsados (preritāḥ) por la fuerza del viento de la duda (saṁśaya-vāta-balena), algunos (kecid) mūḍha-s (mūḍhāḥ) preguntan (pṛcchanti) acerca de las pruebas (pramāṇāni) de la Existencia (astitvasya) de este Inmortal Ser (asya amara-ātmanaḥ) en todos (sarveṣu)||114||


दम्भस्योग्रमृगमारुह्य तेषामपि सर्वेषां प्रियस्यामरात्मनोऽस्तित्वापेक्षया दृढप्रमाणानि मूढा एते याचन्ते॥११५॥
Dambhasyogramṛgamāruhya teṣāmapi sarveṣāṁ priyasyāmarātmano'stitvāpekṣayā dṛḍhapramāṇāni mūḍhā ete yācante||115||

Después de montarse (āruhya) sobre el feroz animal (ugra-mṛgam) de la arrogancia (dambhasya), estos (ete) mūḍha-s (mūḍhāḥ) exigen (yācante) pruebas sólidas (dṛḍha-pramāṇāni) con referencia a la existencia (astitva-apekṣayā) de este Ser Inmortal que es querido por (priyasya amara-ātmanaḥ) todos (sarveṣām), incluso (api) por ellos mismos (teṣām)||115||


अमरात्मास्तिवं दार्शयितुं जीवनाद्भुतस्यासङ्ख्याकाशगङ्गानां स्थूलशरीरनामकाश्रद्धेययन्त्रस्येत्यादीनामुल्लेखोऽशेषेण निष्प्रयोजनः॥११६॥
Amarātmāstivaṁ dārśayituṁ jīvanādbhutasyāsaṅkhyākāśagaṅgānāṁ sthūlaśarīranāmakāśraddheyayantrasyetyādīnāmullekho'śeṣeṇa niṣprayojanaḥ||116||

Para probar (dārśayitum) la existencia del Ser Inmortal (amara-ātma-astivam) no hay ninguna necesidad en absoluto de mencionar (ullekhaḥ aśeṣeṇa niṣprayojanaḥ) al milagro de la vida (jīvana-adbhutasya), a las innumerables galaxias (asaṅkhya-ākāśagaṅgānām), a la increíble maquinaria llamada cuerpo burdo (sthūla-śarīra-nāmaka-aśraddheya-yantrasya), etc. (iti-ādīnām)||116||


यूयं सर्वे यदि सन्त्येव तदा परमेश्वरसारामरात्मावश्यमेवास्त्यपीति त्वया केवलं तानभिमानिमूढान्वक्तव्यं किमत्र॥११७॥
Yūyaṁ sarve yadi santyeva tadā parameśvarasārāmarātmāvaśyamevāstyapīti tvayā kevalaṁ tānabhimānimūḍhānvaktavyaṁ kimatra||117||

Sólo tienes que decirles (tvayā kevalam... vaktavyam) a esos arrogantes mūḍha-s (tān abhimāni-mūḍhān): "Si (yadi) todos Uds. (yūyam sarve) existen (santi eva), entonces (tadā) el Ser Inmortal cuya esencia es el Señor Supremo (parama-īśvara-sāra-amara-ātmā) ciertamente (avaśyam eva) existe (asti) también (api iti)". ¿qué (más se podría decir) acerca de esto (kim atra)?||117||


मूढास्ते सर्वे तद्वाक्यस्य वास्तविकार्थं चिन्तयन्तु विवादञ्च कुर्वन्त्वलमनेन॥११८॥
Mūḍhāste sarve tadvākyasya vāstavikārthaṁ cintayantu vivādañca kurvantvalamanena||118||

¡Que todos esos mūḍha-s piensen y debatan (mūḍhāḥ te sarve... cintayantu vivādam ca kurvantu) acerca del verdadero significado (vāstavika-artham) de esa frase (tad-vākyasya)! Basta (alam) de esto (anena)||118||

al inicio


Capítulo 8: El sendero inicial del buscador

 El mūḍha especial

एकदा योऽल्पकोष्ठे निरुद्धः पशुरिव दुःखानुभवे सम्पूर्णजीवनं यापितवानेव स्वजीवनस्य वास्तविकार्थस्य लक्ष्यस्य च विषये चिन्तयितुमेकमूढः सहसारभते॥११९॥
Ekadā yo'lpakoṣṭhe niruddhaḥ paśuriva duḥkhānubhave sampūrṇajīvanaṁ yāpitavāneva svajīvanasya vāstavikārthasya lakṣyasya ca viṣaye cintayitumekamūḍhaḥ sahasārabhate||119||

Un día (ekadā), un mūḍha (eka-mūḍhaḥ), que (yaḥ) ha pasado (yāpitavān eva) toda (su) vida (sampūrṇa-jīvanam) sufriendo (duḥkha-anubhave) como (iva) un animal (paśuḥ) confinado (niruddhaḥ) en un pequeño espacio cercado (alpa-koṣṭhe), repentinamente (sahasā) comienza (ārabhate) a pensar (cintayitum) acerca (viṣaye) del verdadero significado (vāstavika-arthasya) y (ca) meta (lakṣyasya) de su propia vida (sva-jīvanasya)||119||


बहुचिन्तनानन्तरं सोऽन्त उपलभते यज्जीवनस्य वास्तविकार्थो लक्ष्यञ्च लौकिकवस्तुना व्याख्यातुं न शक्येते न च मिश्रवस्तुनापि॥१२०॥
Bahucintanānantaraṁ so'nta upalabhate yajjīvanasya vāstavikārtho lakṣyañca laukikavastunā vyākhyātuṁ na śakyete na ca miśravastunāpi||120||

Después de pensar mucho (bahu-cintana-anantaram), él (sa) finalmente (ante) se da cuenta (upalabhate) de que (yad) el verdadero significado (vāstavika-arthaḥ) y (ca) meta (lakṣya) de la vida (jīvanasya) no pueden (na śakyete) ser explicados (vyākhyātum) por la realidad común/usual (laukika-vastunā) y (ca) ni (na) siquiera (api) por la realidad mixta (miśra-vastunā)||120||


एतेनाकस्मिकप्रकाशनेन स्तब्धः सोऽलाघवेन विनिर्गममार्गमन्वेष्टुमारभतेऽन्ते च तत्प्राप्नोति॥१२१॥
Etenākasmikaprakāśanena stabdhaḥ so'lāghavena vinirgamamārgamanveṣṭumārabhate'nte ca tatprāpnoti||121||

Consternado (stabdhaḥ) por esta repentina revelación (etena ākasmika-prakāśanena), él (saḥ) seriamente (alāghavena) empieza (ārabhate) a buscar (anveṣṭum) una salida (vinirgama-mārgam) y (ca) finalmente (ante) la encuentra (prāpnoti)||121||


स च स्वामरात्मानुग्रहेणावगच्छति यदलौकिकवस्त्वेव स्वस्य जीवनस्य वास्तविकार्थं लक्ष्यं च व्याख्यातुं शक्नोति॥१२२॥
Sa ca svāmarātmānugraheṇāvagacchati yadalaukikavastveva svasya jīvanasya vāstavikārthaṁ lakṣyaṁ ca vyākhyātuṁ śaknoti||122||

Y (ca) él (saḥ), por la Gracia de su propio Ser Inmortal (sva-amara-ātma-anugraheṇa), llega a saber (avagacchati) que (yad) únicamente (eva) la realidad poco común/inusual (alaukika-vastu eva) puede (śaknoti) explicar (vyākhyātum) el verdadero significado (vāstavika-artham) y (ca) meta (lakṣyam) de su vida (svasya jīvanasya)||122||


स उत्कृष्टप्रकारपुरुषसत्त्वस्य महारहस्यमनुभवितुं समारभते यत्तस्य भावानां परिवर्तनं करोति॥१२३॥
Sa utkṛṣṭaprakārapuruṣasattvasya mahārahasyamanubhavituṁ samārabhate yattasya bhāvānāṁ parivartanaṁ karoti||123||

Él (saḥ) comienza (samārabhate) a experimentar (anubhavitum) el Gran Misterio (mahā-rahasyam) de la existencia de una persona de clase superior (utkṛṣṭa-prakāra-puruṣa-sattvasya), lo cual (yad) le da un giro (parivartanam karoti) a sus emociones (tasya bhāvānām)||123||


तेन महारहस्येन दिवारात्रं प्रविष्टो विशेषमूढोऽयं तस्योत्कृष्टपुरुषस्यान्वेषण सोत्साहं प्रवर्ततेऽवश्यम्॥१२४॥
Tena mahārahasyena divārātraṁ praviṣṭo viśeṣamūḍho'yaṁ tasyotkṛṣṭapuruṣasyānveṣaṇa sotsāhaṁ pravartate'vaśyam||124||

Penetrado (praviṣṭaḥ) por ese Gran Misterio (tena mahā-rahasyena) día y noche (divārātram), este (ayam) mūḍha especial (viśeṣa-mūḍhaḥ) se ocupa vigorosamente (sotsāham pravartate) en buscar (anveṣaṇe) a esa persona superior (tasya utkṛṣṭa-puruṣasya)||124||


स्वान्वेषणस्यारम्भ एव सोऽस्मिञ्जलमवसिञ्चतामसद्गुरुत्वस्य समुद्रतरङ्गानां गर्जताडनमाप्नोति॥१२५॥
Svānveṣaṇasyārambha eva so'smiñjalamavasiñcatāmasadgurutvasya samudrataraṅgānāṁ garjatāḍanamāpnoti||125||

Al mismo inicio (ārambhe eva) de su búsqueda (sva-anveṣaṇasya), él (saḥ) recibe (āpnoti) el rugiente embate (garja-tāḍanam) de las olas del océano (samudra-taraṅgānām) del falso Estado de Guru (a-sat-gurutvasya), las cuales --o sea, esas olas-- lo salpican (asmin jalam avasiñcatām)||125||


ये तच्छिष्यबन्धादृते सर्वं चोरयन्त्येवासद्गुरवोऽज्ञानीस्वल्पदृग्धूर्तमूर्खाद्यात्मको मूढसमूहो भवन्ति॥१२६॥
Ye tacchiṣyabandhādṛte sarvaṁ corayantyevāsadguravo'jñānīsvalpadṛgdhūrtamūrkhādyātmako mūḍhasamūho bhavanti||126||

Los falsos Guru-s (a-sat-guravaḥ), que (ye) roban (corayanti eva) todo (sarva) salvo (ṛte) la esclavitud de sus discípulos (tad-śiṣya-bandhāt), son (bhavanti) un grupo de mūḍha-s (mūḍha-samūhaḥ) compuesto de ignorantes, gente de muy corta visión, bribones, tontos, etc. (ajñānī-su-alpadṛk-dhūrta-mūrkha-ādya-ātmakaḥ)||126||

al inicio


 El pequeño dispositivo en el corazón sutil del buscador

एतद्विशेषमूढस्य सत्ययथार्थसाधकत्वात्तत्सूक्ष्महृदय एकाल्पयन्त्रं सद्गुरूनाकर्षदसद्गुरून्निरस्यच्च वर्तते॥१२७॥
Etadviśeṣamūḍhasya satyayathārthasādhakatvāttatsūkṣmahṛdaya ekālpayantraṁ sadgurūnākarṣadasadgurūnnirasyacca vartate||127||

Puesto que este mūḍha especial es un buscador genuino de la Verdad (etad-viśeṣa-mūḍhasya satya-yathārtha-sādhakatvāt), en su corazón sutil (tad-sūkṣma-hṛdaye) hay (vartate) un pequeño dispositivo (eka-alpa-yantram) que atrae (ākarṣat) a los Guru-s verdaderos (sat-gurūn) y (ca) rechaza (nirasyat) a los Guru-s falsos (a-sat-gurūn)||127||


एतदल्पयन्त्रं यदा सदोषं तदानेनासद्गुरुनामकमूर्खबृहद्गण आकर्षित एव॥१२८॥
Etadalpayantraṁ yadā sadoṣaṁ tadānenāsadgurunāmakamūrkhabṛhadgaṇa ākarṣita eva||128||

Cuando (yadā) este pequeño dispositivo (etad-alpa-yantram) está defectuoso (sadoṣam), entonces (tadā) atrae (anena... ākarṣitam eva) a la gigantesca horda de idiotas llamados Guru-s falsos (a-sat-guru-nāmaka-mūrkha-bṛhat-gaṇaḥ)||128||


अनेन हेतुना तेऽज्ञानिनोऽसद्गुरवोऽनेकानां साधकानां नौकान्मज्जयितुमेव शक्ताः॥१२९॥
Anena hetunā te'jñānino'sadguravo'nekānāṁ sādhakānāṁ naukānmajjayitumeva śaktāḥ||129||

A causa de esto (anena hetunā), esos (te) ignorantes (ajñāninaḥ) Guru-s falsos (a-sat-guravaḥ) son capaces (śaktāḥ) de hundir (majjayitum eva) los botes (naukān) de muchos buscadores (anekānām sādhakānām)||129||


एतदल्पयन्त्रं कदाचित्साधकस्य सूक्ष्महृदयेऽतिगूढं नानात्वमाप्तम्॥१३०॥
Etadalpayantraṁ kadācitsādhakasya sūkṣmahṛdaye'tigūḍhaṁ nānātvamāptam||130||

A veces (kadācid), este pequeño dispositivo (etad-alpa-yantram) se vuelve misteriosamente múltiple (atigūḍham nānātvam āptam) en el corazón sutil (sūkṣma-hṛdaye) del buscador (sādhakasya)||130||


एतन्नानाल्पयन्त्रस्य कारणात्तत्साधको ये मोक्षं नावहन्ति तेषां द्वित्वसङ्कीर्णविषयानां समूहेऽनुरक्तो भवति॥१३१॥
Etannānālpayantrasya kāraṇāttatsādhako ye mokṣaṁ nāvahanti teṣāṁ dvitvasaṅkīrṇaviṣayānāṁ samūhe'nurakto bhavati||131||

Debido a este pequeño dispositivo múltiple (etad-nānā-alpa-yantrasya kāraṇāt), ese buscador (tad-sādhakaḥ) se interesa (anuraktaḥ bhavati) por un grupo (samūhe) de asuntos repletos de dualidad (dvitva-saṅkīrṇa-viṣayānām) que --o sea, tales asuntos repletos de dualidad-- (ye... teṣām) no (na) conducen (āvahanti) a la Liberación (mokṣam)||131||


तेषां पूर्वोक्तानां द्वित्वसङ्कीर्णविषयानां दृष्टान्ताः केचिदधुना मम व्याख्यानं स्पष्टतरमपि कर्तुम्॥१३२॥
Teṣāṁ pūrvoktānāṁ dvitvasaṅkīrṇaviṣayānāṁ dṛṣṭāntāḥ kecidadhunā mama vyākhyānaṁ spaṣṭataramapi kartum||132||

Ahora (adhunā) algunos (kecid) ejemplos (dṛṣṭāntāḥ) de esos asuntos repletos de dualidad antedichos (teṣām pūrva-uktānām dvitva-saṅkīrṇa-viṣayānām) para hacer que (kartum) mi (mama) explicación (vyākhyānam) (sea) aún (api) más clara (spaṣṭataram)||132||


ख्रीष्टस्यालौकिकविमान आगमनं सुच्यग्रस्तम्भानां महारहस्यमटलाण्टिसाख्यमहाद्वीपस्य सूक्ष्मस्थानं हिमालय अत्यन्तं दूरसंस्थे प्रदेशे कस्यचिद्रहस्यमयस्य ऋषिसेरुपस्थितिरित्यादयः॥१३३॥
Khrīṣṭasyālaukikavimāna āgamanaṁ sucyagrastambhānāṁ mahārahasyamaṭalāṇṭisākhyamahādvīpasya sūkṣmasthānaṁ himālaya atyantaṁ dūrasaṁsthe pradeśe kasyacidrahasyamayasya ṛṣiserupasthitirityādayaḥ||133||

La venida (āgamanam) de Cristo (khrīṣṭasya) en una nave (espacial) extraterrestre (alaukika-vimāne), el gran misterio (mahā-rahasyam) de las pirámides (sucyagrastambhānām), la exacta ubicación (sūkṣma-sthānam) del continente conocido como la Atlántida (aṭalāṇṭis-ākhya-mahā-dvīpasya), la presencia (upasthitiḥ) de algún misterioso sabio (kasyacid rahasya-mayasya ṛṣiseḥ) en una región muy remota (atyantam dūrasaṁsthe pradeśe) de los Himalayas (himālaye), etc. (iti-ādayaḥ)||133||


एते सर्वे विषया अतीव विनोदका रहस्यपूर्णाश्च दृश्येरंस्ते किन्तु श्वासावरोधकदासत्वान्मुक्तिं नावहन्ति॥१३४॥
Ete sarve viṣayā atīva vinodakā rahasyapūrṇāśca dṛśyeraṁste kintu śvāsāvarodhakadāsatvānmuktiṁ nāvahanti||134||

Todos (sarve) estos (ete) asuntos (viṣayā) podrían parecer (dṛśyeran) muy (atīva) entretenidos (vinodakāḥ) y (ca) misteriosos (rahasya-pūrṇāḥ), pero (kintu) no (te... na) conducen (āvahanti) hacia la Liberación (muktim) de la sofocante servidumbre (śvāsāvarodhaka-dāsatvāt)||134||


तैर्द्वित्वपूर्णविषयैः पीडितस्वचित्ता नानाल्पयन्त्रयुताः साधकास्तेषु सर्वेषु विषयेषु स्वेषां बहुमूल्यजीवनानि व्ययीकुर्वन्ति॥१३५॥
Tairdvitvapūrṇaviṣayaiḥ pīḍitasvacittā nānālpayantrayutāḥ sādhakāsteṣu sarveṣu viṣayeṣu sveṣāṁ bahumūlyajīvanāni vyayīkurvanti||135||

Con sus mentes acuciadas (pīḍita-sva-cittāḥ) por esos asuntos llenos de dualidad (taiḥ dvitva-pūrṇa-viṣayaiḥ), los buscadores (sādhakāḥ) que tienen pequeños dispositivos múltiples (nānā-alpa-yantra-yutāḥ) desperdician (vyayīkurvanti) sus (sveṣām) preciosas vidas (bahumūlya-jīvanāni) en todas esas cosas (teṣu sarveṣu viṣayeṣu)||135||

al inicio


 La naturaleza del contacto entre Guru y discípulo

साधके बन्धनान्मोक्षक्रियाप्रसङ्गस्यारम्भार्थं सद्गुरोः सच्छिष्यस्य च वास्तविकसंस्पर्शः खल्वावश्यकः॥१३६॥
Sādhake bandhanānmokṣakriyāprasaṅgasyārambhārthaṁ sadguroḥ sacchiṣyasya ca vāstavikasaṁsparśaḥ khalvāvaśyakaḥ||136||

Para comenzar (ārambha-artham) el proceso de Liberación (mokṣa-kriyāprasaṅgasya) de la esclavitud (bandhanāt) en un buscador (sādhake), un contacto real (vāstavika-saṁsparśaḥ) entre un Guru genuino y un discípulo genuino (sat-guroḥ sat-śiṣyasya ca) (es) ciertamente necesario (khalu āvaśyakaḥ)||136||


प्राचीनकाल उन्नतशिल्पकलाविज्ञानाभावाद्गुरुशिष्ययोः संस्पर्शः शारीरिकोऽथवा चित्तद्वारा वा॥१३७॥
Prācīnakāla unnataśilpakalāvijñānābhāvādguruśiṣyayoḥ saṁsparśaḥ śārīriko'thavā cittadvārā vā||137||

En tiempos antiguos (prācīna-kāle), debido a la ausencia de tecnología avanzada (unnata-śilpakalāvijñāna-abhāvāt), el contacto (saṁsparśaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) (era) físico (śārīrikaḥ) o (athavā... vā) a través de la mente --mediante telepatía-- (citta-dvārā)||137||


आधुनिककाले शिल्पकलाविज्ञानस्य महाविकासेनैव चित्तद्वारेण संस्पर्शो निष्प्रयोजनो नूनमपिनाम च शारीरिकसंस्पर्शस्याप्यावश्यकता नास्ति॥१३८॥
Ādhunikakāle śilpakalāvijñānasya mahāvikāsenaiva cittadvāreṇa saṁsparśo niṣprayojano nūnamapināma ca śārīrikasaṁsparśasyāpyāvaśyakatā nāsti||138||

En tiempos modernos (adhunika-kāle), a causa del gran desarrollo (mahā-vikāsena eva) de la tecnología (śilpakalāvijñānasya), el contacto (saṁsparśaḥ) a través de la mente (citta-dvāreṇa) (se ha vuelto) innecesario (niṣprayojanaḥ), en verdad (nūnam), y (ca) quizás (apināma) no hay (na asti) necesidad (āvaśyakatā) del contacto físico (śārīrika-saṁsparśasya) tampoco (api)||138||

al inicio


 El quíntuple contacto según la filosofía Trika

त्रिकदर्शने गुरुशिष्ययोः संस्पर्श उक्ते बुधैः सम्बन्ध इति शब्दः संस्पर्शपदात्प्रति प्रयुक्तः॥१३९॥
Trikadarśane guruśiṣyayoḥ saṁsparśa ukte budhaiḥ sambandha iti śabdaḥ saṁsparśapadātprati prayuktaḥ||139||

En filosofía Trika (trika-darśane), cuando se menciona el contacto entre Guru y discípulo (guru-śiṣyayoḥ saṁsparśe ukte), los sabios utilizan (budhaiḥ... prayuktaḥ) la palabra (śabdaḥ) "sambandha" --estrecha conexión-- (sambandhaḥ iti) en vez de (prati) el término "saṁsparśa" --lit. contacto-- (saṁsparśa-padāt)||139||


तैरेतैर्बुधैः प्रकाशितानां पञ्चसम्बन्धानां नामान्येतानि महानन्तरालो दिव्यो दिव्यादिव्योऽदिव्यश्चेति॥१४०॥
Tairetairbudhaiḥ prakāśitānāṁ pañcasambandhānāṁ nāmānyetāni mahānantarālo divyo divyādivyo'divyaśceti||140||

Estos (etāni) (son) los nombres (nāmāni) de los cinco contactos (pañca-sambandhānām) revelados (prakāśitānām) por esos mismísimos sabios (taiḥ etaiḥ budhaiḥ): "Grande (mahān), intermedio (antarālaḥ), divino (divyaḥ), mezcla de divino y no divino (divya-adivyaḥ) y (ca) no divino (adivyaḥ... iti)"||140||


विश्वस्य सृष्तेरारभे गुरुशिष्ययोः शिवसदाशिवयोर्महासम्बन्धोऽभवत्॥१४१॥
Viśvasya sṛṣterārabhe guruśiṣyayoḥ śivasadāśivayormahāsambandho'bhavat||141||

Al inicio (ārabhe) de la manifestación universal (viśvasya sṛṣteḥ) se produjo (abhavat) el gran contacto (mahā-sambandhaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) —siendo Śiva el Guru y Sadāśiva el discípulo (śiva-sadāśivayoḥ)—||141||


ततो गुरुशिष्ययोः सदाशिवानन्तभट्टारकयोरन्तरालसम्बन्ध आसीत्॥१४२॥
Tato guruśiṣyayoḥ sadāśivānantabhaṭṭārakayorantarālasambandha āsīt||142||

Después de eso (tatas), se produjo (āsīt) el contacto intermedio (antarāla-sambandhaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) —siendo Sadāśiva el Guru y Anantabhaṭṭāraka el discípulo (sadāśiva-anantabhaṭṭārakayoḥ)—||142||


ततः परं गुरुशिष्ययोरनन्तभट्टारकश्रीकण्ठनाथयोर्दिव्यसम्बन्धोऽविद्यत॥१४३॥
Tataḥ paraṁ guruśiṣyayoranantabhaṭṭārakaśrīkaṇṭhanāthayordivyasambandho'vidyata||143||

Después de eso (tatas param), se produjo (avidyata) el contacto divino (divya-sambandhaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) —siendo Anantabhaṭṭāraka el Guru y Śrīkaṇṭhanātha el discípulo (anantabhaṭṭāraka-śrīkaṇṭhanāthayoḥ)—||143||


पश्चाद्गुरुशिष्ययोः श्रीकण्ठनाथसनत्कुमारयोर्दिव्यादिव्यसम्बन्धोऽभवत्॥१४४॥
Paścādguruśiṣyayoḥ śrīkaṇṭhanāthasanatkumārayordivyādivyasambandho'bhavat||144||

Posteriormente (paścāt), se produjo (abhavat) el contacto divino/no divino (divya-adivya-sambandhaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) —siendo Śrīkaṇṭhanātha el Guru y Sanātkumāra el discípulo (śrīkaṇṭhanātha-sanatkumārayoḥ)—||144||


तदनन्तरं गुरुशिष्ययोः सनत्कुमारमनुष्ययोरदिव्यसम्बन्ध आसीदेव॥१४५॥
Tadanantaraṁ guruśiṣyayoḥ sanatkumāramanuṣyayoradivyasambandha āsīdeva||145||

Después de eso (tad-anantaram), se produjo (āsīt eva) el contacto no divino (adivya-sambandhaḥ) entre Guru y discípulo (guru-śiṣyayoḥ) —siendo Sanātkumāra el Guru y un humano el discípulo (sanatkumāra-manuṣyayoḥ)—||145||


मत्प्रियत्रिकगुरोर्लक्ष्मणजूभट्टारकस्य मते तत्पञ्चमसम्बन्धो बहुवारमभवद्दुर्वासस्त्र्यम्बकनाथयोश्च तेषामन्तिमः॥१४६॥
Matpriyatrikagurorlakṣmaṇajūbhaṭṭārakasya mate tatpañcamasambandho bahuvāramabhavaddurvāsastryambakanāthayośca teṣāmantimaḥ||146||

En la opinión (mate) de mi querido Guru de Trika, el venerable Lakṣmaṇa Joo (mat-priya-trika-guroḥ lakṣmaṇajū-bhaṭṭārakasya), ese quinto contacto (tad-pañcama-sambandhaḥ) sucedió (abhavat) muchas veces (bahu-vāram), (siendo) el último (antimaḥ) de ellos (teṣām) entre Durvāsās y Tryambakanātha (durvāsas-tryambakanāthayoḥ ca)||146||


तस्य पुण्यवचनानुसारमपि महासम्बन्धादूर्ध्वमपि तिष्ठन्परसम्बन्धोऽयं गुरुशिष्ययोः पूर्णैकत्वे सति वर्तते॥१४७॥
Tasya puṇyavacanānusāramapi mahāsambandhādūrdhvamapi tiṣṭhanparasambandho'yaṁ guruśiṣyayoḥ pūrṇaikatve sati vartate||147||

Según sus sagradas palabras también (tasya puṇya-vacana-anusāram api), este (ayam) Contacto Supremo (para-sambandhaḥ), el cual está (tiṣṭhan) incluso (api) por encima del (ūrdhvam) gran contacto (mahā-sambandhāt), tiene lugar (vartate) cuando existe perfecta unidad (pūrṇa-ekatve sati) entre Guru y discípulo (guru-śiṣyayoḥ)||147||


लक्ष्मणजूपादैरुक्तमपि यदस्य परसम्बन्धस्य कृते शिष्येण स्वगुरावेतद्व्यवहारे वा दोषं नान्वेष्टव्यमवश्यम्॥१४८॥
Lakṣmaṇajūpādairuktamapi yadasya parasambandhasya kṛte śiṣyeṇa svagurāvetadvyavahāre vā doṣaṁ nānveṣṭavyamavaśyam||148||

El venerable Lakṣmaṇa Joo inclusive dijo (lakṣmaṇajū-pādair uktam api) que (yad) para que este Contacto Supremo ocurra (asya para-sambandhasya kṛte), el discípulo no debe buscar (śiṣyeṇa... na anveṣṭavyam) (ninguna) falta (doṣam) en su Guru (sva-gurau) o (vā) en su comportamiento (etad-vyavahāre)||148||

al inicio


 La imaginación del buscador sobre su Guru

अधुना स्वसूक्ष्महृदये सम्यगल्पयन्त्रेण सम्पन्नस्य तद्विशेषमूढस्य कथां प्रति पुनरागच्छामि॥१४९॥
Adhunā svasūkṣmahṛdaye samyagalpayantreṇa sampannasya tadviśeṣamūḍhasya kathāṁ prati punarāgacchāmi||149||

Ahora (adhunā) retorno (punar āgacchāmi) a (prati) la historia (kathām) de ese mūḍha especial (tad-viśeṣa-mūḍhasya) dotado de (sampannasya) un pequeño dispositivo correcto (samyak-alpa-yantreṇa) en su propio corazón sutil (sva-sūkṣma-hṛdaye)||149||


एवं स विशेषमूढः सत्साधकभूतः शीघ्रमेवानपेक्षितदर्शनं सद्गुरुं प्राप्नोति॥१५०॥
Evaṁ sa viśeṣamūḍhaḥ satsādhakabhūtaḥ śīghramevānapekṣitadarśanaṁ sadguruṁ prāpnoti||150||

Así (evam), ese mūḍha especial (saḥ viśeṣa-mūḍhaḥ) que se ha vuelto un verdadero buscador (sat-sādhaka-bhūtaḥ) rápidamente (śīghram eva) encuentra (prāpnoti) a un Guru verdadero (sat-gurum) cuyo aspecto es inesperado --es decir, el Guru no luce como ese buscador esperaba-- (anapekṣita-darśanam) ||150||


मम कल्पनाशीलमनसः कल्पकं पवित्रपुरुषस्य मद्गुरोर्दर्शनं भवत्विति स साधकोऽमन्यत॥१५१॥
Mama kalpanāśīlamanasaḥ kalpakaṁ pavitrapuruṣasya madgurordarśanaṁ bhavatviti sa sādhako'manyata||151||

Ese buscador (saḥ sādhakaḥ) pensaba (amanyata): "¡Que el aspecto de mi Guru —una persona santa— se ajuste al estándar (kalpakam pavitra-puruṣasya mat-guroḥ darśanam bhavatu) de mi imaginativa mente (mama kalpanāśīla-manasaḥ... iti)!"||151||


वर्णावेतौ भारतवर्षे स्वामिभिरेव केवलं भ्रियन्त इत्यजानन्सः कल्पितवान्यत्स्वगुरुः कौङ्कुमं वा सुवर्णगैरिकवर्णं वा वसनं धारयेत्॥१५२॥
Varṇāvetau bhāratavarṣe svāmibhireva kevalaṁ bhriyanta ityajānansaḥ kalpitavānyatsvaguruḥ kauṅkumaṁ vā suvarṇagairikavarṇaṁ vā vasanaṁ dhārayet||152||

No sabiendo (ajānan) que (iti) estos (etau) dos colores (varṇau) son únicamente utilizados (kevalam bhriyante) por los svāmī-s --los monjes-- (svāmibhiḥ eva) en la India (bhārata-varṣe), él imaginaba (saḥ kalpitavān) que (yad) su Guru (sva-guruḥ) estaría usando (dhārayet) una toga (vasanam) color azafrán (kauṅkumam) o (vā... vā) color ocre (suvarṇagairika-varṇam)||152||


मम गुरोरतिसुन्दरवदने दीर्घश्मश्रु च स्वशिरस्युष्णीषोऽपि चैवास्त्विति सोऽपि कल्पितवान्॥१५३॥
Mama guroratisundaravadane dīrghaśmaśru ca svaśirasyuṣṇīṣo'pi caivāstviti so'pi kalpitavān||153||

Él también imaginó (saḥ api kalpitavān): "¡Que haya (astu) en el muy bello rostro (ati-sundara-vadane) de mi Guru (mama guroḥ) una larga barba (dīrgha-śmaśru) al igual que (ca... api ca eva) un turbante (uṣṇīṣaḥ) sobre su cabeza (sva-śirasi... iti)!"||153||


मम गुरुरस्थूलशरीरेणातिभेदकदृष्ट्या च युतोऽवश्यमेवेति स चैवं कल्पयन्नास्त॥१५४॥
Mama gururasthūlaśarīreṇātibhedakadṛṣṭyā ca yuto'vaśyameveti sa caivaṁ kalpayannāsta||154||

Y (ca) él (saḥ) siguió (āsta) imaginando (kalpayan) de este modo (evam): "Mi (mama) Guru (guruḥ) seguramente (avaśyam eva) tiene un cuerpo esbelto y una mirada muy penetrante (asthūla-śarīreṇa ati-bhedaka-dṛṣṭyā ca yutaḥ... iti)"||154||


मम गुरुहस्तेषु रुद्राक्षमाला च तस्य सुकुमारग्रीवे च स्रक्स्त इत्यधिककल्पना च तत्साधकस्य मनस्यागता॥१५५॥
Mama guruhasteṣu rudrākṣamālā ca tasya sukumāragrīve ca sraksta ityadhikakalpanā ca tatsādhakasya manasyāgatā||155||

Y (ca) más imaginación (adhika-kalpanā) llegó (āgatā) a la mente (manasi) de ese buscador (tad-sādhakasya): "Hay (staḥ) un rosario hecho de semillas de rudrākṣa (rudrākṣa-mālā) en las manos de mi Guru (mama guru-hasteṣu) y (ca... ca) una guirnalda (srak) alrededor de su muy delicado cuello (tasya su-kumāra-grīve... iti)"||155||


मम गुरोः पादपद्माभ्यामूर्ध्वं पुष्पाणि तिष्ठन्ति तयोश्चाधो हिरण्यखचिते पादुक इति स्वमनःसृष्टिभिः प्रहर्षितः साधक एवमप्यकल्पयत्॥१५६॥
Mama guroḥ pādapadmābhyāmūrdhvaṁ puṣpāṇi tiṣṭhanti tayoścādho hiraṇyakhacite pāduka iti svamanaḥsṛṣṭibhiḥ praharṣitaḥ sādhaka evamapyakalpayat||156||

Arrobado (praharṣitaḥ) por sus propias invenciones mentales (sva-manaḥsṛṣṭibhiḥ), el buscador (sādhakaḥ) imaginó (akalpayat) incluso (api) así (evam): "Hay (tiṣṭhanti) flores (kamala-puṣpāṇi) encima de (ūrdhvam) los pies de mi Guru, los cuales son bellos como un loto (mama guroḥ pāda-padmābhyām), y (ca) debajo de (adhas) ellos (tayoḥ) (hay) dos pādukā-s --lit. zapatos, pantuflas-- (pāduke) con incrustaciones de oro (hiraṇya-khacite... iti)"||156||


मम गुरुः खलु शाकाहारी च ब्रह्मचारी च स्वशुभकर्मविकल्पयोर्हेतवेऽशेषं शुद्धचित्तेन सम्पन्नश्चेति स साधकोऽप्येवं कल्पितवान्॥१५७॥
Mama guruḥ khalu śākāhārī ca brahmacārī ca svaśubhakarmavikalpayorhetave'śeṣaṁ śuddhacittena sampannaśceti sa sādhako'pyevaṁ kalpitavān||157||

Ese buscador (saḥ sādhakaḥ) también (api) imaginó (kalpitavān) así (evam): "Mi (mama) Guru (guruḥ) (es) seguramente (khalu) vegetariano (śākāhārī), célibe (brahmacārī) y (ca... ca... ca) tiene una mente totalmente pura (aśeṣam śuddha-cittena sampannaḥ) a causa de (hetave) sus buenas acciones y pensamientos (sva-śubha-karma-vikalpayoḥ... iti)"||157||


मद्गुरुर्नूनं पतञ्जलिऋषिणोपदिष्टौ यमनियमावशिथिलमनुवर्तत इति स मनस्येतां कल्पनामपि निर्मितवान्॥१५८॥
Madgururnūnaṁ patañjaliṛṣiṇopadiṣṭau yamaniyamāvaśithilamanuvartata iti sa manasyetāṁ kalpanāmapi nirmitavān||158||

Él también formó (sa... api nirmitavān) en (su) mente (manasi) la siguiente imaginación (etām kalpanām): "Mi Guru (mad-guruḥ) muy seguramente (nūnam) sigue (anuvartate) a rajatabla (aśithilam) los Yama-s y Niyama-s (yama-niyamau) enseñados (upadiṣṭau) por el sabio Patañjali (patañjali-ṛṣiṇā... iti)"||158||

al inicio


 Aṣṭāṅgayoga

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहाः शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि चेतीमौ पतञ्जलिनिरूपितदशयमनियमावेव॥१५९॥
Ahiṁsāsatyāsteyabrahmacaryāparigrahāḥ śaucasantoṣatapaḥsvādhyāyeśvarapraṇidhānāni cetīmau patañjalinirūpitadaśayamaniyamāveva||159||

Estos (imau) (son) los diez Yama-s y Niyama-s --es decir, Abstenciones y Observancias-- formulados por Patañjali (patañjali-nirūpita-daśa-yama-niyamau eva): "No perjudicar --inocuidad--, veracidad, abstenerse de robar, continencia --morar en Brahma-- (y) no poseer --abstinencia de la avaricia/codicia-- (ahiṁsā-satya-asteya-brahmacarya-aparigrahāḥ), así como también (ca) limpieza, contento, austeridad o penitencia, estudio y recitación de las Escrituras Sagradas (y) devoción al Señor (Supremo) (śauca-santoṣa-tapas-svādhyāya-īśvara-praṇidhānāni... iti)"||159||


मम गुरुः खल्वहिंसाया मूर्तरूप एव सन् लघुतममशकमपि हिंसितुमसमर्थोऽस्तीत्यहिंसादिप्रतियमनियमापेक्षया स चाविरामं कल्पयन्नास्त॥१६०॥
Mama guruḥ khalvahiṁsāyā mūrtarūpa eva san laghutamamaśakamapi hiṁsitumasamartho'stītyahiṁsādipratiyamaniyamāpekṣayā sa cāvirāmaṁ kalpayannāsta||160||

Y (ca) él continuó (sa... āsta) imaginando (kalpayan) sin parar (avirāmam) con respecto a cada yama y niyama empezando desde ahiṁsā --no perjudicar-- (ahiṁsā-ādi-prati-yama-niyama-apekṣayā): "Mi (mama) Guru (guruḥ) en verdad (khalu), al ser (san) la mismísima personificación (mūrta-rūpaḥ eva) de ahiṁsā (ahiṁsāyāḥ), es (asti) incapaz (asamarthaḥ) de hacerle daño (hiṁsitum) inclusive (api) al mosquito más pequeño (laghutama-maśakam... iti)"||160||


यथा मम गुरुणा सत्यमशेषेणाचरितं तथा स स्वप्नेष्वप्यनृतं वक्तुं शक्तो न कदाचिद्भवेदिति स व्यग्रं स्वकल्पनाशीलचित्तेऽधिकवस्तूनि सृजन्नास्त॥१६१॥
Yathā mama guruṇā satyamaśeṣeṇācaritaṁ tathā sa svapneṣvapyanṛtaṁ vaktuṁ śakto na kadācidbhavediti sa vyagraṁ svakalpanāśīlacitte'dhikavastūni sṛjannāsta||161||

Él (saḥ), con gran excitación (vyagram), siguió (āsta) produciendo (sṛjan) más cosas (adhika-vastūni) en su imaginativa mente (sva-kalpanāśīla-citte): "Como (yathā) mi Guru practica plenamente la veracidad (mama guruṇā satyam aśeṣeṇa ācaritam), por lo tanto (tathā) él (saḥ) nunca podría (śakto na kadācid bhavet) decir (vaktum) una mentira (anṛtam) ni siquiera (api) en sueños (svapneṣu... iti)"||161||


मद्गुरुः स्वानिन्द्ययोगवृत्तस्य कारणात्कञ्चित्किञ्चिन्मोषितुमखिलेनासमर्थो भवतीति साधकोऽयञ्च स्वकल्पनायै स्वतन्त्रतां ददन्नास्त॥१६२॥
Madguruḥ svānindyayogavṛttasya kāraṇātkañcitkiñcinmoṣitumakhilenāsamartho bhavatīti sādhako'yañca svakalpanāyai svatantratāṁ dadannāsta||162||

Y (ca) este (ayam) buscador (sādhakaḥ) siguió (āsta) dando rienda suelta (svatantratām dadan) a su imaginación (sva-kalpanāyai): "Mi Guru (mad-guruḥ) es (bhavati) totalmente (akhilena) incapaz (asamarthaḥ) de robarle (moṣitum) algo (kiñcid) a alguien (kañcid) debido a (kāraṇāt) su intachable conducta yóguica (sva-anindya-yoga-vṛttasya... iti)"||162||


मम गुरुर्निखिलेन ब्रह्मचर्यलीनः सन्स स्त्रीणां विषये चिन्तयितुमपि न शक्नोतीति ततश्च स कल्पितवान्॥१६३॥
Mama gururnikhilena brahmacaryalīnaḥ sansa strīṇāṁ viṣaye cintayitumapi na śaknotīti tataśca sa kalpitavān||163||

Y (ca) luego (tatas) él imaginó (saḥ kalpitavān): "Mi (mama) Guru (guruḥ), al estar (san) completamente absorto en el celibato (nikhilena brahmacarya-līnaḥ), no puede (saḥ... na śaknoti) ni siquiera (api) pensar (cintayitum) en mujeres (strīṇām viṣaye... iti)"||163||


मम गुरुर्नूनमत्यन्तं मितव्ययिजीवनं यापयत्येव तस्मिंश्च जीवने यन्न केवलमतिजीवनस्य कृते न किञ्चिदस्तीति ततः परं स चिन्तितवान्॥१६४॥
Mama gururnūnamatyantaṁ mitavyayijīvanaṁ yāpayatyeva tasmiṁśca jīvane yanna kevalamatijīvanasya kṛte na kiñcidastīti tataḥ paraṁ sa cintitavān||164||

Después de eso (tatas param) él pensó (saḥ cintitavān): "Mi (mama) Guru (guruḥ) seguramente (nūnam) lleva (yāpayati eva) una vida excesivamente frugal (atyantam mitavyayi-jīvanam), y (ca) en esa vida (tasmin... jīvane) no hay nada (na kiñcid asti) que (yad) no sea (na) exclusivamente (kevalam) para (kṛte) la supervivencia (atijīvanasya... iti)"||164||


शौचस्य स्वनित्याभ्यासस्य हेतोर्मद्गुरुः खल्वन्तर्बहिश्च सर्वथा स्वच्छ इति स साधको मनोरथानेवाश्रित्यास्त॥१६५॥
Śaucasya svanityābhyāsasya hetormadguruḥ khalvantarbahiśca sarvathā svaccha iti sa sādhako manorathānevāśrityāsta||165||

El buscador (saḥ sādhakaḥ) continuó albergando (āśritya āsta) fantasías (manorathān): "Debido a (hetoḥ) su constante práctica (sva-nitya-abhyāsasya) de limpieza (śaucasya), mi Guru (mad-guruḥ) por cierto (khalu) (es) enteramente (sarvathā) puro (svacchaḥ) dentro (antar) y (ca) fuera (bahis... iti)"||165||


परमेश्वरस्य बलैरानीतं यत्किञ्चित्तस्य पुरत आगच्छति मम गुरुस्तेन सर्वदा सन्तुष्ट इति स्वमानसिकसृष्टिभिः पूर्णतया मत्तः स एवं चिन्तयन्नास्त॥१६६॥
Parameśvarasya balairānītaṁ yatkiñcittasya purata āgacchati mama gurustena sarvadā santuṣṭa iti svamānasikasṛṣṭibhiḥ pūrṇatayā mattaḥ sa evaṁ cintayannāsta||166||

Completamente (pūrṇatayā) embriagado (mattaḥ) por sus propias creaciones mentales (sva-mānasika-sṛṣṭibhiḥ), él (saḥ) siguió pensando (cintayan āsta) así (evam): "Mi (mama) Guru (guruḥ) está siempre contento (sarvadā santuṣṭaḥ) con cualquier cosa (yad kiñcid... tena) que se presente (āgacchati) ante él (tasya puratas) traída (ānītam) por las Fuerzas (balaiḥ) del Señor Supremo (parama-īśvarasya... iti)"||166||


कृच्छ्रचान्द्रायणसान्तपनादितीव्रतपांसि कुर्वन्मम गुरुः सर्वदिनं मौनमाचरति निश्चयेनेति तदनन्तरं तस्य मनस्येष विकल्प आगतः॥१६७॥
Kṛcchracāndrāyaṇasāntapanāditīvratapāṁsi kurvanmama guruḥ sarvadinaṁ maunamācarati niścayeneti tadanantaraṁ tasya manasyeṣa vikalpa āgataḥ||167||

Inmediatamente después de eso (tad-anantaram), este (eṣaḥ) pensamiento (vikalpaḥ) vino (āgataḥ) a su mente (tasya manasi): "Mientras realiza (kurvan) severas austeridades tales como kṛcchra, cāndrāyaṇa, sāntapana, etc. (kṛcchra-cāndrāyaṇa-sāntapana-ādi-tīvra-tapāṁsi), mi (mama) Guru (guruḥ) muy seguramente (niścayena) observa (ācarati) (voto de) silencio (maunam) todo el día (sarva-dinam... iti)"||167||


मम गुरुरेव स्पष्टतया संसारान्मोक्षमावहत्सु शास्त्रेषु च ॐप्रणवस्य जपे च सर्वथा निमग्नो दीर्घकालमपि यापयतीति स चैवं कल्पनां कुर्वन्नास्त॥१६८॥
Mama gurureva spaṣṭatayā saṁsārānmokṣamāvahatsu śāstreṣu ca om̐praṇavasya jape ca sarvathā nimagno dīrghakālamapi yāpayatīti sa caivaṁ kalpanāṁ kurvannāsta||168||

Y (ca) él (saḥ) siguió fantaseando (kalpanām kurvan āsta) de esta manera (evam): "Mi (mama) Guru (guruḥ eva) evidentemente (spaṣṭatayā) pasa (yāpayati) mucho tiempo (dīrgha-kālam api) absolutamente (sarvathā) embuido (nimagnaḥ) en las escrituras (śāstreṣu) que conducen a (āvahatsu) la Liberación (mokṣam) de la Trasmigración (saṁsārāt) así como también (ca... ca) en la murmuración (jape) del Praṇava Om̐ (om̐-praṇavasya... iti)"||168||


मद्गुरुर्भगवद्भक्तौ कृत्स्नशो लीनस्तिष्ठञ्छ्रीव्यासोपदेशमाश्रयमाणश्च तस्य सर्वकर्माणि परमगुरावर्पयतीति तस्यान्यमनोरथ आसीत्॥१६९॥
Madgururbhagavadbhaktau kṛtsnaśo līnastiṣṭhañchrīvyāsopadeśamāśrayamāṇaśca tasya sarvakarmāṇi paramagurāvarpayatīti tasyānyamanoratha āsīt||169||

Él tuvo otra fantasía (tasya anya-manorathaḥ āsīt): "Mi Guru (mad-guruḥ), permaneciendo (tiṣṭhan) totalmente (kṛtsnaśas) absorto (līnaḥ) en la devoción al Señor (bhagavat-bhaktau) y (ca) siguiendo (āśrayamāṇaḥ) la enseñanza del venerable Vyāsa (śrī-vyāsa-upadeśam), le ofrece (arpayati) todas sus acciones (tasya sarva-karmāṇi) al Guru Supremo (parama-gurau... iti)"||169||


गुरुर्मम यद्यपि मुख्यतया स्वसमाधीनां कृते पद्मासनं प्रयुञ्जानस्तथापि सोऽवश्यमेव वीरभद्रस्वस्तिकदण्डसोपाश्रयपर्यङ्कक्रौञ्चनिषदनहस्तिनिषदनोष्ट्रनिषदनसमसंस्थानासनेषु निपुणतामाप्नुवान्यथोदात्तव्यासेन निर्दिष्टमितीदानीं तत्साधकस्य कल्पनाशीलमन आसनविषयं प्रत्यगच्छत्॥१७०॥
Gururmama yadyapi mukhyatayā svasamādhīnāṁ kṛte padmāsanaṁ prayuñjānastathāpi so'vaśyameva vīrabhadrasvastikadaṇḍasopāśrayaparyaṅkakrauñcaniṣadanahastiniṣadanoṣṭraniṣadanasamasaṁsthānāsaneṣu nipuṇatāmāpnuvānyathodāttavyāsena nirdiṣṭamitīdānīṁ tatsādhakasya kalpanāśīlamana āsanaviṣayaṁ pratyagacchat||170||

Ahora (idānīm) la imaginativa mente (kalpanāśīla-manas) de ese buscador (tad-sādhakasya) se movió (agacchat) hacia (prati) la esfera de las posturas (āsana-viṣayam): "Aunque (yadi api) mi (mama) Guru (guruḥ) principalmente (mukhyatayā) utiliza (prayuñjānaḥ) padmāsana (padma-āsana) para (kṛte) sus propios samādhi-s o trances (sva-samādhīnām), aún así (tathā api) él (saḥ) seguramente (avaśyam eva) domina (nipuṇatām āpnuvān) las posturas vīra, bhadra, svastika, daṇḍa, sopāśraya, paryaṅka, krauñcaniṣadana, hastiniṣadana, uṣṭraniṣadana y samasaṁsthāna (vīra-bhadra-svastika-daṇḍa-sopāśraya-paryaṅka-krauñcaniṣadana-hastiniṣadana-uṣṭraniṣadana-samasaṁsthāna-āsaneṣu), como (yathā) ha sido señalado (nirdiṣṭam) por el ilustre Vyāsa (udātta-vyāsena... iti)"||170||


मद्गुरोः सर्वासनराजत्वात्स प्रयत्नशैथिल्यानन्तसमापत्त्योराचार्योऽप्यस्तीति स्वचित्ताविष्कारैरभिभूतस्तस्यैष विकल्प आसीत्॥१७१॥
Madguroḥ sarvāsanarājatvātsa prayatnaśaithilyānantasamāpattyorācāryo'pyastīti svacittāviṣkārairabhibhūtastasyaiṣa vikalpa āsīt||171||

Desbordado (abhibhūtaḥ) por sus propias creaciones mentales (sva-citta-āviṣkāraiḥ), él tuvo este pensamiento (tasya eṣaḥ vikalpaḥ āsīt): "Puesto que mi Guru es el Rey de todas las posturas (mad-guroḥ sarva-āsana-rājatvāt), él (saḥ) es (asti) también (api) un Maestro (ācāryaḥ) de la relajación del esfuerzo y de la absorción en el infinito --es decir, en el espacio infinito alrededor-- (prayatna-śaithilya-ananta-samāpattyoḥ... iti)"||171||


यथा पतञ्जलिऋषिणा सूचितं यतो मम गुरुः सर्वासनेषु निपुणः संस्तस्मात्स शीतोष्णादिद्वन्द्वानां विषये सम्यगनवरोध्यः सनपीति कार्त्स्न्येन स्वसमृद्धकल्पनारामः स उक्तवान्॥१७२॥
Yathā patañjaliṛṣiṇā sūcitaṁ yato mama guruḥ sarvāsaneṣu nipuṇaḥ saṁstasmātsa śītoṣṇādidvandvānāṁ viṣaye samyaganavarodhyaḥ sanapīti kārtsnyena svasamṛddhakalpanārāmaḥ sa uktavān||172||

Totalmente (kārtsnyena) deleitado en su rica imaginación (sva-samṛddha-kalpanā-ārāmaḥ), él dijo (sa uktavān): "Como (yathā) ha sido indicado (sūcitam) por el sabio Patañjali (patañjali-ṛṣiṇā), puesto que (yatas) mi (mama) Guru (guruḥ) es (san) diestro (nipuṇaḥ) en todas las posturas (sarva-āsaneṣu), por lo tanto (tasmāt) él (saḥ) es (san) también (api) completamente (samyak) inmune --lit. no forzado u obligado-- (anavarodhyaḥ) con relación a (viṣaye) pares de opuestos tales como frío y calor, etc. (śīta-uṣṇa-ādi-dvandvānām... iti)"||172||


श्वासप्रश्वसयोर्गतिविच्छेदस्य प्राणायामस्य वाह्याभ्यन्तरस्तम्भात्मकवृत्तित्रयं विस्तरेण मम गुरुर्नूनं जानातीति स्वकल्पनायामेकाग्रः स साधक उद्घोषितवान्॥१७३॥
Śvāsapraśvasayorgativicchedasya prāṇāyāmasya vāhyābhyantarastambhātmakavṛttitrayaṁ vistareṇa mama gururnūnaṁ jānātīti svakalpanāyāmekāgraḥ sa sādhaka udghoṣitavān||173||

Concentrado (ekāgraḥ) en su propia imaginación (sva-kalpanāyām), ese buscador proclamó (saḥ sādhakaḥ udghoṣitavān): "Mi (mama) Guru (guruḥ) ciertamente (nūnam) conoce (jānāti) en detalle (vistareṇa) las tres operaciones —externa, interna and supresión— (vāhya-ābhyantara-stambha-ātmaka-vṛtti-trayam) del Prāṇāyāma (prāṇāyāmasya) —el cual es la suspensión del flujo (gati-vicchedasya) de inhalación y exhalación (śvāsa-praśvasayoḥ... iti) —"||173||


मद्गुरुरप्यवश्यमेव यं श्रीमद्व्यासानुसारेण श्वासप्रश्वासाक्षेपपूर्वकं क्रमेणोभयोर्गत्यभावरूपं रहस्यमयं चतुर्थप्राणायामं जानातीति स्वचिन्तास्ववस्थितः स एवं चिन्तयन्नतिष्ठत्॥१७४॥
Madgururapyavaśyameva yaṁ śrīmadvyāsānusāreṇa śvāsapraśvāsākṣepapūrvakaṁ krameṇobhayorgatyabhāvarūpaṁ rahasyamayaṁ caturthaprāṇāyāmaṁ jānātīti svacintāsvavasthitaḥ sa evaṁ cintayannatiṣṭhat||174||

Ocupado (avasthitaḥ) en sus propios pensamientos (sva-cintāsu), él (saḥ) siguió (atiṣṭhat) pensando (cintayan) de esta manera (evam): "Inclusive (api) mi Guru (mad-guruḥ) seguramente (avaśyam eva) conoce (jānāti) al misterioso (rahasya-mayam) cuarto Prāṇāyāma (caturtha-prāṇāyāmam) que (yam), después de trascender inhalación y exhalación (śvāsa-praśvāsa-ākṣepa-pūrvakam), es gradual ausencia de flujo o movimiento (krameṇa... gati-abhāva-rūpam) de ambos --de inhalación y exhalación-- (ubhayoḥ), según el venerable Vyāsa (śrīmat-vyāsa-anusāreṇa... iti)"||174||


पतञ्जलिऋषिर्दर्शितवान्यत्प्राणायामाभ्यासात्क्षीयते प्रकाशावरणम्। अनेन हेतुना गुरोर्मम स्वबुद्धिसत्त्वप्रकाश आमूलं कर्मरहितः स्यादिति तदनन्तरं स इत्थं चिन्तितवान्॥१७५॥
Patañjaliṛṣirdarśitavānyatprāṇāyāmābhyāsātkṣīyate prakāśāvaraṇam| Anena hetunā gurormama svabuddhisattvaprakāśa āmūlaṁ karmarahitaḥ syāditi tadanantaraṁ sa itthaṁ cintitavān||175||

Inmediatamente después de eso (tad-anantaram) él pensó (saḥ... cintitavān) de esta forma (ittham): "El sabio Patañjali explicó (patañjali-ṛṣiḥ darśitavān) que (yad), a través de la práctica de Prāṇāyāma (prāṇāyāma-abhyāsāt), el velo sobre Prakāśa --es decir, 'sobre la revelación de conocimiento verdadero'-- (prakāśa-āvaraṇam) se atenúa (kṣīyate). Por consiguiente (anena hetunā), mi Guru tiene (guroḥ mama... syāt) la luz de su propio Buddhisattva (sva-buddhi-sattva-prakāśaḥ) completamente (āmūlam) desprovista de Karma (karmarahitaḥ... iti)"||175||


पतञ्जलिऋषिर्निश्चितवानपि यत्प्राणायामाभ्यासेन धारणासु मानसिकयोग्यताया विकासोऽपि स्यात्। तर्हि मद्गुरुर्ध्रुवं सर्वासां धारणानां राजेति ततः परं स इदमब्रवीत्॥१७६॥
Patañjaliṛṣirniścitavānapi yatprāṇāyāmābhyāsena dhāraṇāsu mānasikayogyatāyā vikāso'pi syāt| Tarhi madgururdhruvaṁ sarvāsāṁ dhāraṇānāṁ rājeti tataḥ paraṁ sa idamabravīt||176||

Después de eso (tatas param), él (saḥ) dijo (abravīt) esto (idam): "El sabio Patañjali incluso estableció (patañjali-ṛṣiḥ niścitavān api) que (yad) por medio de la práctica de Prāṇāyāma (prāṇāyāma-abhyāsena) se produce (syāt) también (api) el desarrollo (vikāsaḥ) de una aptitud mental (mānasika-yogyatāyāḥ) para las dhāraṇā-s o prácticas de concentración (dhāraṇāsu). Entonces (tarhi) mi Guru (mad-guruḥ) (es) ciertamente (dhruvam) el Rey (rājā) de todas las dhāraṇā-s (sarvāsām dhāraṇānām... iti)"||176||


पतञ्जलिऋषिरुक्तवानपि यत्स्वविषयासम्प्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः। अत एव मम गुरोर्मनो मधुकरराजवत्स्याद्यदन्यैर्भृङ्गैरिन्द्रियप्रतिनिधिभिर्निकटतयानुसृतमिति तन्मुखादधिकवचनानि बहिरागतवन्ति॥१७७॥
Patañjaliṛṣiruktavānapi yatsvaviṣayāsamprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ| Ata eva mama gurormano madhukararājavatsyādyadanyairbhṛṅgairindriyapratinidhibhirnikaṭatayānusṛtamiti tanmukhādadhikavacanāni bahirāgatavanti||177||

Más palabras (adhika-vacanāni) salieron (bahis āgatavanti) de su boca (tad-mukhāt): "El sabio Patañjali también dijo (patañjali-ṛṣiḥ uktavān api) que (yad) Pratyāhāra o el Retiro (pratyāhāraḥ) de los indriya-s --5 Jñānendriya-s o poderes de percepción, y 5 Karmendriya-s o poderes de acción--- (indriyāṇām) (es), por así decirlo (iva), un seguir la naturaleza esencial (svarūpa-anukāraḥ) de la mente (cittasya) (por parte de esos mismos indriya-s), cuando se separan de sus (correspondientes) objetos (sva-viṣaya-asamprayoge). A causa de esto (atas eva), la mente (manas) de mi Guru (mama guroḥ) sería (syāt) como la abeja reina (madhukararāja-vat) que (yad) es seguida de cerca (nikaṭatayā anusṛtam) por las otras abejas que representan a los indriya-s (anyaiḥ bhṛṅgaiḥ indriya-pratinidhibhiḥ... iti)"||177||


यस्मान्मम गुरुस्तीव्रचित्तैकाग्र्येण स्वमनः सर्वतो निरुद्धवान्तस्मात्सर्वाणीन्द्रियाणि स्वयमेव निरुद्धतामगच्छनिति पश्चात्ततः स साधको वचनान्यिमानि समाक्षिप्तवान्॥१७८॥
Yasmānmama gurustīvracittaikāgryeṇa svamanaḥ sarvato niruddhavāntasmātsarvāṇīndriyāṇi svayameva niruddhatāmagacchaniti paścāttataḥ sa sādhako vacanānyimāni samākṣiptavān||178||

Posteriormente (paścāt tatas), el buscador agregó (saḥ sādhakaḥ... samākṣiptavān) estas (imāni) palabras (vacanāni): "Como (yasmāt) mi Guru suprimió (mama guruḥ... niruddhavān) totalmente (sarvatas) su propia mente (sva-manas) mediante intensa concentración mental (tīvra-citta-aikāgryeṇa), por ende (tasmāt) todos (sarvāṇi) los indriya-s (indriyāṇi) quedaron suprimidos (niruddhatām agacchan) automáticamente (svayam eva... iti)"||178||


स्वतेजोवत्कल्पनायामत्यन्तमानन्दितः साधकोऽयं सरलचित्तजातानन्तमानसिकसृष्टीनां महावेगवत्सागरेऽनिर्दिष्टसन्धानं नौभ्रमणं कुर्वन्नास्त॥१७९॥
Svatejovatkalpanāyāmatyantamānanditaḥ sādhako'yaṁ saralacittajātānantamānasikasṛṣṭīnāṁ mahāvegavatsāgare'nirdiṣṭasandhānaṁ naubhramaṇaṁ kurvannāsta||179||

Completamente (atyantam) deleitado (ānanditaḥ) en su propia y vivaz imaginación (sva-tejovat-kalpanāyām), este (ayam) buscador (sādhakaḥ) siguió (āsta) navegando (naubhramaṇam kurvan) sin rumbo fijo (a-nirdiṣṭa-sandhānam) en el gran océano agitado (mahā-vegavat-sāgare) de las interminables creaciones mentales nacidas de una mente cándida (sarala-citta-jāta-ananta-mānasika-sṛṣṭīnām)||179||


आध्यात्मिकनिर्दोषतास्रगाच्छादितो मालायां गुलिकावदनेकविकल्पयुक्तनिष्कपटचित्तश्चैष साधकः प्रियगुरुविषये एवं चिन्तितवान्॥१८०॥
Ādhyātmikanirdoṣatāsragācchādito mālāyāṁ gulikāvadanekavikalpayuktaniṣkapaṭacittaścaiṣa sādhakaḥ priyaguruviṣaye evaṁ cintitavān||180||

Ataviado con la guirnalda de la inocencia espiritual (ādhyātmika-nirdoṣatā-srak-ācchāditaḥ) y (ca) con una mente ingenua dotada de muchos pensamientos (aneka-vikalpa-yukta-niṣkapaṭa-cittaḥ) cual cuentas (gulikā-vat) en un rosario (mālāyām), este (eṣaḥ) buscador pensó (sādhakaḥ... cintitavān) de esta manera (evam) acerca de su amado Guru (priya-guru-viṣaye)||180||


पतञ्जलिमुनिर्विरचितवान्यद्देशबन्धश्चित्तस्य धारणा। अत एव यतो मद्गुरुः सर्वपक्षेषु मानसिकैकाग्र्यापेक्षया पूर्णनिपुणतां धारयति ततः स धारणागुरुरपीति वक्तुं शक्यत इति॥१८१॥
Patañjalimunirviracitavānyaddeśabandhaścittasya dhāraṇā| Ata eva yato madguruḥ sarvapakṣeṣu mānasikaikāgryāpekṣayā pūrṇanipuṇatāṁ dhārayati tataḥ sa dhāraṇāgururapīti vaktuṁ śakyata iti||181||

"El sabio Patañjali escribió (patañjali-muniḥ viracitavān) que (yad) dhāraṇā o concentración (dhāraṇā) (es) la fijación de la mente en un punto (deśa-bandhaḥ cittasya). Por esta misma razón (atas eva), puesto que (yatas) mi Guru (mad-guruḥ) es plenamente diestro (pūrṇa-nipuṇatām dhārayati) con relación a la concentración mental (mānasika-aikāgrya-apekṣayā) en todos (sus) aspectos (sarva-pakṣeṣu), por lo tanto (tatas) se puede decir (vaktum śakyate) que (it) él (saḥ) (es) también (api) un Guru de dhāraṇā-s (dhāraṇā-guruḥ... iti)"||181||


नाभिचक्रहृदयपुण्डरिकमूर्धज्योतिर्नासिकाग्रजिह्वाग्रदेहवाह्यदेशवाह्यविषयेषु चित्तस्य वृत्तिमात्रेण बन्धः स्यादित्यधुना श्रीमद्व्यासस्योपदेशाधारितेन तत्साधकेन धारणादेशा वर्णिताः॥१८२॥
Nābhicakrahṛdayapuṇḍarikamūrdhajyotirnāsikāgrajihvāgradehavāhyadeśavāhyaviṣayeṣu cittasya vṛttimātreṇa bandhaḥ syādityadhunā śrīmadvyāsasyopadeśādhāritena tatsādhakena dhāraṇādeśā varṇitāḥ||182||

Ahora (adhunā) los puntos de concentración (dhāraṇā-deśāḥ) son descriptos (varṇitāḥ) por ese buscador (tad-sādhakena) con el apoyo de las enseñanzas (upadeśa-ādhāritena) del venerable Vyāsa (śrīmat-vyāsasya): "La fijación --o sea, la concentración-- (bandhaḥ) solamente de las vṛtti-s o modificaciones mentales (cittasya vṛtti-mātreṇa) debería ser (syāt) en el cakra del ombligo, (o) en el loto del corazón, (o) en la (refulgente) luz (ubicada) en la cabeza, (o) en las puntas de la nariz o de la lengua, (o) en puntos externos del cuerpo, (o) en un objeto externo (nābhi-cakra-hṛdaya-puṇḍarika-mūrdha-jyotis-nāsikā-agra-jihvā-agra-deha-vāhya-deśa-vāhya-viṣayeṣu... iti)"||182||


स पश्चात्साधकः स्वगुरुलाभस्य श्रेष्ठदृष्टिकोणस्य कृते दृढेच्छया तेषु तेषु देशेषु धारणायामास्थितवांस्ततः सोऽवदत्॥१८३॥
Sa paścātsādhakaḥ svagurulābhasya śreṣṭhadṛṣṭikoṇasya kṛte dṛḍhecchayā teṣu teṣu deśeṣu dhāraṇāyāmāsthitavāṁstataḥ so'vadat||183||

Posteriormente (paścāt), ese buscador (saḥ... sādhakaḥ), con firme voluntad (dṛḍha-icchayā), se aplicó (āsthitavān) a la dhāraṇā o concentración (dhāraṇāyām) en cada uno de esos puntos (teṣu teṣu deśeṣu) para así tener (kṛte) una mejor perspectiva (śreṣṭha-dṛṣṭi-koṇasya) del logro de su Guru (sva-guru-lābhasya). Luego (tatas) él (saḥ) dijo (avadat)||183||


पतञ्जलिऋषिर्दर्शितवान्यद्धारणायां वशीकृतायां प्रत्ययैकतानता ध्यानं सती समानद्रव्यस्यासङ्ख्यबिन्दुयुक्ता तैलधारेवेति॥१८४॥
Patañjaliṛṣirdarśitavānyaddhāraṇāyāṁ vaśīkṛtāyāṁ pratyayaikatānatā dhyānaṁ satī samānadravyasyāsaṅkhyabinduyuktā tailadhāreveti||184||

"El sabio Patañjali mostró (patañjaliṛṣiḥ darśitavān) que (yad), una vez que dhāraṇā se domina (dhāraṇāyām vaśīkṛtāyām), el flujo continuo de similares modificaciones mentales (pratyaya-ekatānatā) es (satī) meditación (dhyānam), como (iva) una corriente de aceite (taila-dhārā) compuesta de innumerables gotas (asaṅkhya-bindu-yuktā) de la misma sustancia --es decir, aceite-- (samāna-dravyasya... iti)"||184||


पतञ्जलेर्मते च समाधिस्तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव सनर्थाद्ध्येयस्य तादृशी कान्तिर्यत् प्रत्ययात्मकस्वरूपोऽनुपस्थित इव। श्रीव्यासानुसारेणेत्यर्थ इति॥१८५॥
Patañjalermate ca samādhistadevārthamātranirbhāsaṁ svarūpaśūnyamiva sanarthāddhyeyasya tādṛśī kāntiryat pratyayātmakasvarūpo'nupasthita iva| Śrīvyāsānusāreṇetyartha iti||185||

"Y (ca) en la opinión (mate) de Patañjali (patañjaleḥ), samādhi o trance (samādhiḥ) es (san) únicamente (eva) esa (condición) (tad) en la cual sólo el objeto (de concentración) brilla (o se manifiesta) (artha-mātra-nirbhāsam), (y) el ser está ausente (sva-rūpa-śūnyam), por así decirlo (iva), o sea (arthāt), tal (tādṛśī) (es) la brillantez (kāntiḥ) del objeto de meditación (dhyeyasya) que (yad) el ser cuya naturaleza es pratyaya o pensamiento (pratyaya-ātmaka-sva-rūpaḥ) parece estar ausente (anupasthitaḥ iva). Éste es el significado (iti-arthaḥ) según el venerable Vyāsa (śrī-vyāsa-anusāreṇa... iti)"||185||


पूज्यपतञ्जलिरब्रवीद्यत्त्रयमेकत्र संयमः सन्। मद्गुरोर्धारणाध्यानसमाधिविषयकुशलत्वाच्च स संयमोद्देशेनाप्यजित इति॥१८६॥
Pūjyapatañjalirabravīdyattrayamekatra saṁyamaḥ san| Madgurordhāraṇādhyānasamādhiviṣayakuśalatvācca sa saṁyamoddeśenāpyajita iti||186||

"El adorable Patañjali (pūjya-patañjaliḥ) dijo (abravīt) que (yad) la tríada (arriba mencionada) --es decir, dhāraṇā, dhyāna y samādhi, o concentración, meditación y trance-- (trayam) (aplicada) sobre un único objeto (ekatra) es (sat) saṁyama (saṁyamaḥ). Y (ca) como mi Guru es un experto en las esferas de dhāraṇā, dhyāna y samādhi (mad-guroḥ dhāraṇā-dhyāna-samādhi-viṣaya-kuśalatvāt), él (saḥ) (es) insuperable (ajitaḥ) inclusive (api) con referencia a saṁyama (saṁyama-uddeśena... iti)"||186||


पतञ्जलिमुनिरप्युक्तवान्यत्तज्जयात्प्रज्ञालोकः। अत एव मद्गुरोः संयमराजत्वात्प्रज्ञालोकोऽसौ तस्मिन्महता तेजसा विराजतेऽवश्यमिति॥१८७॥
Patañjalimunirapyuktavānyattajjayātprajñālokaḥ| Ata eva madguroḥ saṁyamarājatvātprajñāloko'sau tasminmahatā tejasā virājate'vaśyamiti||187||

"El sabio Patañjali también dijo (patañjalimuniḥ api uktavān) que (yad) a través de la conquista de eso --de saṁyama-- (tad-jayāt), (amanece) la Luz de la Sabiduría (prajñā-ālokaḥ). Por consiguiente (atas eva), ya que mi Guru es el Rey del saṁyama (mad-guroḥ saṁyama-rājatvāt), esa (asau) Luz de la Sabiduría (prajñā-ālokaḥ) brilla (virājate) en él (tasmin) con gran esplendor (mahatā tejasā) verdaderamente (avaśyam iti)"||187||


प्रमुखेण पतञ्जलिनाप्युक्तं यत्तस्य भूमिषु विनियोगः। अर्थान्मम गुरोः सम्प्रज्ञातासम्प्रज्ञातयोगयोरतिनिपुणत्वात्स सम्प्रज्ञातयोगे ग्राह्यग्रहणग्रहीतृसमापत्तिविवेकख्यात्याख्येषु चतसृषु भूमिषु संयमं विनियुक्तवानिति॥१८८॥
Pramukheṇa patañjalināpyuktaṁ yattasya bhūmiṣu viniyogaḥ| Arthānmama guroḥ samprajñātāsamprajñātayogayoratinipuṇatvātsa samprajñātayoge grāhyagrahaṇagrahītṛsamāpattivivekakhyātyākhyeṣu catasṛṣu bhūmiṣu saṁyamaṁ viniyuktavāniti||188||

"El eminente Patañjali declaró también (pramukheṇa patañjalinā api uktam) que (yad) (debe haber) aplicación (viniyogaḥ) de eso --de saṁyama-- (tasya) a las etapas (de la práctica de Samprajñātayoga) (bhūmiṣu). Es decir (arthāt), como mi Guru es extremadamente competente con relación a Samprajñātayoga y Asamprajñātayoga (mama guroḥ samprajñāta-asamprajñāta-yogayoḥ ati-nipuṇatvāt), él, en Samprajñātayoga, les aplicó (saḥ samprajñāta-yoge... viniyuktavān) saṁyama (saṁyamam) a las cuatro etapas (catasṛṣu bhūmiṣu) denominadas Grāhyasamāpatti, Grahaṇasamāpatti, Grahītṛsamāpatti y Vivekakhyāti (grāhya-grahaṇa-grahītṛ-samāpatti-viveka-khyāti-ākhyeṣu... iti)"||188||


संयमस्य विनियोगेन मम गुरुर्नूनं स्वयोगसूत्रेषु पतञ्जलिऋषिणा याः सूचिता अतीतानागतसर्वभूतरुतपूर्वजातिपरचित्तापरान्तसूक्ष्मव्यवहितविप्रकृष्टभुवनताराव्यूहकायव्यूहज्ञानहस्तिबलान्तर्धानक्षुत्पिपासानिवृत्तिचित्तसंविदादीरनेकसिद्धीः प्राप्तवानिति॥१८९॥
Saṁyamasya viniyogena mama gururnūnaṁ svayogasūtreṣu patañjaliṛṣiṇā yāḥ sūcitā atītānāgatasarvabhūtarutapūrvajātiparacittāparāntasūkṣmavyavahitaviprakṛṣṭabhuvanatārāvyūhakāyavyūhajñānahastibalāntardhānakṣutpipāsānivṛtticittasaṁvidādīranekasiddhīḥ prāptavāniti||189||

"Mediante la aplicación (viniyogena) de saṁyama (saṁyamasya), mi Guru seguramente consiguió (mama guruḥ nūnam... prāptavān) muchos poderes sobrenaturales (aneka-siddhīḥ) que (yāḥ) han sido indicados (sūcitāḥ) por el sabio Patañjali (patañjali-ṛṣiṇā) en sus propios Yogasūtra-s --Los Aforismos del Yoga-- (sva-yoga-sūtreṣu) (tales como) el conocimiento del pasado y del futuro (atītānāgata... jñāna), el conocimiento del (significado oculto en) los sonidos (amitidos) por todos los seres (sarva-bhūta-ruta... jñāna), el conocimiento de previos nacimientos (pūrva-jāti... jñāna), el conocimiento de las mentes de otros (para-citta... jñāna), el conocimiento de lo que llega en último término --o sea, de la muerte-- (aparānta... jñāna), el conocimiento de (cosas) sutiles (y de objetos que están) ocultos de la propia visión (o) remotos (sūkṣma-vyavahita-viprakṛṣṭa... jñāna), el conocimiento de los mundos (bhuvana... jñāna), el conocimiento de las disposiciones de las estrellas (tārā-vyūha... jñāna), el conocimiento de la estructura y disposición del cuerpo (kāya-vyūha... jñāna), la fuerza de un elefante (hasti-bala), invisibilidad (antardhāna), cesación de hambre y sed (kṣut-pipāsā-nivṛtti), el conocimiento de la mente (citta-saṁvid), etc. (ādīḥ... iti)"||189||


सम्प्रज्ञातयोगभूमिचतुष्टयं सम्पादयित्वा मद्गुरुर्विवेकख्यात्या सहितोऽसम्प्रज्ञातयोगे प्रविष्टवान्यथा कोऽपि योऽल्पनौकामादाय विशालसमुद्रे प्रविशतीति॥१९०॥
Samprajñātayogabhūmicatuṣṭayaṁ sampādayitvā madgururvivekakhyātyā sahito'samprajñātayoge praviṣṭavānyathā ko'pi yo'lpanaukāmādāya viśālasamudre praviśatīti||190||

"Después de completar (sampādayitvā) las cuatro etapas del Samprajñātayoga (samprajñāta-yoga-bhūmi-catuṣṭayam), mi Guru (mad-guruḥ), de la mano (sahitaḥ) del conocimiento discriminativo (viveka-khyātyā), se adentró (praviṣṭavān) en el Asamprajñātayoga (asamprajñāta-yoge) como (yathā) alguien (kaḥ api) que (yaḥ), tras tomar (ādāya) un pequeño bote (alpa-naukām), se adentra (praviśati) en el vasto océano (viśāla-samudre... iti)"||190||


तारकं विहाय मद्गुरुर्धर्ममेघमाप्तवान्प्रसङ्ख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः समाधिरिति श्रीपतञ्जलिना निर्दिष्टमिवेति॥१९१॥
Tārakaṁ vihāya madgururdharmameghamāptavānprasaṅkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiriti śrīpatañjalinā nirdiṣṭamiveti||191||

"Después de abandonar completamente (vihāya) Tāraka --es decir, conocimiento intuitivo, también llamado Vivekajaṁ jñānam-- (tārakam), mi Guru (mad-guruḥ) alcanzó (āptavān) Dharmamegha --lit. Nube de la Virtud-- (dharma-megham), como (iva) ha sido señalado (nirdiṣṭam) por el venerable Patañjali (śrī-patañjalinā): 'Alguien que, tras alcanzar conocimiento discriminativo (viveka-khyāteḥ) en el más alto grado y en todos los tiempos (sarvathā), no se interesa (akusīdasya) ni siquiera (api) en (esa) omnisciencia que resulta de Vivekajaṁ jñānam o Conocimiento que surge del discernimiento (prasaṅkhyāne), (experimenta un tipo de) samādhi o perfecta concentración (samādhiḥ) (llamado) Dharmamegha (dharma-meghaḥ... iti... iti)'"||191||


धर्ममेघात्क्लेशकर्मनिवृत्तिः पतञ्जलिपादैर्यथोपदिष्टम्। अर्थादविद्यास्मितारागद्वेषाभिनिवेशात्मकपञ्चक्लेशानाञ्च कर्माशयात्मककर्मणाञ्चोपशमो भवेदिति॥१९२॥
Dharmameghātkleśakarmanivṛttiḥ patañjalipādairyathopadiṣṭam| Arthādavidyāsmitārāgadveṣābhiniveśātmakapañcakleśānāñca karmāśayātmakakarmaṇāñcopaśamo bhavediti||192||

"Como (yathā) ha sido enseñado (upadiṣṭam) por el venerable Patañjali (patañjali-pādaiḥ), a partir de Dharmamegha (dharma-meghāt), hay cesación de las Aflicciones y de las acciones (kleśa-karma-nivṛttiḥ). O sea (arthāt), hay (bhavet) cesación (upaśamaḥ) de las cinco Aflicciones —consistentes en ignorancia (en la forma de una mala captación de la Realidad), egoísmo (en la forma de una errónea identificación del Ser con el intelecto), apego, aversión y miedo a la muerte (el cual deriva de apegarse ignorantemente a la vida) (avidyā-asmitā-rāga-dveṣa-abhiniveśa-ātmaka-pañca-kleśānām)— y (ca... ca) de las acciones que consisten en karmāśaya-s (karmāśaya-ātmaka-karmaṇām... iti)"||192||


तदा सर्वावरणमलापेतस्य ज्ञानस्यानन्त्याज्ज्ञेयमल्पमिति पतञ्जलिभट्टारक एतत्समाक्षिप्तवान्। तद्यथा सात्त्विकज्ञाने सर्वावरणमलापेते ज्ञेयं ग्राह्यं वाल्पं सम्पद्यते यथाकाशे खद्योतः श्रीव्यासानुसारत इति॥१९३॥
Tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpamiti patañjalibhaṭṭāraka etatsamākṣiptavān| Tadyathā sāttvikajñāne sarvāvaraṇamalāpete jñeyaṁ grāhyaṁ vālpaṁ sampadyate yathākāśe khadyotaḥ śrīvyāsānusārata iti||193||

"El adorable Patañjali agregó esto (patañjali-bhaṭṭārakaḥ etad samākṣiptavān): "Entonces (tadā), debido a la infinitud (ānantyāt) del conocimiento (jñānasya) libre de toda impureza que vele (sarva-āvaraṇa-mala-apetasya), los conocible(s) (jñeyam) (parecen) pocos (alpam iti)". A saber (tad yathā), cuando el conocimiento sáttvico está libre de toda impureza que vele (sāttvika-jñāne sarva-āvaraṇa-mala-apete), los conocible(s) (jñeyam) u (vā) objeto(s) (grāhyam) se vuelven --lit. se vuelve-- (sampadyate) pocos (alpam), como (yathā) una luciérnaga (khadyotaḥ) en el cielo (ākāśe), según el venerable Vyāsa (śrī-vyāsa-anusāratas iti)"||193||


पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति श्रीमत्पतञ्जलिना यथा निश्चितम्। अत एव मम गुरुः कैवल्ये पुरुषमुक्तौ दृढतया स्थितो यत्र कार्यकारणत्वेन कार्यं कुर्वतां गुणानां निवृत्तिः स्यात्। एतदेव व्यासपादैर्निरूपितमिति॥१९४॥
Puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti śrīmatpatañjalinā yathā niścitam| Ata eva mama guruḥ kaivalye puruṣamuktau dṛḍhatayā sthito yatra kāryakāraṇatvena kāryaṁ kurvatāṁ guṇānāṁ nivṛttiḥ syāt| Etadeva vyāsapādairnirūpitamiti||194||

"Como (yathā) ha establecido el venerable Patañjali como conclusión (śrīmat-patañjalinā yathā niścitam): 'La total Liberación (kaivalyam) o (vā) el Poder de la Conciencia (citi-śaktiḥ) establecido en su propia naturaleza (sva-rūpa-pratiṣṭhā) (ocurre cuando) los guṇa-s --las modalidades de Prakṛti-- regresan a su fuente original --a Prakṛti--, ya que no tienen ningún propósito (ulterior) que cumplir para Puruṣa (puruṣa-artha-śūnyānām guṇānām pratiprasavaḥ... iti)'. Por ende (atas eva), mi (mama) Guru (guruḥ) permanece (sthitaḥ) firmemente (dṛḍhatayā) en Kaivalya (kaivalye) —en la Liberación de Puruṣa (puruṣa-muktau)—, en el cual (yatra) hay (syāt) cesación (nivṛttiḥ) de los guṇa-s que funcionan (kāryam kurvatām guṇānām) como causa y efecto (kārya-kāraṇatvena). Esto mismo (etad eva) ha sido comentado (nirūpitam) por el venerable Vyāsa (vyāsa-pādaiḥ... iti)"||194||


स साधक इदानीं स्वविस्तृतकल्पनाया आनन्दमत्तः सन्पतञ्जलेरष्टाङ्गयोगे तद्गुरोर्लाभापेक्षया ध्यानासक्तोऽभवत्सहसा परन्तु स्वचेतस्यश्रद्धेयसंशयोऽयमुदितवान्॥१९५॥
Sa sādhaka idānīṁ svavistṛtakalpanāyā ānandamattaḥ sanpatañjaleraṣṭāṅgayoge tadgurorlābhāpekṣayā dhyānāsakto'bhavatsahasā parantu svacetasyaśraddheyasaṁśayo'yamuditavān||195||

Ahora (idānīm) ese buscador (sa sādhakaḥ), estando en éxtasis (ānandamattaḥ san) a causa de su extensa imaginación (sva-vistṛta-kalpanāyāḥ), se dedicó a meditar (dhyāna-āsaktaḥ abhavat) en el logro (lābha-apekṣayā) de su Guru (tad-guroḥ) en el Óctuple Yoga de Patañjali (patañjaleḥ aṣṭa-aṅga-yoge), pero (parantu) repentinamente (sahasā) esta (ayam) increíble duda (aśraddheya-saṁśayaḥ) apareció (uditavān) en su mente (sva-cetasi)||195||


यथा मद्गुरुस्तथैव कैवल्यं प्राप्तवान्यद्यपि मम कृते गुणा निरन्तरं कार्यं कुर्वन्नासीरंस्तथापि तस्य कृते ते पुनर्न हि। फलतश्च तस्य बुद्धिरन्तर्धानमिता न च पुनरागमिष्यति यथा तस्य सर्वेन्द्रियाणीति स एवं चिन्तितवान्॥१९६॥
Yathā madgurustathaiva kaivalyaṁ prāptavānyadyapi mama kṛte guṇā nirantaraṁ kāryaṁ kurvannāsīraṁstathāpi tasya kṛte te punarna hi| Phalataśca tasya buddhirantardhānamitā na ca punarāgamiṣyati yathā tasya sarvendriyāṇīti sa evaṁ cintitavān|196||

Él pensó así (saḥ evam cintitavān): "Como (yathā) mi Guru (mad-guruḥ) alcanzó (prāptavān) Kaivalya (kaivalyam) de esa manera (tathā eva), aunque (yadi api) los guṇa-s (guṇāḥ) sigan (āsīran) funcionando (kāryam kurvan) constantemente (nirantaram) para mí (mama kṛte), aún así (tathā api) ellos (te) no lo hacen (na hi) de nuevo (punar) para él (tasya kṛte). Y (ca) como consecuencia (phalatas) su (tasya) intelecto (buddhiḥ) ha desaparecido (antardhānam itā) y (ca) no vendrá (na... āgamiṣyati) otra vez (punar), al igual que (yathā) todos sus sentidos (tasya sarva-indriyāṇi iti)"||196||


गुरुर्मम कथं मां पाठयिष्यति स चेत्सर्वकालं गुणातीतो निरस्तबुद्धिरित्यादिप्रकारेणैतदसम्भवमेवेत्यत एव स मनस्ययुक्ताभासरूपं प्रश्नंइमं विचारितवान्॥१९७॥
Gururmama kathaṁ māṁ pāṭhayiṣyati sa cetsarvakālaṁ guṇātīto nirastabuddhirityādiprakāreṇaitadasambhavamevetyata eva sa manasyayuktābhāsarūpaṁ praśnaṁimaṁ vicāritavān||197||

Por lo tanto (atas eva), él (saḥ) se planteó (vicāritavān) esta (imam) paradójica (ayuktābhāsarūpam) pregunta (praśnam) en (su) mente (manasi): "¿Cómo (katham) me va mi Guru a enseñar (guruḥ mama katham māṁ pāṭhayiṣyati) si (ced) él (saḥ) (está) todo el tiempo (sarva-kālam) más allá de los guṇa-s (guṇa-atītaḥ), con su intelecto extirpado (nirasta-buddhiḥ), etc. (ityādiprakāreṇa)? ¡Esto (etad) (es) imposible (asambhavam eva iti)!"||197||


अपिनाम मम गुरुरन्यस्य कस्यचिद्भारतीयदर्शनस्यानुसारेण मुक्तोऽभवदिति सङ्कल्पमिममाप्त्वा स येषां विषये तस्य किञ्चिज्ज्ञानमासीत्तानि सर्वाणि दर्शनानि भ्रमितुमारब्धवान्॥१९८॥
Apināma mama gururanyasya kasyacidbhāratīyadarśanasyānusāreṇa mukto'bhavaditi saṅkalpamimamāptvā sa yeṣāṁ viṣaye tasya kiñcijjñānamāsīttāni sarvāṇi darśanāni bhramitumārabdhavān||198||

Después de obtener (āptvā) esta (imam) idea (saṅkalpam): "Tal vez (apināma) mi (mama) Guru (guruḥ) se liberó (muktaḥ abhavat) según (anusāreṇa) alguna (kasyacid) otra (anyasya) filosofía de India (bhāratīya-darśanasya... iti)", él (saḥ) empezó (ārabdhavān) a recorrer (bhramitum) todas esas filosofías (tāni sarvāṇi darśanāni) sobre las cuales tenía algún conocimiento (yeṣām viṣaye tasya kiñcid jñānam āsīt)||198||


अस्य साधकमात्रत्वान्न तु सिद्धगुरुत्वं स्वभ्रमणं पूर्वमीमांसां चाद्वैतविशिष्टाद्वैतद्वैतवेदान्तात्मकं त्रिगुणमुत्तरमीमांसां चेति महादार्शनिकशाखाद्वयं केवलं समावेशयिष्यति॥१९९॥
Asya sādhakamātratvānna tu siddhagurutvaṁ svabhramaṇaṁ pūrvamīmāṁsāṁ cādvaitaviśiṣṭādvaitadvaitavedāntātmakaṁ triguṇamuttaramīmāṁsāṁ ceti mahādārśanikaśākhādvayaṁ kevalaṁ samāveśayiṣyati||199||

Puesto que él es un mero buscador (asya sādhaka-mātratvāt) y no (na tu) un Guru consumado (asya... siddha-gurutvam), su recorrido (sva-bhramaṇam) únicamente (kevalam) incluirá (samāveśayiṣyati) dos grandes ramas filosóficas (mahā-dārśanika-śākhā-dvayam): "Pūrvamīmāṁsā (pūrvamīmāṁsām) y (ca... ca) el triple (triguṇam) Uttaramīmāṁsā (uttaramīmāṁsām) que consiste en los Vedānta-s no dualista, no dualista calificado y dualista (advaita-viśiṣṭādvaita-dvaita-vedānta-ātmakam... iti)"||199||

al inicio


 Pūrvamīmāṁsā

यतो हि मम गुरुः खलु वैदिकसंस्कारविशेषज्ञः संस्तत एव सोऽवश्यं जैमिनिर्षिप्रतिष्ठापितपूर्वमीमांसाख्यप्रसिद्धदर्शनस्यानुसरणं कृत्वा मुक्तोऽभवदित्यधुना स साधक एतदुक्तवान्॥२००॥
Yato hi mama guruḥ khalu vaidikasaṁskāraviśeṣajñaḥ saṁstata eva so'vaśyaṁ jaiminirṣipratiṣṭhāpitapūrvamīmāṁsākhyaprasiddhadarśanasyānusaraṇaṁ kṛtvā mukto'bhavadityadhunā sa sādhaka etaduktavān||200||

Ahora (adhunā) el buscador (saḥ sādhakaḥ) dijo (uktavān) esto (etad): "Como (yatas hi) mi (mama) Guru (guruḥ) ciertamente (khalu) conoce diversas clases de rituales védicos (vaidika-saṁskāra-viśeṣajñaḥ san), por lo tanto (tatas eva) él (saḥ) seguramente (avaśyam) se liberó (muktaḥ abhavat) después de seguir (anusaraṇam kṛtvā) la célebre filosofía llamada Pūrvamīmāṁsā, la cual fue fundada por el vidente Jaimini (jaimini-ṛṣi-pratiṣṭhāpita-pūrvamīmāṁsā-ākhya-prasiddha-darśanasya... iti)"||200||


धर्ममूलकर्मसंस्कारकरणाच्च जैमिनिर्षिविरचितमीमांसासूत्रपठनाच्चैव मद्गुरुः कर्मणस्तत्फलेभ्यश्च मोक्षमधिगतवानिति ततः स उक्तवान्॥२०१॥
Dharmamūlakarmasaṁskārakaraṇācca jaiminirṣiviracitamīmāṁsāsūtrapaṭhanāccaiva madguruḥ karmaṇastatphalebhyaśca mokṣamadhigatavāniti tataḥ sa uktavān||201||

Luego (tatas), él (saḥ) dijo (uktavān): "Realizando rituales y acciones basadas en el Dharma (dharma-mūla-karma-saṁskāra-karaṇāt) y (ca... ca eva) leyendo/estudiando los Mīmāṁsāsūtra-s escritos por el vidente Jaimini (jaimini-ṛṣi-viracita-mīmāṁsā-sūtra-paṭhanāt), mi Guru (mad-guruḥ) alcanzó (adhigatavān) Liberación (mokṣam) de la acción (karmaṇaḥ) y (ca) de sus frutos (tad-phalebhyaḥ... iti)"||201||


श्रीमद्वेदानामर्थवादविध्यात्मकब्राह्मणमन्त्रमयप्रथमखण्डे निपुणो मद्गुरुरस्ति तस्मै नमो नम इति स स्वगुरुमेवं प्रशंसिव आस्त॥२०२॥
Śrīmadvedānāmarthavādavidhyātmakabrāhmaṇamantramayaprathamakhaṇḍe nipuṇo madgururasti tasmai namo nama iti sa svagurumevaṁ praśaṁsiva āsta||202||

Él (saḥ) siguió (āsta) ensalzando (praśaṁsivas) a su propio Guru (sva-gurum) de este modo (evam): "¡Repetidas salutaciones (namaḥ namaḥ) a mi Guru que (mad-guruḥ... tasmai) es (asti) versado en (nipuṇaḥ) la primera porción de los venerables Veda-s, la cual --la primera porción-- consiste en (las secciones) Mantra y Brāhmaṇa, conteniendo (ésta última a las subsecciones) Vidhi y Arthavāda (śrīmat-vedānām arthavāda-vidhi-ātmaka-brāhmaṇa-mantra-maya-prathama-khaṇḍe... iti)!"||202||

al inicio


 Introducción al Uttaramīmāṁsā

अपिनामाथवा मम गुरुरारण्यकात्परं लङ्घयित्वोपनिषन्मूलोत्तरमीमांसाद्वारेण मुक्तोऽभवदिति स इदानीं सहसा स्वमनस्येकसंशयातवदत्॥२०३॥
Apināmāthavā mama gururāraṇyakātparaṁ laṅghayitvopaniṣanmūlottaramīmāṁsādvāreṇa mukto'bhavaditi sa idānīṁ sahasā svamanasyekasaṁśayātavadat||203||

Ahora (idānīm) él (saḥ), de repente (sahasā), debido a una duda (eka-saṁśayāt) en su mente (sva-manasi), dijo (avadat): "O (athavā) quizás (apināma) mi (mama) Guru (guruḥ), tras cruzar por sobre Āraṇyaka (āraṇyakāt param laṅghayitvā), se liberó (muktaḥ abhavat) por medio de la Uttaramīmāṁsā basada en las Upaniṣad-s (upaniṣad-mūla-uttaramīmāṁsā-dvāreṇa... iti)"||203||


ततः परं स इतरेतरं शङ्कररामानुजमध्वाचार्यैः प्रतिष्ठापितेषूत्तरमीमांसारूपिष्वद्वैतविशिष्टाद्वैतद्वैतात्मकेषु त्रिषु मध्यकालीनवेदान्तेषु प्रत्येकस्मिन्मोक्षं प्राप्य स्वगुरुं कल्पयितुमारब्धवानेव॥२०४॥
Tataḥ paraṁ sa itaretaraṁ śaṅkararāmānujamadhvācāryaiḥ pratiṣṭhāpiteṣūttaramīmāṁsārūpiṣvadvaitaviśiṣṭādvaitadvaitātmakeṣu triṣu madhyakālīnavedānteṣu pratyekasminmokṣaṁ prāpya svaguruṁ kalpayitumārabdhavāneva||204||

Después de eso (tatas param), él (saḥ) empezó (ārabdhavān eva) a imaginar (kalpayitum) a su propio Guru (sva-gurum) alcanzando (prāpya) Liberación (mokṣam) en cada uno (pratyekasmin) de los tres Vedānta-s medievales (triṣu madhyakālīna-vedānteṣu) consistentes en Advaita, Viśiṣṭādvaita y Dvaita (advaita-viśiṣṭādvaita-dvaita-ātmakeṣu) que forman la Uttaramīmāṁsā (uttaramīmāṁsā-rūpiṣu) (y que fueron) respectivamente (itaretaram) fundados (pratiṣṭhāpiteṣu) por Śaṅkarācārya, Rāmānujācārya y Madhvācārya (śaṅkara-rāmānuja-madhva-ācāryaiḥ)||204||

al inicio


 Advaitavedānta

उपनिषद्भगवद्गीतावेदान्तसूत्रयुक्तं त्रिवेदान्तमूलं प्रस्थानत्रयमखिलेनाध्ययनं कृत्वा मम गुरुर्यं प्रख्यातशङ्कराचार्येण स्थापितं महाद्वैतवादं प्रविष्टवानिति स साधकश्चिन्तितवान्॥२०५॥
Upaniṣadbhagavadgītāvedāntasūtrayuktaṁ trivedāntamūlaṁ prasthānatrayamakhilenādhyayanaṁ kṛtvā mama gururyaṁ prakhyātaśaṅkarācāryeṇa sthāpitaṁ mahādvaitavādaṁ praviṣṭavāniti sa sādhakaścintitavān||205||

El buscador (saḥ sādhakaḥ) pensó (cintitavān): "Tras haber estudiado (adhyayanam kṛtvā) completamente (akhilena) al Prasthānatraya (prasthāna-trayam) —la base de los tres Vedānta-s (tri-vedānta-mūlam)— constituido por las Upaniṣad-s, la Bhagavadgītā y los Vedāntasūtra-s (upaniṣad-bhagavadgītā-vedāntasūtra-yuktam), mi (mama) Guru (guruḥ) se adentró (praviṣṭavān) en la gran doctrina no dualista (mahā-advaita-vādam), la cual (yam) fue instituida (sthāpitam) por el renombrado Śaṅkarācārya (prakhyāta-śaṅkarācāryeṇa... iti)"||205||


ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरश्चेत्येतद्वाक्यमूलकाद्वैतवेदान्तो मम यदि स्मृतिलोपोऽसञ्जात इत्यथ स इदं समाक्षिप्तवान्॥२०६॥
Brahma satyaṁ jaganmithyā jīvo brahmaiva nāparaścetyetadvākyamūlakādvaitavedānto mama yadi smṛtilopo'sañjāta ityatha sa idaṁ samākṣiptavān||206||

Luego (atha) él (saḥ) agregó (samākṣiptavān) esto (idam): "Si mi memoria no me falla (mama yadi smṛti-lopaḥ asañjātaḥ), el Advaitavedānta se basa en estas proposiciones (etad-vākya-mūlaka-advaita-vedāntaḥ): 'Brahma (brahma) (es) la Verdad (satyam)', 'El universo (jagat) (es) ilusorio (mithyā)' y (ca) 'El alma individual (jīvaḥ) no es otra (na aparaḥ) que Brahma (brahma eva... iti... iti)'"||206||


शारीरकभाष्याख्यवेदान्तसूत्रकीर्तितवृत्त्यात्मबोधविवेकचूडामण्युपदेशसाहस्र्यादिश्रीशङ्कराचार्यविरचितमहाशात्राणि मद्गुरुः खलु पठितत्वानिति तेनाधुनोदितम्॥२०७॥
Śārīrakabhāṣyākhyavedāntasūtrakīrtitavṛttyātmabodhavivekacūḍāmaṇyupadeśasāhasryādiśrīśaṅkarācāryaviracitamahāśātrāṇi madguruḥ khalu paṭhitatvāniti tenādhunoditam||207||

Ahora (adhunā) él dijo (tena... uditam): "Mi Guru (mad-guruḥ) seguramente (khalu) leyó/estudió (paṭhitatvān) las grandes escrituras compuestas por el venerable Śaṅkarācārya tales como el célebre comentario sobre los Vedāntasūtra-s llamado Śārīrakabhāṣya, el Ātmabodha, el Vivekacūḍāmaṇi, la Upadeśasāhasrī, etc. (śārīrakabhāṣya-ākhya-vedāntasūtra-kīrtita-vṛtti-ātmabodha-vivekacūḍāmaṇi-upadeśasāhasrī-ādi-śrī-śaṅkarācārya-viracita-mahā-śātrāṇi... iti)"||207||


गौडपादविरचितमाण्डूक्यकारिकाः सम्पूर्णतया पठित्वा मम गुरुरस्पर्शयोगविज्ञतां गतो नूनमिति तदा स सद्य आर्यगौडपादं स्मृतवान्॥२०८॥
Gauḍapādaviracitamāṇḍūkyakārikāḥ sampūrṇatayā paṭhitvā mama gururasparśayogavijñatāṁ gato nūnamiti tadā sa sadya āryagauḍapādaṁ smṛtavān||208||

Entonces (tadā), de repente, recordó (sa sadyas... smṛtavān) al noble Gauḍapāda (ārya-gauḍapādam): "Después de leer/estudiar completamente (sampūrṇatayā paṭhitvā) las Māṇḍūkyakārikā-s escritas por Gauḍapāda (gauḍapāda-viracita-māṇḍūkyakārikāḥ), mi (mama) Guru (guruḥ) seguramente (nūnam) se volvió competente en Asparśayoga (asparśayoga-vijñatām gataḥ... iti)"||208||


वास्तविकब्रह्म यद्यपि सर्वथा सर्वक्रियाहीनं तथापि महाकुहककार्या मायाया हेतोः क्रियापूर्णमिव दृश्यत इति स एवमद्वैतवेदान्तदृष्त्या विश्वं प्रत्यवक्॥२०९॥
Vāstavikabrahma yadyapi sarvathā sarvakriyāhīnaṁ tathāpi mahākuhakakāryā māyāyā hetoḥ kriyāpūrṇamiva dṛśyata iti sa evamadvaitavedāntadṛṣtyā viśvaṁ pratyavak||209||

Él (saḥ) describió (avak) de esta forma (evam) al universo (viśvam prati) desde el punto de vista del Advaitavedānta (advaita-vedānta-dṛṣtyā): "Aunque (yadi api) el Brahma Real (vāstavika-brahma) está totalmente desprovisto de todas las actividades (sarvathā sarva-kriyā-hīnam), aún así (tathā api) luce (dṛśyate) como si estuviese (iva) lleno de actividades (kriyā-pūrṇam) a causa de (hetoḥ) Māyā (māyāyāḥ), la Gran Engañadora (mahā-kuhakakāryāḥ... iti)"||209||


अनिर्वचनीया च ज्ञाननिवर्त्या चानादिश्चावरणाविक्षेपे च ब्रह्मजीवसंस्था चैव भावरूपा चेति येऽद्वैतवेदान्ते विशारदैर्ज्ञाता मायायाः षड्गुणा इमे स्युरिति ततः स मायां प्रतीदं कथितवान्॥२१०॥
Anirvacanīyā ca jñānanivartyā cānādiścāvaraṇāvikṣepe ca brahmajīvasaṁsthā caiva bhāvarūpā ceti ye'dvaitavedānte viśāradairjñātā māyāyāḥ ṣaḍguṇā ime syuriti tataḥ sa māyāṁ pratīdaṁ kathitavān||210||

Después (tatas) él (saḥ) dijo (kathitavān) esto (idam) acerca de Māyā (māyām prati): "Māyā tiene (māyāyāḥ... syuḥ) estos (ime) seis atributos (ṣaṭ-guṇāḥ) que (ye) les son conocidos (jñātāḥ) a los que están versados (viśāradaiḥ) en Advaitavedānta (advaita-vedānte): '(1) Indescriptible (anirvacanīyā), (2) anulable mediante el Conocimiento correcto (jñāna-nivartyā), (3) sin comienzo (anādiḥ), (4) velando y proyectando (āvaraṇā-vikṣepe), (5) ubicada en Brahma o en el alma individual (brahma-jīva-saṁsthā) y (ca... ca... ca... ca... ca eva... ca) (6) positiva en naturaleza (bhāva-rūpā... iti)'"||210||


सम्पत्तिश्रवणमनननिदिध्यासनरूपाश्चतुर्भूमीर्निर्वाहयित्वा मद्गुरुरद्वैतवेदान्ते मोक्षमष्टवानिति ततः स साधकोऽस्योल्लेखं कृतवान्॥२११॥
Sampattiśravaṇamanananididhyāsanarūpāścaturbhūmīrnirvāhayitvā madgururadvaitavedānte mokṣamaṣṭavāniti tataḥ sa sādhako'syollekhaṁ kṛtavān||211||

Luego (tatas) el buscador (saḥ sādhakaḥ) mencionó esto (asya ullekham kṛtavān): "Tras atravesar (nirvāhayitvā) las cuatro etapas (catur-bhūmīḥ) de sampatti, śravaṇa, manana y nididhyāsana (sampatti-śravaṇa-manana-nididhyāsana-rūpāḥ), mi Guru (mad-guruḥ) obtuvo (aṣṭavān) la Liberación (mokṣam) en Advaitavedānta (advaita-vedānte... iti)"||211||


विवेकविरागषड्विधसम्पत्तिमुमुक्षुत्वात्मका सम्पत्तिः साधनचतुष्टयाख्यापीति साधकेनाधुना प्रथमभूमिः सङ्क्षेपेण वर्णिता॥२१२॥
Vivekavirāgaṣaḍvidhasampattimumukṣutvātmakā sampattiḥ sādhanacatuṣṭayākhyāpīti sādhakenādhunā prathamabhūmiḥ saṅkṣepeṇa varṇitā||212||

Ahora (adhunā) la primera etapa (prathama-bhūmiḥ) es brevemente descripta (saṅkṣepeṇa varṇitā) por el buscador (sādhakena): "Sampatti (sampattiḥ), también denominado el cuádruple sādhana (sādhana-catuṣṭaya-ākhyā api), consiste en discernimiento, renuncia/indiferencia, séxtuple logro y deseo de Liberación (viveka-virāga-ṣaḍvidha-sampatti-mumukṣutva-ātmakā... iti)"||212||


नित्यानित्यवस्तुविवेकात्मको विवेक इति ततः परं प्रथमसाधनस्य विषय एवं स चिन्तितवान्॥२१३॥
Nityānityavastuvivekātmako viveka iti tataḥ paraṁ prathamasādhanasya viṣaya evaṁ sa cintitavān||213||

Después de eso (tatas param), él (saḥ) pensó (cintitavān) así (evam) acerca (viṣaye) del primer sādhana (prathama-sādhanasya): "Discernimiento (vivekaḥ) consiste en la capacidad para discriminar entre la Realidad eterna y la realidad transitoria (nitya-anitya-vastu-viveka-ātmakaḥ... iti)"||213||


इहामुत्रार्थफलभोगविरागात्मकं वैराग्यमिति द्वितीयसाधनमित्थमिदानीं स वर्णितवान्॥२१४॥
Ihāmutrārthaphalabhogavirāgātmakaṁ vairāgyamiti dvitīyasādhanamitthamidānīṁ sa varṇitavān||214||

Ahora (idānīm) él (saḥ) describió (varṇitavān) el segundo sādhana (dvitīya-sādhanam) de esta manera (ittham): "La renuncia/indiferencia (vairāgyam) consiste en una renuncia/indiferencia con relación al disfrute de los frutos de la acción en este mundo y en el siguiente (iha-amutra-artha-phala-bhoga-virāga-ātmakam... iti)"||214||


अमूः सर्वा अवश्यं परिभाषाः साधकेन दत्ता न स्वकॢप्तय आसनपितु सदानन्दपादैर्विरचितस्य वेदान्तसारस्य स्वतीव्राध्ययनस्य फलानि। ततः स स्ववर्णनं कुर्वन्नास्त॥२१५॥
Amūḥ sarvā avaśyaṁ paribhāṣāḥ sādhakena dattā na svakḷptaya āsanapitu sadānandapādairviracitasya vedāntasārasya svatīvrādhyayanasya phalāni| Tataḥ sa svavarṇanaṁ kurvannāsta||215||

Por supuesto (avaśyam), todas (sarvāḥ) esas (amūḥ) definiciones (paribhāṣāḥ) dadas (dattāḥ) por el buscador (sādhakena) no eran (na... āsan) sus propias invenciones (sva-kḷptayaḥ) sino más bien (api tu) los frutos (phalāni) de su intenso estudio (sva-tīvra-adhyayanasya) del Vedāntasāra (vedānta-sārasya) escrito (viracitasya) por el venerable Sadānanda (sadānanda-pādaiḥ). Después (tatas), él siguió con su descripción (sa sva-varṇanam kurvan āsta)||215||


शमदमोपरतितितिक्षासमाधानश्रद्धारूपाषट्कसम्पत्त्यात्मका षड्विधसम्पत्तिरिति स तृतीयसाधनापेक्षयैवं मतवान्॥२१६॥
Śamadamoparatititikṣāsamādhānaśraddhārūpāṣaṭkasampattyātmakā ṣaḍvidhasampattiriti sa tṛtīyasādhanāpekṣayaivaṁ matavān||216||

Él (saḥ) reflexionó (matavān) de este modo (evam) respecto del tercer sādhana (tṛtīya-sādhana-apekṣayā): "El séxtuple logro (ṣaḍvidha-sampattiḥ) consiste en la séxtuple riqueza: (1) control del órgano psíquico interno, (2) control de Jñānendriya-s y Karmendriya-s, (3) retiro (de esos indriya-s) --o también, puede significar renuncia a las acciones prescriptas por las escrituras--, (4) fortaleza --o sea, tolerancia a los opuestos--, (5) enfoque o atención, y (6) fe (śama-dama-uparati-titikṣā-samādhāna-śraddhā-rūpā-ṣaṭka-sampatti-ātmakā... iti)"||216||


अहम्मानवेदनावरोधपारिमित्यदुःखादिसङ्कीर्णसम्सारान्मुक्तो भवितुमवार्येच्छा मुमुक्षुत्वं स्यादित्यथ तस्य चतुर्थसाधनविषये एषा चिन्तासीत्॥२१७॥
Ahammānavedanāvarodhapārimityaduḥkhādisaṅkīrṇasamsārānmukto bhavitumavāryecchā mumukṣutvaṁ syādityatha tasya caturthasādhanaviṣaye eṣā cintāsīt||217||

Luego (atha) él tuvo (tasya... āsīt) este (eṣā) pensamiento (cintā) con referencia al cuarto sādhana (caturtha-sādhana-viṣaye): "El deseo de Liberación (mumukṣutvam) es (syāt) el irresistible deseo (avārya-icchā) de volverse (bhavitum) libre (muktaḥ) de la Trasmigración atestada de vanidad, agonía, obstrucciones, limitaciones, dolor, etc. (ahammāna-vedanā-avarodha-pārimitya-duḥkha-ādi-saṅkīrṇa-samsārāt... iti)"||217||


इदानीमद्वैतवेदान्तदर्शने श्रावणमनननिदिध्यासनरूपशेषभूमय एकैकशोऽनेन परमतत्त्वात्यभिलाष्यन्वेष्ट्रा सुगम्यसंस्कृतेन कतिपयैर्वचनैर्वर्णयिष्यन्ते॥२१८॥
Idānīmadvaitavedāntadarśane śrāvaṇamanananididhyāsanarūpaśeṣabhūmaya ekaikaśo'nena paramatattvātyabhilāṣyanveṣṭrā sugamyasaṁskṛtena katipayairvacanairvarṇayiṣyante||218||

Ahora (idānīm) las etapas restantes de śravaṇa, manana y nididhyāsana (śrāvaṇa-manana-nididhyāsana-rūpa-śeṣa-bhūmayaḥ) en la filosofía Advaitavedānta (advaita-vedānta-darśane) serán descriptas (varṇayiṣyante), una a una (ekaikaśas), por este ávido buscador de la Verdad Suprema (anena parama-tattva-atyabhilāṣi-anveṣṭrā) a través de un cierto número de declaraciones (katipayaiḥ vacanaiḥ) en Sánscrito sencillo (sugamya-saṁskṛtena)||218||


उपनिषद्वेदान्तसूत्राद्वैतवेदान्तशास्त्रेत्यादिषु दत्तानामुपदेशानामाकर्णनेन सह श्रवणस्य सम्बन्धोऽस्ति। येन सर्वान्संशयान्दूरीकर्तुं सारभुताच्चासारभूतं चालनेनेव चालयितुं शक्यत इति साधकोऽवदत्॥२१९॥
Upaniṣadvedāntasūtrādvaitavedāntaśāstretyādiṣu dattānāmupadeśānāmākarṇanena saha śravaṇasya sambandho'sti| Yena sarvānsaṁśayāndūrīkartuṁ sārabhutāccāsārabhūtaṁ cālaneneva cālayituṁ śakyata iti sādhako'vadat||219||

El buscador (sādhakaḥ) dijo (avadat): "Śravaṇa tiene que ver (śravaṇasya sambandhaḥ asti) con el acto de escuchar (ākarṇanena saha) las enseñanzas dadas (dattānām upadeśānām) en Upaniṣad-s, Vedāntasūtra-s, escrituras del Advaitavedānta, etc. (upaniṣad-vedāntasūtra-advaita-vedānta-śāstra-iti-ādiṣu). Mediante lo cual (yena) es possible (śakyate) eliminar (dūrīkartum) todas las dudas (sarvān saṁśayān) y (ca) expeler (cālayitum) —como si (iva) se usase un cedazo (cālanena)— lo que no es esencial (a-sārabhūtam) de lo que es esencial (sārabhutāt... iti)"||219||


स्वप्रियगुरोः प्राप्तानां सर्वशिक्षानां विषये शोकप्रमोदहीनेनोद्योगिशिष्येन गभीरचिन्तनं मननं सामान्यतो भवेदिति एष धीरसाधक इदमप्युक्तवान्॥२२०॥
Svapriyaguroḥ prāptānāṁ sarvaśikṣānāṁ viṣaye śokapramodahīnenodyogiśiṣyena gabhīracintanaṁ mananaṁ sāmānyato bhavediti eṣa dhīrasādhaka idamapyuktavān||220||

Este (eṣaḥ) serio buscador (dhīra-sādhakaḥ) mencionó (uktavān) esto (idam) también (api): "Hablando en términos generales (sāmānyatas), manana (mananam) sería (bhavet) una profunda reflexión (gabhīra-cintanam) por parte del diligente discípulo (udyogi-śiṣyena) —que está desprovisto de pesar y dicha (śoka-pramoda-hīnena)— con respecto a (viṣaye) todas las enseñanzas (sarva-śikṣānām) que él ha recibido (prāptānām) de su amado Guru (sva-priya-guroḥ... iti)"||220||


प्रज्ञानं ब्रह्मेत्ययमात्मा ब्रह्मेत्यहं ब्रह्मास्मीति तत्त्वमसीति प्रतिचतुर्वेदनिष्कर्षितचतुर्मुख्यमहावाक्यार्थं गभीरध्यानं निदिध्यासनं स्यादित्यन्तेऽन्तिमभूमिं स व्यदधात्॥२२१॥
Prajñānaṁ brahmetyayamātmā brahmetyahaṁ brahmāsmīti tattvamasīti praticaturvedaniṣkarṣitacaturmukhyamahāvākyārthaṁ gabhīradhyānaṁ nididhyāsanaṁ syādityante'ntimabhūmiṁ sa vyadadhāt||221||

Finalmente (ante), él (saḥ) abordó (vyadadhāt) la última etapa (antima-bhūmim): "Nididhyāsana (nididhyāsanam) sería (syāt) una profunda meditación (gabhīra-dhyānam) en el significado de las cuatro principales grandes proposiciones extraídas de cada uno de los cuatro Veda-s (prati-catur-veda-niṣkarṣita-catur-mukhya-mahā-vākya-artham), (a saber,) (1) 'El Conocimiento intuitivo/espontáneo (prajñānam) (es) Brahma (brahma iti)', (2) 'Este (ayam) Ātmā (ātmā) (es) Brahma (brahma iti)', (3) 'Yo (aham) soy (asmi) Brahma (brahma... iti)', (y) (4) 'Eso (tad)(tvam) eres (asi iti... iti)'"||221||


अहं ब्रह्मास्मीति महावाक्ये प्रथमपुरुषोऽहङ्कारं सूचयन्। अत एव तत्रासङ्गतिः स्यात्। तत्त्वमसीति महावाक्येऽपि तथैव किञ्चिद्भवेद्यतः कथं परिमितजीवस्त्वं तदपरिमितब्रह्म स्यादिति सहसा साधकस्यैष संशय आसीत्॥२२२॥
Ahaṁ brahmāsmīti mahāvākye prathamapuruṣo'haṅkāraṁ sūcayan| Ata eva tatrāsaṅgatiḥ syāt| Tattvamasīti mahāvākye'pi tathaiva kiñcidbhavedyataḥ kathaṁ parimitajīvastvaṁ tadaparimitabrahma syāditi sahasā sādhakasyaiṣa saṁśaya āsīt||222||

De repente (sahasā), el buscador tuvo (sādhakasya... āsīt) esta (eṣaḥ) duda (saṁśayaḥ): "En la gran proposición (mahā-vākye) 'Yo (aham) soy (asmi) Brahma (brahma... iti)', la primera persona (prathama-puruṣaḥ) denota (sūcayan) ego (ahaṅkāram). Debido a esto (atas eva), habría (syāt) una incongruencia (asaṅgatiḥ) ahí (tatra). Algo (kiñcid) similar (tathā eva) también (api) sucede (bhavet) en la gran proposición (mahā-vākye) 'Eso (tad)(tvam) eres (asi iti)', porque (yatas) ¿cómo (katham) (podrías)(tvam), un ser viviente limitado (parimita-jīvaḥ), ser (syāt) Eso (tad), el Ilimitado Brahma (aparimita-brahma... iti)?"||222||


लक्षणयासङ्गतिरसौ निराकृता मम यदि स्मृतिलोपोऽसञ्जातो यत्र केवललक्षितलक्षणे वा जहलजहल्जहलजहल्लक्षणा वा सारोपाभिधाव्यञ्जनालक्षणा अपि वेति लक्षणैवं वर्गीकृता स्यादन्वयव्यतिरेकस्य च विनियोगमपि कर्तुं शक्यत इति तदा स इत्थं चिन्तितवान्॥२२३॥
Lakṣaṇayāsaṅgatirasau nirākṛtā mama yadi smṛtilopo'sañjāto yatra kevalalakṣitalakṣaṇe vā jahalajahaljahalajahallakṣaṇā vā sāropābhidhāvyañjanālakṣaṇā api veti lakṣaṇaivaṁ vargīkṛtā syādanvayavyatirekasya ca viniyogamapi kartuṁ śakyata iti tadā sa itthaṁ cintitavān||223||

Entonces (tadā) él (saḥ) pensó (cintitavān) así (ittham): "Si mi memoria no me falla (mama yadi smṛti-lopaḥ asañjātaḥ), esa (asau) incongruencia (asaṅgatiḥ) se elimina (nirākṛtā) por medio de lakṣaṇā o significado implicado (lakṣaṇayā), donde (yatra) lakṣaṇā (lakṣaṇā) podría ser (syāt) clasificada (vargīkṛtā) de esta manera (evam): '(1) Implicación escueta e (2) implicación mediante lo implicado (kevala-lakṣita-lakṣaṇe), o (vā) (1) implicación exclusiva, (2) implicación no exclusiva e (3) implicación exclusiva/no exclusiva (jahal-ajahal-jahal-ajahal-lakṣaṇāḥ), o inclusive (api vā) (1) el acto de colocar dos palabras en aposición, una en sentido figurado y la otra en sentido verdadero, (2) sentido verdadero y (3) sentido sugestivo (sāropā-abhidhā-vyañjanā-lakṣaṇāḥ). Es posible (śakyate) hacer incluso uso (viniyogam api kartum) de anvayavyatireka o concomitancia positiva y negativa (anvayavyatirekasya) también (ca... iti)"||223||


इदानीं लक्षनान्वयव्यतिरेकयोस्तां सर्वां सङ्कीर्णतामपसारयित्वाद्वैतवेदान्तदर्शने स्वगुरुलब्धे मुक्तिप्रकारेऽखिलेन लीनः संश्च स साधकोऽन्तेऽत्रैतदुक्तवान्॥२२४॥
Idānīṁ lakṣanānvayavyatirekayostāṁ sarvāṁ saṅkīrṇatāmapasārayitvādvaitavedāntadarśane svagurulabdhe muktiprakāre'khilena līnaḥ saṁśca sa sādhako'nte'traitaduktavān||224||

Ahora (idānīm), después de dejar a un lado (apasārayitvā) toda esa complejidad (tām sarvām saṅkīrṇatām) de lakṣaṇā y anvayavyatireka (lakṣanā-anvayavyatirekayoḥ), y (ca) estando (san) totalmente (akhilena) absorto (līnaḥ) en el tipo de Liberación alcanzado por su Guru (sva-guru-labdhe mukti-prakāre) en filosofía Advaitavedānta (advaita-vedānta-darśane), ese buscador (saḥ sādhakaḥ) finalmente (ante) dijo (uktavān) esto (etad) acerca de ello (atra)||224||


एवं ब्रह्मण उपर्यध्यासमात्रं विश्वमिदमवगत्य यथाध्यासेन रज्जुः सर्पं मिथ्या मन्तुं शक्यते मद्गुरुरद्वैतवेदान्ते सम्पूर्णजीवन्मुक्तिं प्राप्तवानिति॥२२५॥
Evaṁ brahmaṇa uparyadhyāsamātraṁ viśvamidamavagatya yathādhyāsena rajjuḥ sarpaṁ mithyā mantuṁ śakyate madgururadvaitavedānte sampūrṇajīvanmuktiṁ prāptavāniti||225||

"De este modo (evam), tras haberse dado cuenta (avagatya) que este universo (viśvam idam) es sólo una superposición (adhyāsa-mātram) sobre Brahma (brahmaṇaḥ upari) —al igual que (yathā), mediante superposición (adhyāsena), una cuerda (rajjuḥ) puede ser confundida (mithyā mantum śakyate) con una serpiente (sarpam)—, mi Guru (mad-guruḥ) obtuvo (prāptavān) plena Liberación en vida (sampūrṇa-jīvat-muktim) en Advaitavedānta (advaita-vedānte... iti)"||225||

al inicio


 Viśiṣṭādvaitavedānta

अपिनाम पुनर्मद्गुरुरद्वैतवेदान्तस्थाने विशिष्टाद्वैतवेदान्तमार्गमनुसृतवान्। यद्येवं तर्हि स जीवन्मुक्तिं प्राप्तुं न शक्तवान्यतो वेदान्तस्यैतादृशप्रकारे मृत्योरनन्तरं मुक्तिरागच्छतीति॥२२६॥
Apināma punarmadgururadvaitavedāntasthāne viśiṣṭādvaitavedāntamārgamanusṛtavān| Yadyevaṁ tarhi sa jīvanmuktiṁ prāptuṁ na śaktavānyato vedāntasyaitādṛśaprakāre mṛtyoranantaraṁ muktirāgacchatīti||226||

"No obstante (punar), quizás (apināma) mi Guru (mad-guruḥ) siguió (anusṛtavān) la senda del Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedānta-mārgam) en vez de la del Advaitavedānta (advaita-vedānta-sthāne). Si (yadi) (es) así (evam), entonces (tarhi) él (saḥ) no pudo (na śaktavān) alcanzar (prāptum) Liberación en vida (jīvat-muktiṁ), porque (yatas) en tal clase (etādṛśa-prakāre) de Vedānta (vedāntasya) la Liberación (muktiḥ) viene (āgacchati) inmediatamente después (anantaram) de la muerte (mṛtyoḥ... iti)"||226||


अनेन प्रकाशनेन स्तब्धः स साधकः शीघ्रमेवेश्वरश्चिदचिच्चेत्येतत्प्रति महारामानुजस्थापितावधारणानि तथैव च श्रीभाष्यञ्च वेदार्थसङ्ग्रहश्च वेदान्तसारश्चेति रामानुजपादविरचितमुख्यपुस्तकत्रयस्य तस्य मते नामपत्रकाणि स्मर्तुमारब्धवान्। ततः स इदमुक्तवान्॥२२७॥
Anena prakāśanena stabdhaḥ sa sādhakaḥ śīghrameveśvaraścidaciccetyetatprati mahārāmānujasthāpitāvadhāraṇāni tathaiva ca śrībhāṣyañca vedārthasaṅgrahaśca vedāntasāraśceti rāmānujapādaviracitamukhyapustakatrayasya tasya mate nāmapatrakāṇi smartumārabdhavān| Tataḥ sa idamuktavān||227||

Azorado (stabdhaḥ) por esta revelación (anena prakāśanena), el buscador (saḥ sādhakaḥ) rápidamente (śīghram eva) comenzó (ārabdhavān) a recordar (smartum) los conceptos establecidos por el gran Rāmānuja (mahā-rāmānuja-sthāpita-avadhāraṇāni) acerca de 'Señor, individuos y materia' (īśvaraḥ cit acit ca iti etat prati) al igual que (tathā eva ca) los títulos (nāmapatrakāṇi), en su opinión (tasya mate), de los tres principales libros escritos por el venerable Rāmānuja (rāmānuja-pāda-viracita-mukhya-pustaka-trayasya), (es decir,) 'Śrībhāṣya (śrībhāṣyam), Vedārthasaṅgraha (vedārthasaṅgrahaḥ) y (ca... ca... ca) Vedāntasāra (vedāntasāraḥ... iti). Después de eso (tatas), él (saḥ) dijo (uktavān) esto (idam)||227||


श्रीरामानुजं विहायास्मिन्दर्शनेऽन्ये ग्रन्थकारा आसंस्तथाहि यामुनाचार्याल्वार्सीडुसुदर्शनसूरिवेदान्तदेशिकेत्यादयः। ते नालायिरदिव्यप्रबन्धसिद्धित्रयागमप्रामाण्यश्रुतप्रकाशिकातत्त्वटिकेत्यादीनि महापुस्तकानि विरचितवन्त इति॥२२८॥
Śrīrāmānujaṁ vihāyāsmindarśane'nye granthakārā āsaṁstathāhi yāmunācāryālvārsīḍusudarśanasūrivedāntadeśiketyādayaḥ| Te nālāyiradivyaprabandhasiddhitrayāgamaprāmāṇyaśrutaprakāśikātattvaṭiketyādīni mahāpustakāni viracitavanta iti||228||

"Aparte del venerable Rāmānuja (śrī-rāmānujam vihāya), hubo --lit. hubieron-- (āsan) otros (anye) autores (granthakārāḥ) en esta filosofía (asmin darśane) —por ejemplo (tathāhi): Yāmunācārya, Ālvārs, Īḍu, Sudarśanasūri, Vedāntadeśika, etc. (yāmunācārya-ālvārs-īḍu-sudarśanasūri-vedāntadeśika-iti-ādayaḥ)—. Ellos (te) escribieron (viracitavantaḥ) grandes libros (mahā-pustakāni) tales como Nālāyiradivyaprabandha, Siddhitraya, Āgamaprāmāṇya, Śrutaprakāśikā, Tattvaṭīkā, etc. (nālāyiradivyaprabandha-siddhitraya-āgamaprāmāṇya-śrutaprakāśikā-tattvaṭikā-iti-ādīni... iti)"||228||


श्रीमद्विष्णुना समीकृतं ब्रह्म प्रति मद्गुरुणा प्रबलभक्तेर्विकास आसीत्। सोऽवश्यमेव श्रीवैष्णवसम्प्रदायेन यथोक्तां शरणागतिमनुसृत्यैवं कृतवान्यद्यपि श्रीकृष्णचैतन्यमहाप्रभूपदेशप्रेरितश्रीगौडीयवैष्णवसम्प्रदायेन दत्तस्तदन्यप्रकारोऽप्यस्तीति॥२२९॥
Śrīmadviṣṇunā samīkṛtaṁ brahma prati madguruṇā prabalabhaktervikāsa āsīt| So'vaśyameva śrīvaiṣṇavasampradāyena yathoktāṁ śaraṇāgatimanusṛtyaivaṁ kṛtavānyadyapi śrīkṛṣṇacaitanyamahāprabhūpadeśapreritaśrīgauḍīyavaiṣṇavasampradāyena dattastadanyaprakāro'pyastīti||229||

"Mi Guru tuvo que desarrollar una devoción muy fuerte (mad-guruṇā prabala-bhakteḥ vikāsaḥ āsīt) hacia (prati) Brahma (brahma) identificado (samīkṛtam) con el auspiciouso Viṣṇu (śrīmat-viṣṇunā). Él (saḥ) seguramente (avaśyam eva) hizo (kṛtavān) así (evam) siguiendo (anusṛtya) la śaraṇāgati --lit. acercamiento en busca de protección-- (śaraṇa-āgatim) como ha sido declarada (yathā-uktām) por la venerable tradición (oral) Vaiṣṇava (śrī-vaiṣṇava-sampradāyena), aún si (yadi api) existiese (asti) también (api) otra versión de eso --o sea, de śaraṇāgati-- (tad-anya-prakāraḥ) dada (dattaḥ) por la venerable tradición (oral) Vaiṣṇava de Bengala, la cual está inspirada en las enseñanzas del ilustre Kṛṣṇacaitanyamahāprabhu (śrī-kṛṣṇa-caitanya-mahā-prabhu-upadeśa-prerita-śrī-gauḍīya-vaiṣṇava-sampradāyena... iti)"||229||


साधकोऽधुना स्वदृढस्मृतिमाश्रित्य पूज्यवैष्णवसम्प्रदायानुसारेण शरणागतिं प्रथमं वर्णयितुं प्रस्थितवान्स एवमुक्तवान्॥२३०॥
Sādhako'dhunā svadṛḍhasmṛtimāśritya pūjyavaiṣṇavasampradāyānusāreṇa śaraṇāgatiṁ prathamaṁ varṇayituṁ prasthitavānsa evamuktavān||230||

Ahora (adhunā) el buscador (sādhakaḥ), después de acudir (āśritya) a su firme memoria (sva-dṛḍha-smṛtim), se dispuso (prasthitavān) a describir (varṇayitum) primeramente (prathamam) śaraṇāgati (śaraṇa-āgatim) según la respetable tradición (oral) Vaiṣṇava (pūjya-vaiṣṇava-sampradāya-anusāreṇa). Él (saḥ) dijo (uktavān) así (evam)||230||


आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यविवर्जनम्।
रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा॥
आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः।...॥१.२६-२७॥

इति यथा श्रीश्रीप्रपन्नजीवनामृत उक्तमिति॥२३१॥
Ānukūlyasya saṅkalpaḥ prātikūlyavivarjanam|
Rakṣiṣyatīti viśvāso goptṛtve varaṇaṁ tathā||
Ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ|...||1.26-27||

iti yathā śrīśrīprapannajīvanāmṛta uktamiti||231||

"Como (yathā) ha sido expresado (uktam) en el muy venerable Prapannajīvanāmṛta (śrī-śrī-prapanna-jīvana-amṛte):

'La séxtuple (ṣaḍvidhā) śaraṇāgati (śaraṇa-āgatiḥ) (está constituida por) (1) la definitiva determinación (de aceptar únicamente) lo que sea favorable/conveniente (ānukūlyasya saṅkalpaḥ), (2) el acto de desistir de lo que sea no favorable/no conveniente (prātikūlya-vivarjanam), (3) confianza de que (el Señor) protegerá (rakṣiṣyati iti viśvāsaḥ), (4) el acto de abrazar la tutela (del Señor) (goptṛtve varaṇam) así como también (tathā) (5 and 6) el acto de confiar el (propio) ser al cuidado del (Señor) y pobreza de espíritu (ātma-nikṣepa-kārpaṇye... iti... iti)||1.26-27||'"||231||


कृष्णकार्ष्णगसद्भक्तिप्रपन्नत्वानुकूलके।
कृत्यत्वनिश्चयश्चानुकूल्यसङ्कल्प उच्यते॥३.१॥

इति तस्मिनेव शास्त्रे श्रीलभक्तिरक्षकश्रीधरदेवगोस्वामिमहाराजेन निबन्ध्रा निगदितमिति॥२३२॥
Kṛṣṇakārṣṇagasadbhaktiprapannatvānukūlake|
Kṛtyatvaniścayaścānukūlyasaṅkalpa ucyate||3.1||

iti tasmineva śāstre śrīlabhaktirakṣakaśrīdharadevagosvāmimahārājena nibandhrā nigaditamiti||232||

"En esa misma escritura (tasmin eva śāstre), ha sido declarado (nigaditam) por (su) autor, el eminente Bhaktirakṣakaśrīdharadevagosvāmimahārāja (śrīla-bhaktirakṣakaśrīdharadevagosvāmimahārājena nibandhrā):

'Y (ca) la convicción de llevar a cabo (kṛtyatva-niścayaḥ) (todo) lo que sea favorable para la verdadera devoción y entrega a Kṛṣṇa y (Su) devoto (kṛṣṇa-kārṣṇaga-sat-bhakti-prapannatva-ānukūlake) se dice que es (ucyate) la definitiva determinación (de aceptar únicamente) lo que sea favorable/conveniente (ānukūlya-saṅkalpaḥ... iti... iti)||3.1||'"||232||


भगवद्भक्तयोर्भक्तेः प्रपत्तेः प्रतिकूलके।
वर्ज्यत्वे निश्चयः प्रातिकूल्यवर्जनमुच्यते॥४.१॥

इति तत्रैवोक्तमपीति॥२३३॥
Bhagavadbhaktayorbhakteḥ prapatteḥ pratikūlake|
Varjyatve niścayaḥ prātikūlyavarjanamucyate||4.1||

iti tatraivoktamapīti||233||

"Ahí mismo (tatra eva), se ha expresado también (uktam api):

'La convicción (niścayaḥ) con referencia a desistir de (varjyatve) lo que no es favorable/conveniente (pratikūlake) para la entrega y devoción (bhakteḥ prapatteḥ) hacia el Señor y (Su) devoto (bhagavat-bhaktayoḥ) se dice que es (ucyate) el acto de desistir de lo que sea no favorable/no conveniente (prātikūlya-varjanam... iti... iti)||4.1||'"||233||


रक्षिष्यति हि मां कृष्णो भक्तानां बान्धवश्च सः।
क्षेमं विधास्यतीति यद्विश्वासोऽत्रैव गृह्यते॥५.१॥

इति श्रीश्रीप्रपन्नजीवनामृतेऽप्येतदुपन्यस्तमिति॥२३४॥
Rakṣiṣyati hi māṁ kṛṣṇo bhaktānāṁ bāndhavaśca saḥ|
Kṣemaṁ vidhāsyatīti yadviśvāso'traiva gṛhyate||5.1||

iti śrīśrīprapannajīvanāmṛte'pyetadupanyastamiti||234||

"En el muy venerable Prapannajīvanāmṛta (śrī-śrī-prapanna-jīvana-amṛte), esto (etad) también ha sido expresado (api... upanyastam):

«Aquí mismo (atra eva), la confianza (viśvāsaḥ) de que (yad) 'Kṛṣṇa (kṛṣṇaḥ) me protegerá (rakṣiṣyati... mām) ciertamente (hi), y (ca) Él (saḥ), el amigo (bāndhavaḥ) de los devotos (bhaktānām), asegurará el bienestar y la paz (para mí) (kṣemam vidhāsyati iti)' se menciona (gṛhyate... iti... iti)||5.1||»"||234||


हे कृष्ण पाहि मां नाथ कृपयात्मगतं कुरु।
इत्येवं प्रार्थनं कृष्णं प्राप्तुं स्वामिस्वरूपतः॥
गोप्तृत्वे वरणं ज्ञेयं भक्तैर्हृद्यतरं परम्।
प्रपत्त्येकार्थकत्वेन तदङ्गित्वेन तत्स्मृतम्॥६.१-२॥

इति तस्मिनेव ग्रन्थे निबन्ध्रैतदप्युपपादितमिति॥२३५॥
He kṛṣṇa pāhi māṁ nātha kṛpayātmagataṁ kuru|
Ityevaṁ prārthanaṁ kṛṣṇaṁ prāptuṁ svāmisvarūpataḥ||
Goptṛtve varaṇaṁ jñeyaṁ bhaktairhṛdyataraṁ param|
Prapattyekārthakatvena tadaṅgitvena tatsmṛtam||6.1-2||

iti tasmineva granthe nibandhraitadapyupapāditamiti||235||

"Esto (etad) también fue presentado (api upapāditam) en este mismo libro (tasmin eva granthe) por (su) autor (nibandhrā):

«'Oh (he) Kṛṣṇa (kṛṣṇa), protégeme (pāhi mām), oh Señor (nātha), por compasión (kṛpayā), haz que permanezca en el Ser (ātma-gatam kuru iti)', de este modo (evam), la suprema (param) (y) más amorosa (hṛdyataram) oración (prārthanam) para obtener (prāptum) a Kṛṣṇa (kṛṣṇam) (como el propio) Amo por naturaleza (svāmi-svarūpatas) es conocida (jñeyam) por los devotos (bhaktaiḥ) como el acto de abrazar la tutela (del Señor) (goptṛtve varaṇam). Se dice que (tad smṛtam) tiene solamente un significado, (a saber,) entrega (prapatti-eka-arthakatvena), (y) que es el principal de eso --de los seis constituyentes de śaraṇāgati-- (tad-aṅgitvena... iti... iti)||6.1-2||»"||235||


कृष्णायार्पितदेहस्य निर्ममस्यानहङ्कृतेः।
मनसस्तत्स्वरूपत्वं स्मृतमात्मनिवेदनम्॥७.४॥

इत्यधुना श्रीलभक्तिरक्षकश्रीधरदेवगोस्वामिमहाराजेनात्मनिक्षेप आत्मनिवेदनाख्योऽपि निरूपित इति॥२३६॥
Kṛṣṇāyārpitadehasya nirmamasyānahaṅkṛteḥ|
Manasastatsvarūpatvaṁ smṛtamātmanivedanam||7.4||

ityadhunā śrīlabhaktirakṣakaśrīdharadevagosvāmimahārājenātmanikṣepa ātmanivedanākhyo'pi nirūpita iti||236||

"Ahora (adhunā), ātmanikṣepa --el acto de confiar el (propio) ser al cuidado del (Señor)-- (ātma-nikṣepaḥ), también (api) denominado ātmanivedana (ātma-nivedana-ākhyaḥ), es definido (nirūpitaḥ) por el eminente Bhaktirakṣakaśrīdharadevagosvāmimahārāja (śrīla-bhaktirakṣakaśrīdharadevagosvāmimahārājena):

'Ātmanivedana (ātma-nivedanam) se dice que es (smṛtam) esa (tad) naturaleza (sva-rūpatvam) de alguien cuyo cuerpo ha sido ofrecido (arpita-dehasya) a Kṛṣṇa (kṛṣṇāya) (y) cuya mente (manasaḥ) está libre de todas las conexiones mundanas --lit. nirmama significa desprovisto de "mama" o "mío", es decir, desprovisto de la noción de «esto es mío»-- (nirmamasya) (y) del ego --también «del engreimiento»-- (an-ahaṅkṛteḥ... iti... iti)||7.4||'"||236||


भगवन् रक्ष रक्षैवमार्तभावेन सर्वतः।
असमोर्द्ध्वदयासिन्धोर्हरेः कारुण्यवैभवम्॥
स्मरतां च विशेषेण निजातिशोच्यनीचताम्।
भक्तानामार्तिभावस्तु कार्पण्यं कथ्यते बुधैः॥८.१-२॥

इति कार्पण्यमिदानीं निबन्ध्रा वर्णितमिति॥२३७॥
Bhagavan rakṣa rakṣaivamārtabhāvena sarvataḥ|
Asamorddhvadayāsindhorhareḥ kāruṇyavaibhavam||
Smaratāṁ ca viśeṣeṇa nijātiśocyanīcatām|
Bhaktānāmārtibhāvastu kārpaṇyaṁ kathyate budhaiḥ||8.1-2||

iti kārpaṇyamidānīṁ nibandhrā varṇitamiti||237||

"Ahora (idānīm), kārpaṇya o pobreza de espíritu (kārpaṇyam) es descripto (varṇitam) por el autor (nibandhrā):

«'Oh Señor (bhagavan), protege, protege (rakṣa rakṣa)', (orando) de este modo (evam) con un sentimiento afligido (ārta-bhāvena), kārpaṇya (kārpaṇyam) es definido (kathyate) por los sabios (budhaiḥ) como una emoción de aflicción (ārti-bhāvaḥ tu) en el caso de los devotos (bhaktānām) que recuerdan (smaratām), en todos los aspectos (sarvatas), a la Gloria/Grandeza de la Compasión (kāruṇya-vaibhavaṁ) de Hari (hareḥ) —que es un inigualable y elevado Océano de Misericordia (asama-ūrddhva-dayā-sindhoḥ)—, y (ca) (que) especialmente (recuerdan) (viśeṣeṇa) su extremadamente deplorable inferioridad (nija-ati-śocya-nīcatām... iti... iti)||8.1-2||»"||237||


शरणागतेः षड्घटकान्वर्णयित्वा साधको भक्तिप्रपत्त्योर्विकासाय दृढमूलाधारस्य साधनसप्तकस्य व्याख्यानं प्रविष्टवान्। स एवमुक्तवान्॥२३८॥
Śaraṇāgateḥ ṣaḍghaṭakānvarṇayitvā sādhako bhaktiprapattyorvikāsāya dṛḍhamūlādhārasya sādhanasaptakasya vyākhyānaṁ praviṣṭavān| Sa evamuktavān||238||

Después de describir (varṇayitvā) los seis constituyentes (ṣaṭ-ghaṭakān) de śaraṇāgati (śaraṇa-āgateḥ), el buscador (sādhakaḥ) se abocó (praviṣṭavān) a la explicación (vyākhyānam) del conjunto de siete sādhana-s (sādhana-saptakasya), el cual es un cimiento firme (dṛḍha-mūla-ādhārasya) para el desarrollo (vikāsāya) de la devoción y la entrega (bhakti-prapattyoḥ). Él (saḥ) dijo (uktavān) así (evam)||238||


विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षा इत्येतन्मम प्रियगुरुणाचरितं साधनसप्तकं विशिष्टाद्वैतवेदान्ते मुक्तिदातृभक्तिप्रपत्तिस्वप्राप्त्याख्यगृहस्येष्टकान्यासं कृतवानिति॥२३९॥
Vivekavimokābhyāsakriyākalyāṇānavasādānuddharṣā ityetanmama priyaguruṇācaritaṁ sādhanasaptakaṁ viśiṣṭādvaitavedānte muktidātṛbhaktiprapattisvaprāptyākhyagṛhasyeṣṭakānyāsaṁ kṛtavāniti||239||

"'Viveka, vimoka, abhyāsa, kriyā, kalyāṇa, anavasāda y anuddharṣa (viveka-vimoka-abhyāsa-kriyā-kalyāṇa-anavasāda-anuddharṣāḥ iti)', este (etad) conjunto de siete sādhana-s (sādhana-saptakam) observado (ācaritam) por mi amado Guru (priya-guruṇā) echó los cimientos (iṣṭakānyāsam kṛtavān) de la casa llamada su logro de la devoción y la entrega, las cuales son dadoras de Liberación (mukti-dātṛ-bhakti-prapatti-sva-prāpti-ākhya-gṛhasya) en Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedānte... iti)"||239||


भक्त्यनुयायिनो भक्ताः प्रपत्तिअनुयायिनस्तु प्रपन्ना इत्युच्यन्ते। भक्तेर्दुर्लभायाः पुनः पुनरभ्यस्तव्याया अपि प्रपत्तिः सर्वैरतीव सुलभैकवारमेव च क्रियते। इदानीं स साधकः साधनसप्तकं प्रति स्वप्रवचनं प्रवृत्तवान्॥२४०॥
Bhaktyanuyāyino bhaktāḥ prapattianuyāyinastu prapannā ityucyante| Bhakterdurlabhāyāḥ punaḥ punarabhyastavyāyā api prapattiḥ sarvairatīva sulabhaikavārameva ca kriyate| Idānīṁ sa sādhakaḥ sādhanasaptakaṁ prati svapravacanaṁ pravṛttavān||240||

Los seguidores de bhakti --devoción-- (bhakti-anuyāyinaḥ) (se llaman) bhakta-s --devotos-- (bhaktāḥ), en tanto que (tu) los seguidores de prapatti --entrega-- (prapatti-anuyāyinaḥ) se dice que son (ucyante) prapanna-s --gente que se ha entregado-- (prapannāḥ iti). Aunque bhakti es difícil de alcanzar y debe practicarse una y otra vez (bhakteḥ durlabhāyāḥ punar punar abhyastavyāyāḥ api), prapatti (prapattiḥ) es extremedamente fácil de alcanzar (atīva sulabhā) para todos (sarvaiḥ), y (ca) se realiza (kriyate) sólo una vez (eka-vāram eva). Ahora (idānīm), el buscador (saḥ sādhakaḥ) prosiguió (pravṛttavān) con su disertación (sva-pravacanam) acerca del conjunto de siete sādhana-s (sādhana-saptakam prati)||240||


आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवस्मृतिरिति स्थित्यान्नविषये विवेक इति प्रथमसाधनं विवेकाह्वयमिति॥२४१॥
Āhāraśuddhau sattvaśuddhiḥ sattvaśuddhau dhruvasmṛtiriti sthityānnaviṣaye viveka iti prathamasādhanaṁ vivekāhvayamiti||241||

"El primer sādhana (prathama-sādhanam) denominado viveka (viveka-āhvayam) (es) discernimiento (vivekaḥ) acerca del alimento (anna-viṣaye... iti) según la máxima (sthityā) 'Cuando hay pureza en la comida (āhāra-śuddhau) hay pureza de mente (sattva-śuddhiḥ), cuando hay pureza de mente (sattva-śuddhau) el recuerdo (del Señor) es estable/constante (dhruva-smṛtiḥ iti... iti)'"||241||


कामक्रोधविषये मुक्तिरिति द्वितीयसाधनं विमोकाह्वयमिति॥२४२॥
Kāmakrodhaviṣaye muktiriti dvitīyasādhanaṁ vimokāhvayamiti||242||

"El segundo sādhana (dvitīya-sādhanam) llamado vimoka (vimoka-āhvayam) (es) libertad (muktiḥ) con respecto a deseo e ira (kāma-krodha-viṣaye... iti... iti)"||242||


परमात्मरूपान्तर्व्यापिविषये निरन्तरध्यानमिति तृतीयसाधनं विवेकविमोकमूलकाभ्यासाह्वयमिति॥२४३॥
Paramātmarūpāntarvyāpiviṣaye nirantaradhyānamiti tṛtīyasādhanaṁ vivekavimokamūlakābhyāsāhvayamiti||243||

"El tercer sādhana (tṛtīya-sādhanam) denominado abhyāsa —que surge de viveka y vimoka—(viveka-vimoka-mūlaka-abhyāsa-āhvayam) (es) constante meditación (nirantara-dhyānam) con respecto al residente interno, es decir, a Paramātmā (paramātma-rūpa-antarvyāpi-viṣaye... iti... iti)"||243||


ब्रह्मपितृदैवभूतनारायणनामकपञ्चमहायज्ञात्मकं चतुर्थसाधनं क्रियोच्यते च यथाशक्ति क्रियत इति॥२४४॥
Brahmapitṛdaivabhūtanārāyaṇanāmakapañcamahāyajñātmakaṁ caturthasādhanaṁ kriyocyate ca yathāśakti kriyata iti||244||

"El cuarto sādhana (caturtha-sādhanam) consistente en los cinco grandes sacrificios llamados brahma --estudio de Brahma o literatura védica--, pitṛ --ofrecimiento de alimento, etc. a los antepasados--, daiva --realización de sacrificios con fuego para los dioses--, bhūta --ofrecimiento de alimento a otros seres, p. Ej. A animales-- y nārāyaṇa --hospitalidad con referencia a huéspedes-- (brahma-pitṛ-daiva-bhūta-nārāyaṇa-nāmaka-pañca-mahā-yajña-ātmakam) se dice que es (ucyate) kriyā (kriyā) y (ca) se ejecuta (kriyate) según la propia capacidad (yathāśakti... iti)"||244||


सत्यार्जवदयादानाहिंसात्मकं पञ्चमसाधनं कल्याणमुच्यत इति॥२४५॥
Satyārjavadayādānāhiṁsātmakaṁ pañcamasādhanaṁ kalyāṇamucyata iti||245||

"El quinto sādhana (pañcama-sādhanam) consistente en veracidad, honestidad/rectitud, compasión, caridad e inocuidad (satya-ārjava-dayā-dāna-ahiṁsā-ātmakam) se llama (ucyate) kalyāṇa (kalyāṇam... iti)"||245||


विषादावसन्नतामुक्तिरूपकं षष्ठसाधनमनवसादनामकमिति॥२४६॥
Viṣādāvasannatāmuktirūpakaṁ ṣaṣṭhasādhanamanavasādanāmakamiti||246||

"El sexto sādhana (ṣaṣṭha-sādhanam) conocido como anavasāda (anavasāda-nāmakam) es libertad del abatimiento y el desánimo (viṣāda-avasannatā-mukti-rūpakam... iti)"||246||


अतिसन्तोषासन्तोषयोरन्तरालरूपपरमहर्षमुक्तिमयं सप्तमसाधनमनुद्धर्षाभिधानमिति॥२४७॥
Atisantoṣāsantoṣayorantarālarūpaparamaharṣamuktimayaṁ saptamasādhanamanuddharṣābhidhānamiti||247||

"El séptimo sādhana (saptama-sādhanam) denominado anuddharṣa (anuddharṣa-abhidhānam) consiste en libertad de la exultación, lo cual --a saber, anuddharṣa o libertad de la exultación-- es un intervalo --es decir, un punto medio-- (antarāla-rūpa-paramaharṣa-mukti-mayam) entre la excesiva satisfacción y el desagrado (ati-santoṣa-asantoṣayoḥ... iti)"||247||


विशिष्टाद्वैतवेदान्तस्य स्वज्ञानेनापि च स्वगुरुं प्रत्यगाधप्रेम्णा चाशेषेण मत्त इदानीमस्मिन्गुर्वर्थदर्शने विश्वोत्पत्तिविज्ञानयोर्विषये साधको वक्तुमारब्धवान्॥२४८॥
Viśiṣṭādvaitavedāntasya svajñānenāpi ca svaguruṁ pratyagādhapremṇā cāśeṣeṇa matta idānīmasmingurvarthadarśane viśvotpattivijñānayorviṣaye sādhako vaktumārabdhavān||248||

Completamente (aśeṣeṇa) embriagado (mattaḥ) por su propio conocimiento (sva-jñānena) de Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedāntasya) al igual que (api ca... ca) por un profundo amor (agādha-premṇā) por su propio Guru (sva-gurum prati), ahora (idānīm) el buscador (sādhakaḥ) comenzó (ārabdhavān) a hablar (vaktum) acerca de cosmogonía y cosmología (viśva-utpatti-vijñānayoḥ viṣaye) en esta importante filosofía (asmin gurvartha-darśane)||248||


मया पूर्वोक्तवदस्मिन्वेदान्तप्रकार ईश्वरश्चिदचिच्चेति वास्तवत्वत्रयं श्रीमद्रामानुजेन प्रतिपादितम्। तेषां प्रथमवास्तवत्वमीश्वरशब्दितं परव्यूहविभवान्तर्याम्यर्चानामकपञ्चाकृत्यात्मकमिति॥२४९॥
Mayā pūrvoktavadasminvedāntaprakāra īśvaraścidacicceti vāstavatvatrayaṁ śrīmadrāmānujena pratipāditam| Teṣāṁ prathamavāstavatvamīśvaraśabditaṁ paravyūhavibhavāntaryāmyarcānāmakapañcākṛtyātmakamiti||249||

"Como dije antes (mayā pūrva-ukta-vat), en este tipo de Vedānta (asmin vedānta-prakāre), tres realidades (vāstavatva-trayam) han sido postuladas (pratipāditam) por el venerable Rāmānuja (śrīmat-rāmānujena): 'Señor, individuos y materia (īśvaraḥ cit acit ca iti)'. Entre ellas (teṣām), la primera realidad (prathama-vāstavatvam) conocida como el Señor (īśvara-śabditam) consiste en cinco aspectos llamados Para, Vyūha, Vibhava, Antaryāmī y Arcā --supremo, emanación, encarnación, residente interno e ídolo sagrado, respectivamente-- (para-vyūha-vibhava-antaryāmi-arcā-nāmaka-pañca-ākṛti-ātmakam iti)"||249||


पर ऐश्वर्यशक्तिबलज्ञानतेजस्वीर्यनामधेयषड्धर्मयुतः सगुणब्रह्माभिधानोऽपीश्वरोऽवश्यमिति॥२५०॥
Para aiśvaryaśaktibalajñānatejasvīryanāmadheyaṣaḍdharmayutaḥ saguṇabrahmābhidhāno'pīśvaro'vaśyamiti||250||

"En Para (pare), el Señor (īśvaraḥ), también (api) conocido como Brahma con atributos (saguṇa-brahma-abhidhānaḥ), tiene en verdad seis cualidades denominadas Señorío, Poder, Fortaleza, Conocimiento, Esplendor y Virilidad (aiśvarya-śakti-bala-jñāna-tejas-vīrya-nāmadheya-ṣaṭ-dharma-yutaḥ... avaśyam iti)"||250||


ईश्वराच्च चत्वारो वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धनामानो व्यूहा आविष्क्रियन्त इति॥२५१॥
Īśvarācca catvāro vāsudevasaṅkarṣaṇapradyumnāniruddhanāmāno vyūhā āviṣkriyanta iti||251||

"Y (ca) a partir del Señor (īśvarāt) se manifiestan (āviṣkriyante) cuatro (catvāraḥ) Vyūha-s (vyūhāḥ) llamados Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha (vāsudeva-saṅkarṣaṇa-pradyumna-aniruddha-nāmānaḥ... iti)"||251||


अधुना साधकः सर्वदा स्वेष्टगुरुं स्मरन्प्रत्येकं व्युहान्स्वस्वधर्मोपव्यूहैः सह वर्णयितुं प्रवृत्तवानेव॥२५२॥
Adhunā sādhakaḥ sarvadā sveṣṭaguruṁ smaranpratyekaṁ vyuhānsvasvadharmopavyūhaiḥ saha varṇayituṁ pravṛttavāneva||252||

Ahora (adhunā) el buscador (sādhakaḥ), mientras recordaba (smaran) siempre (sarvadā) a su preciado Guru (sva-iṣṭa-gurum), procedió (pravṛttavān eva) a describir (varṇayitum) a cada uno de los Vyūha-s (pratyekam vyuhān) junto con (saha) sus respectivas cualidades y subvyūha-s --también denominados "vyūhāntara-s"-- (sva-sva-dharma-upavyūhaiḥ)||252||


वासुदेवो नाम प्रथमव्यूहः पुरुषसञ्ज्ञोऽपि तुरीयप्रतिनिधिर्भूतः सत्ययुगसम्बद्ध ईश्वरस्य षड्धर्मयुक्तश्च केशवो माधवो नारायणश्चेति तस्योपव्यूहा इति॥२५३॥
Vāsudevo nāma prathamavyūhaḥ puruṣasañjño'pi turīyapratinidhirbhūtaḥ satyayugasambaddha īśvarasya ṣaḍdharmayuktaśca keśavo mādhavo nārāyaṇaśceti tasyopavyūhā iti||253||

"El primer Vyūha (prathama-vyūhaḥ) llamado (nāma) Vāsudeva (vāsudevaḥ) —también (api) conocido como Puruṣa --la Persona Cósmica-- (puruṣa-sañjñaḥ)—, representa a Turīya --o también Turya, el cuarto estado de conciencia-- (turīya-pratinidhiḥ bhūtaḥ), se lo asocia con Satyayuga --la era de la verdad, la era dorada-- (satya-yuga-sambaddhaḥ), tiene las seis cualidades (ṣaṭ-dharma-yuktaḥ) del Señor (īśvarasya), y (ca) sus (tasya) subvyūha-s (upavyūhāḥ) (son) 'Keśava (keśavaḥ), Mādhava (mādhavaḥ) y (ca) Nārāyaṇa (nārāyaṇaḥ... iti... iti)'"||253||


वासुदेवात्सङ्कर्षणो नाम द्वितीयव्यूहो व्योमसञ्ज्ञोऽपि विश्वसंहर्ता शास्त्रप्रस्तावको यः सुषुप्तिप्रतिनिधिर्भूतस्त्रेतायुगसम्बद्धो ज्ञानबले इतीश्वरस्य द्विधर्मयुक्तश्च गोविन्दो विष्णुर्मधुसूदनश्चेति तस्योपव्यूहा इति॥२५४॥
Vāsudevātsaṅkarṣaṇo nāma dvitīyavyūho vyomasañjño'pi viśvasaṁhartā śāstraprastāvako yaḥ suṣuptipratinidhirbhūtastretāyugasambaddho jñānabale itīśvarasya dvidharmayuktaśca govindo viṣṇurmadhusūdanaśceti tasyopavyūhā iti||254||

"A partir de Vāsudeva (vāsudevāt) (aparece) el segundo Vyūha (dvitīya-vyūhaḥ) llamado (nāma) Saṅkarṣaṇa (saṅkarṣaṇaḥ) —también (api) conocido como Vyoma --el Éter-- (vyoma-sañjñaḥ)—, el destructor del universo (viśva-saṁhartā), el que propone las escrituras (śāstra-prastāvakaḥ), que (yaḥ) representa al sueño profundo (suṣupti-pratinidhiḥ bhūtaḥ), se lo asocia con Tretāyuga --la era de las tríadas, la era de plata-- (tretā-yuga-sambaddhaḥ), tiene dos cualidades (dvi-dharma-yuktaḥ) del Señor (īśvarasya) —Conocimiento y Fortaleza (jñāna-bale iti)— y (ca) sus (tasya) subvyūha-s (upavyūhāḥ) (son) 'Govinda (govindaḥ), Viṣṇu (viṣṇuḥ) y (ca) Madhusūdana (madhusūdanaḥ... iti... iti)'"||254||


सङ्कर्षणात्प्रद्युम्नो नाम तृतीयव्यूहो नादसञ्ज्ञोऽपि विश्वसष्टा सर्वधर्मप्रवर्तको यः स्वप्नप्रतिनिधिर्भूतो द्वापरयुगसम्बद्ध ऐश्वर्यवीर्ये इतीश्वरस्य द्विधर्मयुक्तश्च त्रिविक्रमो श्रीधरो वामनश्चेति तस्योपव्यूहा इति॥२५५॥
Saṅkarṣaṇātpradyumno nāma tṛtīyavyūho nādasañjño'pi viśvasaṣṭā sarvadharmapravartako yaḥ svapnapratinidhirbhūto dvāparayugasambaddha aiśvaryavīrye itīśvarasya dvidharmayuktaśca trivikramo śrīdharo vāmanaśceti tasyopavyūhā iti||255||

"A partir de Saṅkarṣaṇa (saṅkarṣaṇāt) (aparece) el tercer Vyūha (tṛtīya-vyūhaḥ) llamado (nāma) Pradyumna (pradyumnaḥ) —también (api) conocido como Nāda --el Sonido-- (nāda-sañjñaḥ)—, el creador del universo (viśva-saṣṭā), el que introduce todos los deberes religiosos (sarva-dharma-pravartakaḥ), que (yaḥ) representa al sueño (svapna-pratinidhiḥ bhūtaḥ), se lo asocia con Dvāparayuga --la era con el número dos, la era de bronce-- (dvāpara-yuga-sambaddhaḥ), tiene dos cualidades (dvi-dharma-yuktaḥ) del Señor (īśvarasya) —Señorío y Virilidad (aiśvarya-vīrye iti)— y (ca) sus (tasya) subvyūha-s (upavyūhāḥ) (son) 'Trivikrama (trivikramaḥ), Śrīdhara (śrīdharaḥ) y (ca) Vāmana (vāmanaḥ... iti... iti)'"||255||


प्रद्युम्नादनिरुद्धो नाम चतुर्थव्यूहो हंससञ्ज्ञोऽपि विश्वपालको मुक्त्युपदेशविस्तारी सर्वविभवकारणो यो जाग्रत्प्रतिनिधिर्भूतः कलियुगसम्बद्धः शक्तितेजसी इतीश्वरस्य द्विधर्मयुक्तश्च हृषिकेशो पद्मनाभो दामोदरश्चेति तस्योपव्यूहा इति॥२५६॥
Pradyumnādaniruddho nāma caturthavyūho haṁsasañjño'pi viśvapālako muktyupadeśavistārī sarvavibhavakāraṇo yo jāgratpratinidhirbhūtaḥ kaliyugasambaddhaḥ śaktitejasī itīśvarasya dvidharmayuktaśca hṛṣikeśo padmanābho dāmodaraśceti tasyopavyūhā iti||256||

"A partir de Pradyumna (pradyumnāt) (aparece) el cuarto Vyūha (caturtha-vyūhaḥ) llamado (nāma) Aniruddha (aniruddhaḥ) —también (api) conocido como Haṁsa --el Cisne-- (haṁsa-sañjñaḥ)—, el protector del universo (viśva-saṣṭā), el que disemina/difunde las enseñanzas acerca de la Liberación (mukti-upadeśa-vistārī), la causa de todas las encarnaciones divinas (sarva-vibhava-kāraṇaḥ), que (yaḥ) representa a vigilia (jāgrat-pratinidhiḥ bhūtaḥ), se lo asocia con Kaliyuga --la era de riña, la era de hierro-- (kali-yuga-sambaddhaḥ), tiene dos cualidades (dvi-dharma-yuktaḥ) del Señor (īśvarasya) —Poder y Esplendor (śakti-tejasī iti)— y (ca) sus (tasya) subvyūha-s (upavyūhāḥ) (son) 'Hṛṣīkeśa (hṛṣikeśaḥ), Padmanābha (padmanābhaḥ) y (ca) Dāmodara (dāmodaraḥ... iti... iti)'"||256||


अनिरुद्धाद्दश विभावा अवतारप्रोक्ता अपि मत्स्यः कूर्मो वराहो नृसिंहो वामनः परशुरामो रामचन्द्रः कृष्णो बुद्धश्च कल्किरिति क्रमेणेमानि तेषां नामानीति॥२५७॥
Aniruddhāddaśa vibhāvā avatāraproktā api matsyaḥ kūrmo varāho nṛsiṁho vāmanaḥ paraśurāmo rāmacandraḥ kṛṣṇo buddhaśca kalkiriti krameṇemāni teṣāṁ nāmānīti||257||

"A partir de Aniruddha (aniruddhāt) (aparecen) diez (daśa) vibhava-s o encarnaciones divinas (vibhāvāḥ) —también (api) llamados avatāra-s (avatāra-proktāḥ)—. Estos (imāni) (son) sus (teṣām) nombres (nāmāni) en sucesión (krameṇa): '(1) Matsya (matsyaḥ), (2) Kūrma (kūrmaḥ), (3) Varāha (varāhaḥ), (4) Nṛsiṁha (nṛsiṁhaḥ), (5) Vāmana (vāmanaḥ), (6) Paraśurāma (paraśurāmaḥ), (7) Rāmacandra (rāmacandraḥ), (8) Kṛṣṇa (kṛṣṇaḥ), (9) Buddha (buddhaḥ) y (ca) (10) Kalki (kalkiḥ iti... iti)'"||257||


मत्स्यः कूर्मो वराहो नृसिंहो वामनः परशुरामो रामचन्द्रो बलभद्रः कृष्णश्च कल्किरिति क्रमेणैव दशावतारमालां भिन्नरूपेणान्ये व्यवस्थापयन्त इति॥२५८॥
Matsyaḥ kūrmo varāho nṛsiṁho vāmanaḥ paraśurāmo rāmacandro balabhadraḥ kṛṣṇaśca kalkiriti krameṇaiva daśāvatāramālāṁ bhinnarūpeṇānye vyavasthāpayanta iti||258||

"Otros (anye) ordenan (vyavasthāpayantaḥ) diferentemente (bhinna-rūpeṇa) a la serie de diez avatāra-s (daśa-avatāra-mālām): '(1) Matsya (matsyaḥ), (2) Kūrma (kūrmaḥ), (3) Varāha (varāhaḥ), (4) Nṛsiṁha (nṛsiṁhaḥ), (5) Vāmana (vāmanaḥ), (6) Paraśurāma (paraśurāmaḥ), (7) Rāmacandra (rāmacandraḥ), (8) Balabhadra (balabhadraḥ), (9) Kṛṣṇa (kṛṣṇaḥ) y (ca) (10) Kalki (kalkiḥ iti)', en sucesión (krameṇa eva... iti)"||258||


मत्स्यः कूर्मो वराहो नृसिंहो वामनः परशुरामो रामचन्द्रो बलभद्रो बुद्धश्च कल्किरिति क्रमेण दशावतारशृङ्खलं व्यवस्थापितुमप्यन्यप्रकारोऽस्तीति॥२५९॥
Matsyaḥ kūrmo varāho nṛsiṁho vāmanaḥ paraśurāmo rāmacandro balabhadro buddhaśca kalkiriti krameṇa daśāvatāraśṛṅkhalaṁ vyavasthāpitumapyanyaprakāro'stīti||259||

"Hay (asti) también (api) otra manera (anya-prakāraḥ) de ordenar (vyavasthāpitum) a la serie de diez avatāra-s (daśa-avatāra-śṛṅkhalam): '(1) Matsya (matsyaḥ), (2) Kūrma (kūrmaḥ), (3) Varāha (varāhaḥ), (4) Nṛsiṁha (nṛsiṁhaḥ), (5) Vāmana (vāmanaḥ), (6) Paraśurāma (paraśurāmaḥ), (7) Rāmacandra (rāmacandraḥ), (8) Balabhadra (balabhadraḥ), (9) Buddha (buddhaḥ) y (ca) (10) Kalki (kalkiḥ iti)', en sucesión (krameṇa... iti)"||259||


इहसमये स साधको विभवानां विषय उपदेशादप्रतिमहर्षपूर्णहृदयेनैकैकमवतारान्संक्षेपेण वर्णयितुं प्रवृत्तवानेव॥२६०॥
Ihasamaye sa sādhako vibhavānāṁ viṣaya upadeśādapratimaharṣapūrṇahṛdayenaikaikamavatārānsaṁkṣepeṇa varṇayituṁ pravṛttavāneva||260||

Ahora (ihasamaye), el buscador (saḥ sādhakaḥ), con su corazón lleno de incomparable deleite (apratima-harṣa-pūrṇa-hṛdayena) debido a la enseñanza (upadeśāt) sobre los vibhava-s o encarnaciones divinas (vibhavānām viṣaye), procedió (pravṛttavān eva) a describir (varṇayitum) sucintamente (saṁkṣepeṇa) a cada uno de los avatāra-s (ekaikam avatārān)||260||


वैवस्वताख्यस्य सप्तममनोर्यमभ्रातुः श्राद्धदेवनामधेयस्यापि राज्ये भूर्लोको भ्रष्टो भूत्वा महाभूतसम्प्लवेनावमृष्टो वैवस्वतश्च स्वयं स्वकुटुम्बेन सह सप्तऋषयः केचित्पशव इत्यादयो रज्जुप्रभूतश्रीशेषसहायेन शृङ्गमत्स्यरूपेण भगवता विष्णुना त्राताः। सर्वाण्यन्यानि तु भूतान्यखिलेनानश्यन्तेति॥२६१॥
Vaivasvatākhyasya saptamamanoryamabhrātuḥ śrāddhadevanāmadheyasyāpi rājye bhūrloko bhraṣṭo bhūtvā mahābhūtasamplavenāvamṛṣṭo vaivasvataśca svayaṁ svakuṭumbena saha saptaṛṣayaḥ kecitpaśava ityādayo rajjuprabhūtaśrīśeṣasahāyena śṛṅgamatsyarūpeṇa bhagavatā viṣṇunā trātāḥ| Sarvāṇyanyāni tu bhūtānyakhilenānaśyanteti||261||

"Durante el reinado (rājye) del séptimo Manu (saptama-manoḥ), el hermano de Yama --el dios de la muerte-- (yama-bhrātuḥ) llamado Vaivasvata (vaivasvata-ākhyasya) —también (api) conocido como Śrāddhadeva (śrāddhadeva-nāmadheyasya)— , la tierra (bhūr-lokaḥ), habiéndose vuelto (bhūtvā) corrupta (bhraṣṭaḥ), fue barrida (avamṛṣṭaḥ) por un gigantesco diluvio (mahā-bhūtasamplavena), y (ca) Vaivasvata (vaivasvataḥ) mismo (svayam) junto con (saha) su familia (sva-kuṭumbena), los siete Videntes (sapta-ṛṣayaḥ), algunos (kecid) animales (paśavaḥ), etc. (iti-ādayaḥ) fueron salvados (trātāḥ) por el Señor Viṣṇu (bhagavatā viṣṇunā) en la forma de un Pez cornudo (śṛṅga-matsya-rūpeṇa) con la ayuda del venerable Śeṣa transformado en una cuerda (rajju-prabhūta-śrī-śeṣa-sahāyena). Sin embargo (tu) todos (sarvāṇi) los otros (anyāni) seres vivientes (bhūtāni) fueron completamente destruidos (akhilena anaśyanta iti)"||261||


भगवान्विष्णुः स्वपृष्ठेन मन्दरपर्वतं वहितुं कूर्म इव प्रादुर्भूतोऽपि। क्षीरसमुद्रस्य मन्थनार्थं स पर्वतो मन्थनदण्डवदयुज्यत शिवस्य च सर्पो वासुकिनामको मन्थगुणीकृतः। कूर्मस्य च पृष्ठे मन्दरगिरिः परिभ्रमन्मथनमेव युगपद्देवैरसुरैश्च कृतम्। अन्ते तत्क्षीरसागराद्धालाहलविषरत्नामृतेत्यादयो भिन्नार्था उद्भवितुमारब्धवन्त इति॥२६२॥
Bhagavānviṣṇuḥ svapṛṣṭhena mandaraparvataṁ vahituṁ kūrma iva prādurbhūto'pi| Kṣīrasamudrasya manthanārthaṁ sa parvato manthanadaṇḍavadayujyata śivasya ca sarpo vāsukināmako manthaguṇīkṛtaḥ| Kūrmasya ca pṛṣṭhe mandaragiriḥ paribhramanmathanameva yugapaddevairasuraiśca kṛtam| Ante tatkṣīrasāgarāddhālāhalaviṣaratnāmṛtetyādayo bhinnārthā udbhavitumārabdhavanta iti||262||

"El Señor (bhagavān) Viṣṇu (viṣṇuḥ) también (api) apareció (prādurbhūtaḥ) como (iva) una Tortuga (kūrmaḥ) para llevar (vahitum) al Monte Mandara (mandara-parvatam) sobre Su lomo (sva-pṛṣṭhena). Para batir/agitar al Océano de Leche (kṣīra-samudrasya manthana-artham), se utilizó (ayujyata) esa Montaña (saḥ parvataḥ) como palo para batir (manthana-daṇḍa-vat) y (ca) la Serpiente (sarpaḥ) de Śiva (śivasya) llamada Vāsuki (vāsuki-nāmakaḥ) se volvió un cordel para batir (mantha-guṇī-kṛtaḥ). Y (ca) mientras el Monte Mandara rotaba (mandara-giriḥ paribhraman) sobre el lomo (pṛṣṭhe) de la Tortuga (kūrmasya), el mismísimo proceso de batido (manthanam eva) era llevado a cabo (kṛtam) por dioses (devaiḥ) y (ca) demonios (asuraiḥ) simultáneamente (yugapad). Al final (ante), comenzaron (ārabdhavantaḥ) a emerger (udbhavitum) diversos objetos (bhinna-arthāḥ) tales como el veneno (conocido como) Hālāhala, gemas, Néctar, etc. (hālāhala-viṣa-ratna-amṛta-iti-ādayaḥ) desde ese Océano de Leche (tad-kṣīra-sāgarāt... iti)"||262||


हिरण्याक्षाख्यासुरापहृतायां गर्भोदकतद्बलवदसुरगूढायां भूदेव्यां तस्याः परित्राणाय भगवान्विष्णुर्वराहरूपेण प्रादुर्भूतवान्। वराहः सुचिरप्रयुद्धानन्तरेऽमुमसुरं हत्वा तत्समुद्राद्भूदेवीं निष्कृष्य स्वदंष्ट्रयोरुपर्युत्थाप्य स्वस्थाने तां पुनः स्थापितवानिति॥२६३॥
Hiraṇyākṣākhyāsurāpahṛtāyāṁ garbhodakatadbalavadasuragūḍhāyāṁ bhūdevyāṁ tasyāḥ paritrāṇāya bhagavānviṣṇurvarāharūpeṇa prādurbhūtavān| Varāhaḥ suciraprayuddhānantare'mumasuraṁ hatvā tatsamudrādbhūdevīṁ niṣkṛṣya svadaṁṣṭrayoruparyutthāpya svasthāne tāṁ punaḥ sthāpitavāniti||263||

"Cuando la diosa Tierra fue robada por el demonio llamado Hiraṇyākṣa y escondida por ese poderoso demonio en el Océano Primordial (hiraṇyākṣa-ākhya-asura-apahṛtāyām garbha-udaka-tad-balavat-asura-gūḍhāyām bhū-devyām), el Señor (bhagavān) Viṣṇu (viṣṇuḥ) apareció (prādurbhūtavān) en la forma de un Jabalí (varāha-rūpeṇa) para rescatarla (tasyāḥ paritrāṇāya). El Jabalí (varāhaḥ), después de matar (hatvā) a ese (amum) demonio (asuram) tras una muy larga lucha (sucira-prayuddha-anantare), extrajo a la diosa Tierra (bhū-devīm niṣkṛṣya) de ese Océano (tad-samudrāt), (la) levantó (utthāpya) sobre sus propios colmillos (sva-daṁṣṭrayoḥ upari) (y) la (tām) colocó (sthāpitavān) otra vez (punar) en su posición (sva-sthāne... iti)"||263||


हिरण्यकशिपुनामा शक्तिशाल्यसुरो बहुवारं विष्णुमहाभक्तं प्रह्लादाभिधानं स्वपुत्रं हन्तुं व्यवसितवान्। ततः परं भगवान्विष्णुरेव स्तम्भान्नृसिंहरूपेणाविर्भूतवान्। हिरण्यकशिपुं चान्यान्बहून्दुष्टासुरान्हत्वा धर्मं नृसिंहः पूर्वस्थितिमानीतवानेवेति॥२६४॥
Hiraṇyakaśipunāmā śaktiśālyasuro bahuvāraṁ viṣṇumahābhaktaṁ prahlādābhidhānaṁ svaputraṁ hantuṁ vyavasitavān| Tataḥ paraṁ bhagavānviṣṇureva stambhānnṛsiṁharūpeṇāvirbhūtavān| Hiraṇyakaśipuṁ cānyānbahūnduṣṭāsurānhatvā dharmaṁ nṛsiṁhaḥ pūrvasthitimānītavāneveti||264||

"El poderoso demonio (śaktiśāli-asuraḥ) conocido como Hiraṇyakaśipu (hiraṇyakaśipu-nāmā) intentó (vyavasitavān) muchas veces (bahu-vāram) matar (hantum) a su propio hijo (sva-putram) llamado Prahlāda (prahlāda-abhidhānam) —que era un gran devoto de Viṣṇu (viṣṇu-mahā-bhaktam)—. Después de eso (tatas param), el Señor Viṣṇu Mismo (bhagavān viṣṇuḥ eva) apareció (āvirbhūtavān) desde un pilar (stambhāt) en la forma del Hombre León (nṛsiṁha-rūpeṇa). Tras matar (hatvā) a Hiraṇyakaśipu (hiraṇyakaśipum) y (and) a muchos (bahūn) otros (anyān) demonios malvados (duṣṭa-asurān), el Hombre León (nṛsiṁhaḥ) restauró (pūrva-sthitim ānītavān eva) el Dharma (dharmam... iti)"||264||


यतः सर्वासुरजातिर्नृसिंहक्रोधेनाशेषतो विनशितुं तर्जिता ततः प्रह्लादो ब्रह्मणा प्रेरितो श्रीमन्नृसिंहस्य सम्मुखे तं शामयितुं स्तोत्राणि गीतवान्। तथाहि स प्रार्थनामियामुक्तवानिति॥२६५॥
Yataḥ sarvāsurajātirnṛsiṁhakrodhenāśeṣato vinaśituṁ tarjitā tataḥ prahlādo brahmaṇā prerito śrīmannṛsiṁhasya sammukhe taṁ śāmayituṁ stotrāṇi gītavān| Tathāhi sa prārthanāmiyāmuktavāniti||265||

"Como (yatas) la raza entera de los demonios (sarva-asura-jātiḥ) se veía amenazada (tarjitā) con la destrucción total (aśeṣatas vinaśitum) por la ira del Hombre León (nṛsiṁha-krodhena), Prahlāda (tatas prahlādaḥ), instigado (preritaḥ) por Brahmā (brahmaṇā), cantó (gītavān) himnos (stotrāṇi) frente al (sammukhe) venerable Hombre León (śrīmat-nṛsiṁhasya) para apaciguarlo (tam śāmayitum). Por ejemplo (tathāhi), él (saḥ) pronunció (uktavān) esta (iyām) oración (prārthanām... iti)"||265||


नमस्ते नरसिंहाय प्रह्लादाह्लाददायिने।
हिरण्यकशिपोर्वक्षःशिलाटङ्कनखालये॥
इतो नृसिंहः परतो नृसिंहो यतो यतो यामि ततो नृसिंहः।
बहिर्नृसिंहो हृदये नृसिंहो नृसिंहमादिं शरणं प्रपद्य इति॥२६६॥

Namaste narasiṁhāya prahlādāhlādadāyine|
Hiraṇyakaśiporvakṣaḥśilāṭaṅkanakhālaye||
Ito nṛsiṁhaḥ parato nṛsiṁho yato yato yāmi tato nṛsiṁhaḥ|
Bahirnṛsiṁho hṛdaye nṛsiṁho nṛsiṁhamādiṁ śaraṇaṁ prapadya iti||266||

"«Salutación (namas) a Ti (te), Hombre León (narasiṁhāya), que le das dicha a Prahlāda (prahlāda-āhlāda-dāyine), (y) cuyas hileras de uñas (son como) cinceles sobre el pecho cual piedra (vakṣas-śilā-ṭaṅka-nakha-ālaye) de Hiraṇyakaśipu (hiraṇyakaśipoḥ). El Hombre León (nṛsiṁhaḥ) (está) aquí (itas), el Hombre León (nṛsiṁhaḥ) (está) allí (paratas). Dondequiera (yatas yatas) que voy (yāmi), el Hombre León (nṛsiṁhaḥ) (está) ahí (tatas). El Hombre León (nṛsiṁhaḥ) (está) fuera (bahis), el Hombre León (nṛsiṁhaḥ) (está) en el corazón (hṛdaye). Tomo refugio (śaraṇam prapadye) en el primordial Hombre León (nṛsiṁham ādim... iti)»"||266||


दैत्यपतिर्महाबलिः प्रह्लादपौत्रो विरोचनपुत्रश्चेन्द्रदेवं पराजितवांस्ततः पश्चाद्भगवान्विष्णुरिन्द्रस्य शक्तिं पुनः स्थापयितुं वामनरूपेण प्रादुर्भूतः। एकदा वामनो युवब्राह्मणाकृतिः स्थानं गतवान्यत्र बलिः स्वगुरुश्च यज्ञमकुरुताम्। यतो बलिर्ब्राह्मणेभ्यो भैक्षाणि दत्तवांस्ततोऽहं तव कथं साहाय्यं करोमीति स वामनं शीघ्रं पृष्टवानिति॥२६७॥
Daityapatirmahābaliḥ prahlādapautro virocanaputraścendradevaṁ parājitavāṁstataḥ paścādbhagavānviṣṇurindrasya śaktiṁ punaḥ sthāpayituṁ vāmanarūpeṇa prādurbhūtaḥ| Ekadā vāmano yuvabrāhmaṇākṛtiḥ sthānaṁ gatavānyatra baliḥ svaguruśca yajñamakurutām| Yato balirbrāhmaṇebhyo bhaikṣāṇi dattavāṁstato'haṁ tava kathaṁ sāhāyyaṁ karomīti sa vāmanaṁ śīghraṁ pṛṣṭavāniti||267||

"Después de que el gran Bali (mahā-baliḥ... tatas paścāt), el soberano de los demonios (daitya-pati) —nieto de Prahlāda (prahlāda-pautraḥ) e (ca) hijo de Virocana (virocana-putraḥ)— derrotase (parājitavān) al dios Indra (indra-devam), el Señor (bhagavān) Viṣṇu (viṣṇuḥ) apareció (prādurbhūtaḥ) en la forma de un Enano (vāmana-rūpeṇa) para restituirle el poder a Indra (indrasya śaktim punaḥ sthāpayitum). Un día (ekadā), el Enano (vāmanaḥ), con la apariencia de un joven brāhmaṇa --un sacerdote-- (yuva-brāhmaṇa-ākṛtiḥ), se dirigió (gatavān) al sitio (sthānam) donde (yatra) Bali (baliḥ) y (ca) su Guru (sva-guruḥ) estaban realizando (akurutām) un sacrificio (yajñam). Puesto que (yatas) Bali (baliḥ) les estaba dando (dattavān) limosnas (bhaikṣāṇi) a los brāhmaṇa-s (brāhmaṇebhyaḥ), él (saḥ) rápidamente (śīghram) le preguntó (pṛṣṭavān) al Enano (vāmanam): '¿Cómo (katham) puedo ayudarte (aham tava... sāhāyyam karomi... iti... iti)?'"||267||


अहं धनं नेच्छाम्यपि तु याहं पदत्रयेण व्याप्तुं शक्तः केवलं तां भूमिमिच्छामीति वामनोऽवदत्। बलिस्तस्मै तद्दातुमुपगतवान्। तर्हि वामनः श्रीत्रिविक्रमातिबृहद्रूपं गृहीत्वा रोदसीं पदद्वयेन व्याप्तवान्। ततो बलेरभ्यर्थनया त्रिविक्रमो दैत्यपतेः शिरस्येव तृतीयपदन्यासं कृतवांस्तं च पातालं प्रत्यधोऽप्रेरयत्। एवमिन्द्रश्चान्ये सर्वे देवाः स्वर्गं प्रतिलब्धवन्त इति॥२६८॥
Ahaṁ dhanaṁ necchāmyapi tu yāhaṁ padatrayeṇa vyāptuṁ śaktaḥ kevalaṁ tāṁ bhūmimicchāmīti vāmano'vadat| Balistasmai taddātumupagatavān| Tarhi vāmanaḥ śrītrivikramātibṛhadrūpaṁ gṛhītvā rodasīṁ padadvayena vyāptavān| Tato balerabhyarthanayā trivikramo daityapateḥ śirasyeva tṛtīyapadanyāsaṁ kṛtavāṁstaṁ ca pātālaṁ pratyadho'prerayat| Evamindraścānye sarve devāḥ svargaṁ pratilabdhavanta iti||268||

"El Enano (vāmanaḥ) dijo (avadat): 'No (na) quiero (aham... icchāmi) riqueza (dhanam), sino que más bien (api tu) quiero (icchāmi) únicamente (kevalam) la tierra (tām bhūmim) que (yā) yo (aham) pueda (śaktaḥ) cubrir (vyāptum) en tres pasos (pada-trayeṇa... iti)'. Bali (baliḥ) aceptó (upagatavān) darle (tasmai... dātum) eso (tad). Entonces (tarhi), el Enano (vāmanaḥ), tras asumir (gṛhītvā) la gigantesca forma del venerable Trivikrama (śrī-trivikrama-atibṛhat-rūpam), cubrió (vyāptavān) cielo y tierra (rodasīm) en dos pasos (pada-dvayena). Después de eso (tatas), por pedido de Bali (baleḥ abhyarthanayā), Trivikrama (trivikrama) dio (su) tercer paso (tṛtīya-pada-nyāsam kṛtavān) sobre la cabeza misma (śirasi eva) del soberano de los demonios (daitya-pateḥ), y (ca) lo empujó hacia abajo (tam... adhas aprerayat), hacia Pātāla --el inframundo-- (pātālam prati). De esta manera (evam), Indra (indraḥ) y (ca) todos (sarve) los otros (anye) dioses (devāḥ) recobraron (pratilabdhavantaḥ) el cielo (svargam... iti)"||268||


तत्पञ्चावतारकथाभिः पुलकितः साधकस्तेषां प्रत्येकं ध्यातुमारब्धवान्प्रथमं मत्स्यं ततः कूर्मं ततो वराहं ततो नृसिंहमन्ते च वामनं स ध्यातवान्। तदनन्तरं स परशुरामाख्यान्यविष्ण्ववतारस्य विषये सङ्क्षेपेण वक्तुं सज्जोऽभवत्॥२६९॥
Tatpañcāvatārakathābhiḥ pulakitaḥ sādhakasteṣāṁ pratyekaṁ dhyātumārabdhavānprathamaṁ matsyaṁ tataḥ kūrmaṁ tato varāhaṁ tato nṛsiṁhamante ca vāmanaṁ sa dhyātavān| Tadanantaraṁ sa paraśurāmākhyānyaviṣṇvavatārasya viṣaye saṅkṣepeṇa vaktuṁ sajjo'bhavat||269||

Embelesado (pulakitaḥ) por las historias de esos cinco avatāra-s (tad-pañca-avatāra-kathābhiḥ), el buscador (sādhakaḥ) empezó (ārabdhavān) a meditar (dhyātum) en cada uno de ellos (teṣām pratyekam): Primero (prathamam) meditó (saḥ dhyātavān) en Matsya --el Pez-- (matsyam), luego (tatas) en Kūrma --la Tortuga-- (kūrmam), más adelante (tatas) en Varāha --el Jabalí-- (varāham), tras eso (tatas) en Nṛsiṁha --el Hombre León-- (nṛsiṁham) y (ca) finalmente (ante) en Vāmana --el Enano-- (vāmanam). Inmediatamente después de eso (tad-anantaram), él (saḥ) estuvo listo (sajjaḥ abhavat) para hablar brevemente (saṁkṣepeṇa vaktum) acerca de otro avatāra de Viṣṇu llamado Paraśurāma (paraśurāma-ākhya-anya-viṣṇu-avatārasya viṣaye)||269||


सप्तर्ष्यन्यतमजमदग्निनामकस्वपितुर्मृत्युं कार्तवीर्यार्जुनराजे सहस्रबाह्वाख्येऽपि प्रतिकर्तुं श्रीमत्परशुरामो भगवता विष्णुना गृहीताकृतिर्ब्राह्मणो विश्वामित्रर्षिदत्तत्रेययोः शिष्यः शिवपूजकश्च तस्य राज्ञः शिरश्छिन्नवांश्चेक्ष्वाकुवंशस्य नृपान्विहायान्यान्सर्वान्राज्ञः स्वपरशुनाहन्। एवं सर्वाननियन्त्रणान्क्षत्रियान्निर्मूल्य भूमौ धर्मं परशुरामः पूर्वदशामानीतवानिति॥२७०॥
Saptarṣyanyatamajamadagnināmakasvapiturmṛtyuṁ kārtavīryārjunarāje sahasrabāhvākhye'pi pratikartuṁ śrīmatparaśurāmo bhagavatā viṣṇunā gṛhītākṛtirbrāhmaṇo viśvāmitrarṣidattatreyayoḥ śiṣyaḥ śivapūjakaśca tasya rājñaḥ śiraśchinnavāṁścekṣvākuvaṁśasya nṛpānvihāyānyānsarvānrājñaḥ svaparaśunāhan| Evaṁ sarvānaniyantraṇānkṣatriyānnirmūlya bhūmau dharmaṁ paraśurāmaḥ pūrvadaśāmānītavāniti||270||

"Para vengarse (pratikartum) del rey Kārtavīryārjuna (kārtavīryārjuna-rāje) —también (api) conocido como Sahasrabāhu (sahasrabāhu-ākhye)— por la muerte (mṛtyum) de su propio padre llamado Jamadagni, que era uno de los siete Videntes (sapta-ṛṣi-anyatama-jamadagni-nāmaka-sva-pituḥ), el venerable Paraśurāma --Rāma con el hacha-- (śrīmat-paraśurāmaḥ) —una forma asumida (gṛhīta-ākṛtiḥ) por el Señor Viṣṇu (bhagavatā viṣṇunā)—, un brāhmaṇa (brāhmaṇaḥ), discípulo (śiṣyaḥ) de Dattatreya y del Vidente Viśvāmitra (viśvāmitra-ṛṣi-dattatreyayoḥ) y (ca) adorador de Śiva (śiva-pūjakaḥ), le cortó (chinnavān) la cabeza (śiras) a ese rey (tasya rājñaḥ), y (ca) con excepción (vihāya) de los reyes (nṛpān) del linaje de Ikṣvāku (ikṣvāku-vaṁśasya), mató (ahan) a todos (sarvān) los otros (anyān) reyes (rājñaḥ) con su hacha (sva-paraśunā). De este modo (evam), extirpando (nirmūlya) a todos (sarvān) los despóticos (aniyantraṇān) kṣatriya-s (kṣatriyān), Paraśurāma (paraśurāmaḥ) restauró (pūrva-daśām ānītavān) el Dharma (dharmam) en la Tierra (bhūmau... iti)"||270||


परशुरामो भार्गव इति प्रसिद्धोऽपि स्वपित्राज्ञया रेणुकानामिकायाः स्वमातुरविचलिततया शीर्षछेदमकरोत्। स महालक्ष्म्यादत्ताकृतेर्धरण्याः पतिरपि। परशुरामश्च ब्रह्म वैष्णवं च पाशुपतमित्यस्त्रत्रयस्य धारकोऽपि। स पाण्डवकौरवाणां गुरोर्द्रोणाचार्यस्य गुरुरपि। सोऽपिच चिरञ्जीवी वा दीर्घायुर्यो वा श्रीकल्क्यागमे कलियुगपर्यन्ते विष्णोर्दशमावतारस्य गुरुरिव पुनः प्रभविष्यतीति॥२७१॥
Paraśurāmo bhārgava iti prasiddho'pi svapitrājñayā reṇukānāmikāyāḥ svamāturavicalitatayā śīrṣachedamakarot| Sa mahālakṣmyādattākṛterdharaṇyāḥ patirapi| Paraśurāmaśca brahma vaiṣṇavaṁ ca pāśupatamityastratrayasya dhārako'pi| Sa pāṇḍavakauravāṇāṁ gurordroṇācāryasya gururapi| So'pica cirañjīvī vā dīrghāyuryo vā śrīkalkyāgame kaliyugaparyante viṣṇordaśamāvatārasya gururiva punaḥ prabhaviṣyatīti||271||

"Paraśurāma (paraśurāmaḥ), también (api) conocido (prasiddhaḥ) como 'Bhārgava' --lit. descendiente de Bhṛgu-- (bhārgavaḥ iti), decapitó (śīrṣachedam akarot) a su propia madre (sva-mātuḥ) llamada Reṇukā (reṇukā-nāmikāyāḥ) sin vacilar (avicalitatayā) por la orden de su padre (sva-pitṛ-ājñayā). Él (saḥ) (es) asimismo (api) el marido (patiḥ) de Dharaṇī (dharaṇyāḥ), una forma asumida por Mahālakṣmī (mahālakṣmī-ādatta-ākṛteḥ). Y (ca) Paraśurāma (paraśurāmaḥ) (es) igualmente (api) el esgrimidor (dhārakaḥ) de las tres armas (astra-trayasya) —las de Brahmā, Viṣṇu y Śiva (brahma vaiṣṇavam ca pāśupatam iti)—. Él (saḥ) (fue) inclusive (api) el Guru (guruḥ) de Droṇācārya (droṇācāryasya) —el Guru (guroḥ) de Pāṇḍava-s y Kaurava-s (pāṇḍava-kauravāṇām)—. Además (apica), él (saḥ) (es) un cirañjīvī (cirañjīvī) o (vā... vā) longevo (dīrghāyus) que (yaḥ), cuando llegue el venerable Kalki (śrī-kalki-āgame) al final del Kaliyuga (kali-yuga-paryante), reaparecerá (punar prabhaviṣyati) como (iva) el Guru (guruḥ) del décimo avatāra (daśama-avatārasya) de Viṣṇu (viṣṇoḥ... iti)"||271||


अवतारान्तरं भगवान्रामचन्द्रोऽयोध्यायां जातो लक्ष्मणभरतशत्रुघ्नानां भ्राता दशरथराजपुत्रो यस्य लीलाः श्रीमद्रामायणे वाल्मीकिना वर्णिताः। स एव मारीचखरदूषणनामकान्राक्षसान्रावणस्य राक्षसराजस्य सहकारिणोऽहन्। स्वभ्राता च लक्ष्मणाख्यः शूर्पणखाया नासिकां कर्णौ चाछिनद्रावणो रामचन्द्रस्य पत्न्याः सीताया अपहरणं कर्तुं निश्चितवानित्यस्य सर्वस्य च फलमिति॥२७२॥
Avatārāntaraṁ bhagavānrāmacandro'yodhyāyāṁ jāto lakṣmaṇabharataśatrughnānāṁ bhrātā daśaratharājaputro yasya līlāḥ śrīmadrāmāyaṇe vālmīkinā varṇitāḥ| Sa eva mārīcakharadūṣaṇanāmakānrākṣasānrāvaṇasya rākṣasarājasya sahakāriṇo'han| Svabhrātā ca lakṣmaṇākhyaḥ śūrpaṇakhāyā nāsikāṁ karṇau cāchinadrāvaṇo rāmacandrasya patnyāḥ sītāyā apaharaṇaṁ kartuṁ niścitavānityasya sarvasya ca phalamiti||272||

"El siguiente avatāra (avatāra-antaram) (es) el Señor (bhagavān) Rāmacandra (rāmacandraḥ), nacido (jātaḥ) en Ayodhyā (ayodhyāyām), hermano (bhrātā) de Lakṣmaṇa, Bharata y Śatrughna (lakṣmaṇa-bharata-śatrughnānām), hijo del rey Daśaratha (daśaratha-rāja-putraḥ), cuyos --es decir, de Rāmacandra-- (yasya) Pasatiempos (līlāḥ) fueron descriptos (varṇitāḥ) por Vālmīki (vālmīkinā) en el venerable Rāmāyaṇa (śrīmat-rāmāyaṇe). Él mismo (saḥ eva) mató (ahan) a los demonios conocidos como Mārīca, Khara y Dūṣaṇa (mārīca-khara-dūṣaṇa-nāmakān rākṣasān) —los subalternos (sahakāriṇaḥ) de Rāvaṇa (rāvaṇasya), el rey de los demonios (rākṣasa-rājasya)—. Y (ca) su propio hermano (sva-bhrātā) llamado Lakṣmaṇa (lakṣmaṇa-ākhyaḥ) le cortó (achinat) la nariz (nāsikām) y (ca) las orejas (karṇau) a Śūrpaṇakhā (śūrpaṇakhāyāḥ), (siendo) el resultado (phalam) de todo esto (asya sarvasya) que (iti) Rāvaṇa (rāvaṇaḥ) decidiese (niścitavān) secuestrar (apaharaṇam kartuṁ) a Sītā (sītāyāḥ), la esposa (patnyāḥ) de Rāmacandra (rāmacandrasya... iti)"||272||


रावणेन स्वभार्यापहरणानन्तरं रामचन्द्रस्तां सर्वस्मिन्वनेऽन्विष्टवान्। तस्मिनन्वेषे जटायुना सोऽमिलत्। पक्ष्ययं च रामचन्द्रमुक्तवान्यत्तस्य पत्नी रावणेनापहृता। ततो रामचन्द्रः कबन्धासुरं च सुग्रीवाग्रजं वानरसेनापतिं वालिं च मारितवान्। ततो रामचन्द्रः सिंहासने सुग्रीवं पुनः स्थापितवान्। तस्मिन्प्रक्रमे स सुग्रीवस्य सेनापतिं हनुमन्तं मिलितवान्। हनुमान्रामचन्द्रस्य महाभक्तान्यतमो भविष्यति। एतस्मिंस्तु समये लङ्कायां रावणः स्वपत्नीत्वंआप्तुं सीतां विश्वासं कारयितुं व्यवसितवानिति॥२७३॥
Rāvaṇena svabhāryāpaharaṇānantaraṁ rāmacandrastāṁ sarvasminvane'nviṣṭavān| Tasminanveṣe jaṭāyunā so'milat| Pakṣyayaṁ ca rāmacandramuktavānyattasya patnī rāvaṇenāpahṛtā| Tato rāmacandraḥ kabandhāsuraṁ ca sugrīvāgrajaṁ vānarasenāpatiṁ vāliṁ ca māritavān| Tato rāmacandraḥ siṁhāsane sugrīvaṁ punaḥ sthāpitavān| Tasminprakrame sa sugrīvasya senāpatiṁ hanumantaṁ militavān| Hanumānrāmacandrasya mahābhaktānyatamo bhaviṣyati| Etasmiṁstu samaye laṅkāyāṁ rāvaṇaḥ svapatnītvaṁāptuṁ sītāṁ viśvāsaṁ kārayituṁ vyavasitavāniti||273||

"Después de que Rāvaṇa secuestrara a su esposa (rāvaṇena sva-bhāryā-apaharaṇa-anantaram), Rāmacandra (rāmacandraḥ) la buscó (tām... anviṣṭavān) en todo el bosque (sarvasmin vane). Durante (su) búsqueda (tasmin anveṣe), él (saḥ) se topó (amilat) con Jaṭāyu (jaṭāyunā). Y (ca) este (ayam) pájaro (pakṣī) le dijo (uktavān) a Rāmacandra (rāmacandram) que (yad) su (tasya) esposa (patnī) había sido secuestrada (apahṛtā) por Rāvaṇa (rāvaṇena). Después de eso (tatas), Rāmacandra (rāmacandraḥ) mató (māritavān) al demonio Kabandha (kabandha-asuram) y (ca... ca) a Vāli (vālim) —comandante mono (vānara-senāpatim) (y) hermano mayor de Sugrīva (sugrīva-agrajam)—. Posteriormente (tatas), Rāmacandra (rāmacandraḥ) puso (sthāpitavān) a Sugrīva (sugrīvam) otra vez (punar) en el trono (siṁhāsane). En el proceso (tasmin prakrame), él (saḥ) conoció (militavān) a Hanumān (hanumantam), el comandante (senāpatim) de Sugrīva (sugrīvasya). Hanumān (hanumān) se volverá (bhaviṣyati) uno de los grandes devotos (mahā-bhakta-anyatamaḥ) de Rāmacandra (rāmacandrasya). Pero (tu) entretanto (etasmin... samaye), en Laṅkā (laṅkāyām), Rāvaṇa (rāvaṇaḥ) intentaba (vyavasitavān) convencer (viśvāsam kārayitum) a Sītā (sītām) de volverse (āptum) su propia esposa (sva-patnītvam)"||273||


समुद्रं प्राप्य रामचन्द्रो हनुमता सह स्वमहावानरसेनया च रावणराज्यं लङ्कानामकं प्रति तर्तुं सज्जा अभवन्। तत्कर्तुं परन्तु तैर्दीर्घसेतुर्निर्मातव्यः। नलस्य नेतृत्वे वानरसेना प्लवमानशिलाभिः सेतुनिर्माणं कर्तुं शक्तवती यतस्तासु शिलास्वेव श्रीरामस्य नाम लिखितमासीत्। ततः पश्चाद्रावणस्यैव भ्रात्रन्यतमस्य विभीषणस्य साहाय्येन रामचन्द्रो लङ्कामाक्रान्तवांस्तदनन्तरं च स स्वयं रावणमहन्। ततः परं रामचन्द्रः स्वपत्न्या उद्धारं कृतवान्। अन्ते स लङ्कासिंहासने विभीषणं स्थापयित्वा सीतया सहायोध्यां प्रति प्रस्थितवानिति॥२७४॥
Samudraṁ prāpya rāmacandro hanumatā saha svamahāvānarasenayā ca rāvaṇarājyaṁ laṅkānāmakaṁ prati tartuṁ sajjā abhavan| Tatkartuṁ parantu tairdīrghaseturnirmātavyaḥ| Nalasya netṛtve vānarasenā plavamānaśilābhiḥ setunirmāṇaṁ kartuṁ śaktavatī yatastāsu śilāsveva śrīrāmasya nāma likhitamāsīt| Tataḥ paścādrāvaṇasyaiva bhrātranyatamasya vibhīṣaṇasya sāhāyyena rāmacandro laṅkāmākrāntavāṁstadanantaraṁ ca sa svayaṁ rāvaṇamahan| Tataḥ paraṁ rāmacandraḥ svapatnyā uddhāraṁ kṛtavān| Ante sa laṅkāsiṁhāsane vibhīṣaṇaṁ sthāpayitvā sītayā sahāyodhyāṁ prati prasthitavāniti||274||

"Tras llegar (prāpya) al océano (samudram), Rāmacandra (rāmacandraḥ) junto con (saha) Hanumān (hanumatā) y (ca) su gran ejército de monos (sva-mahā-vānara-senayā) se prepararon (sajjāḥ abhavan) para cruzar (tartum) hacia el reino de Rāvaṇa llamado Laṅkā (rāvaṇa-rājyaṁ laṅkā-nāmakam prati). Para hacer (kartum) eso (tad), sin embargo (parantu), ellos tenían que construir un largo puente (taiḥ dīrgha-setuḥ nirmātavyaḥ). Bajo el liderazgo (netṛtve) de Nala (nalasya), el ejército de monos (vānara-senā) pudo (śaktavatī) construir un puente (setu-nirmāṇam kartum) con rocas flotantes (plavamāna-śilābhiḥ) porque (yatas) el nombre (nāma) del venerable Rāma (śrī-rāmasya) estaba (āsīt) escrito (likhitam) sobre esas mismas rocas (tāsu śilāsu eva). Después de eso (tatas paścāt), con la ayuda (sāhāyyena) de Vibhīṣaṇa (vibhīṣaṇasya) —uno de los hermanos (bhrātṛ-anyatamasya) de Rāvaṇa mismo (rāvaṇasya eva)—, Rāmacandra (rāmacandraḥ) atacó (ākrāntavān) a Laṅkā (laṅkām), e (ca) inmediatamente después de eso (tad-anantaram), él (saḥ) mismo (svayam) mató (ahan) a Rāvaṇa (rāvaṇam). Posteriormente (tatas param), Rāmacandra (rāmacandraḥ) rescató (uddhāram kṛtavān) a su propia esposa (sva-patnyāḥ). Finalmente (ante), él (saḥ), tras colocar (sthāpayitvā) a Vibhīṣaṇa (vibhīṣaṇam) en el trono de Laṅkā (laṅkā-siṁhāsane), partió (prasthitavān) hacia Ayodhyā (ayodhyām prati) junto con Sītā (sītayā saha... iti)"||274||


अयोध्यायां सीतामानेतुं रामचन्द्रः कुबेरस्य पुष्पकविमानमुपायुङ्क्त हनुमान्सुग्रीवश्च रामस्य भ्राता लक्ष्मणाख्यस्तेन सह यात्रां कृतवन्तः। अयोध्यां प्राप्य रामस्तस्मै स्वपादुकानि आनेत्रा भ्रात्रा भरताख्येन स्वागतमक्रियत। हनुमांश्छत्रधारणः शत्रुघ्नो रामचन्द्रस्य धनुरिषुधी चावहद्यावत्सीतैव तीर्थजलयुक्तं पात्रं वहितवती। अङ्गदः खड्गग्राही जाम्बवांश्च सुवर्णफलकी। तदनन्तरं रामचन्द्रः सर्वैः स्वबन्धुभिः सह पुनर्मिलितवान्। अन्ततो स्वगुरुर्वसिष्ठर्षीरामचन्द्रमयोध्याराजत्वेन सिंहासने स्थापितवानिति॥२७५॥
Ayodhyāyāṁ sītāmānetuṁ rāmacandraḥ kuberasya puṣpakavimānamupāyuṅkta hanumānsugrīvaśca rāmasya bhrātā lakṣmaṇākhyastena saha yātrāṁ kṛtavantaḥ| Ayodhyāṁ prāpya rāmastasmai svapādukāni ānetrā bhrātrā bharatākhyena svāgatamakriyata| Hanumāṁśchatradhāraṇaḥ śatrughno rāmacandrasya dhanuriṣudhī cāvahadyāvatsītaiva tīrthajalayuktaṁ pātraṁ vahitavatī| Aṅgadaḥ khaḍgagrāhī jāmbavāṁśca suvarṇaphalakī| Tadanantaraṁ rāmacandraḥ sarvaiḥ svabandhubhiḥ saha punarmilitavān| Antato svagururvasiṣṭharṣīrāmacandramayodhyārājatvena siṁhāsane sthāpitavāniti||275||

"Para transportar (ānetum) a Sītā (sītām) (de vuelta) a Ayodhyā (ayodhyāyām), Rāmacandra (rāmacandraḥ) usó (upāyuṅkta) el carro Puṣpaka (puṣpaka-vimānam) de Kubera (kuberasya). Hanumān (hanumān), Sugrīva (sugrīvaḥ) y (ca) el hermano (bhrātā) de Rāma (rāmasya) llamado Lakṣmaṇa (lakṣmaṇa-ākhyaḥ) viajaron (yātrām kṛtavantaḥ) con él (tena saha). Tras llegar (prāpya) a Ayodhyā (ayodhyām), Rāma (rāmaḥ) fue recibido (svāgatam akriyata) por (su) hermano (bhrātrā) Bharata (bharata-ākhyena) que le trajo (tasmai... ānetrā) sus --de Rāma-- zapatos de madera (sva-pādukāni). Hanumān (hanumān) llevaba un paraguas (chatra-dhāraṇaḥ), Śatrughna (śatrughnaḥ) portaba (avahat) el arco de Rāma (rāmacandrasya dhanus) y (ca) dos aljabas (iṣudhī), mientras que (yāvat) Sītā misma (sītā eva) transportaba (vahitavatī) una vasija (pātram) que contenía agua de lugares sagrados (tīrtha-jala-yuktam). Aṅgada (aṅgadaḥ) sostenía una espada (khaḍga-grāhī), y (ca) Jāmbavān (jāmbavān) un escudo dorado (suvarṇa-phalakī). Inmediatamente después de eso (tad-anantaram), Rāmacandra (rāmacandraḥ) se reunió (militavān) de nuevo (punar) con todos sus parientes (sarvaiḥ sva-bandhubhiḥ saha). Finalmente (antatas), su propio Guru (sva-guruḥ), el Vidente Vasiṣṭha (vasiṣṭha-rṣiḥ), estableció (sthāpitavān) a Rāmacandra (rāmacandram) en el trono (siṁhāsane) como rey de Ayodhyā (ayodhyā-rājatvena... iti)"||275||


रघुनन्दनो दाशरथीरघूद्वहो रघुपुङ्गवो रघुवरो रघुनाथोऽहल्याशापशमनो राघवो रावणारीरावणजिद्दशास्यजिन्मखत्राता जानकीवल्लभो जितामित्रो रामभद्रो विश्वामित्रप्रियो जामदग्न्यमहादर्पदलनो दूषणत्रिशिरोहन्ता धन्वी पितृभक्तो जयन्तत्राणवरदश्चित्रकूटसमाश्रयः सुमित्रापुत्रसेवितो मृतवानरजीवनः सुग्रीवेप्सितराज्यदश्च दशग्रीवशिरोहर इतीमानि रामचन्द्रस्यान्यानि कानिचिन्नामानीति॥२७६॥
Raghunandano dāśarathīraghūdvaho raghupuṅgavo raghuvaro raghunātho'halyāśāpaśamano rāghavo rāvaṇārīrāvaṇajiddaśāsyajinmakhatrātā jānakīvallabho jitāmitro rāmabhadro viśvāmitrapriyo jāmadagnyamahādarpadalano dūṣaṇatriśirohantā dhanvī pitṛbhakto jayantatrāṇavaradaścitrakūṭasamāśrayaḥ sumitrāputrasevito mṛtavānarajīvanaḥ sugrīvepsitarājyadaśca daśagrīvaśirohara itīmāni rāmacandrasyānyāni kānicinnāmānīti||276||

"Estos (imāni) (son) algunos (kānicid) otros (anyāni) nombres (nāmāni) de Rāmacandra (rāmacandrasya): Hijo de Raghu --el bisabuelo de Rāmacandra-- (raghu-nandanaḥ), hijo de Daśaratha (dāśarathiḥ), vástago de Raghu (raghu-udvahaḥ), descendiente de Raghu (raghu-puṅgavaḥ), el mejor de los Raghu-s (raghu-vara), señor de los Raghu-s (raghu-nāthaḥ), aliviador de la maldición de Ahalyā (ahalyā-śāpa-śamanaḥ), que lleva el nombre de la raza de Raghu (rāghavaḥ), enemigo de Rāvaṇa (rāvaṇa-ariḥ), conquistador de Rāvaṇa (rāvaṇa-jit), conquistador del de diez bocas --o sea, Rāvaṇa-- (daśa-āsya-jit), protector del sacrificio (de Viśvāmitra) (makha-trātā), amante de Jānakī --Jānakī es uno de los nombres de Sītā-- (jānakī-vallabhaḥ), el que ha conquistado a sus enemigos (jita-amitraḥ), el que es muy auspicioso (rāma-bhadraḥ), querido por Viśvāmitra (viśvāmitra-priyaḥ), el que destruyó la gran arrogancia del hijo de Jamadagni (jāmadagnya-mahā-darpa-dalanaḥ), el asesino de Dūṣaṇa y Triśirās (dūṣaṇa-triśiras-hantā), armado con un arco (dhanvī), consagrado a (su) padre (pitṛ-bhaktaḥ), el que concedió una dádiva para salvar a Jayanta (jayanta-trāṇa-vara-daḥ), el que tomó refugio en (el bosque) Citrakūṭa (citrakūṭa-samāśrayaḥ), el que es servido por el hijo de Sumitrā --es decir, Lakṣmaṇa-- (sumitrā-putra-sevitaḥ), resucitador de monos muertos (mṛta-vānara-jīvanaḥ), dador del reino deseado por Sugrīva (sugrīva-īpsita-rājya-daḥ), y (ca) asesino del que tiene diez cuellos y diez cabezas --a saber, Rāvaṇa-- (daśa-grīva-śiras-haraḥ iti... iti)"||276||


रामचन्द्रनामसु सर्वथैकाग्रः सन्साधकोऽवगच्छद्यत्पूर्वावतारस्य परशुरामस्यान्यानि कानिचिन्नामानि स नोक्तवान्। अतोऽधुनाविलम्ब्य तानि सर्वाणि नामानि तेन वक्ष्यमाणान्येव॥२७७॥
Rāmacandranāmasu sarvathaikāgraḥ sansādhako'vagacchadyatpūrvāvatārasya paraśurāmasyānyāni kānicinnāmāni sa noktavān| Ato'dhunāvilambya tāni sarvāṇi nāmāni tena vakṣyamāṇānyeva||277||

Mientras estaba (san) completamente (sarvathā) concentrado (ekāgraḥ) en los nombres de Rāmacandra (rāmacandra-nāmasu), el buscador (sādhakaḥ) se dio cuenta de (avagacchat) que (yad) él (saḥ) no había mencionado (na uktavān) algunos (kānicid) otros (anyāni) nombres (nāmāni) de Paraśurāma (paraśurāmasya) —el avatāra anterior (pūrva-avatārasya)—. Por lo tanto (atas) ahora (adhunā), sin demora (avilambya), todos (sarvāṇi) esos (tāni) nombres (nāmāni) serán mencionados (vakṣyamāṇāni eva) por él (tena)||277||


परशुरामकः कोङ्कणासुतो भृगुपतिः परशुधरः पर्शुरामो जमदग्निजो रेणुकातनयो मातृप्राणदो ब्रह्मराशि रैणुकेयो न्यक्षो जमदग्निसुतो न्यस्तदण्डः स्वामिजङ्घी कार्तवीर्यारिर्जामदग्न्यः खण्डपरशुर्मातृकच्छिदः क्षत्रान्तकः क्रौञ्चारिश्च सह्याद्रिवासीतीमानि परशुरामस्यान्यानि कानिचिन्नामानीति॥२७८॥
Paraśurāmakaḥ koṅkaṇāsuto bhṛgupatiḥ paraśudharaḥ parśurāmo jamadagnijo reṇukātanayo mātṛprāṇado brahmarāśi raiṇukeyo nyakṣo jamadagnisuto nyastadaṇḍaḥ svāmijaṅghī kārtavīryārirjāmadagnyaḥ khaṇḍaparaśurmātṛkacchidaḥ kṣatrāntakaḥ krauñcāriśca sahyādrivāsītīmāni paraśurāmasyānyāni kānicinnāmānīti||278||

"Estos (imāni) (son) algunos (kānicid) otros (anyāni) nombres (nāmāni) de Paraśurāma (paraśurāmasya): Rāma con el hacha (paraśu-rāmakaḥ), hijo de Koṅkaṇā (koṅkaṇā-sutaḥ), señor de la raza de Bhṛgu (bhṛgu-patiḥ), el que sostiene un hacha (paraśu-dharaḥ), Parśurāma --mismo significado que Paraśurāma, es decir, Rāma con el hacha-- (parśurāmaḥ), nacido de Jamadagni (jamadagni-jaḥ), hijo de Reṇukā (reṇukā-tanayaḥ), el que le da vida a (su) madre (mātṛ-prāṇa-daḥ), Raiṇukeya --mismo significado que Reṇukātanaya, es decir, hijo de Reṇukā-- (raiṇukeyaḥ), búfalo (nyakṣaḥ), hijo de Jamadagni (jamadagni-sutaḥ), el que ha dejado a un lado la vara (nyasta-daṇḍaḥ), aquél cuyas piernas son como las de un rey (svāmi-jaṅghī), enemigo de Kārtavīrya (kārtavīrya-ariḥ), Jāmadagnya --mismo significado que Jamadagnisuta, es decir, hijo de Jamadagni-- (jāmadagnyaḥ), el que corta (a sus enemigos) en pedazos con un hacha (khaṇḍa-paraśuḥ), el que cercena (la cabeza) de (su) madre (mātṛka-chidaḥ), el que provoca la muerte de los kṣatra-s o miembros de la casta kṣatriya/militar (kṣatra-antakaḥ), enemigo de la montaña Krauñca (krauñca-ariḥ), y (ca) el que mora en Sahyādri (sahyādri-vāsī... iti... iti)"||278||


तदा स साधको भक्तिपूर्णहृदयेन स्वगण्डयोरश्रुपातेन च भगवतो विष्णोस्तानि सर्वाणि परमनामानि ध्यायन्स्थितवान्। तद्ध्यानानन्तरं स कृष्णाख्यस्य परावतारस्य विषये वक्तुं सज्ज आसीत्। एवमुक्त्वारब्धवान्॥२७९॥
Tadā sa sādhako bhaktipūrṇahṛdayena svagaṇḍayoraśrupātena ca bhagavato viṣṇostāni sarvāṇi paramanāmāni dhyāyansthitavān| Taddhyānānantaraṁ sa kṛṣṇākhyasya parāvatārasya viṣaye vaktuṁ sajja āsīt| Evamuktvārabdhavān||279||

Entonces (tadā) ese buscador (sa sādhakaḥ), con (su) corazón lleno de devoción (bhakti-pūrṇa-hṛdayena) y (ca) con lágrimas rodando por sus mejillas (sva-gaṇḍayoḥ aśru-pātena), permaneció (sthitavān) meditando (dhyāyan) en todos (sarvāṇi) esos (tāni) supremos nombres (parama-nāmāni) del Señor Viṣṇu (bhagavataḥ viṣṇoḥ). Inmediatamente después de esa meditación (tad-dhyāna-anantaram), él (saḥ) estuvo (āsīt) listo (sajjaḥ) para hablar (vaktum) acerca (viṣaye) del próximo avatāra (para-avatārasya) llamado Kṛṣṇa (kṛṣṇa-ākhyasya). Comenzó (ārabdhavān) diciendo (uktvā) así (evam)||279||


वसुदेवस्य रोहिणीदेवक्याख्ये द्वे भार्य आस्ताम्। देवक्या अष्टौ बालका आसंस्तेषां बालकानां च कृष्णोऽष्टम आसीत्। देवक्याः पितृव्यपुत्र उग्रसेनसुतं मथुराराजः कंसो देवैर्विज्ञापितो यत्तद्बालकान्यतमस्तं मारयिष्यति। अत एव कंसो वसुदेवं देवकीं च स्वप्रासादे निरुद्धं कृत्वा प्रथमषड्बालकान्हतवान्। सप्तमपुत्रो बलराम इत्यख्यायत। एकतस्तस्य रोहिणीगर्भे देवकीगर्भात्सङ्क्रमणत्वाद्बलरामोऽत्यजीवत्। कृष्णोऽन्यतोऽष्टमपुत्रोऽर्धरात्रे जातः कंसस्तु तन्न ज्ञात्वा तं मारयितुं न शक्तवानिति॥२८०॥
Vasudevasya rohiṇīdevakyākhye dve bhārya āstām| Devakyā aṣṭau bālakā āsaṁsteṣāṁ bālakānāṁ ca kṛṣṇo'ṣṭama āsīt| Devakyāḥ pitṛvyaputra ugrasenasutaṁ mathurārājaḥ kaṁso devairvijñāpito yattadbālakānyatamastaṁ mārayiṣyati| Ata eva kaṁso vasudevaṁ devakīṁ ca svaprāsāde niruddhaṁ kṛtvā prathamaṣaḍbālakānhatavān| Saptamaputro balarāma ityakhyāyata| Ekatastasya rohiṇīgarbhe devakīgarbhātsaṅkramaṇatvādbalarāmo'tyajīvat| Kṛṣṇo'nyato'ṣṭamaputro'rdharātre jātaḥ kaṁsastu tanna jñātvā taṁ mārayituṁ na śaktavāniti||280||

"Vasudeva tenía dos esposas (vasudevasya... dve bhārye āstām), Rohiṇī y Devakī (rohiṇī-devakī-ākhye). Devakī tuvo ocho hijos (devakyāḥ aṣṭau bālakāḥ āsan), y (ca) Kṛṣṇa (kṛṣṇaḥ) fue (āsīt) el octavo (aṣṭamaḥ) de esos niños (teṣām bālakānām). Kaṁsa (kaṁsaḥ), primo (pitṛvyaputraḥ) de Devakī (devakyāḥ), hijo de Ugrasena (ugrasena-sutam) (y) rey de Mathurā (mathurārājaḥ), fue informado (vijñāpitaḥ) por los dioses (devaiḥ) que (yad) uno de esos niños (tad-bālaka-anyatamaḥ) lo matará (tam mārayiṣyati). Por ende (atas eva), Kaṁsa (kaṁsaḥ), tras confinar (niruddham kṛtvā) a Vasudeva (vasudevam) y (ca) a Devakī (devakīm) en su propio palacio (sva-prāsāde), mató (hatavān) a los primeros seis niños (prathama-ṣaṭ-bālakān). El séptimo hijo (saptama-putraḥ) se llamaba (akhyāyata) Balarāma (balarāmaḥ iti). Por un lado (ekatas), Balarāma (balarāmaḥ) sobrevivió (atyajīvat) porque fue transferido (tasya... saṅkramaṇatvāt) desde el vientre de Devakī (devakī-garbhāt) al vientre de Rohiṇī (rohiṇī-garbhe). Por el otro lado (anyatas), Kṛṣṇa (kṛṣṇaḥ), el octavo hijo (aṣṭama-putraḥ), nació (jātaḥ) a medianoche (ardharātre) pero (tu) Kaṁsa (kaṁsaḥ), no (na) sabiendo (jñātvā) eso (tad), no (na) pudo (śaktavān) matarlo (tam mārayitum... iti)"||280||


कृष्णजन्मानन्तरं स्वपिता वसुदेवस्तं गृहीत्वा देवैरनुग्रहितः प्रासादरक्षकाणां निरीक्षणं परिहर्य मथुरानगरद्वारैर्यमुनानद्यास्तीरं प्रति पलायितुमप्रभवत्। तत्रैव शेषः सहस्रशीर्षसर्पो यो भगवतो विष्णोः शय्यास्ति वसुदेवस्य कृष्णस्य च रक्षणार्थं स्वशीर्षाणि विस्तारितवान्। किञ्च यमुनैव तान्सुरक्षिततया नदीमतारयत्। एवं कृत्वा वसुदेवो नन्दं गोपालकं तस्य पत्नीं यशोदाख्यां चाप्राप्नोत्। यथा सा सद्य एव बालकमजनयत्तथैव वसुदेवो मौनेन तं बालकं गृहीत्वा तस्य स्थाने कृष्णमस्थापयत्। तत्सर्वं कृत्वा वसुदेवस्तद्गोपालकबालकेन सह कंसप्रासादे कारागारं प्रत्यागतवानिति॥२८१॥
Kṛṣṇajanmānantaraṁ svapitā vasudevastaṁ gṛhītvā devairanugrahitaḥ prāsādarakṣakāṇāṁ nirīkṣaṇaṁ pariharya mathurānagaradvārairyamunānadyāstīraṁ prati palāyitumaprabhavat| Tatraiva śeṣaḥ sahasraśīrṣasarpo yo bhagavato viṣṇoḥ śayyāsti vasudevasya kṛṣṇasya ca rakṣaṇārthaṁ svaśīrṣāṇi vistāritavān| Kiñca yamunaiva tānsurakṣitatayā nadīmatārayat| Evaṁ kṛtvā vasudevo nandaṁ gopālakaṁ tasya patnīṁ yaśodākhyāṁ cāprāpnot| Yathā sā sadya eva bālakamajanayattathaiva vasudevo maunena taṁ bālakaṁ gṛhītvā tasya sthāne kṛṣṇamasthāpayat| Tatsarvaṁ kṛtvā vasudevastadgopālakabālakena saha kaṁsaprāsāde kārāgāraṁ pratyāgatavāniti||281||

"Inmediatamente después del nacimiento de Kṛṣṇa (kṛṣṇa-janma-anantaram), Vasudeva (vasudevaḥ), su padre (sva-pitā), lo tomó (tam gṛhītvā), (y) favorecido (anugrahitaḥ) por los dioses (devaiḥ), eludió (pariharya) a la vigilancia (nirīkṣaṇam) de los guardias del palacio (prāsāda-rakṣakāṇām), (y) pudo (aprabhavat) escapar (palāyitum) hacia (prati) las riberas (tīram) del río Yamunā (yamunā-nadyāḥ). Ahí mismo (tatra eva), Śeṣa (śeṣaḥ), la serpiente de mil cabezas (sahasra-śirṣa-sarpaḥ) que (yaḥ) es (asti) el lecho (śayyā) del Señor Viṣṇu (bhagavataḥ viṣṇoḥ), expandió (vistāritavān) sus cabezas (sva-śirṣān) para proteger (rakṣaṇā-artham) a Vasudeva (vasudevasya) y (ca) a Kṛṣṇa (kṛṣṇasya). Además (kiñca), la Yamunā misma (yamunā eva) les permitió cruzar (tān... atārayat) sanos y salvos (surakṣitatayā) el río (nadīm). Tras haber hecho así (evam kṛtvā), Vasudeva (vasudevaḥ) encontró (aprāpnot) al vaquero (gopālakam) Nanda (nandam) y (ca) a su (tasya) esposa (patnīm) llamada Yaśodā (yaśodā-ākhyām). Como (yathā) ella (sā) había dado recién a luz (sadyas eva... ajanayat) a un bebé (bālakam), por lo tanto (tathā eva) Vasudeva (vasudevaḥ) silenciosamente (maunena) tomó (gṛhītvā) a ese (tam) niño (bālakaṁ) (y) puso (asthāpayat) a Kṛṣṇa (kṛṣṇam) en su lugar (tasya sthāne). Después de hacer (kṛtvā) todo (sarvam) eso (tad), Vasudeva (vasudevaḥ) regresó (pratyāgatavān) al calabozo (kārāgāram) en el palacio de Kaṁsa (kaṁsa-prāsāde) junto con (saha) el bebé de ese vaquero (tad-gopālaka-bālakena.... Iti)"||281||


ततः परं कृष्णस्यान्तर्धानं ज्ञात्वा कंसस्तमन्वेष्टुमाश्चर्यौजोयुतान्पुम्बालकान्सर्वांश्च हन्तुं केभ्यश्चिदसुरेभ्य आज्ञापयत्समकाले च यतो वसुदेवदेवक्यौ च कंसस्य कृते भयहेतुर्नास्तां ततः स तौ मुक्तवान्। तदनन्तरं नन्दो नाम गोपालको यशोदासहितो रोहिणीबलरामाभ्यां च सह व्रजाख्यं ग्राममगच्छत्। ग्रामेऽस्मिन्नेव च कृष्णबलरामौ साकं स्वचरित्राण्यारब्धवन्तौ। तस्मै स्वविषयुक्तस्तनोपहरणेन सा तं मारयितुम्व्यवसितवतीति कारणतोऽस्मात्प्रथमं कृष्णः पूतनानामधेयप्रसिद्धासुरीं मारितवान्। व्रज एव च कृष्णस्य पालकमाता यशोदा बालककृष्णस्य शरीरं परितो दामं बद्धवती ततश्च तं बृहत्काष्ठमयपात्रे बद्धवती कृष्णस्तु महाबलेन तत्पात्रं वृक्षद्वयं प्रत्याकृष्टवानाघातेन च तावुन्मूलितवानिति॥२८२॥
Tataḥ paraṁ kṛṣṇasyāntardhānaṁ jñātvā kaṁsastamanveṣṭumāścaryaujoyutānpumbālakānsarvāṁśca hantuṁ kebhyaścidasurebhya ājñāpayatsamakāle ca yato vasudevadevakyau ca kaṁsasya kṛte bhayaheturnāstāṁ tataḥ sa tau muktavān| Tadanantaraṁ nando nāma gopālako yaśodāsahito rohiṇībalarāmābhyāṁ ca saha vrajākhyaṁ grāmamagacchat| Grāme'sminneva ca kṛṣṇabalarāmau sākaṁ svacaritrāṇyārabdhavantau| Tasmai svaviṣayuktastanopaharaṇena sā taṁ mārayitumvyavasitavatīti kāraṇato'smātprathamaṁ kṛṣṇaḥ pūtanānāmadheyaprasiddhāsurīṁ māritavān| Vraja eva ca kṛṣṇasya pālakamātā yaśodā bālakakṛṣṇasya śarīraṁ parito dāmaṁ baddhavatī tataśca taṁ bṛhatkāṣṭhamayapātre baddhavatī kṛṣṇastu mahābalena tatpātraṁ vṛkṣadvayaṁ pratyākṛṣṭavānāghātena ca tāvunmūlitavāniti||282||

"Luego (tatas param), enterándose de que Kṛṣṇa había desaparecido (kṛṣṇasya antardhānam jñātvā), Kaṁsa (kaṁsaḥ) les ordenó (ājñāpayat) a algunos demonios (kebhyaścid asurebhyaḥ) encontrarlo (tam anveṣṭum) y (ca) matar (hantum) a todos los niños varones que tuviesen un vigor extraordinario (āścarya-ojas-yutān pum-bālakān sarvān), y (ca), al mismo tiempo (samakāle), puesto que (yatas) Vasudeva y Devakī (vasudeva-devakyau) (ya) no eran (na āstām) un peligro (bhayahetuḥ) para Kaṁsa (kaṁsasya kṛte), por lo tanto (tatas) él (saḥ) los liberó (tau muktavān). Después de eso (tad-anantaram), el vaquero (gopālakaḥ) llamado Nanda (nandaḥ nāma), acompañado por Yaśodā (yaśodā-sahitaḥ) y (ca) conjuntamente con (saha) Rohiṇī y Balarāma (rohiṇī-balarāmābhyām), se fue (agacchat) a una aldea (grāmam) denominada Vraja (vraja-ākhyam). Y (ca) en esta mismísima aldea (grāme asmin eva), Kṛṣṇa y Balarāma (kṛṣṇa-balarāmau) empezaron (ārabdhavantau) sus aventuras (sva-caritrāṇi) juntos (sākam). Primeramente (prathamam), Kṛṣṇa (kṛṣṇaḥ) mató (māritavān) a la famosa demonio conocida como Pūtanā (pūtanā-nāmadheya-prasiddha-asurīm) porque --lit. debido a esta causa-- (kāraṇataḥ asmāt) ella (sā) trató (vyavasitavatī) de matarlo (tam mārayitum) ofreciéndole sus pechos envenenados (tasmai sva-viṣa-yukta-stana-upaharaṇena... iti). Y (ca) en Vraja mismo (vraje eva), Yaśodā (yaśodā), la madre de crianza (pālakamātā) de Kṛṣṇa (kṛṣṇasya) ató (baddhavatī) un cordel (dāmam) alrededor (paritas) del cuerpo (śarīram) del muchachito Kṛṣṇa (bālaka-kṛṣṇasya), y (ca) posteriormente (tatas) lo amarró (tam... baddhavatī) a un gran cuenco de madera (bṛhat-kāṣṭhamaya-pātre), pero (tu) Kṛṣṇa (kṛṣṇaḥ), con gran fuerza (mahā-balena), arrastró (ākṛṣṭavān) ese cuenco (tad-pātram) hacia (prati) dos árboles (vṛkṣa-dvayam) y (ca) los arrancó de raíz (tau unmūlitavān) con el impacto (āghātena... iti)"||282||


नन्दस्य कुटुम्बमिदानीं व्रजाद्वृन्दावनं गतवत्। ग्रामेऽस्मिन्यमुनातीर एव कृष्णस्य च कालियाभिधानघोरसर्पस्य च समाघातोऽभवत्। कालिये कूर्दित्वा कृष्णस्तत्सर्पं प्रचण्डतया ताडयित्वा समुद्रं प्रति प्रस्थातुं तमाज्ञापितवान्। एककाले बलरामः स्वयमेव तदल्पभ्रातृद्वयं मारयितुमिच्छतीं धेनुकाख्यामसुरीं हत्वा स्वलीलासु तैर्गोपालकैः सम्मिलितुं युवगोपालकरूपं धारितवन्तं प्रलम्बाख्यमसुरं मारितवान्। ततः पश्चात्कृष्ण इन्द्रं देवं क्रुद्धं कर्तुमिन्द्रस्याराधनार्थं यज्ञांस्त्यक्तुं तस्य स्थाने च गोवर्धनपर्वतं पूजयितुं स्वपालकपितरं नन्दमवदत्। तदेन्द्रोऽतिक्रुद्धो ग्रामे प्रबलं धारासारमपातयत्कृष्णस्तु सप्तदिवसान्यावत्स्वकनिष्ठाङ्गुलेरुपरि छत्रमिव गोवर्धनपर्वतं धारयित्वा सर्वाञ्जनान्पशूंश्च रक्षितवान्। इति दृष्ट्वा शक्रः कृष्णं स्तोतुं स्वस्वर्गादवतरदिति॥२८३॥
Nandasya kuṭumbamidānīṁ vrajādvṛndāvanaṁ gatavat| Grāme'sminyamunātīra eva kṛṣṇasya ca kāliyābhidhānaghorasarpasya ca samāghāto'bhavat| Kāliye kūrditvā kṛṣṇastatsarpaṁ pracaṇḍatayā tāḍayitvā samudraṁ prati prasthātuṁ tamājñāpitavān| Ekakāle balarāmaḥ svayameva tadalpabhrātṛdvayaṁ mārayitumicchatīṁ dhenukākhyāmasurīṁ hatvā svalīlāsu tairgopālakaiḥ sammilituṁ yuvagopālakarūpaṁ dhāritavantaṁ pralambākhyamasuraṁ māritavān| Tataḥ paścātkṛṣṇa indraṁ devaṁ kruddhaṁ kartumindrasyārādhanārthaṁ yajñāṁstyaktuṁ tasya sthāne ca govardhanaparvataṁ pūjayituṁ svapālakapitaraṁ nandamavadat| Tadendro'tikruddho grāme prabalaṁ dhārāsāramapātayatkṛṣṇastu saptadivasānyāvatsvakaniṣṭhāṅgulerupari chatramiva govardhanaparvataṁ dhārayitvā sarvāñjanānpaśūṁśca rakṣitavān| Iti dṛṣṭvā śakraḥ kṛṣṇaṁ stotuṁ svasvargādavataraditi||283||

"Ahora (idānīm) la familia (kuṭumbam) de Nanda (nandasya) se mudó (gatavat) de Vraja (vrajāt) a Vṛndāvana (vṛndāvanam). En esta aldea (grāme asmin), a orillas del río Yamunā mismo (yamunā-tīre eva), se produjo (abhavat) el encuentro/la colisión (samāghātaḥ) entre Kṛṣṇa (kṛṣṇasya) y (ca... ca) la terrible serpiente llamada Kāliya (kāliya-abhidhāna-ghora-sarpasya). Tras saltar (kūrditvā) sobre Kāliya (kāliye), Kṛṣṇa (kṛṣṇaḥ) le dio a esa serpiente una tremenda paliza (tad-sarpam pracaṇḍatayā tāḍayitvā), (y) le ordenó (tam ājñāpitavān) marcharse (prasthātum) hacia el océano (samudram prati). Al mismo tiempo (ekakāle), Balarāma (balarāmaḥ) mismo (svayam eva), después de matar (hatvā) a la demonio conocida como Dhenukā (dhenukā-ākhyām asurīm) que quería (icchatīm) asesinar (mārayitum) a esos hermanitos (tad-alpa-bhrātṛ-dvayam), mató (māritavān) al demonio conocido como Pralamba (pralamba-ākhyam asuram) que había asumido (dhāritavantam) la forma de un joven vaquero (yuva-gopālaka-rūpam) para mezclarse (sammilitum) entre esos vaqueros (taiḥ gopālakaiḥ) durante sus pasatiempos (sva-līlāsu). Después de eso (tatas paścāt), Kṛṣṇa (kṛṣṇaḥ), para hacer enojar al dios Indra (indram devam kruddham kartum), le dijo (avadat) a Nanda (nandam) —su padre de crianza (sva-pālakapitaram)— que abandonase (tyaktum) los sacrificios (yajñān) en honor de Indra (indrasya ārādhana-artham), y (ca) en cambio (tasya sthāne), que adorase (pūjayitum) a la colina Govardhana (govardhana-parvatam). Entonces (tadā) Indra (indraḥ), extremadamente irritado (atikruddhaḥ), decargó (apātayat) un intenso (prabalam) torrente de lluvia (dhārāsāram) sobre la aldea (grāme), pero (tu) Kṛṣṇa (kṛṣṇaḥ), sosteniendo (dhārayitvā) a la colina Govardhana (govardhana-parvatam) como (iva) un paraguas (chatram) sobre su meñique (sva-kaniṣṭhāṅguleḥ upari) por siete días (sapta-divasān yāvat), protegió (rakṣitavān) a toda la gente y a todos los animales (sarvān janān paśūn ca). Al habe visto todo eso --lit. al haber visto así-- (iti dṛṣṭvā), Śakra --uno de los nombres de Indra-- (śakraḥ) descendió (avatarat) desde su Cielo (sva-svargāt) para alabar (stotum) a Kṛṣṇa (kṛṣṇam... iti)"||283||


कृष्णः प्रौढः भूत्वा सुन्दरतरुणोऽभवत्। तदा स गोपीभिः सह स्वलीलाः कर्तुमारब्धवान्राधा कृष्णस्य प्रिया सती। कृष्णस्तर्हि मुरलीधररूपेणाविर्भूतः। ततश्च स रासाख्यं मण्डलनृत्यं निर्मितवान्यत्र राधाकृष्णौ केन्द्रेऽवस्थितावन्याः सर्वा गोप्यश्च तयोः परितो मण्डलं कृतवत्यः। सुखकाला एते किन्तु समाप्ता यतो वृषभरूपेणारिष्टोऽश्वरूपेण केशी कालनेमिरित्यादयः कंसेनानेकासुराः सम्प्रेषिताः। ते सर्वे च कृष्णेन शीघ्रं हताः। ततः कंसोऽक्रूरनामकं दूतं प्रेषितवान्। किमिति। मथुरां कंसनगरं प्रति कृष्णबलरामावाक्रष्टुम्। तौ भ्रातरौ निमन्त्रणं स्वीकृत्यान्ते तन्नगरं गतवन्तौ। मथुराद्वार एव कृष्णः कंसस्य रजकं मारितवान्यतः स तमवमानितवान्। तदनन्तरं कृष्णोऽस्य रजकस्य पीतवस्त्राण्यादाय तानि परिधाय नगरं प्रविष्टवानिति॥२८४॥
Kṛṣṇaḥ prauḍhaḥ bhūtvā sundarataruṇo'bhavat| Tadā sa gopībhiḥ saha svalīlāḥ kartumārabdhavānrādhā kṛṣṇasya priyā satī| Kṛṣṇastarhi muralīdhararūpeṇāvirbhūtaḥ| Tataśca sa rāsākhyaṁ maṇḍalanṛtyaṁ nirmitavānyatra rādhākṛṣṇau kendre'vasthitāvanyāḥ sarvā gopyaśca tayoḥ parito maṇḍalaṁ kṛtavatyaḥ| Sukhakālā ete kintu samāptā yato vṛṣabharūpeṇāriṣṭo'śvarūpeṇa keśī kālanemirityādayaḥ kaṁsenānekāsurāḥ sampreṣitāḥ| Te sarve ca kṛṣṇena śīghraṁ hatāḥ| Tataḥ kaṁso'krūranāmakaṁ dūtaṁ preṣitavān| Kimiti| Mathurāṁ kaṁsanagaraṁ prati kṛṣṇabalarāmāvākraṣṭum| Tau bhrātarau nimantraṇaṁ svīkṛtyānte tannagaraṁ gatavantau| Mathurādvāra eva kṛṣṇaḥ kaṁsasya rajakaṁ māritavānyataḥ sa tamavamānitavān| Tadanantaraṁ kṛṣṇo'sya rajakasya pītavastrāṇyādāya tāni paridhāya nagaraṁ praviṣṭavāniti||284||

"Kṛṣṇa (kṛṣṇaḥ), tras crecer (prauḍhaḥ bhūtvā), se convirtió (abhavat) en un bello joven (sundara-taruṇaḥ). En ese tiempo (tadā) él (saḥ) empezó (ārabdhavān) a tener sus pasatiempos (sva-līlāḥ kartum) con las gopī-s --vaqueras o lecheras-- (gopībhiḥ saha), siendo (satī) Rādhā (muestra) la favorita (priyā) de Kṛṣṇa (kṛṣṇasya). Kṛṣṇa (kṛṣṇaḥ) entonces (tarhi) apareció (āvirbhūtaḥ) en la forma del flautista (muralīdhara-rūpeṇa). Y (ca) después de eso (tatas) él (saḥ) creó (nirmitavān) una danza circular (maṇḍala-nṛtyam) llamada Rāsa (rāsa-ākhyam) donde (yatra) Rādhā y Kṛṣṇa (rādhā-kṛṣṇau) estaban (avasthitau) en el centro (kendre), mientras que (ca) todas (sarvāḥ) las otras (anyāḥ) gopī-s (gopyaḥ) formaban (kṛtavatyaḥ) un círculo (maṇḍalam) alrededor (paritas) de ambos (tayoḥ). Sin embargo (kintu), estos (ete) tiempos felices (sukha-kālāḥ) llegaron a su fin (samāptāḥ) porque (yatas) muchos demonios (aneka-asurāḥ) fueron enviados (sampreṣitāḥ) por Kaṁsa (kaṁsena) (tales como) Ariṣṭa (ariṣṭaḥ) en la forma de un toro (vṛṣabha-rūpeṇa), Keśi --o también Keśin-- (keśiḥ) en la forma de un caballo (aśva-rūpeṇa), Kālanemi (kālanemiḥ), etc. (iti-ādayaḥ). Y (ca) todos ellos (te sarve) fueron rápidamente asesinados (śīghram hatāḥ) por Kṛṣṇa (kṛṣṇena). Posteriormente (tatas), Kaṁsa (kaṁsaḥ) envió (preṣitavān) al mensajero (dūtam) llamado Akrūra (akrūra-nāmakam). ¿por qué (kim iti)? Para atraer (ākraṣṭum) a Kṛṣṇa y Balarāma (kṛṣṇa-balarāmau) a Mathurā (mathurām... prati) —la ciudad de Kaṁsa (kaṁsa-nagaram)—. Esos dos hermanos (tau bhrātarau), tras aceptar (svīkṛtya) la invitación (nimantraṇaṁ), se dirigieron (gatavantau) finalmente (ante) a esa ciudad (tad-nagaram). En la misma entrada de Mathurā (mathurā-dvāre eva), Kṛṣṇa (kṛṣṇaḥ) mató (māritavān) al lavandero (rajakam) de Kaṁsa (kaṁsasya) porque (yatas) él --es decir, el lavandero-- (saḥ) lo insultó --o sea, a Kṛṣṇa-- (tam avamānitavān). Inmediatamente después de eso (tad-anantaram), Kṛṣṇa (kṛṣṇaḥ) tomó (ādāya) las prendas amarillas (pīta-vastrāṇi) de ese lavandero (asya rajakasya), se las puso (tāni paridhāya) (y) entró (praviṣṭavān) en la ciudad (nagaram... iti)"||284||


मथुरायां क्रियमाणेषु क्रीडासु कृष्णश्चाणूरनामधेयं कंसस्य मल्लयोधं तदनन्तरं च कंसं स्वयं हत्वा कंसपितरमुग्रसेनं मथुरासिंहासने स्थापितवान्। ततः कृष्णः सान्दीपनेः शिष्यो भूत्वा पञ्चजनाख्यं राक्षसमहन्। मथुरायां कृष्णवाससमये स कालयवन इति नाम्ना राजाक्रमितो यस्य महती सेनासीत्। एतत्सङ्कटस्य निवारणाय कृष्णो द्वारकेति नाम दुर्गपुरं निर्मितवान्। ततः स मथुरायाः सर्वान्निवासिनोऽस्मिन्नूतने दुर्गेऽसङ्क्रामयत्। कस्मिंश्चिद्दिने कृष्णो निःशस्त्रो नगरं त्यक्त्वा कालयवनेनान्वधाव्यत। ततः कृष्णो गुहायां शरणं यातो यत्र मुचुकुन्दो मनुष्यराजः सुप्त आसीत्। कालयवनो गुहामपि प्रविश्य मुचुकुन्दस्य क्रुद्धदृष्ट्या भस्मसादक्रियत। एतत्सर्वं कृत्वा कृष्णो द्वारकां प्रत्यागतवान्। तदनन्तरं कृष्णेन प्रसेनस्य स्यमन्तकनामकं रत्नमपहृतमित्यभिशंसनं कृतम्। वस्तुतः किन्तु वने प्रसेनस्य मृत्योर्हेतवे मणिरनष्यत। ततः परं तद्रत्नं सिंहेनागृह्यत। सिंहोऽयं चाचिरेण ऋक्षराजेन जाम्बवतामार्यत। जाम्बवांश्च स्वगुहां प्रति रत्नमावहत्। ततः कृष्णस्तत्र जाम्बवन्तं प्राप्य तमयुध्यत महाऋक्षं जित्वा तस्माद्रत्नमादत्त। न केवलं जाम्बवान्कृष्णेन जितो यावत्स कृष्णाय स्वदारिकां जाम्बवतीं प्रदत्तवानिति॥२८५॥
Mathurāyāṁ kriyamāṇeṣu krīḍāsu kṛṣṇaścāṇūranāmadheyaṁ kaṁsasya mallayodhaṁ tadanantaraṁ ca kaṁsaṁ svayaṁ hatvā kaṁsapitaramugrasenaṁ mathurāsiṁhāsane sthāpitavān| Tataḥ kṛṣṇaḥ sāndīpaneḥ śiṣyo bhūtvā pañcajanākhyaṁ rākṣasamahan| Mathurāyāṁ kṛṣṇavāsasamaye sa kālayavana iti nāmnā rājākramito yasya mahatī senāsīt| Etatsaṅkaṭasya nivāraṇāya kṛṣṇo dvāraketi nāma durgapuraṁ nirmitavān| Tataḥ sa mathurāyāḥ sarvānnivāsino'sminnūtane durge'saṅkrāmayat| Kasmiṁściddine kṛṣṇo niḥśastro nagaraṁ tyaktvā kālayavanenānvadhāvyata| Tataḥ kṛṣṇo guhāyāṁ śaraṇaṁ yāto yatra mucukundo manuṣyarājaḥ supta āsīt| Kālayavano guhāmapi praviśya mucukundasya kruddhadṛṣṭyā bhasmasādakriyata| Etatsarvaṁ kṛtvā kṛṣṇo dvārakāṁ pratyāgatavān| Tadanantaraṁ kṛṣṇena prasenasya syamantakanāmakaṁ ratnamapahṛtamityabhiśaṁsanaṁ kṛtam| Vastutaḥ kintu vane prasenasya mṛtyorhetave maṇiranaṣyata| Tataḥ paraṁ tadratnaṁ siṁhenāgṛhyata| Siṁho'yaṁ cācireṇa ṛkṣarājena jāmbavatāmāryata| Jāmbavāṁśca svaguhāṁ prati ratnamāvahat| Tataḥ kṛṣṇastatra jāmbavantaṁ prāpya tamayudhyata mahāṛkṣaṁ jitvā tasmādratnamādatta| Na kevalaṁ jāmbavānkṛṣṇena jito yāvatsa kṛṣṇāya svadārikāṁ jāmbavatīṁ pradattavāniti||285||

"En los juegos celebrados (kriyamāṇeṣu krīḍāsu) en Mathurā (mathurāyām), Kṛṣṇa (muestra), habiendo matado (hatvā) al boxeador de Kaṁsa (kaṁsasya mallayodham) conocido como Cāṇūra (cāṇūra-nāmadheyam) y (ca) luego de eso (tad-anantaram) a Kaṁsa (kaṁsam) mismo (svayam), puso (sthāpitavān) a Ugrasena (ugrasenam) —el padre de Kaṁsa (kaṁsa-pitaram)— en el trono de Mathurā (mathurā-siṁhāsane). Posteriormente (tatas), Kṛṣṇa (kṛṣṇaḥ), tras volverse (bhūtvā) discípulo de Sāndīpani (sāndīpaneḥ śiṣyaḥ), asesinó (ahan) al demonio (rākṣasam) llamado Pañcajana (pañcajana-ākhyam). Durante la estancia de Kṛṣṇa (kṛṣṇa-vāsa-samaye) en Mathurā (mathurāyām), él (saḥ) fue atacado (ākramitaḥ) por un rey (rājā) cuyo nombre era (nāmnā) Kālayavana (kālayavanaḥ iti), que tenía un gran ejército (yasya mahatī senā āsīt). Para contrarrestar este peligro (etad-saṁkaṭasya nivāraṇāya), Kṛṣṇa (kṛṣṇaḥ) construyó (nirmitavān) una ciudad fortificada (durga-puram) conocida como Dvārakā (dvārakā iti nāma). Tras eso (tatas), él (saḥ) transfirió (asaṅkrāmayat) a todos los habitantes (sarvān nivāsinaḥ) de Mathurā (mathurāyāḥ) a esta nueva fortaleza (asmin nūtane durge). Un cierto día (kasmincid dine), Kṛṣṇa (kṛṣṇaḥ), tras partir de (tyaktvā) la ciudad (nagaram) desarmado (niḥśastraḥ), fue perseguido (anvadhāvyata) por Kālayavana (kālayavanena). Luego (tatas), Kṛṣṇa (kṛṣṇaḥ) tomó refugio (śaraṇaṁ yātaḥ) en una cueva (guhāyām) donde (yatra) Mucukunda (mucukundaḥ), rey de los hombres (manuṣya-rājaḥ), estaba (āsīt) dormido (suptaḥ). Después de que Kālayavana ingresase también a la cueva (kālayavanaḥ guhām api praviśya), fue reducido a cenizas (bhasmasāt akriyata) por la mirada enojada de Mucukunda (mucukundasya kruddha-dṛṣṭyā). Tras hacer todo esto (etad sarvam kṛtvā), Kṛṣṇa (kṛṣṇaḥ) retornó (pratyāgatavān) a Dvārakā (dvārakām). Posteriormente (tad-anantaram) se produjo la acusación (abhiśaṁsanam kṛtam) de que (iti) la joya de Prasena (prasenasya... ratnam) llamada Syamantaka (syamantaka-nāmakam) había sido robada (apahṛtam) por Kṛṣṇa (kṛṣṇena). No obstante (kintu), en realidad (vastutas), la gema (maṇiḥ) se perdió (anaṣyata) debido a la muerte de Prasena (prasenasya mṛtyoḥ hetave) en el bosque (vane). Después de eso (tatas param), esa joya (tad-ratnam) fue recogida (agṛhyata) por un león (siṁhena). Y (ca) en un corto tiempo (acireṇa), este (ayam) león (siṁhaḥ) fue asesinado (amāryata) por Jāmbavān (jāmbavatā) —rey de los osos (ṛkṣa-rājena)—. Y (ca) Jāmbavān (jāmbavān) trajo (āvahat) la joya (ratnam) a su cueva (sva-guhām prati). Seguidamente (tatas), Kṛṣṇa (kṛṣṇaḥ), tras hallar (prāpya) a Jāmbavān (jāmbavantam) ahí (tatra), luchó (ayudhyata) contra él (tam), (y) después de derrotar (jitvā) al gran oso (mahā-ṛkṣam), le quitó la gema (tasmāt ratnam ādatta). No (na) solamente (kevalam) que Jāmbavān (jāmbavān) fue derrotado (jitaḥ) por Kṛṣṇa (kṛṣṇena) sino que incluso (yāvat) él (saḥ) le dio a Kṛṣṇa su propia hija, Jāmbavatī, en matrimonio (kṛṣṇāya sva-dārikām jāmbavatīm pradattavān... iti)"||285||


तेषां सर्वेषां वृत्तानां पश्चात्कृष्णः शत्राजित्पुत्र्याः सत्यभामायाश्च भीष्मकपुत्र्या रुक्मिण्याश्च पाणिमगृह्णत्। आभ्यां भार्याभ्यामृते कृष्णस्यान्याः परःषोडशसहस्रं भार्या आसन्यासां तस्याशीतिसहस्राधिकलक्षः सन्तानान्यभवन्। कस्मिंश्चिद्दिवस इन्द्रो नरकाख्यस्य राक्षसस्य प्रजापीडनं कृष्णस्य ज्ञापयितुं द्वारकानगरमागच्छत्। तर्हि कृष्णो नरकस्य नगरं गत्वा न केवलं स नरकं मारितवान्यावन्मुरनामकं राक्षसमन्यमप्यहन्। तदनन्तरं कृष्णः स्वपत्न्या सत्यभामया सहेन्द्रस्वर्गमगच्छत्। स्वर्गस्य नन्दने परिभ्राम्यन्कृष्णो स्वभार्यया प्रेरितः पारिजातवृक्षमपाहरन्। अतः परं शच्याख्यया स्वभार्यया प्रेरित इन्द्रस्तद्वृक्षं पुनर्लब्धुमनिश्चिनोत्। एवमिन्द्रश्च देवाश्च कृष्णं सम्मुखीभूय तेन पराजिता अभवन्। ततः कृष्णस्तदिष्टवृक्षं द्वारकानगरं नीतवान्। एतत्सर्वं कृत्वान्यत्किमपि घटितम्। उशा शोणितपुरराजस्य बाणासुरस्य कन्या कृष्णस्य पौत्रेऽनिरुद्धेऽनुरागवत्यभवत्। चित्रलेखोशासखी सिद्धिद्वारेण कृष्णप्रासादादनिरुद्धोपहरणं कृत्वा शोणितपुरे तमावहत्। तदा बलरामश्च प्रद्युम्नाख्योऽनिरुद्धस्य पिता चानिरुद्धस्योद्धाराय शोणितपुरं गतवन्तौ। शिवः कार्तिकेयश्च बाणं सहायत्वमकुरुतां परन्तु युद्धे निखिलेन पराजितौ। कृष्णोऽन्ते बाणं युद्धं कृत्वा तस्य बाहून्सर्वानछिनत्। तदनन्तरं पौण्ड्रको वाराणसीराजस्य साहाय्येन कृष्णपदं स्वीकृतवान्। तदर्थं कृष्णो गरुडारूढः पौण्ड्रकं च तं राजानं चाक्रान्तवान्। तौ पराजित्य कृष्णः स्वसुदर्शनचक्रस्य तेजसा काशीमदहत्। देवैराहूतः सनन्ते कृष्णो यादवान्स्वकुटुम्बमशेषेणाहन्। तेषु वृत्तेषु बलरामो मृतः स्वमुखाच्छेष उद्भूतः। कृष्ण एव लुब्धकेन यदृच्छया मारितः। तदनन्तरं स स्वपरमलोकं प्रत्यागतवान्। तथैव पाण्डवकौरवयोर्युद्धेऽसङ्ख्यवृत्तानि तानि सर्वाणि यत्र कृष्णस्य सान्निध्योपदेशौ सर्वशोऽवश्यावास्तां श्रीमहाभारते कथितानीति॥२८६॥
Teṣāṁ sarveṣāṁ vṛttānāṁ paścātkṛṣṇaḥ śatrājitputryāḥ satyabhāmāyāśca bhīṣmakaputryā rukmiṇyāśca pāṇimagṛhṇat| Ābhyāṁ bhāryābhyāmṛte kṛṣṇasyānyāḥ paraḥṣoḍaśasahasraṁ bhāryā āsanyāsāṁ tasyāśītisahasrādhikalakṣaḥ santānānyabhavan| Kasmiṁściddivasa indro narakākhyasya rākṣasasya prajāpīḍanaṁ kṛṣṇasya jñāpayituṁ dvārakānagaramāgacchat| Tarhi kṛṣṇo narakasya nagaraṁ gatvā na kevalaṁ sa narakaṁ māritavānyāvanmuranāmakaṁ rākṣasamanyamapyahan| Tadanantaraṁ kṛṣṇaḥ svapatnyā satyabhāmayā sahendrasvargamagacchat| Svargasya nandane paribhrāmyankṛṣṇo svabhāryayā preritaḥ pārijātavṛkṣamapāharan| Ataḥ paraṁ śacyākhyayā svabhāryayā prerita indrastadvṛkṣaṁ punarlabdhumaniścinot| Evamindraśca devāśca kṛṣṇaṁ sammukhībhūya tena parājitā abhavan| Tataḥ kṛṣṇastadiṣṭavṛkṣaṁ dvārakānagaraṁ nītavān| Etatsarvaṁ kṛtvānyatkimapi ghaṭitam| Uśā śoṇitapurarājasya bāṇāsurasya kanyā kṛṣṇasya pautre'niruddhe'nurāgavatyabhavat| Citralekhośāsakhī siddhidvāreṇa kṛṣṇaprāsādādaniruddhopaharaṇaṁ kṛtvā śoṇitapure tamāvahat| Tadā balarāmaśca pradyumnākhyo'niruddhasya pitā cāniruddhasyoddhārāya śoṇitapuraṁ gatavantau| Śivaḥ kārtikeyaśca bāṇaṁ sahāyatvamakurutāṁ parantu yuddhe nikhilena parājitau| Kṛṣṇo'nte bāṇaṁ yuddhaṁ kṛtvā tasya bāhūnsarvānachinat| Tadanantaraṁ pauṇḍrako vārāṇasīrājasya sāhāyyena kṛṣṇapadaṁ svīkṛtavān| Tadarthaṁ kṛṣṇo garuḍārūḍhaḥ pauṇḍrakaṁ ca taṁ rājānaṁ cākrāntavān| Tau parājitya kṛṣṇaḥ svasudarśanacakrasya tejasā kāśīmadahat| Devairāhūtaḥ sanante kṛṣṇo yādavānsvakuṭumbamaśeṣeṇāhan| Teṣu vṛtteṣu balarāmo mṛtaḥ svamukhāccheṣa udbhūtaḥ| Kṛṣṇa eva lubdhakena yadṛcchayā māritaḥ| Tadanantaraṁ sa svaparamalokaṁ pratyāgatavān| Tathaiva pāṇḍavakauravayoryuddhe'saṅkhyavṛttāni tāni sarvāṇi yatra kṛṣṇasya sānnidhyopadeśau sarvaśo'vaśyāvāstāṁ śrīmahābhārate kathitānīti||286||

"Tras todos esos acontecimientos (teṣām sarveṣām vṛttānām paścāt), Kṛṣṇa (kṛṣṇaḥ) se casó (pāṇim agṛhṇat) con Satyabhāmā (satyabhāmāyāḥ) —hija de Śatrājit (śatrājit-putryāḥ)— y (ca) con Rukmiṇī (rukmiṇyāḥ) —hija de Bhīṣmaka (bhīṣmaka-putryāḥ). Aparte de estas dos esposas (ābhyām bhāryābhyām ṛte), Kṛṣṇa tuvo más de dieciséis mil esposas adicionales (kṛṣṇasya anyāḥ paraḥ-ṣoḍaśa-sahasram bhāryāḥ āsan) que le dieron ciento ochenta mil hijos (yāsām tasya āśīti-sahasra-adhika-lakṣaḥ santānāni abhavan). Cierto día (kasmincid divase), Indra (indraḥ) vino (āgacchat) a la ciudad de Dvārakā (dvārakā-nagaram) para informarle (jñāpayitum) a Kṛṣṇa (kṛṣṇasya) sobre la tiranía (prajāpīḍanam) del demonio llamado Naraka (naraka-ākhyasya rākṣasasya). Entonces (tarhi) Kṛṣṇa (kṛṣṇaḥ), después de ir (gatvā) a la ciudad (nagaram) de Naraka (narakasya), no sólo (na kevalam) mató (saḥ... māritavān) a Naraka (narakam) sino que (yāvat) incluso mató (api ahan) a otro (anyam) demonio (rākṣasam) conocido como Mura (mura-nāmakam). Inmediatamente después de eso (tad-anantaram), Kṛṣṇa (kṛṣṇaḥ) fue (agacchat) al Cielo de Indra (indra-svargam) junto con su propia esposa Satyabhāmā (sva-patnyā satyabhāmayā saha). Mientras paseaba (paribhrāmyan) en el jardín (nandane) del Cielo (svargasya), Kṛṣṇa (kṛṣṇaḥ), inducido (preritaḥ) por su esposa (sva-bhāryayā), se robó (apāharan) el árbol Pārijāta (pārijāta-vṛkṣam). Después de esto (atas param), Indra (indraḥ), inducido (preritaḥ) por su propia esposa (sva-bhāryayā) llamada Śacī (śacī-ākhyayā), decidió (aniścinot) recobrar (punar labdhum) ese árbol (tad-vṛkṣam). De esta forma (evam), Indra (indraḥ) y (ca... ca) los dioses (devāḥ) confrontaron (sammukhībhūya) a Kṛṣṇa (kṛṣṇam) (pero) fueron (abhavan) derrotados (parājitāḥ) por él (tena). Después de eso (tatas), Kṛṣṇa (kṛṣṇaḥ) trajo (nītavān) ese preciado árbol (tad-iṣṭa-vṛkṣam) a la ciudad de Dvārakā (dvārakā-nagaram). Tras hacer (kṛtvā) todo (sarvam) esto (etad), algo más (anyat kimapi) sucedió (ghaṭitam). Uśā (uśā), hija (kanyā) del demonio Bāṇa, rey de Śoṇitapura (śoṇitapura-rājasya bāṇa-asurasya), se enamoró (anurāgavatī abhavat) de Aniruddha (aniruddhe) —nieto (pautre) de Kṛṣṇa (kṛṣṇasya)—. Citralekhā (citralekhā), amiga de Uśā (uśā-sakhī), por medio de poderes sobrenaturales (siddhidvāreṇa), tras abducir a Aniruddha (aniruddha-upaharaṇaṁ kṛtvā) desde el palacio de Kṛṣṇa (kṛṣṇa-prāsādāt), lo trajo (tam āvahat) a Śoṇitapura (śoṇitapure). Entonces (tadā), Balarāma (balarāmaḥ) y (ca... ca) el padre (pitā) de Aniruddha (aniruddhasya) llamado Pradyumna (pradyumna-ākhyaḥ) fueron (gatavantau) a Śoṇitapura (śoṇitapuraṁ) a rescatar Aniruddha (aniruddhasya uddhārāya). Śiva (śivaḥ) y (ca) Kārtikeya (kārtikeyaḥ) ayudaron (sahāyatvam akurutām) a Bāṇa (bāṇam), pero (parantu) fueron completamente derrotados (nikhilena parājitau) en batalla (yuddhe). Finalmente (ante), Kṛṣṇa (kṛṣṇaḥ), tras luchar (yuddham kṛtvā) contra Bāṇa (bāṇam), le cortó (achinat) todos sus brazos (tasya bāhūn sarvān). Posteriormente (tad-anantaram), Pauṇḍraka (pauṇḍrakaḥ), con la ayuda (sāhāyyena) del rey de Vārāṇasī (vārāṇasī-rājasya), se apropió (svīkṛtavān) de la posición de Kṛṣṇa (kṛṣṇa-padam). A causa de eso (tadartham), Kṛṣṇa (kṛṣṇaḥ), montado en Garuḍa (garuḍa-ārūḍhaḥ), atacó (ākrāntavān) a Pauṇḍraka (pauṇḍrakam) y (ca... ca) a ese rey (tam rājānam). Tras derrotarlos a ambos (tau parājitya), Kṛṣṇa (kṛṣṇaḥ) incendió (adahat) a Kāśī --otro nombre de Vārāṇasī-- (kāśīm) con la radiancia (tejasā) de su disco Sudarśana (sva-sudarśana-cakrasya). Al ser (san) llamado (āhūtaḥ) por los dioses (devaiḥ), al final (ante) Kṛṣṇa (kṛṣṇaḥ) asesinó (ahan) totalmente (aśeṣeṇa) a los Yādava-s (yādavān) —a su propia familia (sva-kuṭumbam)—. Durante esas circunstancias (teṣu vṛtteṣu), Balarāma (balarāmaḥ) murió (mṛtaḥ) (y) Śeṣa (śeṣaḥ) emergió (udbhūtaḥ) desde su boca (sva-mukhāt). Kṛṣṇa mismo (kṛṣṇaḥ eva) fue matado accidentalmente (yadṛcchayā māritaḥ) por un cazador (lubdhakena). Inmediatamente después de eso (tad-anantaram), él (saḥ) retornó (pratyāgatavān) a su mundo supremo (sva-parama-lokam). Similarmente (tathā eva), todos esos innumerables acontecimientos (asaṅkhya-vṛttāni tāni sarvāṇi) en la guerra (yuddhe) entre Pāṇḍava-s y Kaurava-s (pāṇḍava-kauravayoḥ) —donde (yatra) la presencia y la enseñanza (sānnidhya-upadeśau) de Kṛṣṇa (kṛṣṇasya) fueron (āstām) absolutamente (sarvaśas) indispensables (avaśyau)— se narran (kathitāni) en el venerable Mahābhārata (śrī-mahābhārate... iti)"||286||


कृष्णलीलाया एतत्सङ्क्षिप्तवर्णनात्पश्चात्साधको गाढध्यानसमाविष्टः। तदनन्तरं स भगवतः कृष्णस्य कानिचिन्नामानि पाठयितुमुपक्रान्तवान्॥२८७॥
Kṛṣṇalīlāyā etatsaṅkṣiptavarṇanātpaścātsādhako gāḍhadhyānasamāviṣṭaḥ| Tadanantaraṁ sa bhagavataḥ kṛṣṇasya kānicinnāmāni pāṭhayitumupakrāntavān||287||

Tras (paścāt) esta sucinta descripción (etad-saṅkṣipta-varṇanāt) de los pasatiempos de Kṛṣṇa (kṛṣṇa-līlāyāḥ), el buscador (sādhakaḥ) entró en una profunda meditación (gāḍha-dhyāna-samāviṣṭaḥ). Inmediatamente después de eso (tad-anantaram), él (saḥ) empezó (upakrāntavān) a recitar (pāṭhayitum) algunos (kānicid) nombres (nāmāni) del Señor Kṛṣṇa (bhagavataḥ kṛṣṇasya)||287||


नीलमाधवः श्यामसुन्दरो यादवो यदुनाथः कुकुराधिनाथो दयानिधिर्वासुदेवो वसुदेवभूर्देवकीनन्दनो देवकीपुत्रो देवकीसूनुर्दैवकीनन्दनः श्रीवत्सभृच्छ्रीवत्सलाञ्छनः श्रीवत्साङ्को नन्दकुमारो नन्दनन्दनो नन्दकी नन्दात्मजः पूतनाहा पूतनारिः पूतनासूदनो दामोदरो यमलार्जुनहा कालियजिदुपेन्द्र इन्द्रानुज इन्द्रावरजो गोवर्धनधरो गिरिधरो गोविन्दो गोपालो गोपेन्द्रो गोपेशः केशवः केशी केशः केशटो हृषीकेशो जनार्द्दनोऽच्युतोऽनन्तो दैत्यारिर्वंशीधरो मुरलीधरो गोपनीनाथो राधाकान्तो राधावल्लभो राधानाथोऽरिष्टसूदनः रुक्मिणिपतिः केशिहा केशिसूदनः कालनेमिहा कालनेमिरिपुः कालनेमिशत्रुः कालनेम्यरिः पीताम्बरश्चाणूरजित्कंसारातिर्मथुरेशः कंसजित्कंसहा कंसारिः पाञ्चजन्यधरः कालयवनजिद्द्वारकेशो द्वारकनाथो जाम्बवतीपतिर्नरकजिन्नरकान्तको मुरहा मुरारिर्मुररिपुः पौण्ड्रकजिच्चक्रधरश्चक्री चक्रपाणिश्चक्रहस्तश्चक्रवांस्चक्रभृच्छङ्खी शङ्खभृद्धमो वनमाली मालः कौस्तुभवक्षाः कौस्तुभलक्षणो माधवो मधुजिन्मधुरिपुर्मधुभिन्मधुमथनो गुरुडध्वजस्तार्क्ष्यध्वजस्तार्क्ष्यनायको यवनारिः पार्थसारथिर्जगन्नाथः पुरुषोत्तमो मनोहरो जगदीशो मोहनो नवनीततस्करः कंसहन्ता राधिकेशो घृणी कृशाङ्गो प्रतापी सलीलो गिरिपूजको दयालुश्चेति भगवतः कृष्णस्येमानि कानिचिदसङ्ख्यनाम्नामिति॥२८८॥
Nīlamādhavaḥ śyāmasundaro yādavo yadunāthaḥ kukurādhinātho dayānidhirvāsudevo vasudevabhūrdevakīnandano devakīputro devakīsūnurdaivakīnandanaḥ śrīvatsabhṛcchrīvatsalāñchanaḥ śrīvatsāṅko nandakumāro nandanandano nandakī nandātmajaḥ pūtanāhā pūtanāriḥ pūtanāsūdano dāmodaro yamalārjunahā kāliyajidupendra indrānuja indrāvarajo govardhanadharo giridharo govindo gopālo gopendro gopeśaḥ keśavaḥ keśī keśaḥ keśaṭo hṛṣīkeśo janārddano'cyuto'nanto daityārirvaṁśīdharo muralīdharo gopanīnātho rādhākānto rādhāvallabho rādhānātho'riṣṭasūdanaḥ rukmiṇipatiḥ keśihā keśisūdanaḥ kālanemihā kālanemiripuḥ kālanemiśatruḥ kālanemyariḥ pītāmbaraścāṇūrajitkaṁsārātirmathureśaḥ kaṁsajitkaṁsahā kaṁsāriḥ pāñcajanyadharaḥ kālayavanajiddvārakeśo dvārakanātho jāmbavatīpatirnarakajinnarakāntako murahā murārirmuraripuḥ pauṇḍrakajiccakradharaścakrī cakrapāṇiścakrahastaścakravāṁscakrabhṛcchaṅkhī śaṅkhabhṛddhamo vanamālī mālaḥ kaustubhavakṣāḥ kaustubhalakṣaṇo mādhavo madhujinmadhuripurmadhubhinmadhumathano guruḍadhvajastārkṣyadhvajastārkṣyanāyako yavanāriḥ pārthasārathirjagannāthaḥ puruṣottamo manoharo jagadīśo mohano navanītataskaraḥ kaṁsahantā rādhikeśo ghṛṇī kṛśāṅgo pratāpī salīlo giripūjako dayāluśceti bhagavataḥ kṛṣṇasyemāni kānicidasaṅkhyanāmnāmiti||288||

"Estos (imāni) (son) algunos (kānicid) de los innumerables nombres (asaṅkhya-nāmnām) del Señor Kṛṣṇa (bhagavataḥ kṛṣṇasya): El descendiente azul de Madhu (nīla-mādhavaḥ), oscuro y bello (śyāma-sundaraḥ), descendiente de Yadu (yādavaḥ), señor de los Yādava-s --en realidad, los Kukura-s eran una rama de la raza Yadu-- (yadu-nāthaḥ kukura-adhināthaḥ), tesoro de compasión (dayā-nidhiḥ), descendiente de Vasudeva (vāsudevaḥ), hijo de Vasudeva (vasudevabhūḥ), hijo de Devakī (devakī-nandanaḥ devakī-putraḥ devakī-sūnuḥ daivakī-nandanaḥ), el que lleva la marca śrīvatsa (śrīvatsa-bhṛt), el que tiene la marca śrīvatsa (śrīvatsa-lāñchanaḥ śrīvatsa-aṅkaḥ), hijo de Nanda (nanda-kumāraḥ nanda-nandanaḥ... nanda-ātmajaḥ), poseedor de la espada de Nanda (nandakī), el que dio muerte a Pūtanā (pūtanā-hā), enemigo de Pūtanā (pūtanā-ariḥ), asesino de Pūtanā (pūtanā-sūdanaḥ), el que tiene una cuerda alrededor de su vientre (dāma-udaraḥ), destructor de dos árboles Arjuna (yamala-arjuna-hā), conquistador de Kāliya (kāliya-jit), hermano menor de Indra (upa-indraḥ indra-anujaḥ indra-avarajaḥ), el que sostiene a Govardhana (govardhana-dharaḥ), el que sostiene a la montaña (giri-dharaḥ), el que procura vacas (go-vindaḥ), vaquero (go-pālaḥ), jefe de los vaqueros (gopa-indraḥ gopa-īśaḥ), el que tiene largo/mucho/bello cabello (keśavaḥ keśī keśaḥ keśaṭaḥ), señor de los sentidos (hṛṣīka-īśaḥ), el que agita a la gente (jana-ardanaḥ), imperecedero (acyutaḥ), infinito (anantaḥ), enemigo de los daitya-s --demonios-- (daitya-ariḥ), el que sostiene una flauta --es decir, flautista-- (vaṁśī-dharaḥ muralī-dharaḥ), señor de las vaqueras (gopī-nāthaḥ), amante de Rādhā (rādhā-kāntaḥ), amado de Rādhā (rādhā-vallabhaḥ), señor de Rādhā (rādhā-nāthaḥ), asesino de Ariṣṭa (ariṣṭa-sūdanaḥ), esposo de Rukmiṇī (rukmiṇi-patiḥ), el que dio muerte a Keśī (keśi-hā), asesino de Keśī (keśisūdanaḥ), el que dio muerte a Kālanemi (kālanemi-hā), enemigo de Kālanemi (kālanemi-ripuḥ kālanemi-śatruḥ kālanemi-ariḥ), vestido con ropas amarillas (pīta-ambaraḥ), conquistador de Cāṇūra (cāṇūra-jit), enemigo de Kaṁsa (kaṁsa-ārātiḥ... kaṁsa-ariḥ), señor de Mathurā (mathurā-īśaḥ), conquistador de Kaṁsa (kaṁsa-jit), el que dio muerte a Kaṁsa (kaṁsa-hā), el que sostiene la caracola Pāñcajanya (pāñcajanya-dharaḥ), conquistador de Kālayavana (kālayavana-jit), señor de Dvārakā --también escrito Dvāraka a veces-- (dvārakā-īśaḥ dvāraka-nāthaḥ), esposo de Jāmbavatī (jāmbavatī-patiḥ), conquistador de Naraka (naraka-jit), destructor de Naraka (naraka-antakaḥ), el que le dio muerte a Mura (mura-hā), enemigo de Mura (mura-ariḥ mura-ripuḥ), conquistador de Pauṇḍraka (pauṇḍraka-jit), portador del disco (cakra-dharaḥ cakrī... cakravān cakra-bhṛt), el que tiene un disco en su mano (cakra-pāṇiḥ cakra-hastaḥ), portador de la caracola (śaṅkhī śaṅkha-bhṛt), el que sopla (la caracola) (dhamaḥ), el que lleva una guirnalda de (flores) del bosque (vana-mālī), el que lleva una guirnalda (mālaḥ), el que tiene su pecho decorado con la joya Kaustubha (kaustubha-vakṣāḥ), cuya marca es la joya Kaustubha (kaustubha-lakṣaṇaḥ), descendiente de Madhu (mādhavaḥ), conquistador de Madhu (madhu-jit), enemigo de Madhu (madhu-ripuḥ), asesino de Madhu (madhu-bhid), destructor de Madhu (madhu-mathanaḥ), el que tiene a Garuḍa en su estandarte (guruḍa-dhvajaḥ tārkṣya-dhvajaḥ), líder de Garuḍa (tārkṣya-nāyakaḥ), enemigo de los Yavana-s --lit. enemigo de los bárbaros-- (yavana-ariḥ), auriga de Arjuna (pārtha-sārathiḥ), protector del mundo (jagat-nāthaḥ), el mejor de los hombres (puruṣa-uttamaḥ), fascinante --lit. que roba el corazón-- (manas-haraḥ), señor del mundo (jagat-īśaḥ), engañador (mohanaḥ), ladrón de la manteca (navanīta-taskaraḥ), asesino de Kaṁsa (kaṁsa-hantā), señor de la pequeña Rādhā (rādhikā-īśaḥ), misericordioso (ghṛṇī), el que tiene un cuerpo delgado (kṛśa-aṅgaḥ), poderoso (pratāpī), juguetón (salīlaḥ), adorador de la montaña (giri-pūjakaḥ), y (ca) compasivo (dayāluḥ... iti)"||288||


इदानीं च भगवतः कृष्णस्य जीवने विषयं समाप्य स साधको बुद्धशब्दितस्य विष्णोर्नवमावतारस्य कथां यथासम्भवं सङ्क्षेपेण व्याख्यातुमप्रवर्तत॥२८९॥
Idānīṁ ca bhagavataḥ kṛṣṇasya jīvane viṣayaṁ samāpya sa sādhako buddhaśabditasya viṣṇornavamāvatārasya kathāṁ yathāsambhavaṁ saṅkṣepeṇa vyākhyātumapravartata||289||

Y (ca) ahora (idānīm), tras concluir con (samāpya) el tema (viṣayam) sobre la vida (jīvane) del Señor Kṛṣṇa (bhagavataḥ kṛṣṇasya), el buscador (saḥ sādhakaḥ) procedió (apravartata) a explicar (vyākhyātum), lo más sucintamente posible (yathāsambhavam saṅkṣepeṇa), la historia (kathām) del noveno avatāra de Viṣṇu (viṣṇoḥ navama-avatārasya) llamado Buddha (buddha-śabditasya)||289||


सिद्धार्थो गौतमनामकोऽपि वा बुद्धनामकोऽपि वा लुम्बिनीनगरे जातः किन्तु स कपिलवस्तुपुरे वर्धितः। सिद्धार्थस्य पिता शाक्यगोत्रस्य प्रमुख आसीत्। तस्य जन्मनः पूर्वं ब्राह्मणैर्भविष्यकथनं कृतं यत्सिद्धार्थो महानृपतिर्महर्षिर्वा भवेत्। ततः सिद्धार्थस्य पिता तस्य तपस्वितं निवारयितुं तं स्वप्रासादे निरुद्धमकरोद्। एवं सिद्धार्थो विलासित्वैः परिवेष्टितोऽवर्धत। ततः स गोपां व्यवहद्यस्याः पुत्रोऽभवत्। सिद्धार्थस्यान्तस्तु किञ्चिदपि प्रासादं त्यक्तुं रात्रौ तं प्रेरितवान्। किमिति। कपिलवस्तुनि स्वनगरे वास्तवत्वं द्रष्टुम्। तथैव स रोगिणं च वृद्धं च शवं चापद्यत। स तत्क्षणमेवावागच्छद्यद्भूतानि सर्वाणि रोगजरामृत्य्वधीनानि। अवगमादस्मात्स्वजीवनं सर्वथा परिवर्तितम्। अतस्तत्प्रासादं त्यक्त्वा तपस्विजीवनं स प्रारभतेति॥२९०॥
Siddhārtho gautamanāmako'pi vā buddhanāmako'pi vā lumbinīnagare jātaḥ kintu sa kapilavastupure vardhitaḥ| Siddhārthasya pitā śākyagotrasya pramukha āsīt| Tasya janmanaḥ pūrvaṁ brāhmaṇairbhaviṣyakathanaṁ kṛtaṁ yatsiddhārtho mahānṛpatirmaharṣirvā bhavet| Tataḥ siddhārthasya pitā tasya tapasvitaṁ nivārayituṁ taṁ svaprāsāde niruddhamakarod| Evaṁ siddhārtho vilāsitvaiḥ pariveṣṭito'vardhata| Tataḥ sa gopāṁ vyavahadyasyāḥ putro'bhavat| Siddhārthasyāntastu kiñcidapi prāsādaṁ tyaktuṁ rātrau taṁ preritavān| Kimiti| Kapilavastuni svanagare vāstavatvaṁ draṣṭum| Tathaiva sa rogiṇaṁ ca vṛddhaṁ ca śavaṁ cāpadyata| Sa tatkṣaṇamevāvāgacchadyadbhūtāni sarvāṇi rogajarāmṛtyvadhīnāni| Avagamādasmātsvajīvanaṁ sarvathā parivartitam| Atastatprāsādaṁ tyaktvā tapasvijīvanaṁ sa prārabhateti||290||

"Siddhārtha (siddhārthaḥ) —también llamado Gautama o Buddha (gautama-nāmakaḥ api vā buddha-nāmakaḥ api vā)— nació (jātaḥ) en la ciudad de Lumbinī (lumbinī-nagare) pero (kintu) se crió (vardhitaḥ) en la ciudad de Kapilavastu (kapilavastu-pure). El padre (pitā) de Siddhārtha (siddhārthasya) era (āsīt) el jefe (pramukhaḥ) del clan Śākya (śākya-gotrasya). Antes (pūrvam) de su nacimiento (tasya janmanaḥ), los brāhmaṇa-s predijeron (brāhmaṇaiḥ bhaviṣyakathanam kṛtam) que (yad) Siddhārtha (siddhārthaḥ) se volvería (bhavet) un gran monarca (mahā-nṛpatiḥ) o (vā) un gran sabio (mahā-ṛṣiḥ). Entonces (tatas) el padre (pitā) de Siddhārtha (siddhārthasya), para impedir (nivārayitum) que él sea un asceta (tasya tapasvitam), lo mantuvo (tam... niruddham akarot) confinado (niruddham) en su palacio (sva-prāsāde). De este modo (evam), Siddhārtha (siddhārthaḥ) creció (avardhata) rodeado (pariveṣṭitaḥ) de lujos (vilāsitvaiḥ). Después de eso (tatas), él (saḥ) se casó (vyavahat) con Gopā (gopām), de quien (yasyāḥ) tuvo un hijo --lit. hubo un hijo-- (putraḥ abhavat). Pero (tu) algo (kiñcidapi) dentro (antar) de Siddhārtha (siddhārthe) lo instaba (tam preritavān) a dejar (tyaktum) el palacio (prāsādam) por la noche (rātrau). ¿por qué (kim iti)? Para ver (draṣṭum) la realidad (vāstavatvam) en Kapilavastu (kapilavastuni), su ciudad (sva-nagare). Así (tathā eva), él (saḥ) se topó (āpadyata) con un hombre enfermo (rogiṇam), con un hombre viejo (vṛddham) y (ca... ca... ca) con un cadáver (śavam). Él (saḥ) inmediatamente (tatkṣaṇam eva) comprendió (avāgacchat) que (yad) todos los seres vivientes (bhūtāni sarvāṇi) estaban sujetos a enfermedad, vejez y muerte (roga-jarā-mṛtyu-adhīnāni). A partir de esa comprensión (avagamāt asmāt), su vida (sva-jīvanam) dio un giro --es decir, cambió-- (parivartitam) completamente (sarvathā). Debido a esto (atas), tras abandonar (tyaktvā) ese palacio (tad-prāsādam), él (saḥ) comenzó (prārabhata) la vida de un asceta (tapasvi-jīvanam... iti)"||290||


सिद्धार्थस्याराडकालामश्चोद्रकरामपुत्र इति गुरू द्वावभवतां स तु तावत्यजद्यतस्ताभ्यां मोक्षं नाप्तवान्। सिद्धार्थः षड्वर्षान्यावत्तीव्रं तपश्चैकाग्रतां चाचरितवान्येन स्वशरीरं बहु कृशतां गतम्। यथा तेन सर्वेण तापस्येनापि सिद्धार्थो मुक्तिं लब्धुं नाशङ्कत तथा पुनरशितुं च तपस्त्यक्तुं च निश्चितवान्। एतत्सिद्धार्थस्य नवजीवनमारब्धवद्ग्रामवासिन्याः साहाय्येन या तस्मै क्षीरं च मधु चोपाहरत्। तदनन्तरं नैरञ्जनानद्यां स्नात्वा ततो बोधितरुं प्रति प्रस्थाय तस्योऽध उपाविशत्। सिद्धार्थेन शास्त्राणां सर्वेषामधीतानामपि तथापि स मोक्षं न प्राप्नोत्। स स्तम्भवद्दृढस्तत्र षड्दिनपर्यन्तं ध्यायनतिष्ठत्। सत्यमन्ते स उपलब्धवान्। सप्ताहसप्तकं यावत्तत्र प्रबोधितावस्थायामवातिष्ठत्। अस्मात्प्रबोधनात्सिद्धार्थो बुद्धो वा शाक्यमुनिर्वेति नाम्ना प्रसिद्धोऽभवत्। आदौ बुद्धस्य स्वावस्थाविषयेऽवक्तुकामस्यापि तथाप्युपदेष्टुं बुद्धं ब्रह्मैव प्रत्ययमकारयदिति कथ्यत इति॥२९१॥
Siddhārthasyārāḍakālāmaścodrakarāmaputra iti gurū dvāvabhavatāṁ sa tu tāvatyajadyatastābhyāṁ mokṣaṁ nāptavān| Siddhārthaḥ ṣaḍvarṣānyāvattīvraṁ tapaścaikāgratāṁ cācaritavānyena svaśarīraṁ bahu kṛśatāṁ gatam| Yathā tena sarveṇa tāpasyenāpi siddhārtho muktiṁ labdhuṁ nāśaṅkata tathā punaraśituṁ ca tapastyaktuṁ ca niścitavān| Etatsiddhārthasya navajīvanamārabdhavadgrāmavāsinyāḥ sāhāyyena yā tasmai kṣīraṁ ca madhu copāharat| Tadanantaraṁ nairañjanānadyāṁ snātvā tato bodhitaruṁ prati prasthāya tasyo'dha upāviśat| Siddhārthena śāstrāṇāṁ sarveṣāmadhītānāmapi tathāpi sa mokṣaṁ na prāpnot| Sa stambhavaddṛḍhastatra ṣaḍdinaparyantaṁ dhyāyanatiṣṭhat| Satyamante sa upalabdhavān| Saptāhasaptakaṁ yāvattatra prabodhitāvasthāyāmavātiṣṭhat| Asmātprabodhanātsiddhārtho buddho vā śākyamunirveti nāmnā prasiddho'bhavat| Ādau buddhasya svāvasthāviṣaye'vaktukāmasyāpi tathāpyupadeṣṭuṁ buddhaṁ brahmaiva pratyayamakārayaditi kathyata iti||291||

"Siddhārtha tuvo (siddhārthasya... abhavatām) dos Guru-s (gurū dvau): «Arāḍakālāma (arāḍakālāmaḥ) y (ca) Udrakarāmaputra (udrakarāmaputraḥ iti)», pero (tu) él (saḥ) los abandonó (tau atyajat) porque (yatas) no alcanzó (na āptavān) Liberación (mokṣam) con ellos (tābhyām). Siddhārtha (siddhārthaḥ) practicó (ācaritavān) por seis años (ṣaṭ-varṣān yāvat) intensas (tīvram) austeridades (tapas) y (ca... ca) concentración (ekāgratām), con lo cual (yena) su cuerpo (svaśarīram) se demacró mucho (bahu kṛśatām gatam). Como (yathā) Siddhārtha (siddhārthaḥ) no pudo (na aśaṅkata) alcanzar (labdhum) Liberación (muktim) ni siquiera (api) a través de todo ese ascetismo (tena sarveṇa tāpasyena), decidió (tathā... niścitavān) comer (aśitum) nuevamente (punar) y (ca... ca) abandonar (tyaktum) las austeridades (tapas). Esto (etad) comenzó (ārabdhavat) para Siddhārtha (siddhārthasya) una nueva vida (nava-jīvanam), con la ayuda (sāhāyyena) de una aldeana (grāma-vāsinyāḥ) que (yā) le ofreció (tasmai... upāharat) leche (kṣīram) y (ca... ca) miel (madhu). Inmediatamente después de eso (tad-anantaram), se bañó (snātvā) en el río Nairañjanā (nairañjanā-nadyām), luego (tatas) se dirigió (prasthāya) al árbol de la Sabiduría (bodhi-tarum prati) (y) se sentó (upāviśat) debajo de él (tasya adhas). Aunque Siddhārtha había estudiado todas las escrituras (siddhārthena śāstrāṇām sarveṣām adhītānām api), aún así (tathā api) no lograba (saḥ... na prāpnot) Liberación (mokṣam). Él (saḥ), firme (dṛḍhaḥ) como un pilar (stambha-vat), siguió (atiṣṭhat) meditando (dhyāyan) allí (tatra) durante seis días (ṣaṭ-dina-paryantam). Él (saḥ) finalmente (ante) se dio cuenta (upalabdhavān) de la Verdad (satyam). Permaneció (avātiṣṭhat) ahí (tatra) durante siete semanas (saptāha-saptakam yāvat) en un Estado Despierto (prabodhita-avasthāyām). A partir de este Despertar (asmāt prabodhanāt), Siddhārtha (siddhārthaḥ) pasó a ser conocido (prasiddhaḥ abhavat) con el nombre (nāmnā) de Buddha (buddhaḥ) o (vā... vā) Śākyamuni (śākyamuniḥ... iti). Aunque al principio Buddha no quería hablar sobre su Estado (ādau buddhasya sva-avasthā-viṣaye avaktukāmasya api), aún así (tathā api), se dice (kathyate) que (iti) Brahmā mismo (brahmā eva) lo convenció (tam... pratyayam akārayat) de enseñar (upadeṣṭum... iti)"||291||


तदा बुद्धो दुःखसमुदयनिरोधमार्गात्मकानि चतुरार्यसत्यान्यवक्। दुःखं संसारस्य सारवल्लक्षणम्। समुदयो यत्तद्दुःखं जनयत्कारणं स्यात्तद्यथा तृष्णा। निरोधः संसारोत्पादकस्य तादृशदुःखस्य रोधः। मार्गश्चार्याष्टाङ्गमार्गो यो दुःखनिरोधं नयति। आर्याष्टाङ्गमार्गोऽयं चाष्टसम्यङ्मार्गनामकोऽपि। एष सम्यग्दृष्टिः सम्यक्सङ्कल्पः सम्यग्वाक्सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिश्च सम्यक्समाधिरित्याकृत्यष्टकेन युक्तोऽस्ति। बुद्ध एकान्नपञ्चाशद्वर्षपर्यन्तमध्यापितवान्भारते ग्रामादन्यग्रामं चरन्। बुद्धस्य कीर्तिः प्रसरती राजानोऽन्ये च धनिनो निवृत्त्यर्थमुद्यानानामारामानां च दातृतामाप्ताः। यद्यपि बुद्ध इमानि सर्वाणि दानानि स्वीकृतवांस्तथापि स भिक्षुरिव जीवन्नतिष्ठत्। बुद्धः प्रायो मध्याह्नाशनानन्तरमपाठयत्। अन्ते बुद्धोऽशीतिवर्षीयः सन्कुशिनगरे स्वदेहमत्यज्यत्। बुद्धो म्रियमाणः सर्वस्यानित्यत्वं समागतभिक्षून्स्मारयित्वोपदेशेषु शरणं गन्तुमर्हथेति तानुपन्यस्तवानिति॥२९२॥
Tadā buddho duḥkhasamudayanirodhamārgātmakāni caturāryasatyānyavak| Duḥkhaṁ saṁsārasya sāravallakṣaṇam| Samudayo yattadduḥkhaṁ janayatkāraṇaṁ syāttadyathā tṛṣṇā| Nirodhaḥ saṁsārotpādakasya tādṛśaduḥkhasya rodhaḥ| Mārgaścāryāṣṭāṅgamārgo yo duḥkhanirodhaṁ nayati| Āryāṣṭāṅgamārgo'yaṁ cāṣṭasamyaṅmārganāmako'pi| Eṣa samyagdṛṣṭiḥ samyaksaṅkalpaḥ samyagvāksamyakkarmāntaḥ samyagājīvaḥ samyagvyāyāmaḥ samyaksmṛtiśca samyaksamādhirityākṛtyaṣṭakena yukto'sti| Buddha ekānnapañcāśadvarṣaparyantamadhyāpitavānbhārate grāmādanyagrāmaṁ caran| Buddhasya kīrtiḥ prasaratī rājāno'nye ca dhanino nivṛttyarthamudyānānāmārāmānāṁ ca dātṛtāmāptāḥ| Yadyapi buddha imāni sarvāṇi dānāni svīkṛtavāṁstathāpi sa bhikṣuriva jīvannatiṣṭhat| Buddhaḥ prāyo madhyāhnāśanānantaramapāṭhayat| Ante buddho'śītivarṣīyaḥ sankuśinagare svadehamatyajyat| Buddho mriyamāṇaḥ sarvasyānityatvaṁ samāgatabhikṣūnsmārayitvopadeśeṣu śaraṇaṁ gantumarhatheti tānupanyastavāniti||292||

"Entonces (tadā), Buddha (buddhaḥ) pronunció (avak) las cuatro nobles verdades (catur-ārya-satyāni) que consisten en duḥkha, samudaya, nirodha y mārga (duḥkha-samudaya-nirodha-mārga-ātmakāni). Duḥkha o sufrimiento (duḥkham) (es) la característica (lakṣaṇam) esencial (sāravat) del Saṁsāra --es decir, de la Trasmigración llena de miseria-- (saṁsārasya). Samudaya (samudayaḥ) es (syāt) la causa (kāraṇam) que (yad) genera (janayat) ese sufrimiento (tad-duḥkham), a saber (tadyathā) la sed --o sea, el deseo-- (tṛṣṇā). Nirodha (nirodhaḥ) (es) la supresión (rodhaḥ) de tal sufrimiento (tādṛśa-duḥkhasya) que produce al Saṁsāra (saṁsāra-utpādakasya). Y (ca) mārga o senda (mārgaḥ) (es) el noble óctuple sendero (ārya-aṣṭāṅga-mārgaḥ) que (yaḥ) conduce (nayati) al nirodha o supresión del sufrimiento (duḥkha-nirodham). Y (ca) este (ayam) noble óctuple sendero (ārya-aṣṭāṅga-mārgaḥ) también (api) se llama Aṣṭasamyaṅmārga --lit. el sendero de los ocho (aspectos) rectos-- (aṣṭa-samyak-mārga-nāmakaḥ). Él (eṣaḥ) está (asti) dotado de (yuktaḥ) ocho aspectos (ākṛti-aṣṭakena): «recto punto de vista (samyak-dṛṣṭiḥ), recto pensamiento (samyak-saṅkalpaḥ), recta habla (samyak-vāk), recta acción (samyak-karmāntaḥ), recto medio de vida --o recto vivir-- (samyak-ājīvaḥ), recto esfuerzo (samyak-vyāyāmaḥ), recta atención --o recta memoria-- (samyak-smṛtiḥ) y (ca) recta concentración (samyak-samādhiḥ iti)». Buddha (buddhaḥ) enseñó (adhyāpitavān) durante cuarenta y nueve años (ekānnapañcāśat-varṣa-paryantam) moviéndose (caran) desde una aldea (grāmāt) hacia otra aldea (anya-grāmam) en India (bhārate). A medida que la fama de Buddha se difundió (buddhasya kīrtiḥ prasaratī), reyes (rājānaḥ) y (ca) otros (anye) hombres adinerados (dhaninaḥ) se volvieron donantes (dātṛtām āptāḥ) de parques (udyānānām) y (ca) jardines (ārāmānām) para hacer retiros (nivṛtti-artham). Aunque (yadi api) Buddha (buddhaḥ) aceptó (svīkṛtavān) todas (sarvāṇi) estas (imāni) donaciones (dānāni), aún así (tathā api) siguió viviendo (jīvan atiṣṭhat) como (iva) un mendicante (bhikṣuḥ). Buddha (buddhaḥ) usualmente (prāyas) enseñaba (apāṭhayat) después del almuerzo (madhyāhna-aśana-anantaram). Buddha (buddhaḥ) finalmente (ante) abandonó (atyajat) su cuerpo (sva-deham) en Kuśinagara (kuśinagare) cuando tenía ochenta años (aśīti-varṣīyaḥ san). Buddha (buddhaḥ), mientras se estaba muriendo (mriyamāṇaḥ), les recordó (smārayitvā) a los mendicantes reunidos (samāgata-bhikṣūn) la impermanencia (anityatvam) de todo (sarvasya) (y) les sugirió (tān upanyastavān): «Por favor, tomen refugio (śaraṇam gantum arhatha) en las enseñanzas (upadeśeṣu... iti... iti)»"||292||


केचिद्वदन्ति यद्बुद्धः खलु विष्णोर्नवमावतार आसीदन्ये तु तन्निरस्यन्ति। जगत्यस्मिन्यत्र भ्रमाख्या माता राज्यकारिणी सर्वदान्यश्लोकविरुद्ध एकश्लोकः स्यात्। अत एव क्षमाविकासः करणीयः। बुद्धः किन्तु सर्वप्राणिनः प्रति करुणाया अवतारोऽभवत्। यथा स वैदिकयज्ञेषु पशुवधविरुद्धः। एवं बुद्धोपदेशा अशेषेणाहिंसामूला अलमनेन। स साधको विष्णोरवतारान्निरूपयन्स्थातुं सज्जः। इदानीमेवाविलम्बेन स विष्णोर्दशमावतारस्य कल्केर्विषये वक्तुमुपक्रंस्यते॥२९३॥
Kecidvadanti yadbuddhaḥ khalu viṣṇornavamāvatāra āsīdanye tu tannirasyanti| Jagatyasminyatra bhramākhyā mātā rājyakāriṇī sarvadānyaślokaviruddha ekaślokaḥ syāt| Ata eva kṣamāvikāsaḥ karaṇīyaḥ| Buddhaḥ kintu sarvaprāṇinaḥ prati karuṇāyā avatāro'bhavat| Yathā sa vaidikayajñeṣu paśuvadhaviruddhaḥ| Evaṁ buddhopadeśā aśeṣeṇāhiṁsāmūlā alamanena| Sa sādhako viṣṇoravatārānnirūpayansthātuṁ sajjaḥ| Idānīmevāvilambena sa viṣṇordaśamāvatārasya kalkerviṣaye vaktumupakraṁsyate||293||

Algunos (kecid) dicen (vadanti) que (yad) Buddha (buddhaḥ) fue (āsīt) ciertamente (khalu) el noveno avatāra (navama-avatāraḥ) de Viṣṇu (viṣṇoḥ), pero (tu) otros (anye) rechazan (nirasyanti) eso (tad). En este mundo (jagati asmin) donde (yatra) reina (rājya-kāriṇī) la madre (mātā) llamada 'confusión' (bhrama-ākhyā), existe (syāt) siempre (sarvadā) una estrofa (eka-ślokaḥ) que se opone a otra estrofa (anya-śloka-viruddhaḥ). Por esta razón (atas eva), uno debería desarrollar paciencia (kṣamā-vikāsaḥ karaṇīyaḥ). De todas formas (kintu), Buddha (buddhaḥ) fue (abhavat) un avatāra (avatāraḥ) de la compasión (karuṇāyāḥ) hacia (prati) todos los seres vivientes (sarva-prāṇinaḥ). Por ejemplo (yathā), él (saḥ) estaba contra la matanza de animales (paśu-vadha-viruddhaḥ) durante los sacrificios védicos (vaidika-yajñeṣu). De este modo (evam), las enseñanzas de Buddha (buddha-upadeśāḥ) se basan completamente en la inocuidad --comúnmente conocida como 'no violencia'-- (aśeṣeṇa ahiṁsā-mūlāḥ), basta de esto (alam anena). El buscador (saḥ sādhakḥaḥ) (está) listo (sajjaḥ) para seguir (sthātum) describiendo (nirūpayan) los avatāra-s (avatārān) de Viṣṇu (viṣṇoḥ). Ahora mismo (y) sin demora (idānīm eva avilambena), él (saḥ) comenzará (upakraṁsyate) a hablar (vaktum) acerca de Kalki (kalkeḥ viṣaye), el décimo avatāra (daśama-avatārasya) de Viṣṇu (viṣṇoḥ)||293||


कल्किर्विष्णोरन्तिमावतारः शम्भलशब्दिते ग्रामे विष्णुयशनामकब्राह्मणकुटुम्बे द्वात्रिंशत्सहस्राधिकचतुर्लक्षसंवत्सरसंस्थितस्य कल्याख्यवर्तमानयुगस्यान्ते प्रादुर्भविष्यति। तस्मिन्कालेऽधर्मानुयायिभिर्जगच्छासितं भविष्यति। कल्किर्दुष्टानां विनाशाय जगतो नूतनयुगेऽर्थात्सत्ययुगे प्रक्षेपणाय चोद्भविष्यति। कल्किः श्वेताश्वारूढो केतुतारावज्ज्वलत्खड्गहस्त आगमिष्यति। कल्केरश्वः स्वपादप्रहरेण पृथिवीं कम्पयिष्यत्यगाधगाम्भीर्ये च जगद्धारककच्छपं पातयिष्यति। तत्सर्वं कृत्वा देवाः पृथिवीं पूर्वशुद्धिदशामानेष्यन्तीति॥२९४॥
Kalkirviṣṇorantimāvatāraḥ śambhalaśabdite grāme viṣṇuyaśanāmakabrāhmaṇakuṭumbe dvātriṁśatsahasrādhikacaturlakṣasaṁvatsarasaṁsthitasya kalyākhyavartamānayugasyānte prādurbhaviṣyati| Tasminkāle'dharmānuyāyibhirjagacchāsitaṁ bhaviṣyati| Kalkirduṣṭānāṁ vināśāya jagato nūtanayuge'rthātsatyayuge prakṣepaṇāya codbhaviṣyati| Kalkiḥ śvetāśvārūḍho ketutārāvajjvalatkhaḍgahasta āgamiṣyati| Kalkeraśvaḥ svapādaprahareṇa pṛthivīṁ kampayiṣyatyagādhagāmbhīrye ca jagaddhārakakacchapaṁ pātayiṣyati| Tatsarvaṁ kṛtvā devāḥ pṛthivīṁ pūrvaśuddhidaśāmāneṣyantīti||294||

"Kalki (kalki), el avatāra final (antima-avatāraḥ) de Viṣṇu (viṣṇoḥ), aparecerá (prādurbhaviṣyati) en una aldea (grāme) llamada Śambhala (śambhala-śabdite), en la familia de un brāhmaṇa llamado Viṣṇuyaśa (viṣṇuyaśa-nāmaka-brāhmaṇa-kuṭumbe), al final (ante) del yuga --era-- actual llamado Kali (kali-ākhya-vartamāna-yugasya) que dura cuatrocientos treinta y dos mil años (dvātriṁśat-sahasra-adhika-catur-lakṣa-saṁvatsara-saṁsthitasya). En esa época (tasmin kāle), el mundo (jagat) estará (bhaviṣyati) gobernado (śāsitam) por los seguidores del adharma (adharma-anuyāyibhiḥ). Kalki (kalkiḥ) surgirá (udbhaviṣyati) para aniquilar a los malvados (duṣṭānām vināśāya) y (ca) para lanzar al mundo hacia un nuevo yuga, es decir, hacia el Satyayuga (jagataḥ nūtana-yuge arthāt satya-yuge prakṣepaṇāya). Kalki (kalkiḥ) vendrá (āgamiṣyati) cabalgando un caballo blanco (śveta-aśva-āruḍhaḥ) (y) con una espada brillante como un cometa en su mano (ketutārā-vat-jvalat-khaḍga-hastaḥ). El caballo de Kalki (kalkeḥ aśvaḥ) sacudirá (kampayiṣyati) la tierra (pṛthivīm) con su pisada (sva-pādaprahareṇa) y (ca) hará que la tortuga que sostiene al mundo caiga (jagat-dhāraka-kacchapam pātayiṣyati) en las profundidades insondables (agādha-gāmbhīrye). Tras hacer (kṛtvā) todo eso (tad sarvam), los dioses (devāḥ) devolverán la tierra (pṛthivīm... āneṣyanti) a su previo estado de pureza (pūrva-śuddhi-daśām... iti)"||294||


इदानीं भगवतो विष्णोर्दशावतारान्वर्णितुं समाप्य साधकोऽल्पकालं चिन्तयन्नतिष्ठत्सहसा तु सोऽवागच्छद्यत्केचिद्बलभद्रं बलरामनामकमपि विष्णोः प्रामाणिकावतारमवगच्छन्ति। तदनुरूपेण साधको बलभद्रस्य विषये सत्वरं वक्तुमुपक्रान्तवान्॥२९५॥
Idānīṁ bhagavato viṣṇordaśāvatārānvarṇituṁ samāpya sādhako'lpakālaṁ cintayannatiṣṭhatsahasā tu so'vāgacchadyatkecidbalabhadraṁ balarāmanāmakamapi viṣṇoḥ prāmāṇikāvatāramavagacchanti| Tadanurūpeṇa sādhako balabhadrasya viṣaye satvaraṁ vaktumupakrāntavān||295||

Ahora (idānīm), tras terminar (samāpya) de describir (varṇitum) a los diez avatāra-s (daśa-avatārān) de Viṣṇu (viṣṇoḥ), el buscador (sādhakaḥ) permaneció (atiṣṭhat) pensativo (cintayan) por un momento (alpa-kālam), pero (tu) él (saḥ) repentinamente (sahasā) se dio cuenta (avāgacchat) de que (yad) algunos (kecid) creen (avagacchanti) que Balabhadra (balabhadram) —también (api) llamado Balarāma (balarāma-nāmakam)— es un auténtico avatāra (prāmāṇika-avatāram) de Viṣṇu (viṣṇoḥ). Acordemente (tad-anurūpeṇa), el buscador (sādhakaḥ), con premura (satvaram), comenzó (upakrāntavān) a hablar (vaktum) acerca de Balabhadra (balabhadrasya viṣaye)||295||


यदा भगवत्कृष्णस्यैव विषयेऽवचं बलभद्रकथाया विषये वस्तूनि बहून्यख्यापयमधुना परन्तु बलरामस्य जीवनं प्रति वस्तून्यन्यानि कानिचन संयोजयिष्यामि। बलभद्रः ककुद्मिराजकन्यां रेवतीं विवाहितवान्। तस्योल्मुको निशठश्च नाम्नी द्वौ पुत्रावास्तां शशिरेखा नाम पुत्री चासीत्। बलरामस्य प्रीतिपात्रशस्त्रं हलम्। महायुद्धकाले स तटस्थित आसीत्। तद्विग्रहस्यान्ते तु स भीमेन युद्धविधिभेदने भीमस्यातीवाक्रुध्यत्। किं घटितमिति। दुर्योधनोरुं स्वगदया भीमोऽभनक्। कृष्णः पुनस्तमशमयत्। कृष्णस्यान्तर्धानं दृष्ट्वा बलरामोऽम्रियतेति कथ्यते। कथं। स केवलं ध्यातुमुपविष्टवानिच्छातश्च स्वमर्त्यदेहमत्यज्यदिति॥२९६॥
Yadā bhagavatkṛṣṇasyaiva viṣaye'vacaṁ balabhadrakathāyā viṣaye vastūni bahūnyakhyāpayamadhunā parantu balarāmasya jīvanaṁ prati vastūnyanyāni kānicana saṁyojayiṣyāmi| Balabhadraḥ kakudmirājakanyāṁ revatīṁ vivāhitavān| Tasyolmuko niśaṭhaśca nāmnī dvau putrāvāstāṁ śaśirekhā nāma putrī cāsīt| Balarāmasya prītipātraśastraṁ halam| Mahāyuddhakāle sa taṭasthita āsīt| Tadvigrahasyānte tu sa bhīmena yuddhavidhibhedane bhīmasyātīvākrudhyat| Kiṁ ghaṭitamiti| Duryodhanoruṁ svagadayā bhīmo'bhanak| Kṛṣṇaḥ punastamaśamayat| Kṛṣṇasyāntardhānaṁ dṛṣṭvā balarāmo'mriyateti kathyate| Kathaṁ| Sa kevalaṁ dhyātumupaviṣṭavānicchātaśca svamartyadehamatyajyaditi||296||

"Cuando (yadā) hablé (avacam) sobre el Señor Kṛṣṇa mismo (bhagavat-kṛṣṇasya eva viṣaye) narré (akhyāpayam) muchas (bahūni) cosas (vastūni) acerca de la historia de Balabhadra (balabhadra-kathāyāḥ viṣaye), pero (parantu) ahora (adhunā) agregaré (saṁyojayiṣyāmi) algunas (kānicana) otras (anyāni) cosas (vastūni) concernientes (prati) a la vida (jīvanam) de Balarāma (balarāmasya). Balabhadra (balabhadraḥ) se casó (vivāhitavān) con Revatī (revatīm), la hija del rey Kakudmi (kakudmi-rāja-kanyām). Él tuvo (tasya... āstām... āsīt) dos (dvau) hijos (putrau) llamados (nāmnī) Ulmuka (ulmukaḥ) y (ca) Niśaṭha (niśaṭhaḥ), y (ca) una hija (putrī) llamada (nāma) Śaśirekhā (śaśirekhā). El arma favorita (prītipātra-śastram) de Balarāma (balarāmasya) (era) el arado (halam). En la época de la Gran Guerra --es decir, de la guerra entre Pāṇḍava-s y Kaurava-s-- (mahā-yuddha-kāle), él (saḥ) permaneció neutral (taṭasthitaḥ āsīt). Al final (ante) de ese conflicto (tad-vigrahasya), él (saḥ) se enojó mucho (atīva akrudhyat) con Bhīma (bhīmasya) a causa de una rotura de las reglas de la guerra (yuddha-vidhi-bhedane). ¿qué (kim) sucedió (ghaṭitam iti)? Bhīma (bhīmaḥ) destrozó (abhanak) el muslo de Duryodhana (duryodhana-ūrum) con su maza (sva-gadayā). Sin embargo (punar), Kṛṣṇa (kṛṣṇaḥ) lo calmó (tam aśamayat). Se dice que (iti kathyate) Balarāma (balarāmaḥ) murió (amriyata) después de ver (dṛṣṭvā) la desaparición (antardhānam) de Kṛṣṇa (kṛṣṇasya). ¿cómo (katham)? Él (saḥ) solamente (kevalam) se sentó (upaviṣṭavān) a meditar (dhyātum) y (ca) abandonó (atyajyat) a voluntad (icchātas) su cuerpo mortal (sva-martya-deham... iti)"||296||


इदानीमीश्वरस्य परव्यूहविभवाख्याकृतीः सम्यग्विवृत्य साधकोऽन्तर्याम्यर्चानामके चतुर्थपञ्चमाकृती संक्षेपेण व्याख्यातुं सज्जोऽस्ति। तत्कृत्वा समासतोऽपि विशिष्टाद्वैतवेदान्तस्य प्रतिष्ठापकस्य रामानुजस्य मते मोक्षं स वर्णयिष्यति॥२९७॥
Idānīmīśvarasya paravyūhavibhavākhyākṛtīḥ samyagvivṛtya sādhako'ntaryāmyarcānāmake caturthapañcamākṛtī saṁkṣepeṇa vyākhyātuṁ sajjo'sti| Tatkṛtvā samāsato'pi viśiṣṭādvaitavedāntasya pratiṣṭhāpakasya rāmānujasya mate mokṣaṁ sa varṇayiṣyati||297||

Ahora (idānīm), habiendo descripto plenamente (samyak vivṛtya) los aspectos del Señor conocidos como Para, Vyūha y Vibhava (īśvarasya para-vyūha-vibhava-ākhya-ākṛtīḥ), el buscador (sādhakaḥ) está (asti) listo (sajjaḥ) para explicar concisamente (saṁkṣepeṇa vyākhyātum) los aspectos cuarto y quinto (caturtha-pañcama-ākṛtī) llamados Antaryāmī y Arcā (antaryāmi-arcā-nāmake). Después de hacer (kṛtvā) eso (tad), él (saḥ) describirá (varṇayiṣyati), también sucintamente (samāsatas api), a la Liberación (mokṣam) según Rāmānuja (rāmānujasya), el fundador (pratiṣṭhāpakasya) del Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedāntasya)||297||


ईश्वरस्य चतुर्थाकृतिरन्तर्यामीत्युच्यते। अन्तर्यामी भगवान्स्वयं चिदिति नाम्ना प्रसिद्धानां सर्वेषां जीवानामन्तर्निवसनचिदिति नाम्ना प्रकृत्यामन्तश्चामरात्मेव। एवं चिज्जीवानां विश्वम्। प्रत्येकस्य प्राणिनोऽन्तर्द्वे वस्तुनी स्तः। एकं वस्तु सामान्येन बद्धावस्थायां जीवोऽपरं च वस्त्वन्तर्यामी कदाचित्परमात्माख्योऽपि। बद्धजीवे संसारे स्वकर्मणां तिक्तफलं खादत्यन्तर्यामी तस्य सर्वस्याविकृतसाक्षीव तिष्ठत्यर्थादमरान्तर्यामी सर्वदा कर्मातीतः। किञ्च बद्धान्विहाय जीवा नित्याश्च मुक्ताः। नित्यजीवाः शाश्वतं मुक्ताश्च सम्सारे न कदाचिदासंस्तथाहि गरुडः। मुक्तजीवास्तु सम्सार आसन्किन्तु ते निस्तीर्णाः। पर्यन्त ईश्वरस्य पञ्चमाकृतिरर्चेत्युच्यते। जीवेनेश्वरस्य निरायासप्रत्यक्षपूजार्थमीश्वरो विग्रहरूपेण दृश्यते येन भक्तहृदयेषु प्रमोदो वर्धते। मोक्षविषये रामानुजस्य मते भक्तिप्रपत्ती मुख्योपाये। मुक्तिः परन्तु मृत्युकाले प्राप्यते। एवं विशिष्टाद्वैतवेदान्तः करणीयमिव जीवन्मुक्तिं न मन्यते। प्राप्तमुक्तिर्जीव यस्मिनीश्वरः स्वपराकृत्यां विष्णुलोके वैकुण्ठे निवसन्यत्र ब्रह्मैवाभौतिकचक्षुभिस्तज्जीवेन द्रष्टुशक्यम्। स सायुज्यं वेश्वरेण सहैकतां वापि भुङ्क्ते। एतत्त्वीश्वरोऽहमिति रूपेणेश्वरेण निखिलैक्यं न संसूचयत्यत एव विशिष्टाद्वैतमिति नाम। पुनरपि वैकुण्ठे द्रव्यमचिदपि तु शुद्धसत्त्वरूपेण। शुद्धसत्त्वमिदं नित्यमशेषेण रजस्तमोविहीनमीश्वरेच्छाधीनं च। भौतिकविश्वेऽत्र परन्त्वचिन्मिश्रसत्त्वरूपेण यस्मिन्रजस्तमःसत्त्वात्मकगुणत्रयं विद्यते। इत्थं मुक्तजीवो वैकुण्ठे निवसंस्तिष्ठति सर्वदानन्दं भुङ्क्ते च यावद्भगवद्विष्णुं सेवयति। एषामत्युत्तमविषयाणामनेन संक्षिप्तव्याख्यानेन महारामानुजेन प्रतिष्ठापितस्य श्रीविशिष्टाद्वैतवेदान्तस्य विषये मद्विवरणं समापयामि। भगवतो विष्णोः सर्वेभ्यः सद्भक्तेभ्यः कुशलं भवत्विति॥२९८॥
Īśvarasya caturthākṛtirantaryāmītyucyate| Antaryāmī bhagavānsvayaṁ ciditi nāmnā prasiddhānāṁ sarveṣāṁ jīvānāmantarnivasanaciditi nāmnā prakṛtyāmantaścāmarātmeva| Evaṁ cijjīvānāṁ viśvam| Pratyekasya prāṇino'ntardve vastunī staḥ| Ekaṁ vastu sāmānyena baddhāvasthāyāṁ jīvo'paraṁ ca vastvantaryāmī kadācitparamātmākhyo'pi| Baddhajīve saṁsāre svakarmaṇāṁ tiktaphalaṁ khādatyantaryāmī tasya sarvasyāvikṛtasākṣīva tiṣṭhatyarthādamarāntaryāmī sarvadā karmātītaḥ| Kiñca baddhānvihāya jīvā nityāśca muktāḥ| Nityajīvāḥ śāśvataṁ muktāśca samsāre na kadācidāsaṁstathāhi garuḍaḥ| Muktajīvāstu samsāra āsankintu te nistīrṇāḥ| Paryanta īśvarasya pañcamākṛtirarcetyucyate| Jīveneśvarasya nirāyāsapratyakṣapūjārthamīśvaro vigraharūpeṇa dṛśyate yena bhaktahṛdayeṣu pramodo vardhate| Mokṣaviṣaye rāmānujasya mate bhaktiprapattī mukhyopāye| Muktiḥ parantu mṛtyukāle prāpyate| Evaṁ viśiṣṭādvaitavedāntaḥ karaṇīyamiva jīvanmuktiṁ na manyate| Prāptamuktirjīva yasminīśvaraḥ svaparākṛtyāṁ viṣṇuloke vaikuṇṭhe nivasanyatra brahmaivābhautikacakṣubhistajjīvena draṣṭuśakyam| Sa sāyujyaṁ veśvareṇa sahaikatāṁ vāpi bhuṅkte| Etattvīśvaro'hamiti rūpeṇeśvareṇa nikhilaikyaṁ na saṁsūcayatyata eva viśiṣṭādvaitamiti nāma| Punarapi vaikuṇṭhe dravyamacidapi tu śuddhasattvarūpeṇa| Śuddhasattvamidaṁ nityamaśeṣeṇa rajastamovihīnamīśvarecchādhīnaṁ ca| Bhautikaviśve'tra parantvacinmiśrasattvarūpeṇa yasminrajastamaḥsattvātmakaguṇatrayaṁ vidyate| Itthaṁ muktajīvo vaikuṇṭhe nivasaṁstiṣṭhati sarvadānandaṁ bhuṅkte ca yāvadbhagavadviṣṇuṁ sevayati| Eṣāmatyuttamaviṣayāṇāmanena saṁkṣiptavyākhyānena mahārāmānujena pratiṣṭhāpitasya śrīviśiṣṭādvaitavedāntasya viṣaye madvivaraṇaṁ samāpayāmi| Bhagavato viṣṇoḥ sarvebhyaḥ sadbhaktebhyaḥ kuśalaṁ bhavatviti||298||

"El cuarto aspecto (caturtha-ākṛtiḥ) del Señor (īśvarasya) se denomina (iti ucyate) Antaryāmī --usualmente traducido como 'el que mora dentro' aunque la traducción literal es 'controlador interno'-- (antar-yāmī). El Antaryāmī (antar-yāmī) (es) el Señor (bhagavān) Mismo (svayam) residiendo (nivasan) como el Ser inmortal (amara-ātmā iva) dentro (antar) de todos los jīva-s --de todos los seres vivientes-- (sarveṣām jīvānām) conocidos (prasiddhānām) con el nombre de Cit (cit iti nāmnā) y también (ca) dentro (antar) de la Prakṛti (prakṛtyām) que porta el nombre de Acit (acit iti nāmnā). De esta forma (evam), Cit (cit) (es) el universo (viśvam) de los jīva-s (jīvānām). Dentro (antar) de cada uno de los seres vivientes (pratyekasya prāṇinaḥ) existen (staḥ) dos (dve) entidades (vastunī). Una (ekam) entidad (vastu) (es) el jīva (jīvaḥ) —generalmente (sāmānyena) en un estado atado (baddha-avasthāyām)—, y (ca) la otra (aparam) entidad (vastu) (es) el Antaryāmī (antar-yāmī) —también llamado a veces Paramātmā (kadācid parama-ātma-ākhyaḥ api)—. Mientras que el jīva atado come el amargo fruto de sus acciones en el Saṁsāra (baddha-jīve saṁsāre sva-karmaṇām tikta-phalam khādati), el Antaryāmī (antar-yāmī) permanece (tiṣṭhati) como (iva) un Testigo inmutable (avikṛta-sākṣī) de todo eso (tasya sarvasya), es decir (arthāt), el eterno Antaryāmī (amara-antaryāmī) está siempre más allá del Karma (sarvadā karma-atītaḥ). Además (kiñca), aparte de los baddha-s o atados (baddhān vihāya), los jīva-s (jīvāḥ) (pueden ser) nitya-s o eternos (nityāḥ) y (ca) mukta-s o liberados (muktāḥ). Los jīva-s que son nitya-s (nitya-jīvāḥ) están eternamente liberados (śāśvatam muktāḥ) y (ca) nunca estuvieron (na kadācid āsan) en el Saṁsāra (samsāre), por ejemplo (tathāhi) Garuḍa (garuḍaḥ). Sin embargo (tu), los jīva-s que son mukta-s (mukta-jīvāḥ) estuvieron (āsan) en el Saṁsāra (samsāre) pero (kintu) se escaparon (te nistīrṇāḥ). Finalmente (paryante), el quinto aspecto (pañcama-ākṛtiḥ) del Señor (īśvarasya) se denomina (iti ucyate) Arcā (arcā). Para que el jīva pueda adorar al Señor de manera directa y fácil (jīvena īśvarasya nirāyāsa-pratyakṣa-pūjā-artham), el Señor (īśvaraḥ) aparece (dṛśyate) en la forma de ídolos (vigraha-rūpeṇa), mediante lo cual (yena) la dicha (pramodaḥ) aumenta (vardhate) en los corazones de los devotos (bhakta-hṛdayeṣu). Con relación a la Liberación (mokṣa-viṣaye), en la opinión (mate) de Rāmānuja (rāmānujasya) la devoción y la entrega (bhakti-prapattī) son los medios principales (mukhya-upāye). No obstante (parantu), la Liberación (muktiḥ) se alcanza (prāpyate) en el momento de la muerte (mṛtyu-kāle). De este modo (evam), el Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedāntaḥ) no considera (na manyate) a la Liberación en vida (jīvat-muktim) como (iva) algo posible de hacer (karaṇīyam). El jīva (jīvaḥ) que ha logrado Liberación (prāpta-muktiḥ) mora (nivasan) en Vaikuṇṭha (vaikuṇṭhe) —en el mundo de Viṣṇu (viṣṇuloke), en el cual (yasmin) el Señor (īśvaraḥ) (permanece) en Su aspecto Para (sva-para-ākṛtyām)— donde (yatra) Brahma Mismo (brahma eva) puede ser visto (draṣṭuśakyam) por ese jīva (tad-jīvena) a través de ojos no físicos (abhautika-cakṣubhiḥ). Él (saḥ) también (api) disfruta (bhuṅkte) de sāyujya (sāyujyam) o (vā... vā) unidad (ekatām) con el Señor (īśvareṇa). Pero (tu) esto (etad) no implica (na saṁsūcayati) plena unidad (nikhila-aikyam) con el Señor (īśvareṇa saha) en la forma de (rūpeṇa): 'Yo (aham) (soy) el Señor (īśvaraḥ... iti)', de ahí (ata eva) el nombre (nāma) Viśiṣṭādvaita --No dualismo Calificado o No dualismo Especial-- (viśiṣṭa-advaitam iti). Además (punar api), en Vaikuṇṭha (vaikuṇṭhe) la materia (dravyam) (es) también (api) Acit (acit) pero (tu) en la forma de śuddhasattva (śuddhasattva-rūpeṇa). Este (idam) śuddhasattva (śuddhasattvam) (es) eterno (nityam), (está) completamente (aśeṣeṇa) desprovisto de rajas y tamas (rajas-tamas-vihīnam) y (ca) (mora) bajo la Voluntad del Señor (īśvara-icchā-adhīnam). Aquí (atra), en el universo material (bhautika-viśve), sin embargo (parantu), Acit (acit) (está) en la forma de miśrasattva (miśrasattva-rūpeṇa), donde (yasmin) existe (vidyate) la tríada de guṇa-s consistente en rajas, tamas y sattva (rajas-tamas-sattva-ātmaka-guṇa-trayam). De esta manera (ittham), el jīva que está liberado (mukta-jīvaḥ) sigue viviendo (nivasan tiṣṭhati) en Vaikuṇṭha (vaikuṇṭhe) y (ca) goza (bhuṅkte) de bienaventuranza (ānandam) por siempre (sarvadā) mientras (yāvat) sirve (sevayati) al Señor Viṣṇu (bhagavat-viṣṇum). Con esta breve explicación (anena saṁkṣipta-vyākhyānena) de estos tópicos trascendentales (eṣām atyuttama-viṣayāṇām) finalizo (samāpayāmi) mi disertación (mad-vivaraṇaṁ) acerca del venerable Viśiṣṭādvaitavedānta (śrī-viśiṣṭa-advaita-vedāntasya viṣaye) fundado (pratiṣṭhāpitasya) por el gran Rāmānuja (mahā-rāmānujena). ¡que haya (bhavatu) bienestar (kuśalam) para todos los verdaderos devotos (sarvebhyaḥ sat-bhaktebhyaḥ) del Señor Viṣṇu (bhagavataḥ viṣṇoḥ... iti)!"||298||

al inicio


 Dvaitavedānta

अधुना साधकः स्वगुरवेऽन्यां सम्भाव्यतां चिन्तितवानपिनाम स्वगुरुः श्रीमध्वप्रतिष्ठापितद्वैतवेदान्तनिष्ठोऽभवत्। यद्येवं तर्हि स साधकोऽमन्यत यत्स्वगुरुरवश्यमेव मध्वेनैव विरचितानि सर्वाणि शास्त्राणि तथैव द्वैतवेदान्तस्यान्यानि बहुप्रभावपुस्तकान्यपठत्। ततः स तेषां शास्त्राणां नामानि ख्यातुं प्रारभत॥२९९॥
Adhunā sādhakaḥ svagurave'nyāṁ sambhāvyatāṁ cintitavānapināma svaguruḥ śrīmadhvapratiṣṭhāpitadvaitavedāntaniṣṭho'bhavat| Yadyevaṁ tarhi sa sādhako'manyata yatsvagururavaśyameva madhvenaiva viracitāni sarvāṇi śāstrāṇi tathaiva dvaitavedāntasyānyāni bahuprabhāvapustakānyapaṭhat| Tataḥ sa teṣāṁ śāstrāṇāṁ nāmāni khyātuṁ prārabhata||299||

Ahora (adhunā), el buscador (sādhakaḥ) pensó (cintitavān) en otra posibilidad (anyām sambhāvyatām) para su Guru (sva-gurave): Tal vez (apināma) su Guru (sva-guruḥ) se volvió (abhavat) totalmente consagrado al Dvaitavedānta --Vedānta Dualista-- fundado por el venerable Madhva (śrī-madhva-pratiṣṭhāpita-dvaita-vedānta-niṣṭhaḥ). Si esto es así (yadi evam) entonces (tarhi), ese buscador (saḥ sādhakaḥ) pensó (amanyata) que (yad) su Guru (sva-guruḥ) seguramente (avaśyam eva) leyó (apaṭhat) todas (sarvāṇi) las escrituras (śāstrāṇi) compuestas (viracitāni) por Madhva mismo (madhvena eva) al igual que (tathā eva) otros (anyāni) libros importantes (bahuprabhāva-pustakāni) del Dvaitavedānta (dvaita-vedāntasya). Después de eso (tatas), él (saḥ) comenzó (prārabhata) a mencionar (khyātum) los nombres (nāmāni) de esas escrituras (teṣām śāstrāṇām)||299||


दशप्रकरणमनुव्याख्यानमणुभाष्यं तात्पर्यनिर्णयो विष्णुतत्त्वविनिर्णयो ऋग्भाष्यं च मायावादखण्डनमित्यानन्दतीर्थनामकेनापि मध्वेनैव विरचितानि शास्त्राणीमानि कानिचित्। किञ्च न्यायामृतं तर्कताण्डवं चन्द्रिका न्यायसुधा प्रमेयदीपिका तत्त्वप्रकाशिका न्यायदीपिका न्यायसुधापरिमळ्एत्यादीनि जयतीर्थव्यासतीर्थराघवेन्द्राद्यन्यनिबन्धृभिर्विरचितानि पुस्तकानीमानीति॥३००॥
Daśaprakaraṇamanuvyākhyānamaṇubhāṣyaṁ tātparyanirṇayo viṣṇutattvavinirṇayo ṛgbhāṣyaṁ ca māyāvādakhaṇḍanamityānandatīrthanāmakenāpi madhvenaiva viracitāni śāstrāṇīmāni kānicit| Kiñca nyāyāmṛtaṁ tarkatāṇḍavaṁ candrikā nyāyasudhā prameyadīpikā tattvaprakāśikā nyāyadīpikā nyāyasudhāparimaḻetyādīni jayatīrthavyāsatīrtharāghavendrādyanyanibandhṛbhirviracitāni pustakānīmānīti||300||

"Éstas (imāni) (son) algunas (kānicid) escrituras (śāstrāṇi) compuestas (viracitāni) por Madhva mismo (madhvena eva) —también (api) llamado Ānandatīrtha (ānandatīrtha-nāmakena)—: 'Daśaprakaraṇa (daśaprakaraṇam), Anuvyākhyāna (anuvyākhyānam), Aṇubhāṣya (aṇubhāṣyam), Tātparyanirṇaya (tātparyanirṇayaḥ), Viṣṇutattvavinirṇaya (viṣṇutattvavinirṇayaḥ), Ṛgbhāṣya (ṛgbhāṣyam) y (ca) Māyāvādakhaṇḍana (māyāvādakhaṇḍanam iti)'. Además (kiñca), estos (imāni) libros (pustakāni) fueron escritos (viracitāni) por otros autores tales como Jayatīrtha, Vyāsatīrtha, Rāghavendra, etc. (jayatīrtha-vyāsatīrtha-rāghavendra-ādi-anya-nibandhṛbhiḥ): 'Nyāyāmṛta (nyāyāmṛtam), Tarkatāṇḍava (tarkatāṇḍavam), Candrikā (candrikā), Nyāyasudhā (nyāyasudhā), Prameyadīpikā (prameyadīpikā), Tattvaprakāśikā (tattvaprakāśikā), Nyāyadīpikā (nyāyadīpikā), Nyāyasudhāparimaḻā (nyāyasudhāparimaḻā), etc. (iti-ādīni... iti)'"||300||


प्रत्यक्षमनुमानं चागम इति द्वैतवेदान्ते प्रमाणत्रयमिदम्। किञ्चैकतो द्रव्यं गुणः कर्म सामान्यं विशेषो विशिष्टोऽंशी शक्तिः सादृश्यं चाभाव इति दशप्रमेयाणि विद्यन्ते। अन्यतो ब्रह्म लक्ष्मीर्जीवोऽव्याकृताकाशं प्रकृतिश्च गुणत्रयमिति द्रव्यं षड्विभागयुतं मम यदि स्मृतिलोपोऽसञ्जातो यतो विषयोऽयमतीव विषमश्च गहन इति॥३०१॥
Pratyakṣamanumānaṁ cāgama iti dvaitavedānte pramāṇatrayamidam| Kiñcaikato dravyaṁ guṇaḥ karma sāmānyaṁ viśeṣo viśiṣṭo'ṁśī śaktiḥ sādṛśyaṁ cābhāva iti daśaprameyāṇi vidyante| Anyato brahma lakṣmīrjīvo'vyākṛtākāśaṁ prakṛtiśca guṇatrayamiti dravyaṁ ṣaḍvibhāgayutaṁ mama yadi smṛtilopo'sañjāto yato viṣayo'yamatīva viṣamaśca gahana iti||301||

"Ésta (idam) (es) la tríada de tres pramāṇa-s --medios de conocimiento válido-- (pramāṇa-trayam) en Dvaitavedānta (dvaita-vedānte): «Percepción directa (pratyakṣam), inferencia (anumānam) y (ca) escritura revelada (āgamaḥ iti) ». Además (kiñca), por un lado (ekatas), hay (vidyante) diez prameya-s--que deben ser investigados mediante los tres pramāṇa-s-- (daśa-prameyāṇi): «Sustancia (dravyam), atributo (guṇaḥ), acción (karma), universalidad (sāmānyam), individualidad (viśeṣaḥ), calificado (viśiṣṭaḥ), todo --que contiene partes-- (aṁśī), poder (śaktiḥ), similitud (sādṛśyam) y (ca) negación --es decir, inexistencia-- (abhāvaḥ iti)». Por otro lado (anyatas), dravya o sustancia (dravyam) (está) dotado de seis divisiones (ṣaṭ-vibhāga-yutam): «Brahma (brahma), Lakṣmī (lakṣmīḥ), jīva (jīvaḥ), espacio indivisible/sin cambios (avyākṛta-ākāśam), Prakṛti (prakṛtiḥ) y (ca) el grupo de tres guṇa-s --a saber, sattva, rajas y tamas-- (guṇa-trayam iti)», si mi memoria no me falla (mama yadi smṛti-lopaḥ asañjātaḥ), pues (yatas) este (ayam) tema (viṣayaḥ) (es) extremadamente (atīva) complejo (viṣamaḥ) y (ca) profundo (gahanaḥ iti)"||301||


मध्वदर्शने ब्रह्म विष्णुः स्याल्लक्ष्मीश्च तस्य पत्नी। अन्यच्च विष्णुर्लक्ष्मीश्च जीवाश्चेतनाः प्राकृतिस्त्वचेतना। किञ्च तद्द्रव्याणि विभजितुमन्यप्रकारोऽस्ति तद्यथा ब्रह्म स्वतन्त्रं जीवाः प्रकृतिर्लक्ष्मीरपि च परतन्त्राः। ब्रह्म च विष्ण्वाख्योऽपि पौरुषेयः किन्तु भौतिकशरीराद्विहीनं मनुष्यरूपसदृशाद्यस्मात्कस्माच्चिद्रूपाच्च। विष्णुः शुभगुणैः पूर्णः। तस्य प्रसादद्वारेण जीवो मरणकाले मोक्षं लब्धुं शक्तः। विष्णोर्विभवाः सन्तीति मध्वोऽभ्युपगच्छेदपि। यद्यपि लक्ष्मीः समानेत्युच्यते तथापि सा पूर्वोक्तमिव परतन्त्रैव न तु विष्णुवत्स्वतन्त्रावश्यम्। मुक्तियोग्या नित्यसंसारिणश्च तमोयोग्या इति त्रिवर्गात्मका बद्धजीवा असङ्ख्या भवेयुः। द्वैतवेदान्ते नित्यसंसारीणां तमोयोग्यानां च सन्निधिरस्य दर्शनस्याद्वितीयं लक्षणं पुनरपि मम यदि स्मृतिलोपोऽसञ्जातः। प्रकृतिर्विश्वस्योपादानकारणं निरन्तरं च विष्णोरिच्छाश्रया। पर्यन्ते द्वैतवेदान्ते विष्णुर्जीवाः प्रकृतिश्च सन्तः परन्तु परस्परं नित्यं व्यतिरिक्ताः सन्तीति॥३०२॥
Madhvadarśane brahma viṣṇuḥ syāllakṣmīśca tasya patnī| Anyacca viṣṇurlakṣmīśca jīvāścetanāḥ prākṛtistvacetanā| Kiñca taddravyāṇi vibhajitumanyaprakāro'sti tadyathā brahma svatantraṁ jīvāḥ prakṛtirlakṣmīrapi ca paratantrāḥ| Brahma ca viṣṇvākhyo'pi pauruṣeyaḥ kintu bhautikaśarīrādvihīnaṁ manuṣyarūpasadṛśādyasmātkasmāccidrūpācca| Viṣṇuḥ śubhaguṇaiḥ pūrṇaḥ| Tasya prasādadvāreṇa jīvo maraṇakāle mokṣaṁ labdhuṁ śaktaḥ| Viṣṇorvibhavāḥ santīti madhvo'bhyupagacchedapi| Yadyapi lakṣmīḥ samānetyucyate tathāpi sā pūrvoktamiva paratantraiva na tu viṣṇuvatsvatantrāvaśyam| Muktiyogyā nityasaṁsāriṇaśca tamoyogyā iti trivargātmakā baddhajīvā asaṅkhyā bhaveyuḥ| Dvaitavedānte nityasaṁsārīṇāṁ tamoyogyānāṁ ca sannidhirasya darśanasyādvitīyaṁ lakṣaṇaṁ punarapi mama yadi smṛtilopo'sañjātaḥ| Prakṛtirviśvasyopādānakāraṇaṁ nirantaraṁ ca viṣṇoricchāśrayā| Paryante dvaitavedānte viṣṇurjīvāḥ prakṛtiśca santaḥ parantu parasparaṁ nityaṁ vyatiriktāḥ santīti||302||

"En la filosofía de Madhva (madhva-darśane), Brahma (brahma) es (syāt) Viṣṇu (viṣṇuḥ) y (ca) Lakṣmī (lakṣmīḥ) (es) Su (tasya) consorte (patnī). Asimismo (anyat ca), Viṣṇu (viṣṇuḥ), Lakṣmī (lakṣmīḥ) y (ca) jīva-s (jīvāḥ) (son) sensibles/conscientes (cetanāḥ), pero (tu) Prakṛti (prakṛtiḥ) no (es) sensible/consciente (acetanā). Además (kiñca), existe (asti) otra manera (anya-prakāraḥ) de dividir (vibhajitum) a esas sustancias (tad-dravyāṇi), a saber (tad yathā): Brahma (brahma) (es) Libre (svatantram) en tanto que (ca) los jīva-s (jīvāḥ), Prakṛti (prakṛtiḥ) e inclusive (api ca) Lakṣmī (lakṣmīḥ) (son) dependientes (paratantrāḥ). Y (ca) Brahma (brahma) —también (api) llamado Viṣṇu (viṣṇu-ākhyaḥ)(es) personal (pauruṣeyaḥ) pero (kintu) carente (vihīnam) de un cuerpo material (bhautika-śarīrāt) y (ca) de cualquier forma (yasmāt kasmāt-cid rūpāt) similar a la forma humana (manuṣya-rūpa-sadṛśāt). Viṣṇu (viṣṇuḥ) está lleno (pūrṇaḥ) de cualidades auspiciosas (śubha-guṇaiḥ). Por medio de Su Favor (tasya prasāda-dvāreṇa), un jīva (jīvaḥ) puede (śaktaḥ) alcanzar (labdhum) la Liberación (mokṣam) en el momento de la muerte (maraṇa-kāle). Madhva (madhvaḥ) también (api) admite (abhyupagacchet) que (iti) Viṣṇu tiene vibhava-s o encarnaciones (viṣṇoḥ vibhavāḥ santi). Aunque (yadi api) se diga que (iti ucyate) Lakṣmī (lakṣmīḥ) (es) Igual (a Viṣṇu) (samānā), aún así (tathā api) ella (sā), como (iva) se ha dicho antes (pūrva-uktam), (es) ciertamente (eva) dependiente (paratantrā) y no (na tu) Libre (svatantrā) en verdad (avaśyam) como Viṣṇu (viṣṇu-vat). Los jīva-s atados (baddha-jīvāḥ) —consistentes en tres grupos (tri-varga-ātmakāḥ): «Dignos de Liberación (mukti-yogyāḥ), eternamente saṁsārī-s (nitya-saṁsāriṇaḥ) y (ca) dignos de la oscuridad (tamas-yogyāḥ iti)»— son (bhaveyuḥ) innumerables (asaṅkhyāḥ). En Dvaitavedānta (dvaita-vedānte), la presencia (sannidhiḥ) de (jīva-s que son) eternamente saṁsārī-s (nitya-saṁsārīṇām) y (ca) dignos de la oscuridad (tamas-yogyānām) (es) una característica (lakṣaṇam) única (advitīyam) de este sistema filosófico (asya darśanasya), otra vez (punar api) si mi memoria no me falla (mama yadi smṛti-lopaḥ asañjātaḥ). Prakṛti (prakṛtiḥ) (es) la causa material (upādāna-kāraṇam) del universo (viśvasya) y (ca) constantemente (nirantaram) depende de la Voluntad (icchā-āśrayā) de Viṣṇu (viṣṇoḥ). Finalmente (paryante), en Dvaitavedānta (dvaita-vedānte), Viṣṇu (viṣṇuḥ), los jīva-s (jīvāḥ) y (ca) Prakṛti (prakṛtiḥ) (son) reales (santaḥ) pero (parantu) están (santi) eternamente (nityam) separados (vyatiriktāḥ) entre sí (parasparam... iti)"||302||


(१) वैराग्यम् (२) ज्ञानम् (३) माहात्म्यज्ञानम् (४) निष्कामकर्म (५) भक्तिः (६) प्रसाद इति द्वैतवेदान्ते मोक्षप्राप्त्यर्थं षड्भूमिका इति॥३०३॥
(1) Vairāgyam (2) jñānam (3) māhātmyajñānam (4) niṣkāmakarma (5) bhaktiḥ (6) prasāda iti dvaitavedānte mokṣaprāptyarthaṁ ṣaḍbhūmikā iti||303||

"En Dvaitavedānta (dvaita-vedānte), las seis etapas (ṣaṭ-bhūmikāḥ) para alcanzar Liberación (mokṣa-prāpti-artham) (son): «(1) Renuncia (1 vairāgyam), (2) conocimiento (2 jñānam), (3) conocimiendo acerca de la Grandeza/Magnanimidad (del Señor) (3 māhātmya-jñānam), (4) acción sin deseo (4 niṣkāma-karma), (5) devoción (5 bhaktiḥ) (y) (6) Favor (6 prasādaḥ iti... iti)"||303||


वैराग्ये भक्तो बाह्यार्थेषूदासीनो भवति यतस्तेषु केषुचित्सत्सौख्यं न निवसतीति सोऽवगच्छति। सर्वेन्द्रियसुखानि भौतिकदेहेऽभिलाषं च दिव्यदेहेऽपि वा स परित्यजति। सरलमितव्ययिजीवितं यत्सन्तुष्टिपूर्णं सोऽतिवाहयति। भगवद्गीतायां श्रीकृष्णोपदिष्टमिव कर्मयोगाभ्यासेन वैराग्यमेतत्समासाद्यमिति॥३०४॥
Vairāgye bhakto bāhyārtheṣūdāsīno bhavati yatasteṣu keṣucitsatsaukhyaṁ na nivasatīti so'vagacchati| Sarvendriyasukhāni bhautikadehe'bhilāṣaṁ ca divyadehe'pi vā sa parityajati| Saralamitavyayijīvitaṁ yatsantuṣṭipūrṇaṁ so'tivāhayati| Bhagavadgītāyāṁ śrīkṛṣṇopadiṣṭamiva karmayogābhyāsena vairāgyametatsamāsādyamiti||304||

"En vairāgya o renuncia (vairāgye), el devoto (bhaktaḥ) se vuelve (bhavati) indiferente (udāsīnaḥ) hacia los objetos externos (bāhya-artheṣu) porque (yatas) se da cuenta de (saḥ avagacchati) que (iti) la verdadera felicidad (sat-saukhyam) no reside (na nivasati) en ninguno de ellos (teṣu kasmin-cid). Él (saḥ) abandona completamente (parityajati) todos los placeres de los sentidos (sarva-indriya-sukhāni) y (ca) al deseo (abhilāṣam) de un cuerpo material (bhautika-dehe) o (vā) incluso (api) de un cuerpo divino (divya-dehe). Él (saḥ) lleva (ativāhayati) una vida sencilla y frugal (sarala-mitavyayi-jīvitam) que (yad) está llena de contento (santuṣṭi-pūrṇam). Esta (etad) renuncia (vairāgyam) (es) alcanzable (samāsādyam) a través de la práctica del Karmayoga (karma-yoga-abhyāsena) tal como (iva) lo enseña el venerable Kṛṣṇa (śrī-kṛṣṇa-upadiṣṭam) en la Bhagavadgītā (bhagavat-gītāyām... iti)"||304||


ज्ञानभूमीकायां स्वगुरोरोष्ठाभ्यां परमेश्वरेण स्वनित्यसम्बन्धं ज्ञातुं भक्त आरभत इति॥३०५॥
Jñānabhūmīkāyāṁ svaguroroṣṭhābhyāṁ parameśvareṇa svanityasambandhaṁ jñātuṁ bhakta ārabhata iti||305||

"En la etapa de jñāna o conocimiento (jñāna-bhūmīkāyām), el devoto (bhaktaḥ), de los labios (oṣṭhābhyām) de su Guru (sva-guroḥ), comienza (ārabhate) a saber (jñātum) acerca de su eterna relación (sva-nitya-sambandham) con el Señor Supremo (parama-īśvareṇa... iti)"||305||


महात्म्यज्ञानभूमिकायां भक्तः शास्त्राण्यधीते यत्र स परमेश्वरस्य वर्णनानि प्राप्नोति। तद्वर्णनेभ्यश्च भक्तो भगवद्विष्णोर्महत्तामवगच्छतीति॥३०६॥
Mahātmyajñānabhūmikāyāṁ bhaktaḥ śāstrāṇyadhīte yatra sa parameśvarasya varṇanāni prāpnoti| Tadvarṇanebhyaśca bhakto bhagavadviṣṇormahattāmavagacchatīti||306||

"En la etapa de māhātmyajñāna o conocimiento acerca de la Grandeza/Magnanimidad (del Señor) (mahātmya-jñāna-bhūmikāyām), el devoto (bhaktaḥ) estudia (adhīte) escrituras (śāstrāṇi) donde (yatra) halla (saḥ... prāpnoti) descripciones (varṇanāni) del Señor Supremo (parama-īśvarasya). Y (ca) a través de esas descripciones (tad-varṇanebhyaḥ), el devoto (bhaktaḥ) se da cuenta (avagacchati) del Exaltado Estado (mahattām) del Señor Viṣṇu (bhagavat-viṣṇoḥ... iti)"||306||


निष्कामकर्मभूमिकायां भक्तो भगवतोऽहङ्कृतिहीनां प्रीतिमत्सेवामाचरति। भक्तः स्वसेवाफलभिर्न क्लिश्यतेऽपितु परमेश्वराय तत्सेवां सविनयं स समर्पयति। किञ्च कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणीति भगवद्गीतायां श्लोकः २.४७ तद्भक्ताभ्यासस्य हृदयं स्यादिति॥३०७॥
Niṣkāmakarmabhūmikāyāṁ bhakto bhagavato'haṅkṛtihīnāṁ prītimatsevāmācarati| Bhaktaḥ svasevāphalabhirna kliśyate'pitu parameśvarāya tatsevāṁ savinayaṁ sa samarpayati| Kiñca karmaṇyevādhikāraste mā phaleṣu kadācana mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇīti bhagavadgītāyāṁ ślokaḥ 2.47 tadbhaktābhyāsasya hṛdayaṁ syāditi||307||

"En la etapa de niṣkāmakarma o acción sin deseo (niṣkāma-karma-bhūmikāyām), el devoto (bhaktaḥ) se aplica (ācarati) al amoroso servicio (prītimat-sevām) —que carece de egoísmo (ahaṅkṛti-hīnām)— del Señor (bhagavataḥ). El devoto (bhaktaḥ) no está (na) preocupado (kliśyate) por los frutos de su propio servicio (sva-sevā-phalabhiḥ) sino que más bien (api tu) él (saḥ) humildemente (savinayam) le ofrece (samarpayati) ese servicio (tad-sevām) al Señor Supremo (parama-īśvarāya). Además (kiñca), la estrofa (ślokaḥ) 2.47 (2.47) en la Bhagavadgītā (bhagavat-gītāyām) —«Tu (te) derecho (adhikāraḥ) (es) con respecto a la acción (karmaṇi) únicamente (eva), (pero) nunca (mā... kadācana) con respecto a (sus) frutos (phaleṣu). No (mā) te vuelvas (bhūḥ) la causa del fruto de una acción (karma-phala-hetuḥ), (¡y que) el apego (saṅgaḥ) a la inacción (akarmaṇi) no sea (mā... astu) tuyo (te... iti) (tampoco)!»— es (syāt) el corazón (hṛdayam) de la práctica de ese devoto (tad-bhakta-abhyāsasya... iti)"||307||


भक्तिभूमिकेयं पूर्वभूमिकाः साधयित्वा भक्त एव स्वभावत आन्दोलनविहीनचित्तावस्थालक्षणं भक्तिदशां नीयते। भक्तिर्दिवारात्रमीश्वरे शुद्धप्रेम। नानाभक्त्यवस्थाश्च वर्गीकर्तुं विविधप्रकाराः स्युः परन्तु भक्तेर्हृदयं सम्पूर्णप्रपत्तिरर्थादीश्वरस्य परिपूर्णवश्यता यया भक्तहृदयेऽन्तर्भक्तिः स्रवती। किमत्र। स तत्स्वयमेवानुभवेदिति॥३०८॥
Bhaktibhūmikeyaṁ pūrvabhūmikāḥ sādhayitvā bhakta eva svabhāvata āndolanavihīnacittāvasthālakṣaṇaṁ bhaktidaśāṁ nīyate| Bhaktirdivārātramīśvare śuddhaprema| Nānābhaktyavasthāśca vargīkartuṁ vividhaprakārāḥ syuḥ parantu bhakterhṛdayaṁ sampūrṇaprapattirarthādīśvarasya paripūrṇavaśyatā yayā bhaktahṛdaye'ntarbhaktiḥ sravatī| Kimatra| Sa tatsvayamevānubhavediti||308||

"Ésta (iyam) (es) la etapa de la devoción (bhakti-bhūmikā): Después de consumar (sādhayitvā) las etapas previas (pūrva-bhūmikāḥ), el devoto (bhaktaḥ eva) es conducido (nīyate) espontáneamente (svabhāvatas) a una condición devocional (bhakti-daśām) caracterizada por un estado mental desprovisto de oscilación (āndolana-vihīna-citta-avasthā-lakṣaṇam). La devoción (bhaktiḥ) (es) amor puro (śuddha-prema) por el Señor (īśvare) día y noche (divārātram). Y (ca) existen (syuḥ) diversas maneras (vividha-prakārāḥ) de clasificar (vargīkartum) los múltiples estados devocionales (nānā-bhakti-avasthāḥ), pero (parantu) el corazón (hṛdayam) de la devoción (bhakteḥ) (es) plena entrega (sampūrṇa-prapattiḥ), o sea (arthāt), plena sumisión (paripūrṇa-vaśyatā) al Señor (īśvarasya), mediante la cual (yayā) la devoción (bhaktiḥ) fluye (sravatī) en (antar) el corazón del devoto (bhakta-hṛdaye). ¿qué (kim) (más se podría decir) acerca de esto (atra)? él (saḥ) debería experimentar (anubhavet) eso (tad) por sí mismo (svayam eva... iti)"||308||


प्रसादभूमिकेयं द्वैतवेदान्तानुसारेण केवलमीश्वरप्रसादः पूर्वपञ्चभूमिकासम्पन्नाय भक्ताय मोक्षप्रदस्तादृशसौभाग्यवद्भक्ताय। दत्ते पूर्वोक्तानुग्रहे स मुक्तिं लभत इति॥३०९॥
Prasādabhūmikeyaṁ dvaitavedāntānusāreṇa kevalamīśvaraprasādaḥ pūrvapañcabhūmikāsampannāya bhaktāya mokṣapradastādṛśasaubhāgyavadbhaktāya| Datte pūrvoktānugrahe sa muktiṁ labhata iti||309||

"Ésta (iyam) (es) la etapa del Favor (prasāda-bhūmikā): Según el Dvaitavedānta (dvaita-vedānta-anusāreṇa), solamente (kevalam) el Favor del Señor (īśvara-prasādaḥ) le otorga Liberación (mokṣa-pradaḥ) al devoto (bhaktāya) que llevó a cabo las cinco etapas anteriores (pūrva-pañca-bhūmikā-sampannāya). Cuando se le da la Gracia antedicha (datte pūrva-ukta-anugrahe) a un devoto tan afortunado (tādṛśa-saubhāgyavat-bhaktāya), él (saḥ) alcanza (labhate) Liberación (muktim... iti)"||309||


मुक्तिर्मृत्योः परं भवेन्न तु जीविते। मृत्वा मुक्तभक्त आतिवाहिकैर्ब्रह्मलोकं प्रति नीयते। कल्पान्ते भक्तो ब्रह्मा च वैकुण्ठं विष्णुलोकं प्रविशतः। मुक्तिप्राप्तिकाले भक्त आनन्दतारतम्यचतुष्कमनुभवेत् (१) सालोक्यं विष्णुप्रदेशे वसनम् (२) सामीप्यं भगवतः समीपस्थानम् (३) सारूप्यं भगवतः समानरूपताप्राप्तिस्तथा (४) सायुज्यं विष्णुना गाढसंयोग इति॥३१०॥
Muktirmṛtyoḥ paraṁ bhavenna tu jīvite| Mṛtvā muktabhakta ātivāhikairbrahmalokaṁ prati nīyate| Kalpānte bhakto brahmā ca vaikuṇṭhaṁ viṣṇulokaṁ praviśataḥ| Muktiprāptikāle bhakta ānandatāratamyacatuṣkamanubhavet (1) sālokyaṁ viṣṇupradeśe vasanam (2) sāmīpyaṁ bhagavataḥ samīpasthānam (3) sārūpyaṁ bhagavataḥ samānarūpatāprāptistathā (4) sāyujyaṁ viṣṇunā gāḍhasaṁyoga iti||310||

"La Liberación (muktiḥ) ocurre (bhavet) después de la muerte (mṛtyoḥ param) y no (na tu) durante la vida (jīvite). Después de la muerte (mṛtvā), el devoto liberado (mukta-bhaktaḥ) es guiado (nīyate) al mundo de Brahmā (brahma-lokam prati) por los Ātivāhika-s (ātivāhikaiḥ). Al final del Kalpa (kalpa-ante), el devoto (bhaktaḥ) y (ca) Brahmā (brahmā) ingresan (praviśataḥ) a Vaikuṇṭha (vaikuṇṭham) —el mundo de Viṣṇu (viṣṇu-lokam)—. En el momento de conseguir Liberación (mukti-prāpti-kāle), el devoto (bhaktaḥ) experimenta (anubhavet) las cuatro gradaciones de Bienaventuranza (ānanda-tāratamya-catuṣkam): (1) Sālokya (1 sālokyam) (o) residir (vasanam) en la región de Viṣṇu (viṣṇu-pradeśe), (2) Sāmīpya (2 sāmīpyam) (o) estar cerca (samīpasthānam) del Lord (bhagavataḥ), (3) Sārūpya (3 sārūpyam) (u) obtener igualdad de forma (samānarūpatā-prāptiḥ) con el Señor (bhagavataḥ), y (tathā) (4) Sāyujya (4 sāyujyam) (o) una unión íntima (gāḍha-saṁyogaḥ) con Viṣṇu (viṣṇunā... iti)"||310||

al inicio


Capítulo 9: El buscador se reúne con su Guru

 Encuentro

तद्दीर्घव्याख्यानन्तरं साधको ब्रह्मनिवसनिव तूष्णीमभवत्। एतद्गहनध्यानात्पश्चात्साधकः प्रथमोपदेशं दीक्षामपिवा प्राप्तुं स्वगुरोर्निवासं प्रति गतवान्। प्रथमवारं स्वगुरुं दृष्ट्वा तस्य दर्शनमनपेक्षितमासीदर्थात्साधकेन कल्पितवद्गुरुर्नादृश्यत। गुरुः सरलपत्रवाहकरूप उष्णीषवसनधार्मिकचिह्नमालादिविवर्जितः। प्राथमिकव्याघातमतिक्रम्य साधकोऽचिन्तयद्यत्स्वगुरुरवश्यमेव साङ्ख्ययोगस्योपदेशानुसरणं वंशं सम्बध्येत पूर्वमीमांसाया वा वेदान्तत्रयस्य वा। अत एव स्वगुरुं नमस्कृत्य स साधकस्तस्य वंशं तमपृच्छत्॥३११॥
Taddīrghavyākhyānantaraṁ sādhako brahmanivasaniva tūṣṇīmabhavat| Etadgahanadhyānātpaścātsādhakaḥ prathamopadeśaṁ dīkṣāmapivā prāptuṁ svagurornivāsaṁ prati gatavān| Prathamavāraṁ svaguruṁ dṛṣṭvā tasya darśanamanapekṣitamāsīdarthātsādhakena kalpitavadgururnādṛśyata| Guruḥ saralapatravāhakarūpa uṣṇīṣavasanadhārmikacihnamālādivivarjitaḥ| Prāthamikavyāghātamatikramya sādhako'cintayadyatsvagururavaśyameva sāṅkhyayogasyopadeśānusaraṇaṁ vaṁśaṁ sambadhyeta pūrvamīmāṁsāyā vā vedāntatrayasya vā| Ata eva svaguruṁ namaskṛtya sa sādhakastasya vaṁśaṁ tamapṛcchat||311||

Después de su larga explicación (dīrgha-vyākhyā-anantaram), el buscador (sādhakaḥ) permaneció en silencio (tūṣṇīm abhavat) como si (iva) morase en Brahma (brahma-nivasan). Después (paścāt) de esta profunda meditación (etad-gahana-dhyānāt), el buscador (sādhakaḥ) procedió (gatavān) hacia la morada (nivāsam) de su Guru (sva-guroḥ) para obtener (prāptum) la primera enseñanza (prathama-upadeśam) o tal vez (apivā) iniciación (dīkṣām). Después de ver (dṛṣṭvā) a su Guru (sva-gurum) por primera vez (prathama-vāram), su (tasya) aspecto (darśanam) fue (āsīt) inesperado (anapekṣitam), o sea (arthāt), el Guru (guruḥ) no lucía (na adṛśyata) como el buscador había imaginado (sādhakena kalpita-vat). El Guru (guruḥ) tenía el semblante de un simple cartero (sarala-patravāhaka-rūpaḥ), sin turbante, manto, marcas religiosas, rosario, etc. (uṣṇīṣa-vasana-dhārmika-cihna-mālā-ādi-vivarjitaḥ). Tras superar (atikramya) el impacto inicial (prāthamika-vyāghātam), el buscador (sādhakaḥ) pensó (acintayat) que (yad) su Guru (sva-guruḥ) seguramente (avaśyam eva) pertenecería (sambadhyeta) a un linaje (vaṁśam) que siguiese las enseñanzas (upadeśa-anusaraṇam) del Sāṅkhyayoga (sāṅkhya-yogasya) o (vā) de la Pūrvamīmāṁsā (pūrva-mīmāṁsāyāḥ) o (vā) de los tres Vedānta-s (vedānta-trayasya). Por esto es que (atas eva), después de saludar respetuosamente (namaskṛtya) a su Guru (sva-gurum), ese buscador (saḥ sādhakaḥ) le preguntó (tam apṛcchat) acerca de su linaje (tasya vaṁśam)||311||


साधकः पृष्टवान् - गुरुजीर्मां वक्तुमर्हसि किं दर्शनं त्वद्वंशेनानुसृतमिति। तस्मै गुरुः प्रत्यवक्त्रिकदर्शनमिति। तर्हि साधकोऽवदत्किं त्रिकमिति। गुरुः प्रत्यवदत्त्रिकमेकं चतुर्णां शैवदर्शनानामिति। इदानीं साधकः सविनयं स्वगुरुमार्थयत त्वं तद्विषयापेक्षया सविस्तरं वक्तुमर्हसीति। एवं गुरुर्विस्तृततरां व्याख्यां कृतवान्॥३१२॥
Sādhakaḥ pṛṣṭavān - Gurujīrmāṁ vaktumarhasi kiṁ darśanaṁ tvadvaṁśenānusṛtamiti| Tasmai guruḥ pratyavaktrikadarśanamiti| Tarhi sādhako'vadatkiṁ trikamiti| Guruḥ pratyavadattrikamekaṁ caturṇāṁ śaivadarśanānāmiti| Idānīṁ sādhakaḥ savinayaṁ svagurumārthayata tvaṁ tadviṣayāpekṣayā savistaraṁ vaktumarhasīti| Evaṁ gururvistṛtatarāṁ vyākhyāṁ kṛtavān||312||

El buscador (sādhakaḥ) preguntó (pṛṣṭavān): «Gurujī (gurujīḥ), ¿tendrías la amabilidad de decirme (mām vaktum arhasi) qué (kim) filosofía (darśanam) sigue tu linaje (tvad-vaṁśena anusṛtam iti)?». El Guru (guruḥ) le respondió (tasmai... pratyavak): «Filosofía Trika (trika-darśanam iti)». Entonces (tarhi) el buscador (sādhakaḥ) dijo (avadat): «¿Qué (kim) (es) el Trika (trikam iti)?». El Guru (guruḥ) contestó (pratyavadat): «El Trika (trikam) (es) una (ekam) de las cuatro filosofías Śaiva-s (caturṇām śaiva-darśanānām iti)». Ahora (idānīm) el buscador (sādhakaḥ) humildemente (savinayam) le pidió a su Guru (sva-gurum ārthayata): «¿Podrías por favor explayarte (tvam... savistaram vaktum arhasi) acerca de ese tema (tad-viṣaya-pekṣayā... iti)?». De este modo (evam), el Guru (guruḥ) dio una explicación pormenorizada (vistṛtatarām vyākhyām kṛtavān)||312||


गुरुरिदानीमिदमुक्तवान् - अहं प्रथमं त्रिकस्य मुख्यलक्षणानि वर्णयिष्यामि। ततः परं वीरः शिवाद्वैतं शैवसिद्धान्तश्च नाम्नामन्येषां त्रयाणां शैवदर्शनानां विषये लघुवर्णनं करिष्यामि। त्रिकस्य ​​मुख्यधर्माणां परिसङ्ख्यानाय गुरुणा गब्रिएल्प्रदीपकेन विरचितं त्रिकमुख्यमतानीति नाम पुस्तकं प्रयोक्ष्याम्यहम्। तदनन्तरं स्वश्लोकानधिकृत्य गब्रिएल्प्रदीपकस्य व्याख्यया सञ्चारितः संस्तस्योपदेशानुद्दिश्य मम व्याख्यानं दास्यामीति। ततो गुरुस्त्रिकविषये कथयितुमारब्धवान्॥३१३॥
Gururidānīmidamuktavān - Ahaṁ prathamaṁ trikasya mukhyalakṣaṇāni varṇayiṣyāmi| Tataḥ paraṁ vīraḥ śivādvaitaṁ śaivasiddhāntaśca nāmnāmanyeṣāṁ trayāṇāṁ śaivadarśanānāṁ viṣaye laghuvarṇanaṁ kariṣyāmi| Trikasya ​​mukhyadharmāṇāṁ parisaṅkhyānāya guruṇā gabrielpradīpakena viracitaṁ trikamukhyamatānīti nāma pustakaṁ prayokṣyāmyaham| Tadanantaraṁ svaślokānadhikṛtya gabrielpradīpakasya vyākhyayā sañcāritaḥ saṁstasyopadeśānuddiśya mama vyākhyānaṁ dāsyāmīti| Tato gurustrikaviṣaye kathayitumārabdhavān||313||

El Guru (guruḥ) ahora (idānīm) dijo (uktavān) esto (idam): "Primeramente (prathamam) describiré (aham.. Varṇayiṣyāmi) las características principales (mukhya-lakṣaṇāni) del Trika (trikasya). Después de eso (tatas param) haré (kariṣyāmi) una corta descripción (laghu-varṇanam) sobre (viṣaye) las otras tres filosofías Śaiva-s (anyeṣām trayāṇām śaiva-darśanānām) llamadas (nāmnām) Vīra (vīraḥ), Śivādvaita (śivādvaitam) y (ca) Śaivasiddhānta (śaivasiddhāntaḥ). Para enumerar (parisaṅkhyānāya) las cualidades principales (mukhya-dharmāṇām) del Trika (trikasya), utilizaré (prayokṣyāmi aham) el libro (pustakam) llamado (nāma) «Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-matāni iti)» compuesto (viracitam) por Guru Gabriel Pradīpaka (guruṇā gabriel-pradīpakena). Inmediatamente después de eso (tad-anantaram), inspirado (sañcāritaḥ san) por la explicación de Gabriel Pradīpaka (gabriel-pradīpakasya vyākhyayā) con referencia a (adhikṛtya) sus propias estrofas (sva-ślokān), daré (dāsyāmi) mi (mama) explicación (vyākhyānam) acerca de sus enseñanzas (tasya upadeśān uddiśya... iti)". Luego (tatas) el Guru (guruḥ) empezó (ārabdhavān) a hablar (kathayitum) sobre Trika (trika-viṣaye)||313||

al inicio


Capítulo 10: Los Principios Fundamentales del Shaivismo Trika

 Parabhairava

परभैरवश्च विश्वात्मैव न नानात्मानो यथैव देवी।
द्वैताख्या दर्शने निर्बध्नात्येवापि तु परमात्मैकाकी॥१॥

इति प्रथमश्लोकोऽयं त्रिकमुख्यमतेष्विति॥३१४॥
Parabhairavaśca viśvātmaiva na nānātmāno yathaiva devī|
Dvaitākhyā darśane nirbadhnātyevāpi tu paramātmaikākī||1||

iti prathamaśloko'yaṁ trikamukhyamateṣviti||314||

"Ésta (ayam) (es) la primera estrofa (prathama-ślokaḥ) en los Trikamukhyamatāni (trika-mukhya-mateṣu):

«Parabhairava (para-bhairavaḥ ca) (es) el Ser del universo (viśva-ātmā eva). No existen (na) múltiples seres (nānā-ātmānaḥ), como (yathā eva) la diosa (devī) llamada 'dualidad' (dvaita-ākhyā) insiste en (nirbadhnāti eva) mostrar (darśane), sino más bien (api tu) un solitario (ekākī) Ser Supremo (parama-ātmā... iti... iti)||1||»"||314||


परभैरवः परमशिवोऽस्ति परन्तु श्रीमद्व्यासवर्णितपौराणिकशिवस्य भैरवस्य च मध्ये मा भूत्सम्भ्रमो भ्रान्तं वा प्रथमशब्दं प्रयोक्ष्ये। कोऽस्ति पौराणिकशिवः। स प्रसिद्धतपस्वी यस्य ग्रीवे सर्पो यश्चन्द्रशेखरश्चन्द्रमुकुटो वा यः शिवलोके निवसतीत्यादि। परभैरवः परमार्थोऽस्ति न तु पौराणिकदेवः। अनेनारम्भादेव सुस्पष्टेन भवितव्यम्। यो भरणो रवणो वमनश्च विश्वं स भैरव इति भैरवशब्दस्यार्थोऽयं श्लोकविशेषेण। किञ्च न नानात्मानः सन्ति। इह नानदेहचित्तव्यक्तित्वादिकं भवति न त्वात्मानः। केवलमेकात्मा भिन्नभूमिका नाटयन्। ततोऽहं मद्दृढोक्तेर्विषये पूर्णतार्किकसमर्थनं दास्यामि। एवं च नानात्मापेक्षया विविधद्वैतदर्शनानि यदुपन्यस्यन्ति तदसत्यमात्रम्। अत एव यद्द्वैतनामका देवी दृष्ट्यां निर्बध्नाति तत्सर्वथासत्यमिति सुदृढवितर्कणद्वारेणाहमसंशयं साधयिष्यामीति॥३१५॥
Parabhairavaḥ paramaśivo'sti parantu śrīmadvyāsavarṇitapaurāṇikaśivasya bhairavasya ca madhye mā bhūtsambhramo bhrāntaṁ vā prathamaśabdaṁ prayokṣye| Ko'sti paurāṇikaśivaḥ| Sa prasiddhatapasvī yasya grīve sarpo yaścandraśekharaścandramukuṭo vā yaḥ śivaloke nivasatītyādi| Parabhairavaḥ paramārtho'sti na tu paurāṇikadevaḥ| Anenārambhādeva suspaṣṭena bhavitavyam| Yo bharaṇo ravaṇo vamanaśca viśvaṁ sa bhairava iti bhairavaśabdasyārtho'yaṁ ślokaviśeṣeṇa| Kiñca na nānātmānaḥ santi| Iha nānadehacittavyaktitvādikaṁ bhavati na tvātmānaḥ| Kevalamekātmā bhinnabhūmikā nāṭayan| Tato'haṁ maddṛḍhokterviṣaye pūrṇatārkikasamarthanaṁ dāsyāmi| Evaṁ ca nānātmāpekṣayā vividhadvaitadarśanāni yadupanyasyanti tadasatyamātram| Ata eva yaddvaitanāmakā devī dṛṣṭyāṁ nirbadhnāti tatsarvathāsatyamiti sudṛḍhavitarkaṇadvāreṇāhamasaṁśayaṁ sādhayiṣyāmīti||315||

"Parabhairava (para-bhairavaḥ) es (asti) Paramaśiva (parama-śivaḥ), pero (parantu) usaré (prayokṣye) la primera palabra (prathama-śabdam) de modo que no haya (mā bhūt) confusión (sambhramaḥ) o (vā) error (bhrāntam) entre (madhye) el Śiva puránico descripto por el venerable Vyāsa (śrīmat-vyāsa-varṇita-paurāṇika-śivasya) y (ca) Bhairava (bhairavasya). ¿quién (kaḥ) es (asti) el Śiva puránico (paurāṇika-śivaḥ)? Él (saḥ) (es) el famoso asceta (prasiddha-tapasvī), en cuyo cuello (yasya grīve) (hay) una serpiente (sarpaḥ), que (yaḥ) (es) Candraśekhara (candra-śekharaḥ) o (vā) Aquél que tiene la luna como cresta (candra-mukuṭaḥ), que (yaḥ) vive (nivasati) en Śivaloka --en el mundo de Śiva-- (śiva-loke), etc. (iti-ādi). Parabhairava (para-bhairavaḥ) es (asti) la Más Alta Realidad (parama-arthaḥ) y no (na tu) un dios puránico (paurāṇika-devaḥ). Esto debe ser muy claro (anena... suspaṣṭena bhavitavyam) desde el inicio (ārambhāt eva). Acrósticamente (ślokaviśeṣeṇa), éste (ayam) (es) el significado (arthaḥ) de la palabra 'Bhairava' (bhairava-śabdasya): «Bhairava (bhairavaḥ) (es) Aquél que (yaḥ... saḥ) sostiene (bharaṇaḥ), retira (ravaṇaḥ) y (ca) manifiesta (vamanaḥ) al universo (viśvam... iti)». Además (kiñca), no hay (na... santi) múltiples seres (nānā-ātmānaḥ). Aquí --en este mundo-- (iha) existen (bhavati) múltiples cuerpos, mentes, personalidades, etc. (nāna-deha-citta-vyaktitva-ādikam) pero no (na tu) seres (ātmānaḥ). Sólo (kevalam) un Ser (eka-ātmā) juega (nāṭayan) diversos roles (bhinna-bhūmikāḥ). Posteriormente (tatas) daré (aham... dāsyāmi) pleno/a soporte/justificación argumentativo/a (pūrṇa-tārkika-samarthanam) con relación a mi afirmación (mad-dṛḍha-ukteḥ viṣaye). De este modo (evam ca), con referencia a los múltiples seres (nānā-ātma-apekṣayā), es sencillamente falso (tad asatya-mātram) lo que (yad) las distintas filosofías dualistas (vividha-dvaita-darśanāni) proponen (upanyasyanti). Debido a esto (atas eva), probaré (aham... sādhayiṣyāmi) sin duda (asaṁśayam) por medio de sólida argumentación (sudṛḍha-vitarkaṇa-dvāreṇa) que (iti) es totalmente falso (tad sarvathā asatyam) lo que (yad) la diosa (devī) llamada 'dualidad' (dvaita-nāmakā) insiste en (nirbadhnāti) mostrar (dṛṣṭyām... iti)"||315||

al inicio


 Śiva y Śakti

स परमशिवः शिवशक्तिमयः शक्तिश्चाहंविमर्श एव च।
नामत एव स्वशक्तितस्तु शिवो वेत्ति हि स्वसुप्रभसत्ताम्॥
शिवः प्रकाशपरिकीर्तितश्च विशेषकलानुसारेण नाम।
शक्तिश्च विमर्शोक्ता परिभाषादृष्त्या श्रीत्रिकशास्त्रेष्वपि॥
एष प्रकाश इत्थं ज्योतिः सर्वत्र व्यापकं विमर्शः।
तज्ज्योतिषश्च वै चेतनत्वमेव महायोग्यनुरूपतोऽपि॥
शिवस्य शक्त्या न विशेषस्ते तत्तापाग्नीव केवलमस्मात्।
अध्यायार्थाय पृथक्तु व्याक्रियेत एवात्र च नहि विमतिः॥२-५॥

इति द्वितीयश्लोकात्पञ्चमश्लोकपर्यन्तं श्लोकचतुष्कमेतदिति॥३१६॥
Sa paramaśivaḥ śivaśaktimayaḥ śaktiścāhaṁvimarśa eva ca|
Nāmata eva svaśaktitastu śivo vetti hi svasuprabhasattām||
Śivaḥ prakāśaparikīrtitaśca viśeṣakalānusāreṇa nāma|
Śaktiśca vimarśoktā paribhāṣādṛṣtyā śrītrikaśāstreṣvapi||
Eṣa prakāśa itthaṁ jyotiḥ sarvatra vyāpakaṁ vimarśaḥ|
Tajjyotiṣaśca vai cetanatvameva mahāyogyanurūpato'pi||
Śivasya śaktyā na viśeṣaste tattāpāgnīva kevalamasmāt|
Adhyāyārthāya pṛthaktu vyākriyeta evātra ca nahi vimatiḥ||2-5||

iti dvitīyaślokātpañcamaślokaparyantaṁ ślokacatuṣkametaditi||316||

"Éste (etad) (es) un grupo de cuatro estrofas (śloka-catuṣkam), desde la segunda estrofa (dvitīya-ślokāt) hasta la quinta estrofa (pañcama-śloka-paryantam):

«Él (saḥ) —Paramaśiva (parama-śivaḥ)— consiste en Śiva y Śakti (śiva-śakti-mayaḥ), y (ca) Śakti (śaktiḥ) (es) por cierto (eva ca) la conciencia del Yo (aham-vimarśaḥ), a saber (nāmatas eva), a través de Su propia Śakti (sva-śaktitaḥ) en verdad (tu), Śiva (śivaḥ) conoce (vetti hi) Su radiante Existencia (sva-suprabha-sattām). En las escritura del venerable Shaivismo Trika (śrī-trika-śāstreṣu api), a Śiva (śivaḥ) se lo llama técnicamente Prakāśa (prakāśa-parikīrtitaḥ ca viśeṣakalānusāreṇa) verdaderamente (nāma), y (ca) a Śakti (śaktiḥ), desde un punto de vista técnico (paribhāṣā-dṛṣtyā), se la denomina Vimarśa (vimarśa-uktā). De este modo (ittham), según los Grandes Yogī-s (mahā-yogi-anurūpatas api), este (eṣaḥ) Prakāśa (prakāśaḥ) (es) Luz (jyotis) que penetra (vyāpakam) en todas partes (sarvatra), (y) Vimarśa (vimarśaḥ) (es) ciertamente (ca vai) Conciencia (cetanatvam eva) de esa Luz (tad-jyotiṣaḥ). No existe ninguna diferencia (na viśeṣaḥ) entre Śiva y Śakti (śivasya śaktyāḥ). Ellos (te) (son) como (iva) fuego y su calor (tad-tāpa-agnī). Por esta razón (asmāt), se los explica (vyākriyete eva) separadamente (pṛthak tu) sólo (kevalam) para estudiar(los) (adhyāya-arthāya), y (ca) no existe ninguna (nahi) discrepancia de opinión (vimatiḥ) acerca de esto (atra... iti... iti)||2-5||»"||316||


परभैरवः प्रकाशविमर्शमयो यत्र शिवो भैरवः सञ्छक्तिश्च भैरवी सती। भैरवपरभैरवयोः पारिभाषिकविशेषोऽस्ति। विशेषमेनमधुना व्याख्यास्यामि परम इति संस्कृते परशब्दस्यार्थः। अत एव परभैरवे पर इति शब्दः परमशिवे च परम इति शब्दः पर्यायौ। एतस्य किमर्थः। भैरवः शिवो वा यः प्रथमतत्त्वेऽवस्थितो विश्वोत्तीर्णः परन्तु परभैरवः परमशिवो वा विश्वोत्तीर्णो विश्वमयश्च। पृथग्विचारितो भैरवः कल्पनायामद्वैतवेदान्तब्रह्मणि सदृशः किन्त्वत्र त्रिके भैरवस्य शक्तिर्भैरवी वा विद्यते। अर्थाद्भैरवः प्रवृत्तौ शङ्कराचार्येण प्रतिष्ठापितस्य दर्शनस्य शक्तिहीनषण्ढभ्रमवन्न भवति। एष त्रिकाद्वैतवेदान्तयोर्महाविशेषः। शक्तेर्भैरव्या वा नामान्यत्स्पन्दः। एवं भैरवस्य स्वभावः प्रकाशो ज्योतिर्वा स परन्तु स्वातन्त्र्येण वा भैरव्या वा सम्पन्नोऽर्थाद्भैरवः स्वात्मानं स्वभैरव्या विस्तारमपि विश्वं च खलु चेतयते। एषा च भैरवी शक्तिर्वा परा परापरापरा चेति त्रिधा विभिन्ना। एतत् कारणानामेकं येन मयोपदिष्टं दर्शनमिदं त्रिकमित्यभिधीयत इति॥३१७॥
Parabhairavaḥ prakāśavimarśamayo yatra śivo bhairavaḥ sañchaktiśca bhairavī satī| Bhairavaparabhairavayoḥ pāribhāṣikaviśeṣo'sti| Viśeṣamenamadhunā vyākhyāsyāmi parama iti saṁskṛte paraśabdasyārthaḥ| Ata eva parabhairave para iti śabdaḥ paramaśive ca parama iti śabdaḥ paryāyau| Etasya kimarthaḥ| Bhairavaḥ śivo vā yaḥ prathamatattve'vasthito viśvottīrṇaḥ parantu parabhairavaḥ paramaśivo vā viśvottīrṇo viśvamayaśca| Pṛthagvicārito bhairavaḥ kalpanāyāmadvaitavedāntabrahmaṇi sadṛśaḥ kintvatra trike bhairavasya śaktirbhairavī vā vidyate| Arthādbhairavaḥ pravṛttau śaṅkarācāryeṇa pratiṣṭhāpitasya darśanasya śaktihīnaṣaṇḍhabhramavanna bhavati| Eṣa trikādvaitavedāntayormahāviśeṣaḥ| Śakterbhairavyā vā nāmānyatspandaḥ| Evaṁ bhairavasya svabhāvaḥ prakāśo jyotirvā sa parantu svātantryeṇa vā bhairavyā vā sampanno'rthādbhairavaḥ svātmānaṁ svabhairavyā vistāramapi viśvaṁ ca khalu cetayate| Eṣā ca bhairavī śaktirvā parā parāparāparā ceti tridhā vibhinnā| Etat kāraṇānāmekaṁ yena mayopadiṣṭaṁ darśanamidaṁ trikamityabhidhīyata iti||317||

"Parabhairava (para-bhairavaḥ) consiste en Prakāśa y Vimarśa (prakāśa-vimarśa-mayaḥ), donde (yatra) Śiva (śivaḥ) es (san) Bhairava (bhairavaḥ) y (ca) Śakti (śaktiḥ) es (satī) Bhairavī (bhairavī). Existe (asti) una diferencia técnica (pāribhāṣika-viśeṣaḥ) entre Bhairava y Parabhairava (bhairava-para-bhairavayoḥ). Ahora (adhunā) explicaré (vyākhyāsyāmi) esta (enam) diferencia (viśeṣam): El significado (arthaḥ) de la palabra 'Para' (para-śabdasya) en Sánscrito (saṁskṛte) es 'Parama' --Supremo-- (paramaḥ iti). Por consiguiente (atas eva), la palabra (śabdaḥ) 'para' (paraḥ iti) en Parabhairava (para-bhairave) y (ca) la palabra (śabdaḥ) 'parama' (paramaḥ iti) en Paramaśiva (parama-śive) (son) sinónimos (paryāyau). ¿qué significa esto (etasya kim arthaḥ)? Bhairava (bhairavaḥ) o (vā) Śiva (śivaḥ), que (yaḥ) permanece (avasthitaḥ) en la primera categoría --de 36 categorías de la manifestación universal-- (prathama-tattve), trasciende al universo (viśva-uttīrṇaḥ), pero (parantu) Parabhairava (para-bhairavaḥ) o (vā) Paramaśiva (parama-śivaḥ) trasciende al universo (viśva-uttīrṇaḥ) al igual que (ca) es inmanente en el universo (viśva-mayaḥ). Bhairava (bhairavaḥ), considerado separadamente (pṛthak-vicāritaḥ), (es) en teoría (kalpanāyām) como (sadṛśaḥ) Brahma en Advaitavedānta (advaita-vedānta-brahmaṇi), sin embargo (kintu) aquí (atra) —en Trika (trike)— Bhairava tiene (bhairavasya... vidyate) Śakti (śaktiḥ) o (vā) Bhairavī (bhairavī). Es decir (arthāt), en la práctica (pravṛttau), Bhairava (bhairavaḥ) no es (na bhavati) como el Brahma eunuco carente de Śakti (śakti-hīna-ṣaṇḍha-bhrama-vat) de la filosofía (darśanasya) fundada (pratiṣṭhāpitasya) por Śaṅkarācārya (śaṅkarācāryeṇa). Ésta (eṣaḥ) (es) una gran diferencia (mahā-viśeṣaḥ) entre Trika y Advaitavedānta (trika-advaita-vedāntayoḥ). Otro (anyat) nombre (nāma) de Śakti (śakteḥ) o (vā) Bhairavī (bhairavyāḥ) (es) Spanda (spandaḥ). De este modo (evam), la naturaleza esencial (svabhāvaḥ) de Bhairava (bhairavasya) (es) Prakāśa (prakāśaḥ) o (vā) Luz (jyotis), pero (parantu) Él (saḥ) está dotado de (sampannaḥ) Libertad Absoluta (svātantryeṇa) o (vā... vā) Bhairavī (bhairavyā), o sea (arthāt), Bhairava (bhairavaḥ) (es) ciertamente (khalu) consciente (cetayate) de Sí Mismo (sva-ātmānam) y (ca) del universo (viśvam) que es verdaderamente una expansión (vistāram api) de Su Bhairavī (sva-bhairavyāḥ). Y (ca) esta (eṣā) Bhairavī (bhairavī) o (vā) Śakti (śaktiḥ) se divide (vibhinnā) en tres (tridhā): «Parā --Suprema-- (parā), Parāparā --Suprema-no Suprema-- (parā-aparā) y (ca) Aparā --No Suprema-- (aparā... iti)». Ésta (etad) (es) una (ekam) de las razones (kāraṇānām) por la que (yena) esta (idam) filosofía (darśanam) que enseño (mayā upadiṣṭam) se denomina (abhidhīyate) 'Trika' --Triple-- (trikam iti... iti)"||317||


अभिनवगुप्ताख्येन महामाहेश्वरेण परापराशक्त्योः सूक्ष्मविशेषस्य कृतस्यापि मम यदि स्मृतिलोपोऽसञ्जातस्तथापि सामान्यतया परा पराशक्तिरस्त्येव। किञ्च परापरा परापराशक्तिरपरैवापराशक्तिश्च। पराशक्तावेकतोऽहंविमर्शो यः स्वातन्त्र्यमप्रतिहतेच्छा चैतन्याख्योऽपि च तिष्ठेत्। पराशक्तौ सादिग्राह्यत्वेन भासते। परापराशक्तावपरतो विश्वस्य सृष्तिस्थितिसंहारक्रमः प्रकटितः। परापराशक्तिश्चेच्छाज्ञानयोर्मिश्रणयुक्ता दर्पण एव यस्मिन्नादिग्राह्यं प्रतिबिम्बितम्। अन्ततोऽपराशक्तिरिच्छाज्ञानक्रियामिश्रणा प्रतिबिम्बितादिग्राह्यधारिकार्थात्सा स्फुरदानन्दिविश्वधारिका। एतद्बिम्बप्रतिबिम्बवादमस्मानानयेत्। अत्र तद्वादं विस्तराद्विवरितुमशक्तोऽहम्। अन्यथा ममातिविस्तीर्णा व्याख्या स्यात्। आदिग्राह्यं बिम्बनामकमपीति मया निर्दिष्टव्यम्। पराशक्तिश्चादिध्वनिं सृजेत्। आदिध्वनेरस्मात्समस्तो ध्वनिशब्दसमूह उद्भवेत्। फलतः पराशक्तिवद्भासमानोऽहंविमर्शोऽयं विश्वे सर्वध्वनिशब्दानां प्रभवोऽवश्यम्। पराशक्तिः सदा वर्तमाने परापराशक्तिर्भविष्येऽपराशक्तिश्चातीत इति॥३१८॥
Abhinavaguptākhyena mahāmāheśvareṇa parāparāśaktyoḥ sūkṣmaviśeṣasya kṛtasyāpi mama yadi smṛtilopo'sañjātastathāpi sāmānyatayā parā parāśaktirastyeva| Kiñca parāparā parāparāśaktiraparaivāparāśaktiśca| Parāśaktāvekato'haṁvimarśo yaḥ svātantryamapratihatecchā caitanyākhyo'pi ca tiṣṭhet| Parāśaktau sādigrāhyatvena bhāsate| Parāparāśaktāvaparato viśvasya sṛṣtisthitisaṁhārakramaḥ prakaṭitaḥ| Parāparāśaktiścecchājñānayormiśraṇayuktā darpaṇa eva yasminnādigrāhyaṁ pratibimbitam| Antato'parāśaktiricchājñānakriyāmiśraṇā pratibimbitādigrāhyadhārikārthātsā sphuradānandiviśvadhārikā| Etadbimbapratibimbavādamasmānānayet| Atra tadvādaṁ vistarādvivaritumaśakto'ham| Anyathā mamātivistīrṇā vyākhyā syāt| Ādigrāhyaṁ bimbanāmakamapīti mayā nirdiṣṭavyam| Parāśaktiścādidhvaniṁ sṛjet| Ādidhvanerasmātsamasto dhvaniśabdasamūha udbhavet| Phalataḥ parāśaktivadbhāsamāno'haṁvimarśo'yaṁ viśve sarvadhvaniśabdānāṁ prabhavo'vaśyam| Parāśaktiḥ sadā vartamāne parāparāśaktirbhaviṣye'parāśaktiścātīta iti||318||

"Aunque el gran devoto del Señor llamado Abhinavagupta hizo una sutil diferencia entre Parā y Parāśakti (abhinavagupta-ākhyena mahā-māheśvareṇa parā-parāśaktyoḥ sūkṣma-viśeṣasya kṛtasya api), si mi memoria no me falla (mama yadi smṛti-lopaḥ asañjātaḥ), aún así (tathā api), en general (sāmānyatayā), Parā (parā) es (asti eva) Parāśakti (parā-śaktiḥ). Además (kiñca), Parāparā (parā-aparā) (es) Parāparāśakti (parā-aparā-śaktiḥ) y (ca) Aparā (aparā eva) (es) Aparāśakti (aparā-śaktiḥ). Por un lado (ekatas), en la Parāśakti (parā-śaktau) la conciencia del Yo (aham-vimarśaḥ) —que (yaḥ) (es) Libertad Absoluta (svātantryam), Voluntad Irresistible (apratihata-icchā) y (ca) que también se llama Caitanya (caitanya-ākhyaḥ api)— permanece (tiṣṭhet). En la Parāśakti (parā-śaktau), Ella (sā) brilla (bhāsate) como el objeto original (ādi-grāhyatvena). Por otro lado (aparatas), en la Parāparāśakti (parā-aparā-śaktau), se despliega (prakaṭitaḥ) una sucesión de manifestación, sostenimiento y disolución (sṛṣti-sthiti-saṁhāra-kramaḥ) del universo (viśvasya). Y (ca) Parāparāśakti (parā-aparā-śaktiḥ), que consiste en una mezcla (miśraṇa-yuktā) de Voluntad y Conocimiento (icchā-jñānayoḥ), (es) el espejo mismo (darpaṇaḥ eva) donde (yasmin) se refleja (pratibimbitam) el objeto original (ādi-grāhyam). Finalmente (antatas), Aparāśakti (aparā-śaktiḥ), que es una mezcla de Voluntad, Conocimiento y Acción (icchā-jñāna-kriyā-miśraṇā), contiene al objeto original reflejado (pratibimbita-ādi-grāhya-dhārikā), es decir (arthāt), Ella (sā) contiene al vibrante y bienaventurado universo (sphurat-ānandi-viśva-dhārikā). Esto (etad) nos (asmān) conduce (ānayet) a la doctrina del objeto y su reflejo (bimba-pratibimba-vādam). Aquí (atra) no puedo (aśaktaḥ aham) desplegar (vivaritum) esa doctrina (tad-vādam) en detalle (vistarāt). De otro modo (anyathā) mi (mama) explicación (vyākhyā) sería (syāt) muy extensa (ati-vistīrṇā). Debo notar (mayā nirdiṣṭavyam) que (iti) el objeto original (ādi-grāhyam) también se llama 'bimba' (bimba-nāmakam api). Parāśakti (parā-śaktiḥ ca) emite (sṛjet) al sonido original (ādi-dhvanim). A partir de este sonido original (ādi-dhvaneḥ asmāt), toda (samastaḥ) la colección de sonidos y palabras (dhvani-śabda-samūhaḥ) surge (udbhavet). Consiguientemente (phalataḥ), esta (ayam) conciencia del Yo (aham-vimarśaḥ) que brilla (bhāsamānaḥ) como Parāśakti (parā-śakti-vat) (es) en verdad (avaśyam) la fuente (prabhavaḥ) de todos los sonidos y palabras (sarva-dhvani-śabdānām) en el universo (viśve). Parāśakti (parā-śaktiḥ) (está) siempre (sadā) en el presente (vartamāne), Parāparāśakti (parā-aparā-śaktiḥ) en el futuro (bhaviṣye) y (ca) Aparāśakti (aparā-śaktiḥ) en el pasado (atīte iti)"||318||


साधकोऽपृच्छत् - पराशक्तिः सदा वर्तमाने परापराशक्तिर्भविष्येऽपराशक्तिश्चातीत इति तस्योपदेशस्य कोऽअर्थ इति॥३१९॥
Sādhako'pṛcchat - Parāśaktiḥ sadā vartamāne parāparāśaktirbhaviṣye'parāśaktiścātīta iti tasyopadeśasya ko'artha iti||319||

El buscador (sādhakaḥ) preguntó (apṛcchat): "«Parāśakti (parā-śaktiḥ) (está) siempre (sadā) en el presente (vartamāne), Parāparāśakti (parā-aparā-śaktiḥ) en el futuro (bhaviṣye) y (ca) Aparāśakti (aparā-śaktiḥ) en el pasado (atīte iti)», ¿cuál (kaḥ) (es) el significado (arthaḥ) de esa enseñanza (tasya upadeśasya... iti)?"||319||


गुरुः प्रत्यवक् - यथा मया पूर्वमुक्तं मद्व्याख्यामतिविस्तीर्णां नेच्छामि। तथाप्यधुना तस्योपदेशस्य सारं तुभ्यं दास्यामि। सावधानं श्रोतुमर्हस्यादिग्राह्यमर्थात्पराशक्तिगृहीतं रूपं सर्वदा वर्तमाने न तु कदाचिदतीते भविष्ये वा। तेन किं विवक्षामि। यत्सदा वर्तमाने स्वपरपदे परमेश्वरः। तस्मादिहैवेदानीमेव च तं निर्विघ्नं साक्षात्कर्तुं शक्तस्त्वम्। अपरं तु तस्य बिम्बस्यादिग्राह्यस्य प्रतिबिम्बं त्वयाधुना गृहीतं विश्वमेव। विश्वं चेदं सततमतीते तिष्ठति तद्यथा यत्त्वया दृष्टं श्रुतं घ्रातमास्वादितं स्पृष्तं च तत्सर्वमपराशक्तिरूपमनवरतमतीते। अन्ततो यत्र बिम्बः प्रतिबिम्बितो मुकुरः परापराशक्तिरूपो न दृश्यते। किमिति। तस्य भविष्येऽवस्थितत्वात्। रहस्यपूर्णेऽस्मिन्विषयेऽत्यन्तं सविस्तरं न गत्वा यत्त्वामापाततो वक्तुं शक्तोऽहं तत्सर्वमिति॥३२०॥
Guruḥ pratyavak - Yathā mayā pūrvamuktaṁ madvyākhyāmativistīrṇāṁ necchāmi| Tathāpyadhunā tasyopadeśasya sāraṁ tubhyaṁ dāsyāmi| Sāvadhānaṁ śrotumarhasyādigrāhyamarthātparāśaktigṛhītaṁ rūpaṁ sarvadā vartamāne na tu kadācidatīte bhaviṣye vā| Tena kiṁ vivakṣāmi| Yatsadā vartamāne svaparapade parameśvaraḥ| Tasmādihaivedānīmeva ca taṁ nirvighnaṁ sākṣātkartuṁ śaktastvam| Aparaṁ tu tasya bimbasyādigrāhyasya pratibimbaṁ tvayādhunā gṛhītaṁ viśvameva| Viśvaṁ cedaṁ satatamatīte tiṣṭhati tadyathā yattvayā dṛṣṭaṁ śrutaṁ ghrātamāsvāditaṁ spṛṣtaṁ ca tatsarvamaparāśaktirūpamanavaratamatīte| Antato yatra bimbaḥ pratibimbito mukuraḥ parāparāśaktirūpo na dṛśyate| Kimiti| Tasya bhaviṣye'vasthitatvāt| Rahasyapūrṇe'sminviṣaye'tyantaṁ savistaraṁ na gatvā yattvāmāpātato vaktuṁ śakto'haṁ tatsarvamiti||320||

El Guru (guruḥ) contestó (pratyavak): "Como (yathā) dije (mayā... uktam) antes (pūrvam), no quiero (na icchāmi) que mi explicación (mad-vyākhyām) sea muy extensa (ati-vistīrṇām). De todos modos (tathā api) ahora (adhunā) te daré (tubhyam dāsyāmi) la esencia (sāram) de esa enseñanza (tasya upadeśasya). ¡por favor, escucha (śrotum arhasi) con atención (sāvadhānam)!: El objeto original (ādi-grāhyam), es decir (arthāt), la forma (rūpam) asumida por la Parāśakti (parā-śakti-gṛhītam), (está) siempre (sarvadā) en el presente (vartamāne) y nunca (na tu kadācid) en el pasado (atīte) o (vā) en el futuro (bhaviṣye). ¿qué (kim) quiero decir (vivakṣāmi) con eso (tena)? Que (yad) el Señor Supremo (parama-īśvaraḥ), en Su Estado Más Alto (sva-para-pade), (permanece) siempre (sadā) en el presente (vartamāne). Debido a eso (tasmāt), aquí mismo (iha eva) y (ca) ahora mismo (idānīm eva) puedes (śaktaḥ tvam), sin obstáculos (nirvighnam), darte cuenta (sākṣātkartum) de Él (tam). Pero (tu) por otra parte (aparam), el reflejo (pratibimbam) de ese bimba (tasya bimbasya) (u) objeto original (ādi-grāhyasya) (es) el mismísimo universo (viśvam eva) que percibes (tvayā... gṛhītam) ahora (adhunā). Y (ca) este (idam) universo (viśvam) incesantemente (satatam) permanece (tiṣṭhati) en el pasado (atīte), a saber (tad-yathā), todo lo que (yad... tad sarvam) ves, oyes, hueles, saboreas y tocas (tvayā dṛṣṭam śrutam ghrātam āsvāditam spṛṣtam ca), cuya naturaleza es Aparāśakti (aparā-śakti-rūpam), (está) constantemente (anavaratam) en el pasado (atīte). Finalmente (antatas), el espejo (mukuraḥ) —cuya naturaleza es Parāparāśakti (parā-aparā-śakti-rūpaḥ)— donde (yatra) el bimba (bimbaḥ) se refleja (pratibimbitaḥ) no se ve --o sea, no es visible-- (na dṛśyate). ¿por qué (kim iti)? Porque está (tasya... avasthitatvāt) en el futuro (bhaviṣye). Eso (es) todo lo que (yad... tad sarvam) puedo (śaktaḥ aham) decirte (tvām... vaktum) por ahora (āpātatas) sin entrar en (na gatvā) excesivo detalle (atyantam savistaram) acerca de este misterioso tema (rahasya-pūrṇe asmin viṣaye... iti)"||320||


साधकोऽवदत् - मत्कृते विषयोऽयमधुना किञ्चित्स्पष्टतरो बहु धन्यवादः। तर्हि गुरुजीस्त्रिकमुख्यमतानां विषये कथयन्नासितुमर्हसीति॥३२१॥
Sādhako'vadat - Matkṛte viṣayo'yamadhunā kiñcitspaṣṭataro bahu dhanyavādaḥ| Tarhi gurujīstrikamukhyamatānāṁ viṣaye kathayannāsitumarhasīti||321||

El buscador (sādhakaḥ) dijo (avadat): "Ahora (adhunā) este (ayam) tema (viṣayaḥ) me es un poco más claro (matkṛte... kiñcid-spaṣṭataraḥ), muchas gracias (bahu dhanyavādaḥ). Entonces (tarhi), Gurujī (gurujīḥ), por favor, sigue hablando (kathayan āsitum arhasi) sobre los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-matānām viṣaye... iti)"||321||


गुरुरध्यापयन्नास्त - अद्वैतवेदान्ते परमतत्त्वं यत्ते ब्रह्मेति नाम कुर्वन्ति यत्त्रिके भैरव इत्युच्यते शक्तेर्विहीनम्। ते भ्रान्ता एव। तथाहि शक्तिरहितस्य ब्रह्मणो भैरवस्य वाहंविमर्षो न स्यादर्थात्स स्वसत्त्वं न जानीयात्। अनर्थकमेवेदं यतः कथमिवेदमेव तद्यथा जीवाः स्वास्तित्वं जानन्ति ब्रह्म तु तन्न जानातीति। तदखिलेनानुपपन्नमवश्यं सर्वदृष्टिभ्यः। पश्चात्तत्पक्षवधायाद्वैतवेदान्तविषयेऽधिकं वक्ष्यामि। परमार्थस्य च हृदयं सच्चिदानन्दं नास्ति यथाद्वैतवेदान्तेनोक्तमपि तु चिदानन्दं केवलम्। किमिति। सतः परमार्थत्वादर्थात्परमार्थस्य पृथग्गुणत्वेन सदित्यस्योच्चारणं निष्प्रयोजनम्। विश्वसृष्टौ षट्त्रिंशत्तत्त्वानीति त्रिक उपदिश्यते। पारमेश्वरी शक्तिर्नित्यं विश्वोन्मेषं विश्वविस्तारं तथा च विश्वनिमेषं विश्वलयं करोति। विश्वस्य विस्तारे तत्त्वानि सर्वाणि भासन्ते विश्वस्य लये च तत्त्वानि सर्वाणि परमार्थ एव तिष्ठन्ति। तद्वत्परभैरवोन्मेषः परभैरवविस्तारस्तथा च परभैरवनिमेशः परभैरवलयः स्याताम्। तर्हि विश्वोन्मेषे परभैरवनिमेषो विश्वनिमेषे च परभैरवोन्मेष एवार्थाद्विश्वविस्तारे त्वं परमेश्वरमेव ग्रहीतुं विरमसि विश्वलये परन्तु त्वं परमेश्वरं सुष्पष्टतया गृह्णासि। परमेश्वरस्य यदि वोन्मेषनिमेषौ प्रथमं निरीक्षितौ तर्हि परमेश्वरे लीने निगूढे विश्वं भासते परमेश्वरस्य परन्तु प्रकाशने तदा विश्वं विश्वत्वेन नह्याभासतेऽपि तु परमेश्वरत्वेनैवेति॥३२२॥
Gururadhyāpayannāsta - Advaitavedānte paramatattvaṁ yatte brahmeti nāma kurvanti yattrike bhairava ityucyate śaktervihīnam| Te bhrāntā eva| Tathāhi śaktirahitasya brahmaṇo bhairavasya vāhaṁvimarṣo na syādarthātsa svasattvaṁ na jānīyāt| Anarthakamevedaṁ yataḥ kathamivedameva tadyathā jīvāḥ svāstitvaṁ jānanti brahma tu tanna jānātīti| Tadakhilenānupapannamavaśyaṁ sarvadṛṣṭibhyaḥ| Paścāttatpakṣavadhāyādvaitavedāntaviṣaye'dhikaṁ vakṣyāmi| Paramārthasya ca hṛdayaṁ saccidānandaṁ nāsti yathādvaitavedāntenoktamapi tu cidānandaṁ kevalam| Kimiti| Sataḥ paramārthatvādarthātparamārthasya pṛthagguṇatvena sadityasyoccāraṇaṁ niṣprayojanam| Viśvasṛṣṭau ṣaṭtriṁśattattvānīti trika upadiśyate| Pārameśvarī śaktirnityaṁ viśvonmeṣaṁ viśvavistāraṁ tathā ca viśvanimeṣaṁ viśvalayaṁ karoti| Viśvasya vistāre tattvāni sarvāṇi bhāsante viśvasya laye ca tattvāni sarvāṇi paramārtha eva tiṣṭhanti| Tadvatparabhairavonmeṣaḥ parabhairavavistārastathā ca parabhairavanimeśaḥ parabhairavalayaḥ syātām| Tarhi viśvonmeṣe parabhairavanimeṣo viśvanimeṣe ca parabhairavonmeṣa evārthādviśvavistāre tvaṁ parameśvarameva grahītuṁ viramasi viśvalaye parantu tvaṁ parameśvaraṁ suṣpaṣṭatayā gṛhṇāsi| Parameśvarasya yadi vonmeṣanimeṣau prathamaṁ nirīkṣitau tarhi parameśvare līne nigūḍhe viśvaṁ bhāsate parameśvarasya parantu prakāśane tadā viśvaṁ viśvatvena nahyābhāsate'pi tu parameśvaratvenaiveti||322||

El Guru (guruḥ) siguió (āsta) enseñando (adhyāpayan): "En el Advaitavedānta (advaita-vedānte), el Principio Supremo (parama-tattvam) —al cual (yad) llaman (te... nāma kurvanti) «Brahma (brahma iti)» (y) que (yad) se llama (ucyate) «Bhairava (bhairavaḥ iti)» en Trika (trike)— está desprovisto (vihīnam) de Śakti (śakteḥ). ¡ellos (te) (están) equivocados (bhrāntāḥ eva)! Por ejemplo (tathāhi), Brahma o Bhairava sin Śakti no tendría (śakti-rahitasya brahmaṇaḥ bhairavasya vā... na syāt) conciencia del Yo (aham-vimarṣaḥ), es decir (arthāt), Él (saḥ) no conocería (na jānīyāt) Su propia existencia (sva-sattvam). Esto (idam) (es) absurdo (anarthakam eva), porque (yatas) ¿cómo podría ser posible esto (katham iva idam eva)?, a saber (tad-yathā): «Los seres vivientes (jīvāḥ) conocen (jānanti) su propia existencia (sva-astitvam) pero (tu) Brahma (brahma) no la conoce --o sea, Él no conoce Su propia existencia-- (tad na jānāti iti)». ¡eso (tad) (es) completamente (akhilena) absurdo (anupapannam avaśyam) desde todos los puntos de vista (sarva-dṛṣṭibhyaḥ)! Posteriormente (paścāt) hablaré (vakṣyāmi) más (adhikam) acerca del Advaitavedānta (advaita-vedānta-viṣaye) para refutar sus argumentos (tad-pakṣa-vadhāya). Y (ca) el núcleo (hṛdayam) de la Más Alta Realidad (parama-arthasya) no es (na asti) Saccidānanda --Sat-Cit-Ānanda, Existencia-Conciencia-Bienaventuranza-- (sat-cit-ānandam), como (yathā) ha sido establecido (uktam) por el Advaitavedānta (advaita-vedāntena), sino más bien (api tu) Cidānanda (cit-ānandam) únicamente (kevalam). ¿por qué (kim iti)? Porque Sat --Existencia-- es la Más Alta Realidad (sataḥ parama-arthatvāt), es decir (arthāt) la enunciación (uccāraṇam) de Sat (sat iti asya) como un atributo separado (pṛthak-guṇatvena) de la Más Alta Realidad (parama-arthasya) es innecesaria (niṣprayojanam). En Trika (trike) se enseña (upadiśyate) que (iti) (hay) treinta y seis categorías (ṣaṭtriṁśat-tattvāni) en la manifestación universal (viśva-sṛṣṭau). La Śakti --o sea, el Poder-- (śaktiḥ) del Señor Supremo (pārameśvarī) constantemente (nityam) produce (karoti) Unmeṣa universal (viśva-unmeṣam) —expansión universal (viśva-vistāram)— así como también (tathā ca) Nimeṣa universal (viśva-nimeṣam) —reabsorbción universal (viśva-layam)—. Cuando hay expansión (vistāre) del universo (viśvasya) todas (sarvāṇi) las categorías (tattvāni) aparecen destellantemente (bhāsante), y (ca) cuando hay reabsorbción (laye) del universo (viśvasya) todas (sarvāṇi) las categorías (tattvāni) permanecen (tiṣṭhanti) en la Más Alta Realidad (parama-arthe) verdaderamente (eva). De igual modo (tadvat), existen (syātām) el Unmeṣa de Parabhairava (para-bhairava-unmeṣaḥ) —la expansión de Parabhairava (para-bhairava-vistāraḥ)— al igual que (tathā ca) el Nimeṣa de Parabhairava (para-bhairava-nimeśaḥ) —la reabsorbción de Parabhairava (para-bhairava-layaḥ)—. Entonces (tarhi) cuando hay Unmeṣa universal (viśva-unmeṣe) (se produce) el Nimeṣa de Parabhairava (para-bhairava-nimeṣaḥ) y (ca) cuando hay Nimeṣa universal (viśva-nimeṣe) (se produce) el Unmeṣa de Parabhairava (para-bhairava-unmeṣaḥ eva), o sea (arthāt), cuando hay expansión universal (viśva-vistāre)(tvam) dejas (viramasi) de percibir (grahītum) al Señor Supremo (parama-īśvaram eva), pero (parantu) cuando hay reabsorbción universal (viśva-laye)(tvam) percibes (gṛhṇāsi) al Señor Supremo (parama-īśvaram) muy claramente (su-spaṣṭatayā). O si (yadi vā) el Unmeṣa y Nimeṣa (unmeṣa-nimeṣau) del Señor Supremo (parama-īśvarasya) son considerados primeramente (prathamam nirīkṣitau), entonces (tarhi) cuando el Señor Supremo está reabsorbido (y) oculto (parama-īśvare līne nigūḍhe) el universo (viśvam) se manifiesta brillantemente (bhāsate), sin embargo (parantu) cuando se produce la revelación (prakāśane) del Señor Supremo (parama-īśvarasya) entonces (tadā) el universo (viśvam) no brilla (nahi ābhāsate) como el universo (viśvatvena) sino (api tu) como el Señor Supremo Mismo (parama-īśvaratvena eva iti)"||322||


इदानीं मदुपदेशस्याधिकधारणाय तस्य श्रीतन्त्रालोके श्रीमदभिनवगुप्तपादैर्विरचितौ १.५२ च १.५४ चेति श्लोकावुदाहरिष्यामि।

ज्ञेयस्य हि परं तत्त्वं यः प्रकाशात्मकः शिवः।
नह्यप्रकाशरूपस्य प्राकाश्यं वस्तुतापि वा॥

इति प्रथमः श्लोकोऽयम्। किञ्च

प्रकाशो नाम यश्चायं सर्वत्रैव प्रकाशते।
अनपह्नवनीयत्वात्किं तस्मिन्मानकल्पनैः॥

इति द्वितीयः श्लोकोऽयम्। अधुना मम व्याख्या मया पूर्वोक्तमिव भैरवशब्दः शिवशब्दान्मह्यमधिकं रोचते। महामाहेश्वरस्य प्रथमोदाहृतश्लोकस्य विषये भैरवः प्रकाशो ज्योतिर्वेति कीर्तितः। प्रकाशोऽयं विश्वस्य परमतत्त्वम्। यदि स प्रकाशो न स्यात्तर्हि विश्वं न कथञ्चन स्यादकस्यचिदाविर्भावत्वात्। विश्वे जीवा ग्राह्याणि च प्रभूय आसते यतः स सर्वाधाररूपः प्रकाशः। द्वितीयोदाहृतश्लोके श्रीमदभिनवगुप्तेनोक्तमिव तस्य प्रकाशयुक्तस्वरूपोऽपह्नोतुमशक्तः। अपरञ्च यथा तत्रभवताभिनवगुप्तेन सुष्पष्टतयोक्तं प्रकाशोऽयं सर्वत्रैव प्रकाशते। तस्माद्भैरवः किमिति प्रश्नाय। भैरवो यत्सदा सर्वत्र सर्वकालं तदिति प्रतिवचनम्। मानकल्पनैश्च प्रकाशमानः स्वयम्भूरनपह्नवनीयः। भैरवस्यान्यन्नाम पूर्वसिद्धः सर्वेषु तस्य वास्तवाहन्त्वात्। अत एव सर्ववादा वास्तवाहन्तायामस्यां विश्राम्यन्ति। किमिति। यतस्तस्योपस्थितिं विना वादास्ते सर्वे निराधाराः स्युः। एवमियं यदि वास्तवाहन्ता पूर्वंअसिद्धा यदि सादृढा तर्हि न किञ्चित्सेद्धुं शक्यतेऽकस्यचित्प्रादुर्भावत्वादिति॥३२३॥
Idānīṁ madupadeśasyādhikadhāraṇāya tasya śrītantrāloke śrīmadabhinavaguptapādairviracitau 1.52 ca 1.54 ceti ślokāvudāhariṣyāmi|

Jñeyasya hi paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ|
Nahyaprakāśarūpasya prākāśyaṁ vastutāpi vā||

iti prathamaḥ śloko'yam| Kiñca

Prakāśo nāma yaścāyaṁ sarvatraiva prakāśate|
Anapahnavanīyatvātkiṁ tasminmānakalpanaiḥ||

iti dvitīyaḥ śloko'yam| Adhunā mama vyākhyā mayā pūrvoktamiva bhairavaśabdaḥ śivaśabdānmahyamadhikaṁ rocate| Mahāmāheśvarasya prathamodāhṛtaślokasya viṣaye bhairavaḥ prakāśo jyotirveti kīrtitaḥ| Prakāśo'yaṁ viśvasya paramatattvam| Yadi sa prakāśo na syāttarhi viśvaṁ na kathañcana syādakasyacidāvirbhāvatvāt| Viśve jīvā grāhyāṇi ca prabhūya āsate yataḥ sa sarvādhārarūpaḥ prakāśaḥ| Dvitīyodāhṛtaśloke śrīmadabhinavaguptenoktamiva tasya prakāśayuktasvarūpo'pahnotumaśaktaḥ| Aparañca yathā tatrabhavatābhinavaguptena suṣpaṣṭatayoktaṁ prakāśo'yaṁ sarvatraiva prakāśate| Tasmādbhairavaḥ kimiti praśnāya| Bhairavo yatsadā sarvatra sarvakālaṁ taditi prativacanam| Mānakalpanaiśca prakāśamānaḥ svayambhūranapahnavanīyaḥ| Bhairavasyānyannāma pūrvasiddhaḥ sarveṣu tasya vāstavāhantvāt| Ata eva sarvavādā vāstavāhantāyāmasyāṁ viśrāmyanti| Kimiti| Yatastasyopasthitiṁ vinā vādāste sarve nirādhārāḥ syuḥ| Evamiyaṁ yadi vāstavāhantā pūrvaṁasiddhā yadi sādṛḍhā tarhi na kiñcitseddhuṁ śakyate'kasyacitprādurbhāvatvāditi||323||

"Ahora (idānīm), para darle soporte adicional (adhika-dhāraṇāya) a mi enseñanza (mad-upadeśasya), citaré (udāhariṣyāmi) dos estrofas (ślokau) —1.52 y 1.54 (1.52 ca 1.54 ca iti)— escritas (viracitau) por el muy venerable Abhinavagupta (śrīmat-abhinavagupta-pādaiḥ) en su sagrado Tantrāloka (tasya śrī-tantrāloke). Ésta (ayam) (es) la primera (prathamaḥ) estrofa (ślokaḥ):

«El Principio (tattvam) Supremo (param) de lo conocible --del universo-- (jñeyasya) (es) indudablemente (hi) Śiva (śivaḥ) que (yaḥ) es Luz (consciente) (prakāśa-ātmakaḥ). Si Él estuviese desprovisto de Luz (consciente) (aprakāśa-rūpasya), no habría en absoluto (nahi) algo iluminado (prākāśyam) o (vā) incluso (api) algo real --lit. realidad-- (vastutā... iti)».

Por otra parte (kiñca), ésta (ayam) (es) la segunda (dvitīyaḥ) estrofa (ślokaḥ):

«Y (ca) esto (ayam) que (yaḥ) se llama (nāma) Luz (consciente) (prakāśaḥ) es evidente (prakāśate) en todo lugar (sarvatra eva). Como no se la puede negar (anapahnavanīyatvāt), ¿qué (kim) invención mental u opinión mental (māna-kalpanaiḥ) (es efectiva) con respecto a Ella (tasmin... iti) --¿qué invención mental puede servir para probarla o negarla?--?».

Ahora (adhunā) mi (mama) explicación (vyākhyā): Como (iva) dije antes (mayā pūrva-uktam), prefiero (mahyam adhikam rocate) la palabra 'Bhairava' (bhairava-śabdaḥ) a la palabra 'Śiva' (śiva-śabdāt). Con referencia a (viṣaye) la primera estrofa citada (prathama-udāhṛta-ślokasya) del Gran Devoto del Gran Señor --es decir, de Abhinavagupta-- (mahā-māheśvarasya), se menciona (kīrtitaḥ) a Bhairava (bhairavaḥ) como 'Prakāśa o Luz (consciente)' (prakāśaḥ jyotis vā iti). Este (ayam) Prakāśa (prakāśaḥ) (es) el Principio Supremo (parama-tattvam) del universo (viśvasya). Si (yadi) Él (saḥ) no fuese (na syāt) Prakāśa (o Luz consciente) (prakāśaḥ), entonces (tarhi) no habría ningún universo en absoluto (viśvam na kathañcana syāt) porque nada podría aparecer (akasyacid āvirbhāvatvāt). Los seres vivientes (jīvāḥ) y (ca) los objetos (grāhyāṇi) en el universo (viśve) siguen (āsate) apareciendo (prabhūya) porque (yatas) Él (saḥ) (es) el Prakāśa (prakāśaḥ) que es el soporte de todo (sarva-ādhāra-rūpaḥ). Tal como (iva) es mencionado (uktam) por el venerable Abhinavagupta (śrīmat-abhinavaguptena) en la segunda estrofa citada (dvitīya-udāhṛta-śloke), Su (tasya) luminosa naturaleza esencial (prakāśayukta-svarūpaḥ) no puede (aśaktaḥ) ser negada (apahnotum). Además (aparañca), como (yathā) Su Gracia, Abhinavagupta, estableció muy claramente (tatrabhavatā abhinavaguptena su-spaṣṭatayā uktam), este (ayam) Prakāśa (o Luz consciente) (prakāśaḥ) es evident (prakāśate) en todo lugar (sarvatra eva). Por ende (tasmāt), para la pregunta (praśnāya): '¿Qué (kim) (es) Bhairava (bhairavaḥ... iti)?' La respuesta (prativacanam) (es): 'Bhairava (bhairavaḥ) (es) Eso (tad) que (yad) (está) en todos lados (sarvatra) en todo momento (sarva-kālam... iti)'. Y (ca) el luminoso (prakāśamānaḥ) Autoexistente (svayambhūḥ) no puede ser negado (anapahnavanīyaḥ) por medio de invenciones mentales u opiniones mentales (māna-kalpanaiḥ). Otro (anyat) nombre (nāma) de Bhairava (bhairavasya) (es) Pūrvasiddha --es decir, El Que está probado en primer lugar-- (pūrva-siddhaḥ) porque Él es el Yo Real (tasya vāstava-ahantvāt) en todos (sarveṣu). A causa de esto (atas eva), todas las doctrinas (sarva-vādāḥ) reposan (viśrāmyanti) en este Yo Real (vāstava-ahantāyām asyām). ¿por qué (kim iti)? Porque (yatas) sin (vinā) Su (tasya) presencia (upasthitim) todas (sarve) esas (te) doctrinas (vādāḥ) carecerían de soporte (nirādhārāḥ syuḥ). De este modo (evam), si (yadi) este (iyam) Yo Real (vāstava-ahantā) no estuviese probado (a-siddhā) al principio(pūrvam), si (yadi) Ello (sā) no estuviese firme (a-dṛḍhā), entonces (tarhi) nada podría probarse (na kiñcid seddhum śakyate) puesto que nada aparecería (akasyacid prādurbhāvatvāt iti)"||323||


तस्य देवातिदेवस्य परबोधस्वरूपिणः।
विमर्शः परमा शक्तिः सर्वज्ञा ज्ञानशालिनी॥

इति श्रीस्वच्छन्दतन्त्रस्यास्मिञ्छ्लोके शिवः शक्तिं विमर्शं वापि ख्यापयति। सङ्क्षेपेण विमर्शो भैरवस्यैवास्ति। यथा मया पूर्वमुक्तं भैरवीति शक्तेरन्यन्नाम। इत्थं भैरवो भैरवी च सम्पूर्णतयैकवस्त्वग्निरिव तत्तापश्च। तयोरध्ययनार्थं ते तत्त्वे वियुज्येते यत एवं तयोः सुकरतरोऽवगमस्तावदीषत्। अन्ते किन्तु सर्वं प्रत्यक्षस्य सम्बन्धिनेव। किमिति। यतो भैरवभैरवीविषये सकलाव्यवहारिकवादं सम्यक्तव जानतोऽपि तथापि यदि त्वयि न परमार्थस्यास्य वास्तविकानुभवोऽस्ति तदाश्रेष्ठावस्थावश्यम्। सर्ववादस्य शिक्षा परभैरवस्य प्रकाशविमर्शात्मकभैरवभैरवीमयस्यान्त्यानुभवमानयेदेव। एषा सम्यक्प्रक्रिया स्यादिति॥३२४॥
Tasya devātidevasya parabodhasvarūpiṇaḥ|
Vimarśaḥ paramā śaktiḥ sarvajñā jñānaśālinī||

iti śrīsvacchandatantrasyāsmiñchloke śivaḥ śaktiṁ vimarśaṁ vāpi khyāpayati| Saṅkṣepeṇa vimarśo bhairavasyaivāsti| Yathā mayā pūrvamuktaṁ bhairavīti śakteranyannāma| Itthaṁ bhairavo bhairavī ca sampūrṇatayaikavastvagniriva tattāpaśca| Tayoradhyayanārthaṁ te tattve viyujyete yata evaṁ tayoḥ sukarataro'vagamastāvadīṣat| Ante kintu sarvaṁ pratyakṣasya sambandhineva| Kimiti| Yato bhairavabhairavīviṣaye sakalāvyavahārikavādaṁ samyaktava jānato'pi tathāpi yadi tvayi na paramārthasyāsya vāstavikānubhavo'sti tadāśreṣṭhāvasthāvaśyam| Sarvavādasya śikṣā parabhairavasya prakāśavimarśātmakabhairavabhairavīmayasyāntyānubhavamānayedeva| Eṣā samyakprakriyā syāditi||324||

"En esta estrofa (asmin śloke) del venerable Svacchandatantra (śrī-svacchanda-tantrasya), Śiva (śivaḥ) también (api) menciona (khyāpayati) a Śakti (śaktim) o (vā) Vimarśa (vimarśam):

«La conciencia (del Yo) (vimarśaḥ) (o) el Poder (śaktiḥ) Supremo (paramā) que es omnisciente (sarvajñā), (es decir, que está) repleto de conocimiento (jñāna-śālinī), le pertenece al Que es el Más Grande Dios entre los dioses (tasya deva-ati-devasya) (y) cuya naturaleza es la Más Alta Conciencia (para-bodha-svarūpiṇaḥ... iti)».

En definitiva (saṅkṣepeṇa), ¡Vimarśa (vimarśaḥ) le pertenece únicamente a Bhairava (bhairavasya eva asti)! Como (yathā) dije (mayā... uktam) antes (pūrvam), otro (anyat) nombre (nāma) de Śakti (śakteḥ) es Bhairavī (bhairavī iti). De esta manera (ittham), Bhairava (bhairavaḥ) y (ca) Bhairavī (bhairavī) (son) completamente (sampūrṇatayā) una Realidad (eka-vastu), como (iva) fuego (agniḥ) y (ca) su calor (tad-tāpaḥ). Esos (te) dos Principios (tattve) se separan (viyujyete) para estudiarlos (tayoḥ adhyayana-artham) porque (yatas) es de este modo más fácil de comprenderlos (evam tayoḥ su-karataraḥ avagamaḥ), al menos (tāvat) ligeramente (īṣat). Finalmente (ante), sin embargo (kintu), todo (sarvam) tiene que ver (sambandhin eva) con la percepción directa (pratyakṣasya). ¿por qué (kim iti)? Porque (yatas) aunque conozcas plenamente (samyak tava jānataḥ api) toda la doctrina teórica (sakala-avyavahārika-vādam) con respecto a Bhairava y Bhairavī (bhairava-bhairavī-viṣaye), aún así (tathā api), si (yadi) no hay una experiencia real (na... vāstavika-anubhavaḥ asti) de esta Más Alta Realidad (parama-arthasya asya) en ti (tvayi), entonces (tadā) la situación (avasthā) no es ciertamente la mejor (a-śreṣṭhā... avaśyam). El aprendizaje (śikṣā) de toda la doctrina (sarva-vādasya) debería conducir (ānayet eva) a la experiencia final (antya-anubhavam) de Parabhairava (para-bhairavasya) —del Que consiste en Bhairava y Bhairavī cuya naturaleza es Prakāśa y Vimarśa (prakāśa-vimarśa-ātmaka-bhairava-bhairavī-mayasya). Éste (eṣā) sería (syāt) el procedimiento correcto (samyak-prakriyā... iti)"||324||

al inicio


 El Señor Supremo y nara

परमशिवश्च स्वतन्त्र एवाशेषं नानात्माभावत्वात्।
नरोऽपि तेनैक्यं सम्प्राप्तः परमेश्वरवत्स्वच्छन्दः सः॥६॥

इति षष्ठश्लोकोऽयं त्रिकमुख्यमतेष्विति॥३२५॥
Paramaśivaśca svatantra evāśeṣaṁ nānātmābhāvatvāt|
Naro'pi tenaikyaṁ samprāptaḥ parameśvaravatsvacchandaḥ saḥ||6||

iti ṣaṣṭhaśloko'yaṁ trikamukhyamateṣviti||325||

"Ésta (ayam) (es) la sexta estrofa (ṣaṣṭha-ślokaḥ) en los Trikamukhyamatāni (trika-mukhya-mateṣu):

«Paramaśiva (paramaśivaḥ ca) (es) totalmente (aśeṣam) Libre (svatantraḥ eva). Puesto que no hay múltiples seres (nānā-ātma-abhāvatvāt), nara o el individuo limitado (naraḥ... saḥ), al ser uno (aikyam samprāptaḥ) con Él (tena), (es) Libre (svacchandaḥ) como el Señor Supremo (parama-īśvara-vat... iti... iti)||6||»"||325||


चितिसङ्कोचात्मा चेतनोऽपि सङ्कुचितविश्वमयः॥४॥

इति श्रीप्रत्यभिज्ञाहृदये चतुर्थसूत्रे पूजनीयतमैः क्षेमराजपादैर्विरचितमेतत्। अधुना चितिः शक्तेरन्यन्नाम। एवं चेतनो नराख्योऽपि मलात्तस्मिंश्चितिसङ्कोचत्वाद्भैरव इव स्वदेहवद्सङ्कुचितविश्वमयः। एष भैरवनरयोः केवलविशेषः। तत्सूक्ष्मविशेषात्परं तु परमेश्वरो नरश्च सदा वस्त्वेकं यतो विश्वं भोक्तुं परमेश्वरो नरतां गतः। तस्माद्भैरव एव स्वमहत्तां परित्यज्य पारिमित्यमालिङ्गति। त्रिके पुरुष इति नरस्य नामापरम्। विश्वसृष्टौ च पुरुषो द्वादशतत्त्वम्। किञ्च

चिद्वत्तच्छक्तिसङ्कोचान्मलावृतः संसारी॥९॥

इति स्वप्रत्यभिज्ञाहृदयस्य नवमसूत्रे क्षेमराजपादैरेव मम पूर्वोपदेशो दृढीक्रितः। अतिगुरुसङ्कोचस्य परमेश्वरेणानुभूतस्यापि तथापि स नापरतां कदाचिदाप्तः। नरत्वेऽपि भगवान्सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मकानि पञ्चकृत्यानि खलु कुर्वन्नास्ते सङ्कुचितरीत्या त्विति॥३२६॥
Citisaṅkocātmā cetano'pi saṅkucitaviśvamayaḥ||4||

iti śrīpratyabhijñāhṛdaye caturthasūtre pūjanīyatamaiḥ kṣemarājapādairviracitametat| Adhunā citiḥ śakteranyannāma| Evaṁ cetano narākhyo'pi malāttasmiṁścitisaṅkocatvādbhairava iva svadehavadsaṅkucitaviśvamayaḥ| Eṣa bhairavanarayoḥ kevalaviśeṣaḥ| Tatsūkṣmaviśeṣātparaṁ tu parameśvaro naraśca sadā vastvekaṁ yato viśvaṁ bhoktuṁ parameśvaro naratāṁ gataḥ| Tasmādbhairava eva svamahattāṁ parityajya pārimityamāliṅgati| Trike puruṣa iti narasya nāmāparam| Viśvasṛṣṭau ca puruṣo dvādaśatattvam| Kiñca

Cidvattacchaktisaṅkocānmalāvṛtaḥ saṁsārī||9||

iti svapratyabhijñāhṛdayasya navamasūtre kṣemarājapādaireva mama pūrvopadeśo dṛḍhīkritaḥ| Atigurusaṅkocasya parameśvareṇānubhūtasyāpi tathāpi sa nāparatāṁ kadācidāptaḥ| Naratve'pi bhagavānsṛṣṭisthitisaṁhāratirodhānānugrahātmakāni pañcakṛtyāni khalu kurvannāste saṅkucitarītyā tviti||326||

"Esto (etad) fue escrito (viracitam) por el muy adorable Kṣemarāja (pūjanīyatamaiḥ kṣemarāja-pādaiḥ) en el cuarto aforismo (caturtha-sūtre) del venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye):

«El experimentador individual (cetanaḥ), en quien hay contracción de Citi (citi-saṅkoca-ātmā), también (api) tiene al universo como su cuerpo, pero de manera contraída (saṅkucita-viśva-mayaḥ iti)||4||»

Ahora (adhunā), Citi (citiḥ) (es) otro (anyat) nombre (nāma) de Śakti (śakteḥ). Así (evam), cetana --el experimentador individual-- (cetanaḥ), también (api) llamado nara --individuo limitado-- (nara-ākhyaḥ), puesto que existe contracción de Citi (citi-saṅkocatvāt) en él (tasmin) debido a mala o impureza (malāt), tiene al universo como su propio cuerpo, como Bhairava, pero de manera contraída (bhairavaḥ iva sva-deha-vat-saṅkucita-viśva-mayaḥ). Ésta (eṣaḥ) (es) la única diferencia (kevala-viśeṣaḥ) entre Bhairava y nara (bhairava-narayoḥ). Pero (tu) más allá (param) de esa sutil diferencia (tad-sūkṣma-viśeṣāt), el Señor Supremo (parama-īśvaraḥ) y (ca) nara (naraḥ) (son) siempre (sadā) una (ekam) Realidad (vastu), porque (yataḥ) el Señor Supremo (parama-īśvaraḥ) se vuelve nara (naratām gataḥ) para disfrutar (bhoktum) del universo (viśvam). Por lo tanto (tasmāt), Bhairava Mismo (bhairavaḥ eva), después de renunciar (parityajya) a Su propia Grandeza (sva-mahattām), abraza (āliṅgati) a la limitación (pārimityam). En Trika (trike), otro (aparam) nombre (nāma) de nara (narasya) es 'Puruṣa' (puruṣaḥ iti). Y (ca) en la manifestación universal (viśva-sṛṣṭau), Puruṣa (puruṣaḥ) (es) la duodécima categoría (dvādaśa-tattvam). Por otra parte (kiñca), mi (mama) enseñanza previa (pūrva-upadeśaḥ) es confirmada (dṛḍhīkritaḥ) por el venerable Kṣemarāja (kṣemarāja-pādaiḥ eva) en el noveno aforismo (navama-sūtre) de su Pratyabhijñāhṛdaya (sva-pratyabhijñāhṛdayasya):

«Eso --o sea 'el Ser'-- (tad), que está lleno de Conciencia (citvat), (se convierte en) el alma trasmigratoria (saṁsārī) cubierta con mala (mala-āvṛtaḥ) debido a (Su) contracción de Śakti o Poder (śakti-saṅkocāt... iti)||9||»

A pesar de la muy pesada contracción experimentada (atiguru-saṅkocasya... anubhūtasya api) por el Señor Supremo (parama-īśvareṇa), aún así (tathā api) Él (saḥ) nunca (na... kadācid) se vuelve nada más (aparatām... āptaḥ). Incluso (api) en el estado de nara (naratve), el Señor (bhagavān) sigue (āste) verdaderamente (khalu) realizando (kurvan) los cinco Actos (pañca-kṛtyāni) —que consisten en manifestación, sostenimiento y disolución del universo más ocultación de la propia naturaleza esencial y Gracia (sṛṣṭi-sthiti-saṁhāra-tirodhāna-anugraha-ātmakāni)— pero (tu) de forma contraída/limitada (saṅkucita-rītyā... iti)"||326||


साधकोऽपृच्छत् - सृष्टिः स्थितिः संहारश्च मया सम्यगवगतास्तिरोधानानुग्रहाविति विषयः परन्तु मम कृते न सुष्पष्टः। तस्माद्गम्भीरं तन्मां व्याख्यातुमर्हेरिति॥३२७॥
Sādhako'pṛcchat - Sṛṣṭiḥ sthitiḥ saṁhāraśca mayā samyagavagatāstirodhānānugrahāviti viṣayaḥ parantu mama kṛte na suṣpaṣṭaḥ| Tasmādgambhīraṁ tanmāṁ vyākhyātumarheriti||327||

El buscador (sādhakaḥ) preguntó (apṛcchat): "Entiendo perfectamente (mayā samyak avagatāḥ) la manifestación, el sostenimiento y la disolución del universo (sṛṣṭiḥ sthitiḥ saṁhāraḥ ca), pero (parantu) el tema (viṣayaḥ) 'ocultación de la propia naturaleza esencial y Gracia (tirodhāna-anugrahau iti)' no me es muy claro (mama kṛte na su-spaṣṭaḥ). Por consiguiente (tasmāt), ¿tendrías la amabilidad de explicármelo (tad mām vyākhyātum arheḥ) en profundidad (gambhīram... iti)?"||327||


गुरुः प्रत्यवक् - विषयोऽयं पश्चात्त्रिकमुख्यमतेषु व्याख्यात इदानीं तु सङ्क्षेपतस्त्वां तद्यथाशक्ति स्पष्टं व्याख्यातुं यतिष्ये। तिरोधानस्यार्थो भैरवस्य स्वभावस्य वा स्वरूपस्य वा गोपनम्। परमेश्वरः स्वस्वभावावरणक्रीडानिपुणः। प्रथममाणवमालेन स तत्कुर्वाणः। आणवमलं च तस्येच्छाशक्तिसङ्कोचनमात्रमेव। एतत्सङ्कोचनद्वारेण च सोऽपूर्णत्वमनुभवितुमुपक्रामति। एष सर्वपारिमित्यानां प्रारम्भो यानि स स्वेच्छया ग्रहीष्यति। ततो मायीयमलमुत्पदिष्यत एव यत्सर्वत्र द्वैतं वप्स्यति। ततः कार्ममलं प्रभविष्यति यद्कर्ताहमिति निःसत्यं भैरवमनुभाविष्यति यदा केवलं स्वशक्तेर्भैरवीनामिकाया अपि कर्तृत्वम्। तन्मलत्रयमर्जित्वा परमेश्वरो माया कला विद्या रागः कालो नियतिश्चेति नाम कञ्चुकषट्कं प्राप्तुं सज्जः। मायान्यपञ्चकञ्कुकानां माता स्यादिव। अपरञ्च कला विद्या रागः कालो नियतिश्च क्रमशो भैरवस्य क्रियाज्ञानेच्छानन्दचिदात्मकपञ्चशक्तीनां सङ्कोचनानि। पारिमित्यार्ज्जनस्य तस्य समाप्तेः पश्चाद्यद्यप्यन्यतामेव भैरवो न कदाचिद्गतस्तथापि स नरत्वमाप्त इवेति॥३२८॥
Guruḥ pratyavak - viṣayo'yaṁ paścāttrikamukhyamateṣu vyākhyāta idānīṁ tu saṅkṣepatastvāṁ tadyathāśakti spaṣṭaṁ vyākhyātuṁ yatiṣye| Tirodhānasyārtho bhairavasya svabhāvasya vā svarūpasya vā gopanam| Parameśvaraḥ svasvabhāvāvaraṇakrīḍānipuṇaḥ| Prathamamāṇavamālena sa tatkurvāṇaḥ| Āṇavamalaṁ ca tasyecchāśaktisaṅkocanamātrameva| Etatsaṅkocanadvāreṇa ca so'pūrṇatvamanubhavitumupakrāmati| Eṣa sarvapārimityānāṁ prārambho yāni sa svecchayā grahīṣyati| Tato māyīyamalamutpadiṣyata eva yatsarvatra dvaitaṁ vapsyati| Tataḥ kārmamalaṁ prabhaviṣyati yadkartāhamiti niḥsatyaṁ bhairavamanubhāviṣyati yadā kevalaṁ svaśakterbhairavīnāmikāyā api kartṛtvam| Tanmalatrayamarjitvā parameśvaro māyā kalā vidyā rāgaḥ kālo niyatiśceti nāma kañcukaṣaṭkaṁ prāptuṁ sajjaḥ| Māyānyapañcakañkukānāṁ mātā syādiva| Aparañca kalā vidyā rāgaḥ kālo niyatiśca kramaśo bhairavasya kriyājñānecchānandacidātmakapañcaśaktīnāṁ saṅkocanāni| Pārimityārjjanasya tasya samāpteḥ paścādyadyapyanyatāmeva bhairavo na kadācidgatastathāpi sa naratvamāpta iveti||328||

El Guru (guruḥ) respondió (pratyavak): "Este (ayam) tema (viṣayaḥ) (será) explicado (vyākhyāta) más tarde (paścāt) en los Trikamukhyamatāni (trika-mukhya-mateṣu), pero (tu) ahora (idānīm), brevemente (saṅkṣepatas), trataré (yatiṣye) de explicártelo (tvām tad... vyākhyātum) claramente (spaṣṭam), tanto como pueda (yathāśakti). El significado (arthaḥ) de tirodhāna (tirodhānasya) (es) ocultación (gopanam) del svabhāva o svarūpa --la naturaleza esencial-- (svabhāvasya vā svarūpasya vā) de Bhairava (bhairavasya). El Señor Supremo (parama-īśvaraḥ) es diestro en jugar a esconder Su propia naturaleza esencial (sva-svabhāva-āvaraṇa-krīḍā-nipuṇaḥ). Él (saḥ) hace (kurvāṇaḥ) eso (tad) primeramente (prathamam) a través del Āṇavamala (āṇava-mālena). Y (ca) el Āṇavamala (āṇava-malam) es sólo una contracción de Su Poder de Voluntad (tasya icchā-śakti-saṅkocana-mātram eva). Y (ca) por medio de esta contracción (etad-saṅkocana-dvāreṇa), Él (saḥ) empieza (upakrāmati) a experimentar (anubhavitum) ausencia de Plenitud (apūrṇatvam). Éste (eṣaḥ) (es) el punto de partida (prārambhaḥ) de todas las limitaciones (sarva-pārimityānām), a las cuales --es decir, a esas limitaciones-- (yāni) Él (saḥ) asumirá (grahīṣyati) por Su propio Libre Albedrío (sva-icchayā). Después de eso (tatas), Māyīyamala (māyīya-malam) surgirá (utpadiṣyate eva), el cual (yad) sembrará/esparcirá (vapsyati) dualidad (dvaitam) en todas partes (sarvatra). Posteriormente (tatas), Kārmamala (kārma-malam) aparecerá (prabhaviṣyati), el cual (yad) hará que Bhairava falsamente experimente (niḥsatyam bhairavam anubhāviṣyati): 'Yo soy el hacedor (kartā aham iti)', cuando (yadā) el estado de hacedor --la agencia-- (kartṛtvam) le pertenece a Su propia Śakti (sva-śakteḥ) —también (api) llamada Bhairavī (bhairavī-nāmikāyāḥ)— únicamente (kevalam). Después de adquirir (arjitvā) esos tres mala-s (tad-mala-trayam), el Señor Supremo (parama-īśvaraḥ) (está) listo (sajjaḥ) para obtener (prāptum) seis envolturas (kañcuka-ṣaṭkam) llamadas (nāma) 'Māyā (māyā), Kalā (kalā), Vidyā (vidyā), Rāga (rāgaḥ), Kāla (kālaḥ) y (ca) Niyati (niyatiḥ... iti)'. Māyā (māyā) sería (syāt), por así decirlo (iva), la madre (mātā) de las otras cinco envolturas (anya-pañca-kañkukānām). Por otra parte (aparañca), Kalā (kalā), Vidyā (vidyā), Rāga (rāgaḥ), Kāla (kālaḥ) y (ca) Niyati (niyatiḥ) (son) respectivamente (kramaśas) contracciones (saṅkocanāni) de los cinco Poderes de Acción, Conocimiento, Voluntad, Bienaventuranza y Conciencia (kriyā-jñāna-icchā-ānanda-cit-ātmaka-pañca-śaktīnām). Después (paścāt) de la conclusión (samāpteḥ) de esa adquisición de limitaciones (pārimitya-arjjanasya tasya), aunque (yadi api) Bhairava (bhairavaḥ) nunca (na kadācid) se vuelve nada más (anyatām eva... gataḥ), Él (saḥ) se vuelve nara --el individuo limitado-- (naratvam āptaḥ), por decirlo de alguna manera (iva iti)"||328||


केवलं भैरव एव कृत्यानि करोति। अन्यानि सर्वाणि भूतानि कर्माण्येव कुर्वन्ति। सृष्टिस्थितिसंहारतिरोधानरूपाणि प्रथमचतुष्कृत्यानि सदा बध्नन्त्यर्थात्तानि सर्वाणि बन्धं जनयन्ति। यदि तस्य सर्वकृत्यानि केवलं पूर्वोक्तानि कृत्यानि चत्वारि स्युस्तर्ह्यस्मात्कारागारान्न कोऽपि कदाचन पलायितुं शक्नुयात्। दिष्ट्या परमेश्वरोऽनुग्रहकृत्यमपि करोति येन स स्वस्वभावं शनैः शनैरतिप्रकर्षेण वा प्रकाशयति। जीवेषु भूयिष्ठं प्रकाशनमेतज्जन्मसहस्रपर्यन्तं क्रमेणैवात्यन्तं भवति। कतिचिद्धन्येषु तु भैरवस्तस्य सर्ववैभवे तीव्ररूपेणात्मानमेव प्रकाशयति। विदेहमुक्ता जीवन्मुक्ताश्चेति भाग्यवज्जीवा एते। (१) अर्चनीयो भगवान्भैरवः स्वयं यः सर्वेषामात्मा (२) चतुष्षष्टिरद्वैतानि भैरवागमानि शिवसूत्रैः सह (३) मानुषगुरुर्यः परमेश्वरमूर्तिरित्यनुग्रहप्रभवत्रयमेतत्। मानुषगुरोश्च मुख्यकार्यं स्वशिष्यान्प्रेरणं स्थानानि तानि प्रति येषु भैरवानुग्रहोऽतिप्रचुरः। तत्स्वामिना लक्ष्मणजूभट्टारकेणातीव स्पष्टं व्याख्यातम्। अधिकानुग्रहं त्वयि प्राप्नुवति तदा शीघ्रतरो मोक्षो वर्तते। एतत्सुखावगम्यमेवेति॥३२९॥
Kevalaṁ bhairava eva kṛtyāni karoti| Anyāni sarvāṇi bhūtāni karmāṇyeva kurvanti| Sṛṣṭisthitisaṁhāratirodhānarūpāṇi prathamacatuṣkṛtyāni sadā badhnantyarthāttāni sarvāṇi bandhaṁ janayanti| Yadi tasya sarvakṛtyāni kevalaṁ pūrvoktāni kṛtyāni catvāri syustarhyasmātkārāgārānna ko'pi kadācana palāyituṁ śaknuyāt| Diṣṭyā parameśvaro'nugrahakṛtyamapi karoti yena sa svasvabhāvaṁ śanaiḥ śanairatiprakarṣeṇa vā prakāśayati| Jīveṣu bhūyiṣṭhaṁ prakāśanametajjanmasahasraparyantaṁ krameṇaivātyantaṁ bhavati| Katiciddhanyeṣu tu bhairavastasya sarvavaibhave tīvrarūpeṇātmānameva prakāśayati| Videhamuktā jīvanmuktāśceti bhāgyavajjīvā ete| (1) arcanīyo bhagavānbhairavaḥ svayaṁ yaḥ sarveṣāmātmā (2) catuṣṣaṣṭiradvaitāni bhairavāgamāni śivasūtraiḥ saha (3) mānuṣagururyaḥ parameśvaramūrtirityanugrahaprabhavatrayametat| Mānuṣagurośca mukhyakāryaṁ svaśiṣyānpreraṇaṁ sthānāni tāni prati yeṣu bhairavānugraho'tipracuraḥ| Tatsvāminā lakṣmaṇajūbhaṭṭārakeṇātīva spaṣṭaṁ vyākhyātam| Adhikānugrahaṁ tvayi prāpnuvati tadā śīghrataro mokṣo vartate| Etatsukhāvagamyameveti||329||

"Sólo (kevalam) Bhairava Mismo (bhairavaḥ eva) realiza (karoti) Actos (kṛtyāni). Todos los otros seres (anyāni sarvāṇi bhūtāni) realizan (kurvanti) acciones (karmāṇi eva). Los primeros cuatro Actos (prathama-catur-kṛtyāni) (conocidos como) manifestación, sostenimiento y disolución del universo más ocultación de la propia naturaleza esencial (sṛṣṭi-sthiti-saṁhāra-tirodhāna-rūpāṇi) siempre (sadā) atan (badhnanti), es decir (arthāt), todos ellos (tāni sarvāṇi) generan (janayanti) esclavitud (bandham). Si (yadi) todos Sus Actos (tasya sarva-kṛtyāni) fuesen (syuḥ) únicamente (kevalam) los cuatro (catvāri) Actos (kṛtyāni) antedichos (pūrva-uktāni), entonces (tarhi) nadie (na kaḥ api) podría (śaknuyāt) jamás (na... kadācana) escapar (palāyitum) de esta cárcel (asmāt kārāgārāt). Afortunadamente (diṣṭyā), el Señor Supremo (parama-īśvaraḥ) realiza (karoti) el Acto de Anugraha o Gracia (anugraha-kṛtyam) también (api), mediante el cual (yena) Él (saḥ) revela (prakāśayati) —muy gradualmente (śanaiḥ śanaiḥ) o (vā) muy intensamente (ati-prakarṣeṇa)— Su propia naturaleza esencial (sva-svabhāvam). En la mayoría de los seres vivientes (jīveṣu bhūyiṣṭham), esta (etad) revelación (prakāśanam) ocurre (bhavati) muy gradualmente (krameṇa eva atyantam) durante miles de nacimientos (janma-sahasra-paryantam). Pero (tu) en unos pocos afortunados (katicid-dhanyeṣu), Bhairava (bhairavaḥ) (se) revela (prakāśayati) a Sí Mismo (ātmānam eva) intensamente (tīvra-rūpeṇa) en toda Su Gloria (tasya sarva-vaibhave). Éstos (ete) (son) los benditos seres vivientes (bhāgyavat-jīvāḥ): 'Liberados que abandonan sus cuerpos después de alcanzar Liberación (videha-muktāḥ) y (ca) liberados que retienen sus cuerpos después de alcanzar Liberación (jīvat-muktāḥ... iti)'. Ésta (etad) (es) la tríada de fuentes de Gracia (anugraha-prabhava-trayam): '(1) El adorable (1 arcanīyaḥ) Señor (bhagavān) Bhairava (bhairavaḥ) Mismo (svayam) que (yaḥ) (es) el Ser (ātmā) de todos (sarveṣām), (2) los sesenta y cuatro (2 catuṣṣaṣṭiḥ) no dualistas (advaitāni) Bahairavāgama-s o Escrituras Reveladas compuestas por Bhairava (bhairava-āgamāni) conjuntamente con los Śivasūtra-s --también compuestos por Bhairava-- (śiva-sūtraiḥ saha), (3) el Guru humano (3 mānuṣa-guruḥ) que (yaḥ) es la personificación del Señor Supremo (parama-īśvara-mūrtiḥ iti). Y (ca) la actividad principal (mukhya-kāryam) del Guru humano (mānuṣa-guroḥ) (es) empujar (preraṇam) a sus discípulos (sva-śiṣyān) hacia (prati) esos (tāni) lugares (sthānāni) donde (yeṣu) la Gracia de Bhairava (bhairava-anugrahaḥ) es extremadamente abundante (ati-pracuraḥ). Eso (tad) fue explicado muy claramente (atīva spaṣṭam vyākhyātam) por el muy venerable Svāmī Lakṣmaṇa Joo (svāminā lakṣmaṇajū-bhaṭṭārakeṇa). Cuando recibes más Gracia (adhika-anugraham tvayi prāpnuvati), entonces (tadā) la Liberación (mokṣaḥ) tiene lugar (vartate) más rápido (śīghra-taraḥ). ¡esto (etad) es fácil de entender (sukha-avagamyam eva iti)!"||329||


त्वया चतुष्षष्टिरद्वैतानि भैरवागमान्युक्तानि तत्किमिति साधकः पृष्टवान्। गुरुः प्रत्यवक्सत्ययुगादौ स्वच्छन्दनाथरूपेण भैरवेणैव तानि पुण्याद्वैततन्त्राणि चतुष्षष्टिः प्रकाशितानि। तथाहि प्रसिद्धं श्रीमालिनीविजयतन्त्रं भैरवागममेव। एतत्प्रति वक्ष्यामि तु यदा ते त्रिकाख्यानं कथयिष्यामीति॥३३०॥
Tvayā catuṣṣaṣṭiradvaitāni bhairavāgamānyuktāni tatkimiti sādhakaḥ pṛṣṭavān| Guruḥ pratyavaksatyayugādau svacchandanātharūpeṇa bhairaveṇaiva tāni puṇyādvaitatantrāṇi catuṣṣaṣṭiḥ prakāśitāni| Tathāhi prasiddhaṁ śrīmālinīvijayatantraṁ bhairavāgamameva| Etatprati vakṣyāmi tu yadā te trikākhyānaṁ kathayiṣyāmīti||330||

El buscador (sādhakaḥ) preguntó (pṛṣṭavān): "Mencionaste (tvayā... uktāni) los sesenta y cuatro (catuṣṣaṣṭiḥ) no dualistas (advaitāni) Bahairavāgama-s o Escrituras Reveladas compuestas por Bhairava (bhairava-āgamāni). ¿qué (kim) (es) eso (tad... iti)?". El Guru (guruḥ) respondió (pratyavak): "Ellos (tāni) (son) los sesenta y cuatro (catuṣṣaṣṭiḥ) sagrados Tantra-s no dualistas (puṇya-advaita-tantrāṇi) revelados (prakāśitāni) al inicio del Satyayuga (satya-yuga-ādau) por Bhairava Mismo (bhairaveṇa eva) en la forma de Svacchandanātha (svacchandanātha-rūpeṇa). Por ejemplo (tathāhi), el conocido (prasiddham) y venerable Mālinīvijayatantra (śrī-mālinīvijayatantram) (es) ciertamente (eva) un Bhairavāgama (bhairava-āgamam). De todos modos (tu), hablaré (vakṣyāmi) acerca de esto (etad prati) cuando (yadā) te cuente (te... kathayiṣyāmi) la historia del Trika (trika-ākhyānam iti)"||330||


त्रिकमुख्यमतेषु षष्ठश्लोकं व्याख्यानासे - अथ प्रत्यभिज्ञाहृदये

तथापि तद्वत्पञ्चकृत्यानि करोति॥१०॥

इति दशमसूत्रमिदम्

आभासनरक्तिविमर्शनबीजावस्थापनविलापनतस्तानि॥११॥

इत्येकादशसूत्रमिदं च। अधुना स्वपुस्तके गुरुर्गब्रिएल्प्रदीपकः तत्सूत्रद्वयमुदाहरति। अत्र नरोऽणुनामकोऽपि। अणुश्चायं खलु संसारी - नरे परमेश्वरः पञ्चकृत्यान्निरन्तरं कुर्वनित्युपदेशापेक्षया एष सामान्यतो दर्शनैरन्यैर्नोक्तस्त्रिके तूक्त एव। इदानीं त्रिकमुख्यमतकारस्य साहाय्येन भैरवेण कृतानि तत्कृत्यानि प्रत्येकं व्याख्यास्यामीति॥३३१॥
Trikamukhyamateṣu ṣaṣṭhaślokaṁ vyākhyānāse - Atha pratyabhijñāhṛdaye

Tathāpi tadvatpañcakṛtyāni karoti||10||

iti daśamasūtramidam

Ābhāsanaraktivimarśanabījāvasthāpanavilāpanatastāni||11||

ityekādaśasūtramidaṁ ca| Adhunā svapustake gururgabrielpradīpakaḥ tatsūtradvayamudāharati| Atra naro'ṇunāmako'pi| Aṇuścāyaṁ khalu saṁsārī - Nare parameśvaraḥ pañcakṛtyānnirantaraṁ kurvanityupadeśāpekṣayā eṣa sāmānyato darśanairanyairnoktastrike tūkta eva| Idānīṁ trikamukhyamatakārasya sāhāyyena bhairaveṇa kṛtāni tatkṛtyāni pratyekaṁ vyākhyāsyāmīti||331||

"Sigo explicando (vyākhyān āse) la sexta estrofa (ṣaṣṭha-ślokam) en los Trikamukhyamatāni (trika-mukhya-mateṣu): Además (atha), en el Pratyabhijñāhṛdaya (pratyabhijñā-hṛdaye), éste (idam) (es) el décimo aforismo (daśama-sūtram):

«Incluso (tathā-api) (en esa condición limitada, el alma individual) realiza (karoti) los cinco Actos --también traducible como 'Funciones'-- (pañca-kṛtyāni) como ese (Ser Supremo) (tad-vat... iti)||10||»,

y (ca) éste (idam) (es) el undécimo aforismo (ekādaśa-sūtram):

«Esos (cinco Actos) (tāni) (pueden también explicarse) a través (de estos cinco términos): Ābhāsana --el Acto de manifestar--, Rakti --el disfrute--, Vimarśana --el Acto de experimentarse uno mismo como el Ser--, Bījāvasthāpana --el Acto de plantar la semilla-- (y) Vilāpana --la disolución-- (ābhāsana-rakti-vimarśana-bījāvasthāpana-vilāpanatas... iti)||11||».

Ahora (adhunā), Guru (guruḥ) Gabriel Pradīpaka (gabriel-pradīpakaḥ) citó (udāharati) ese (tad) par de aforismos (sūtra-dvayam) en su libro (sva-pustake). Aquí (atra) (al) nara (naraḥ) también se le llama aṇu --lit. átomo-- (aṇu-nāmakaḥ api). Y (ca) este (ayam) aṇu (aṇuḥ) (es) ciertamente (khalu) un alma trasmigratoria (saṁsārī): Con referencia a la enseñanza (upadeśa-apekṣayā) de que (iti) en nara (nare) el Señor Supremo (parama-īśvaraḥ) constantemente (nirantaram) realiza (kurvan) los cinco Actos (pañca-kṛtyāni), ella --o sea, esa enseñanza-- (eṣaḥ) no es (na) generalmente (sāmānyatas) mencionada (uktaḥ) por otras filosofías (darśanaiḥ anyaiḥ), pero (tu) en Trika (trike) sí que se la menciona (uktaḥ eva). Ahora (idānīm), con la ayuda (sāhāyyena) del autor de los Trikamukhyamatāni (trika-mukhya-mata-kārasya), explicaré (vyākhyāsyāmi), uno por uno (pratyekam), esos Actos (tad-kṛtyāni) realizados (kṛtāni) por Bhairava (bhairaveṇa... iti)"||331||


आभासनमिन्द्रियाणां पुरतः सर्वस्य सर्जनमर्थाच्छ्रूयमाणस्य स्पृश्यमानस्य दृश्यमानस्य रस्यमानस्य घ्रियमाणस्य च सर्वस्य। रक्तिश्च कञ्चित्कालं तत्सर्वं धारणे रतिरेव। विमर्शनं चाकस्मिकचमत्कारो य उद्भवति संह्रियमाणे धारिते तस्मिन्। ततो बीजावस्थापनं वर्तत एव धारितसृष्टसंहारानन्तरं संशयभयासक्त्यादिसंस्कारजनने। क्रमोऽयं स्वरूपमेव गूहति यतः स संसारबीजं वपति। यदा किन्तु त्वं सद्गुरुणा सुशिक्षितस्तदा हठपाकक्रमेणालङ्ग्रासयुक्त्या च तत्सर्वं चिदग्निसाद्भावमापदयितुं जानासि। तस्मात्तत्क्रमयुक्तिभ्यां बीजावस्थापनमखिलेन नाशयसि। विलापनाख्यमिदम्। तव स्वरूपस्यैव प्रकाशनमिदम्। एवं सङ्कुचितरूपेण नरे परमेश्वरकृतपञ्चकृत्यविषये सङ्क्षिप्तवर्णनमिदं स्यात्। एतत्सर्वं श्रीमत्क्षेमराजेन स्वप्रत्यभिज्ञाहृदयस्य वृत्तौ विस्तराद्व्याख्यातम्। वाक्पारिमित्यैः सर्वैस्तस्योदात्तोपदेशान्सङ्क्षेप्तुं व्यवसितवानहमिति॥३३२॥
Ābhāsanamindriyāṇāṁ purataḥ sarvasya sarjanamarthācchrūyamāṇasya spṛśyamānasya dṛśyamānasya rasyamānasya ghriyamāṇasya ca sarvasya| Raktiśca kañcitkālaṁ tatsarvaṁ dhāraṇe ratireva| Vimarśanaṁ cākasmikacamatkāro ya udbhavati saṁhriyamāṇe dhārite tasmin| Tato bījāvasthāpanaṁ vartata eva dhāritasṛṣṭasaṁhārānantaraṁ saṁśayabhayāsaktyādisaṁskārajanane| Kramo'yaṁ svarūpameva gūhati yataḥ sa saṁsārabījaṁ vapati| Yadā kintu tvaṁ sadguruṇā suśikṣitastadā haṭhapākakrameṇālaṅgrāsayuktyā ca tatsarvaṁ cidagnisādbhāvamāpadayituṁ jānāsi| Tasmāttatkramayuktibhyāṁ bījāvasthāpanamakhilena nāśayasi| Vilāpanākhyamidam| Tava svarūpasyaiva prakāśanamidam| Evaṁ saṅkucitarūpeṇa nare parameśvarakṛtapañcakṛtyaviṣaye saṅkṣiptavarṇanamidaṁ syāt| Etatsarvaṁ śrīmatkṣemarājena svapratyabhijñāhṛdayasya vṛttau vistarādvyākhyātam| Vākpārimityaiḥ sarvaistasyodāttopadeśānsaṅkṣeptuṁ vyavasitavānahamiti||332||

"Ābhāsana (ābhāsanam) (es) la manifestación (sarjanam) de todo (sarvasya) lo que está frente (puratas) a los sentidos (indriyāṇām), es decir (arthāt), de todo (sarvasya) lo que se está oyendo (śrūyamāṇasya), tocando (spṛśyamānasya), viendo (dṛśyamānasya), saboreando (rasyamānasya) y (ca) oliendo (ghriyamāṇasya). Y (ca) Rakti (raktiḥ) (es) el deleite (ratiḥ eva) de mantener (dhāraṇe) todo (sarvam) eso (tad) por algún tiempo (kañcid kālam). Vimarśana (vimarśanam ca) (es) un repentino camatkāra o asombro (ākasmika-camatkāraḥ) que (yaḥ) surge (udbhavati) cuando se está retirando lo que ha sido mantenido (saṁhriyamāṇe dhārite tasmin). Después de eso (tatas), Bījāvasthāpana (bīja-avasthāpanam) tiene lugar (vartate eva) inmediatamente tras el retiro de lo que se había manifestado y mantenido (dhārita-sṛṣṭa-saṁhāra-anantaram) cuando hay generación de impresiones de duda, miedo, apego, etc. (saṁśaya-bhaya-āsakti-ādi-saṁskāra-janane). Este (ayam) proceso (kramaḥ) oculta (gūhati) la naturaleza esencial (svarūpam eva) pues (yatas) él --o sea, el proceso-- (saḥ) planta (vapati) la semilla del Saṁsāra (saṁsāra-bījam). Sin embargo (kintu), cuando (yadā)(tvam) estás bien instruido (su-śikṣitaḥ) por un verdadero/buen Guru (sat-guruṇā), entonces (tadā) sabes (jānāsi) cómo reducir (āpadayitum) todo (sarvam) eso (tad) a igualdad con el Fuego de la Conciencia (cit-agni-sāt-bhāvam) por medio del proceso de haṭhapāka (haṭhapāka-krameṇa) y (ca) por medio del mecanismo de alaṅgrāsa (alaṅgrāsa-yuktyā). Por lo tanto (tasmāt), a través de ese proceso y de ese mecanismo (tad-krama-yuktibhyām), destruyes completamente (akhilena nāśayasi) al Bījāvasthāpana (bīja-avasthāpanam). Esto (idam) se denomina Vilāpana (vilāpana-ākhyam). Ésta (idam) (es) la Revelación (prakāśanam) de tu naturaleza esencial (tava svarūpasya eva). De este modo (evam), ésta (idam) ha sido (syāt) una sucinta descripción (saṅkṣipta-varṇanam) acerca de los Cinco Actos realizados por el Señor Supremo (parama-īśvara-kṛta-pañca-kṛtya-viṣaye) en nara --en un individuo limitado-- (nare) de manera contraída (saṅkucita-rūpeṇa). Todo (sarvam) esto (etad) fue explicado (vyākhyātam) en detalle (vistarāt) por el venerable Kṣemarāja (śrīmat-kṣemarājena) en el comentario (vṛttau) de su propio Pratyabhijñāhṛdaya (sva-pratyabhijñāhṛdayasya). Con todas las limitaciones del habla (vāk-pārimityaiḥ sarvaiḥ), traté (vyavasitavān aham) de resumir (saṅkṣeptum) sus nobles/elevadas enseñanzas (tasya udātta-upadeśān... iti)"||332||


हठपाकक्रममलङ्ग्रासयुक्तिं च त्वयोक्तं तत्किमिति साधकोऽपृच्छत्। गुरुः प्रत्यवक् - प्रमुखक्षेमराजः स्वप्रत्यभिज्ञाहृदये तन्नाव्याख्यात्परमेश्वरं तु धन्यं वदामि यज्जैदेवसिङ्घ्नामकः प्रसिद्धभाषान्तरकारी तत्स्तोकं व्याख्यातवानेव। अधुना तस्योपदेशान्सङ्क्षेपिष्यामि। हठपाकक्रमो द्विप्रशमयोरन्यतमः। प्रशमशब्दस्त्रिके पारिभाषिकशब्दो यस्यार्थः परग्राहकसाद्भावं विश्वमुपलभ्यमानं समग्रमापत्तिरस्ति। प्रथमप्रशमः शान्त्याख्यो द्वितीयप्रशमस्तु हठपाकाख्यः। शान्तिप्रशमः क्रमिकप्रक्रिया हठपाकः परन्त्वक्रमिकप्रक्रियापि तु दृढः साग्रहश्च। अपरञ्चालं ग्रासश्चेत्यलङ्ग्रासशब्दः। अलमर्थः परिपूर्णरूपतया निःसंस्कारतया। ग्रासार्थश्च ग्रसनं सन्दर्भेऽस्मिंस्तु ग्रासार्थः स्वात्मसात्करणम्। तत्सर्वं महाभाषान्तरकृताव्याखीयत। तथापि हठपाकक्रममलङ्ग्रासयुक्तिं च करणार्थमुन्नतशिष्येण त्वया भवितव्यम्। मम मते हठपाकालङ्ग्रासौ त्रिके नूतनशिष्यानां कृते न स्याताम्। त्वं चेदधिकविज्ञप्तिमिच्छस्युदात्ताभिनवगुप्तेन विरचिते श्रीतन्त्रालोके श्लोकान् ३.२६०-२६४ पठितुमर्हसि। अभिनवगुप्तस्य मते हठपाकोऽलङ्ग्रासश्च पर्यायौ। शान्तिप्रशम एकतो यथा स्वतन्त्रालोकविवेके श्रीमज्जयरथेन सूचितो मधुरपाकक्रमो मृत्युसमये मोक्षफलदः। हठपाकोऽन्यतो बलात्कारेणार्थात्प्रयत्नेन कृतः। एष परमेश्वरसाद्भावमचिरेण सर्वमापादयति। अत एव हठपाकक्रमो जीवन्मुक्तिदोऽवश्यम्। हठपाकश्च शाम्भवपदे तद्यथा शाम्भवोपाये वर्तते। तेन यथा पूर्वं मयोक्तमेष केवलमुच्चशिष्यानां कृत एव न त्वारम्भकानां कृत इति॥३३३॥
Haṭhapākakramamalaṅgrāsayuktiṁ ca tvayoktaṁ tatkimiti sādhako'pṛcchat| Guruḥ pratyavak - Pramukhakṣemarājaḥ svapratyabhijñāhṛdaye tannāvyākhyātparameśvaraṁ tu dhanyaṁ vadāmi yajjaidevasiṅghnāmakaḥ prasiddhabhāṣāntarakārī tatstokaṁ vyākhyātavāneva| Adhunā tasyopadeśānsaṅkṣepiṣyāmi| Haṭhapākakramo dvipraśamayoranyatamaḥ| Praśamaśabdastrike pāribhāṣikaśabdo yasyārthaḥ paragrāhakasādbhāvaṁ viśvamupalabhyamānaṁ samagramāpattirasti| Prathamapraśamaḥ śāntyākhyo dvitīyapraśamastu haṭhapākākhyaḥ| Śāntipraśamaḥ kramikaprakriyā haṭhapākaḥ parantvakramikaprakriyāpi tu dṛḍhaḥ sāgrahaśca| Aparañcālaṁ grāsaścetyalaṅgrāsaśabdaḥ| Alamarthaḥ paripūrṇarūpatayā niḥsaṁskāratayā| Grāsārthaśca grasanaṁ sandarbhe'smiṁstu grāsārthaḥ svātmasātkaraṇam| Tatsarvaṁ mahābhāṣāntarakṛtāvyākhīyata| Tathāpi haṭhapākakramamalaṅgrāsayuktiṁ ca karaṇārthamunnataśiṣyeṇa tvayā bhavitavyam| Mama mate haṭhapākālaṅgrāsau trike nūtanaśiṣyānāṁ kṛte na syātām| Tvaṁ cedadhikavijñaptimicchasyudāttābhinavaguptena viracite śrītantrāloke ślokān 3.260-264 paṭhitumarhasi| Abhinavaguptasya mate haṭhapāko'laṅgrāsaśca paryāyau| Śāntipraśama ekato yathā svatantrālokaviveke śrīmajjayarathena sūcito madhurapākakramo mṛtyusamaye mokṣaphaladaḥ| Haṭhapāko'nyato balātkāreṇārthātprayatnena kṛtaḥ| Eṣa parameśvarasādbhāvamacireṇa sarvamāpādayati| Ata eva haṭhapākakramo jīvanmuktido'vaśyam| Haṭhapākaśca śāmbhavapade tadyathā śāmbhavopāye vartate| Tena yathā pūrvaṁ mayoktameṣa kevalamuccaśiṣyānāṁ kṛta eva na tvārambhakānāṁ kṛta iti||333||

El buscador (sādhakaḥ) preguntó (apṛcchat): "Mencionaste (tvayā uktam) el proceso de haṭhapāka (haṭhapāka-kramam) y (ca) el mecanismo de alaṅgrāsa (alaṅgrāsa-yuktim). ¿qué (kim) (es) eso (tad... iti)". El Guru (guruḥ) contestó (pratyavak): "El eminente Kṣemarāja (pramukha-kṣemarājaḥ) no explicó (na avyākhyāt) eso (tad) en su Pratyabhijñāhṛdaya (sva-pratyabhijñāhṛdaye), pero (tu) agradezco (dhanyam vadāmi) al Señor Supremo (parama-īśvaram) de que (yad) el famoso traductor (prasiddha-bhāṣāntarakārī) llamado Jaideva Singh (jaideva-siṅgh-nāmakaḥ) lo (tad) explicó (vyākhyātavān eva) levemente (stokam). Ahora (adhunā) resumiré (saṅkṣepiṣyāmi) sus (tasya) enseñanzas (upadeśān). El proceso de haṭhapāka (haṭhapāka-kramaḥ) es uno (anyatamaḥ) de los dos praśama-s (praśamayoḥ). La palabra praśama (praśama-śabdaḥ) (es) un término técnico (pāribhāṣika-śabdaḥ) en Trika (trike) cuyo (yasya) significado (arthaḥ) es (asti) 'traer/reducir (āpattiḥ) todo (samagram) el universo (viśvam) que se percibe (upalabhyamānam) a igualdad con el Perceptor Supremo' (para-grāhaka-sāt-bhāvam). El primer praśama (prathama-praśamaḥ) se denomina śānti (śānti-ākhyaḥ) en tanto que (tu) el segundo praśama (dvitīya-praśamaḥ) se denomina haṭhapāka (haṭhapāka-ākhyaḥ). El śānti-praśama (śānti-praśamaḥ) (es) un procedimiento gradual (kramika-prakriyā), sin embargo (parantu), haṭhapāka (haṭhapākaḥ) no es un procedimiento gradual (a-kramika-prakriyā) sino más bien (api tu) obstinado/firme (dṛḍhaḥ) y (ca) persistente (sāgrahaḥ). Por otra parte (aparañca), la palabra alaṅgrāsa (alaṅgrāsa-śabdaḥ) (consiste en) alam (alam) y (ca) grāsa (grāsaḥ... iti). El significado de alam (alam-arthaḥ) (es) 'plenamente perfecto (paripūrṇa-rūpatayā) cuando ningún saṁskāra o impresión se permite que permanezca' (nis-saṁskāratayā). Y (ca) el significado de grāsa (grāsa-arthaḥ) (es) 'que traga' (grasanam), pero (tu) en este contexto (sandarbhe asmin) el significado de grāsa (grāsa-arthaḥ) (es) 'traer (todo) a igualdad con el propio Ser' (sva-ātma-sāt-karaṇam). Todo (sarvam) eso (tad) fue explicado (avyākhīyata) por el gran traductor (mahā-bhāṣāntarakṛtā). No obstante (tathā api), para poder hacer (karaṇa-artham) el proceso de haṭhapāka (haṭhapāka-kramam) y (ca) el mecanismo de alaṅgrāsa (alaṅgrāsa-yuktim), debes volverte un discípulo avanzado (unnata-śiṣyeṇa tvayā bhavitavyam). En mi opinión (mama mate), haṭhapāka y alaṅgrāsa (haṭhapāka-alaṅgrāsau) no son (na syātām) para discípulos nuevos (nūtana-śiṣyānām) en Trika (trike). Si (ced) quieres (tvam... icchasi) más información (adhika-vijñaptim), por favor lee (paṭhitum arhasi) las estrofas (ślokān) 3.260-264 (3.260-264) en el venerable Tantrāloka (śrī-tantrāloke) escrito (viracite) por el ilustre Abhinavagupta (udātta-abhinavaguptena). Según Abhinavagupta (abhinavaguptasya mate), haṭhapāka (haṭhapākaḥ) y (ca) alaṅgrāsa (alaṅgrāsaḥ) son sinónimos (paryāyau). Por un lado (ekatas), śānti-praśama (śānti-praśamaḥ), como (yathā) ha sido indicado (sūcitaḥ) por el venerable Jayaratha (śrīmat-jayarathena) en su Tantrālokaviveka (sva-tantrāloka-viveke), (es) un dulce/agradable proceso de digestión --en suma, digestión de saṁskāra-s o impresiones-- (madhura-pāka-kramaḥ) que da el fruto de la Liberación (mokṣa-phala-daḥ) en el momento de la muerte (mṛtyu-samaye). Por el otro lado (anyatas), haṭhapāka (haṭhapākaḥ) se realiza (kṛtaḥ) a la fuerza (balāt), mediante kāra (kāreṇa), o sea (arthāt), mediante esfuerzo (prayatnena). Ello (eṣaḥ) trae (āpādayati) todo (sarvam) rápidamente (acireṇa) a igualdad con el Señor Supremo (parama-īśvara-sāt-bhāvam). Debido a esto (atas eva), el proceso de haṭhapāka (haṭhapāka-kramaḥ) es ciertamente dador de Liberación en vida (jīvat-mukti-daḥ avaśyam). Y (ca) haṭhapāka (haṭhapākaḥ) tiene lugar (vartate) en la etapa de Śambhu --es decir, de Bhairava-- (śāmbhava-pade), a saber (tad-yathā), en Śāmbhavopāya --en el medio/método de Śambhu-- (śāmbhava-upāye). Por consiguiente (tena), como (yathā) dije (mayā uktam) previamente (pūrvam), ello --o sea, haṭhapāka-- (eṣaḥ) (es) únicamente (kevalam) para (kṛte eva) discípulos exaltados (ucca-śiṣyānām), y no (na tu) para (kṛte) principiantes (ārambhakānām... iti)"||333||


नरे पञ्चकृत्यानि कः करोति नरो वा भैरवो वैतदाकुलत्वकरं मन्य इति सहसा साधकः पृष्टवान्। गुरुः शीघ्रं प्रत्यवक् - भैरवनरयोर्वस्तुतो नास्ति भेदः। तयोर्भेदोऽस्तीति चिन्ता त्रिकेऽज्ञानमित्युच्यते। यदा त्वं महता भगवता स्वैक्यं न जानासि तदा संसार्यस्येवार्थात्कोऽप्येकस्माच्छरीरादन्यस्मिञ्छरीर एकस्माद्विकल्पादन्यस्मिन्विकल्प इत्यादि संसरन्। त्वयि भैरवतामुपलभमाने तदा संसारः खलु समाप्तः। किमिति। आणवमलस्य संसारमूलस्य विनाशत्वात्। नरो यद्यत्रैवेदानीमेव भैरव एव न स्यात्तर्हि स मुक्तिकाले न कदाचिदपि भैरवतामाप्नुयात्। समासतो नरः सर्वदा मुक्तस्तत्तु नाद्यापि जानाति। छलमेतद्भैरवेणैव विभूत्या कृतम्। यतश्च नरः सारतो भैरवस्ततः स स्वतः परमेश्वरवत्स्वतन्त्र एव। नरश्च संसारान्मोक्षप्राप्तिक्षणेऽवश्यमेतदवगच्छत्युपलभते च। एतत्कियताप्यंशेनावगन्तुं भैरवमधुना कन्दुकवन्मनसा कल्पयितुमर्हसि। एष केवलं नियतं दृष्टान्तः। इत्थं त्वन्मुक्तिक्षणे तत्कन्दुकं प्राप्नोषि तत्कन्दुकम्। प्राप्य तु त्वं तत्कन्दुकाद्भ्रंशितुं शक्नुयाः कोऽप्यथवा त्वां तन्मोषितुं शक्नुयाः। मोक्षो यदि क्षणिक एतावान्स्यात्तर्हि मुक्तिं प्राप्तुं प्रयत्नानेतावतः कर्तुं किं प्रयोजनम्। भैरवो न कथञ्चन ग्राह्यः कन्दुक इवेति प्रतिवचनम्। भैरवः परग्राहकः। एवं भैरव आदावेव नरोऽस्ति। नरोऽन्यथा नरत्वं त्यक्तुमशक्त एव भैरवे च पुनर्विलयितुमशक्तः। नरे चाहन्ता भैरवे पुर्णाहन्तया समाना। भैरवस्य तु कञ्चुकषट्कमलत्रयात्मकेन छलेन हेतुना स्थूलोऽहं कर्मणोऽस्य कर्ताहमस्मात्प्रदेशादहं पतिरहमित्याद्यसङ्ख्यविकल्पा दृश्यन्ते। तत्सर्वं च नरस्याज्ञानं सबलीकरोति। एवं नरो विस्मरति यत्स स्वतन्त्रभैरव एव। मोक्षकाले भैरवानुग्रहेण विकल्पसमुद्रं विशालं लङ्घयित्वाणवमलात्परं प्रकाशराज्यं प्रविशसि। क्षणे तस्मिंस्त्वमवगच्छसि यत्तवाहन्ता वस्तुतो भैरवस्य पुर्णाहन्ता या न कदाचित्केनचिद्वाच्येन स्पृष्टा। उपलब्धिरियं च न केवलं बुद्धिविषयवितर्कोऽपि तु चमत्कारपूर्णो वास्तविकोऽनुभव इति यथा गुरुर्गब्रिएल्प्रदीपक एव स्वत्रिकमुख्यमतेषु षष्ठश्लोकवृत्तेरन्ते निर्दिशति। वाढं मया त्वत्प्रश्नोऽसङ्क्षेपतः प्रतिभाषित एव। इदानीं कथं भैरवो बन्धस्यामिषतां संसारितां च यात इत्येतद्व्याख्यास्यामीति॥३३४॥
Nare pañcakṛtyāni kaḥ karoti naro vā bhairavo vaitadākulatvakaraṁ manya iti sahasā sādhakaḥ pṛṣṭavān| Guruḥ śīghraṁ pratyavak - Bhairavanarayorvastuto nāsti bhedaḥ| Tayorbhedo'stīti cintā trike'jñānamityucyate| Yadā tvaṁ mahatā bhagavatā svaikyaṁ na jānāsi tadā saṁsāryasyevārthātko'pyekasmāccharīrādanyasmiñcharīra ekasmādvikalpādanyasminvikalpa ityādi saṁsaran| Tvayi bhairavatāmupalabhamāne tadā saṁsāraḥ khalu samāptaḥ| Kimiti| Āṇavamalasya saṁsāramūlasya vināśatvāt| Naro yadyatraivedānīmeva bhairava eva na syāttarhi sa muktikāle na kadācidapi bhairavatāmāpnuyāt| Samāsato naraḥ sarvadā muktastattu nādyāpi jānāti| Chalametadbhairaveṇaiva vibhūtyā kṛtam| Yataśca naraḥ sārato bhairavastataḥ sa svataḥ parameśvaravatsvatantra eva| Naraśca saṁsārānmokṣaprāptikṣaṇe'vaśyametadavagacchatyupalabhate ca| Etatkiyatāpyaṁśenāvagantuṁ bhairavamadhunā kandukavanmanasā kalpayitumarhasi| Eṣa kevalaṁ niyataṁ dṛṣṭāntaḥ| Itthaṁ tvanmuktikṣaṇe tatkandukaṁ prāpnoṣi tatkandukam| Prāpya tu tvaṁ tatkandukādbhraṁśituṁ śaknuyāḥ ko'pyathavā tvāṁ tanmoṣituṁ śaknuyāḥ| Mokṣo yadi kṣaṇika etāvānsyāttarhi muktiṁ prāptuṁ prayatnānetāvataḥ kartuṁ kiṁ prayojanam| Bhairavo na kathañcana grāhyaḥ kanduka iveti prativacanam| Bhairavaḥ paragrāhakaḥ| Evaṁ bhairava ādāveva naro'sti| Naro'nyathā naratvaṁ tyaktumaśakta eva bhairave ca punarvilayitumaśaktaḥ| Nare cāhantā bhairave purṇāhantayā samānā| Bhairavasya tu kañcukaṣaṭkamalatrayātmakena chalena hetunā sthūlo'haṁ karmaṇo'sya kartāhamasmātpradeśādahaṁ patirahamityādyasaṅkhyavikalpā dṛśyante| Tatsarvaṁ ca narasyājñānaṁ sabalīkaroti| Evaṁ naro vismarati yatsa svatantrabhairava eva| Mokṣakāle bhairavānugraheṇa vikalpasamudraṁ viśālaṁ laṅghayitvāṇavamalātparaṁ prakāśarājyaṁ praviśasi| Kṣaṇe tasmiṁstvamavagacchasi yattavāhantā vastuto bhairavasya purṇāhantā yā na kadācitkenacidvācyena spṛṣṭā| Upalabdhiriyaṁ ca na kevalaṁ buddhiviṣayavitarko'pi tu camatkārapūrṇo vāstaviko'nubhava iti yathā gururgabrielpradīpaka eva svatrikamukhyamateṣu ṣaṣṭhaślokavṛtterante nirdiśati| Vāḍhaṁ mayā tvatpraśno'saṅkṣepataḥ pratibhāṣita eva| Idānīṁ kathaṁ bhairavo bandhasyāmiṣatāṁ saṁsāritāṁ ca yāta ityetadvyākhyāsyāmīti||334||

El buscador (sādhakaḥ) repentinamente (sahasā) preguntó (pṛṣṭavān): "¿Quién (kaḥ) realiza (karoti) los Cinco Actos (pañca-kṛtyāni) en nara --en el individuo limitado-- (nare), nara (naraḥ) o (vā... vā) Bhairava (bhairavaḥ)?, esto me resulta confuso (etad ākulatva-karam manye iti)". El Guru (guruḥ) respondió (pratyavak) rápidamente (śīghram): "En realidad (vastutas), no existe ninguna (na asti) diferencia (bhedaḥ) entre Bhairava y nara (bhairava-narayoḥ). El acto de creer (cintā) que (iti) existe (asti) diferencia (bedhaḥ) entre ellos (tayoḥ) se llama (ucyate) 'ignorancia' (ajñānam iti) en Trika (trike). Cuando (yadā) no sabes (tvam... na jānāsi) que eres uno (sva-aikyam) con el Gran Señor (mahatā bhagavatā), entonces (tadā) eres (asi eva) un alma trasmigratoria (saṁsārī), es decir (arthāt), alguien (kaḥ api) que trasmigra (saṁsaran) desde un cuerpo (ekasmāt śarīrāt) hacia otro cuerpo (anyasmin śarīre), desde un vikalpa --pensamiento-- (ekasmāt vikalpāt) hacia otro vikalpa (anyasmin vikalpe), etc. (iti-ādi). Cuando te das cuenta de que eres Bhairava --lit. cuando te das cuenta del Estado de Bhairava-- (tvayi bhairavatām upalabhamāne), entonces (tadā) Saṁsāra o Trasmigración (saṁsāraḥ) ciertamente (khalu) termina (samāptaḥ). ¿por qué (kim iti)? Porque el Āṇavamala, la raíz del Saṁsāra, es aniquilado (āṇava-malasya saṁsāra-mūlasya vināśatvāt). Si (yadi) nara (naraḥ) no fuese (na syāt) Bhairava Mismo (bhairavaḥ eva) aquí mismo (atra eva) (y) ahora mismo (idānīm eva), entonces (tarhi) él (saḥ) nunca se volvería Bhairava (na kadācid api bhairavatām āpnuyāt) en el momento de la Liberación (mukti-kāle). En definitiva (samāsatas), nara (naraḥ) (está) siempre (sarvadā) liberado (muktaḥ) pero (tu) aún no lo sabe (na adya api jānāti). Éste (etad) (es) un truco (chalam) magníficamente (vibhūtyā) realizado (kṛtam) por Bhairava Mismo (bhairaveṇa eva). Y (ca) como (yatas) nara (naraḥ) (es) esencialmente (sāratas) Bhairava (bhairavaḥ), por lo tanto (tatas) él (saḥ) (es) naturalmente/espontáneamente (svatas) Libre (svatantraḥ eva) como el Señor Supremo (parama-īśvara-vat). Y (ca) nara (naraḥ) comprende (avagacchati) y (ca) se da cuenta (upalabhate) de esto (etad) en el momento de alcanzar Liberación (mokṣa-prāpti-kṣaṇe avaśyam) del Saṁsāra (saṁsārāt). Para entender (avagantum) esto (etad) hasta un cierto punto (kiyatā api aṁśena), por favor, imagina (manasā kalpayitum arhasi) que Bhairava (bhairavam) (es) ahora (adhunā) como una pelota (kanduka-vat). Éste (eṣaḥ) (es,) por supuesto (niyatam), solamente (kevalam) un ejemplo (dṛṣṭāntaḥ). De esta manera (ittham), en el momento de tu Liberación (tvat-mukti-kṣaṇe) recibes (prāpnoṣi) esa pelota (tad-kandukam). Pero (tu) después de recibir (prāpya) esa pelota (tad-kandukam), tú (tvam) podrías (śaknuyāḥ) perder (bhraṁśitum) esa pelota (tad-kandukāt) o (athavā) alguien (kaḥ api) podría (śaknuyāḥ) robártela (tvām tad moṣitum). Si (yadi) la Liberación (mokṣaḥ) fuera (syāt) tan (etāvān) efímera (kṣaṇikaḥ), entonces (tarhi) ¿cuál (kim) (es) el sentido (prayojanam) de hacer (kartum) tantos (etāvataḥ) esfuerzos (prayatnān) para alcanzar (prāptum) Liberación (muktim)? La respuesta (es) (prativacanam): «¡Bhairava (bhairavaḥ) no es en absoluto (na kathañcana) un objeto (grāhyaḥ) como (iva) una pelota (kandukaḥ... iti)!». Bhairava (bhairavaḥ) (es) el Sujeto Supremo (para-grāhakaḥ). De esta forma (evam), Bhairava (bhairava) es (asti) nara (naraḥ) desde el comienzo mismo (ādau eva). De otro modo (anyathā), nara (naraḥ) no podría (aśaktaḥ eva) abandonar (tyaktum) el estado de nara (naratvam) y (ca) no podría (aśaktaḥ) fundirse (vilayitum) otra vez (punar) en Bhairava (bhairave). Y (ca) el 'Yo' (ahantā) en nara (nare) es igual (samānā) al 'Yo' perfecto (purṇa-ahantayā) en Bhairava (bhairave). Pero (tu) debido al truco de Bhairava (bhairavasya... chalena hetunā) que consiste en seis kañcuka-s y tres mala-s (kañcuka-ṣaṭka-mala-traya-ātmakena) aparecen (dṛśyante) innumerables vikalpa-s --pensamientos-- (asaṅkhya-vikalpāḥ) (tales como) «Yo (aham) (soy) gordo (sthūlaḥ), yo (am) (soy) el hacedor (kartā) de esta acción (karmaṇaḥ asya), yo (aham) (soy) de este país (asmāt pradeśāt), yo (aham) (soy) un marido (patiḥ), etc. (iti-ādi)». Todo eso (tad sarvam ca) fortalece (sabalīkaroti) la ignorancia (ajñānam) de nara (narasya). De este modo (evam), nara (naraḥ) olvida (vismarati) qué (yad) él (saḥ) (es) el Libre Bhairava Mismo (svatantra-bhairavaḥ eva). En el momento de la Liberación (mokṣa-kāle), tras saltar (laṅghayitvā) el gigantesco (viśālam) océano de vikalpa-s (vikalpa-samudram) mediante la Gracia de Bhairava (bhairava-anugraheṇa), te adentras (praviśasi) en el Reino de la Luz (prakāśa-rājyam), más allá (param) del Āṇavamala (āṇava-malāt). En ese momento (kṣaṇe tasmin), te das cuenta (tvam avagacchasi) de que (yad) tu (tava) 'Yo' (ahantā) (es) realmente (vastutas) el 'Yo' perfecto (purṇa-ahantā) de Bhairava (bhairavasya), el cual --o sea, el 'Yo' perfecto de Bhairava-- (yā) nunca es tocado por ningún predicado (na kadācid kenacid vācyena spṛṣṭā). Como (yathā) Guru Gabriel Pradīpaka mismo (guruḥ gabriel-pradīpakaḥ eva) señala (nirdiśati) al final (ante) del comentario sobre la sexta estrofa (ṣaṣṭha-śloka-vṛtteḥ) en su Principios Fundamentales del (Shaivismo) Trika (sva-trika-mukhya-mateṣu): «Esta (iyam ca) realización (upalabdhiḥ) no es (na) mera especulación intelectual (kevalam buddhi-viṣaya-vitarkaḥ) sino (api tu) una verdadera (vāstavikaḥ) Experiencia (anubhavaḥ) llena de Asombro (camatkāra-pūrṇaḥ... iti)». ¡muy bien! (vāḍham), he respondido ampliamente (mayā... asaṅkṣepataḥ pratibhāṣitaḥ eva) tu pregunta (tvat-praśnaḥ). Ahora (idānīm) voy a explicar (vyākhyāsyāmi) esto (etad): «¿Cómo (katham) Bhairava (bhairavaḥ) cayó presa de la esclavitud y se volvió un alma trasmigratoria (bandhasya āmiṣatām saṁsāritām ca yātaḥ iti... iti)?»"||334||

al inicio


 La explicación de los mala-s

नरः पुनर्बन्धमनुभवति वस्तुतो मलेन मलमिदं परन्तु।
नैव नरस्य बहिर्गतमप्यत्र च विषये सन्देहो नास्ति हि॥
स्पाष्टार्थतः परमेश्वर एव मायाशक्त्या नरो खलु भवति।
ततो मलमिदं सर्वमिव श्रीपरभैरवात्समुत्पद्यते तु॥७-८॥

इति त्रिकमुख्यमतेषु सप्तमश्लोकादष्टमश्लोकपर्यन्तं श्लोकद्वयमेतदिति॥३३५॥
Naraḥ punarbandhamanubhavati vastuto malena malamidaṁ parantu|
Naiva narasya bahirgatamapyatra ca viṣaye sandeho nāsti hi||
Spāṣṭārthataḥ parameśvara eva māyāśaktyā naro khalu bhavati|
Tato malamidaṁ sarvamiva śrīparabhairavātsamutpadyate tu||7-8||

iti trikamukhyamateṣu saptamaślokādaṣṭamaślokaparyantaṁ ślokadvayametaditi||335||

"Éste (etad) (es) un par de estrofas (śloka-dvayam) en los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la séptima estrofa (saptama-ślokāt) hasta la octava estrofa (aṣṭama-śloka-paryantam):

«Sin embargo (punar), el individuo limitado (naraḥ) experimenta (anubhavati) esclavitud (bandham) debido a mala o impureza (malena) realmente (vastutas). No obstante (parantu), este (idam) mala o impureza (malam) no está en absoluto (na eva) afuera (bahirgatam api) del individuo limitado (narasya), y (ca) no existe ninguna (na asti hi) duda (sandehaḥ) acerca de este tema (atra... viṣaye). En términos expresos (spāṣṭa-arthataḥ), el Señor Supremo (parama-īśvaraḥ) Mismo (eva), por medio de Māyāśakti (māyā-śaktyā), se vuelve (bhavati) el individuo limitado (naraḥ) en verdad (khalu). Por consiguiente (tatas), este (idam) mala o impureza (malam), como (iva) todo (lo demás) (sarvam), brota (samutpadyate tu) desde el glorioso Parabhairava (śrī-para-bhairavāt... iti... iti)||7-8||»"||335||


भैरवः स्वमलं स्वीकृत्य स्वेच्छया नरतामाप्तः। न कोऽपि बलेन तं स्वतन्त्रं किञ्चित्कारयितुं शक्तस्तस्याथवा स्वातन्त्र्यं खण्ड्येत यथा महाभिनवगुप्तपादा वच्युः। मलं सर्वदान्तरस्थमर्थात्तन्न कदाचिद्बाह्यकारकानुबद्धम्। एवं त्वद्दुःखस्य कारणं त्वय्यन्तरेव। एष बन्धाख्यश्चोपप्लवः परमेश्वरस्य वस्तुतो दिव्यविलासः। अत एवास्माद्बन्धान्मोक्षो महता भगवता कृतोऽपि। भैरवं प्राप्तुं तव क्वचिद्गमनेन प्रयोजनं नास्ति। किमिति। यतः स त्वमस्ति त्वं च सोऽप्यस्येव। भैरवः स्वमायाशक्तिद्वारेण स्वद्वैतनिर्माणशक्त्या पारिमित्यपूर्णनरतामाप्तः। पारिमित्यानां तेषां मध्ये च कानिचिदनर्थकानि। किञ्च मायाशक्तिर्न मायातत्त्वमपि तु महेश्वरस्य स्वातन्त्र्यमेव। सङ्क्षेपेण मलमेतन्न भिन्नं किञ्चिद्यद्भैरवेऽध्यस्तमपि तु मलं तत्त्वतः सङ्कोचं गृभ्णत्यः स्वशक्तय एव। मलं परमार्थतस्त्रयं तद्यथा स्वेच्छाशक्तेः सङ्कोचमाणवमलं स्वज्ञानशक्तेः सङ्कोचं मायीयमलं स्वक्रियाशक्तेश्च सङ्कोचं कार्ममलम्। एतत्सुखावगम्यमेवेति॥३३६॥
Bhairavaḥ svamalaṁ svīkṛtya svecchayā naratāmāptaḥ| Na ko'pi balena taṁ svatantraṁ kiñcitkārayituṁ śaktastasyāthavā svātantryaṁ khaṇḍyeta yathā mahābhinavaguptapādā vacyuḥ| Malaṁ sarvadāntarasthamarthāttanna kadācidbāhyakārakānubaddham| Evaṁ tvadduḥkhasya kāraṇaṁ tvayyantareva| Eṣa bandhākhyaścopaplavaḥ parameśvarasya vastuto divyavilāsaḥ| Ata evāsmādbandhānmokṣo mahatā bhagavatā kṛto'pi| Bhairavaṁ prāptuṁ tava kvacidgamanena prayojanaṁ nāsti| Kimiti| Yataḥ sa tvamasti tvaṁ ca so'pyasyeva| Bhairavaḥ svamāyāśaktidvāreṇa svadvaitanirmāṇaśaktyā pārimityapūrṇanaratāmāptaḥ| Pārimityānāṁ teṣāṁ madhye ca kānicidanarthakāni| Kiñca māyāśaktirna māyātattvamapi tu maheśvarasya svātantryameva| Saṅkṣepeṇa malametanna bhinnaṁ kiñcidyadbhairave'dhyastamapi tu malaṁ tattvataḥ saṅkocaṁ gṛbhṇatyaḥ svaśaktaya eva| Malaṁ paramārthatastrayaṁ tadyathā svecchāśakteḥ saṅkocamāṇavamalaṁ svajñānaśakteḥ saṅkocaṁ māyīyamalaṁ svakriyāśakteśca saṅkocaṁ kārmamalam| Etatsukhāvagamyameveti||336||

"Bhairava (bhairavaḥ), después de aceptar (svīkṛtya) Su propio mala --o sea, Su propia impureza-- (sva-malam), se vuelve nara por Voluntad Propia (sva-icchayā naratām āptaḥ). Nadie (na kaḥ api) puede (śaktaḥ) hacer que Él, el Libre, haga (tam svatantram... kārayitum) algo (kiñcid) a la fuerza (balena), o (athavā) Su (tasya) Libertad Absoluta (svātantryam) quedaría rota (khaṇḍyeta), como (yathā) diría (vacyuḥ) el grandemente venerable Abhinavagupta (mahā-abhinavagupta-pādāḥ). Mala (malam) es siempre interno (sarvadā antarastham), es decir (arthāt), él (tad) nunca tiene que ver con agentes externos (na kadācid bāhya-kāraka-anubaddham). De este modo (evam), la causa (kāraṇam) de tu dolor (tvat-duḥkhasya) está justo dentro (antar eva) de ti (tvayi). Y (ca) esta (eṣaḥ) calamidad (upaplavaḥ) conocida como esclavitud (bandha-ākhyaḥ) (es) realmente (vastutas) un Pasatiempo Divino (divya-vilāsaḥ) del Señor Supremo (parama-īśvarasya). Debido a esto (atas eva), la Liberación (mokṣaḥ) de esta esclavitud (asmāt bandhāt) es también llevada a cabo (kṛtaḥ api) por el Gran Señor (mahatā bhagavatā). Para hallar (prāptum) a Bhairava (bhairavam) no necesitas ir (tava... gamanena prayojanam na asti) a ningún lado (kvacid). ¿por qué? (kim iti) ¡Porque (yatas) Él (saḥ) es (asti)(tvam) y (ca)(tvam) eres (asi eva) Él (sa api)! Bhairava (bhairavaḥ), por medio de Su propia Māyāśakti (sva-māyā-śakti-dvāreṇa) —a través de Su propio Poder para crear dualidad (sva-dvaita-nirmāṇa-śaktyā)—, se vuelve nara lleno de limitaciones (pārimitya-pūrṇa-naratām āptaḥ). Y (ca) entre (madhye) esas limitaciones (pārimityānām teṣām), algunas (kānicid) (son) absurdas (anarthakāni). Por otra parte (kiñca), la Māyāśakti (māyā-śaktiḥ) no es (na) el Māyātattva (māyā-tattvam) sino (api tu) la Libertad Absoluta Misma (svātantryam eva) del Gran Señor (mahā-īśvarasya). En resumidas cuentas (saṅkṣepeṇa), este (etad) mala (malam) no es algo (na... kiñcid) distinto (bhinnam) que (yad) está superpuesto (adhyastam) sobre Bhairava (bhairave) sino que más bien (api tu) mala (malam) (es) verdaderamente (tattvatas) Sus propios Poderes Mismos (sva-śaktayaḥ eva) asumiendo (gṛbhṇatyaḥ) contracción (saṅkocam). Mala (mala) (es) en realidad (paramārthatas) una tríada (trayam), a saber (tad-yathā): Āṇavamala (āṇava-malam) es una contracción (saṅkocam) de Su propio Poder de Voluntad (sva-icchā-śakteḥ), Māyīyamala (māyīya-malam) es una contracción (saṅkocam) de Su propio Poder de Conocimiento (sva-jñāna-śakteḥ) y (ca) Kārmamala (kārma-malam) es una contracción (saṅkocam) de Su propio Poder de Acción (sva-kriyā-śakteḥ). Esto (etad) es ciertamente fácil de comprender (sukha-avagamyam eva iti)"||336||


भैरवतत्त्वतः सद्विद्यातत्त्वपर्यन्तं प्रथमपञ्चतत्त्वानि महेश्वरस्वातन्त्र्यस्य राज्यं सन्ति। तत्र सम्पूर्णमैक्यं विद्यते। ततः पञ्चमतत्त्वस्य षष्ठतत्त्वस्य च मध्य आणवमलं नाम प्रत्यूहोऽस्ति। प्रत्यूहेनानेन दिव्यलोकं विभिद्यते भौतिकलोकाद्यत्र बन्धस्य भिन्नपरिमाणानि स्युः। त्रिके च मोक्षप्राप्तिर्भैरवस्वातन्त्र्यप्राप्तिं संसूचयत्यर्थान्मुक्तिक्षणे पञ्चमतत्त्वं प्रविश्य प्रथमतत्त्वं द्वितीयतत्त्वं चार्थाद्भैरवं भैरवीं चारोहसि। प्रवेशोऽयं सदा श्रीमद्भैरवस्यानुग्रहेण क्रियते न त्वन्यथा। ये मोक्षं प्राप्तुं नरेण क्रियमाणाः प्रयत्नाः सर्व आणवमलपदे ते विरमन्त्यर्थान्नरेण कृताः प्रयत्नाः सर्वे तमधिकतया विज्ञानाकलनाम्नो प्रमातुरवस्थां प्रति क्षिपन्ति। विज्ञानाकलावस्थायां भैरवोऽहमिति नरो जानाति तस्मिंस्तु क्रियाशक्तेरभावस्तद्यथात्र नरश्चलितुमशक्त इति यावदिति॥३३७॥
Bhairavatattvataḥ sadvidyātattvaparyantaṁ prathamapañcatattvāni maheśvarasvātantryasya rājyaṁ santi| Tatra sampūrṇamaikyaṁ vidyate| Tataḥ pañcamatattvasya ṣaṣṭhatattvasya ca madhya āṇavamalaṁ nāma pratyūho'sti| Pratyūhenānena divyalokaṁ vibhidyate bhautikalokādyatra bandhasya bhinnaparimāṇāni syuḥ| Trike ca mokṣaprāptirbhairavasvātantryaprāptiṁ saṁsūcayatyarthānmuktikṣaṇe pañcamatattvaṁ praviśya prathamatattvaṁ dvitīyatattvaṁ cārthādbhairavaṁ bhairavīṁ cārohasi| Praveśo'yaṁ sadā śrīmadbhairavasyānugraheṇa kriyate na tvanyathā| Ye mokṣaṁ prāptuṁ nareṇa kriyamāṇāḥ prayatnāḥ sarva āṇavamalapade te viramantyarthānnareṇa kṛtāḥ prayatnāḥ sarve tamadhikatayā vijñānākalanāmno pramāturavasthāṁ prati kṣipanti| Vijñānākalāvasthāyāṁ bhairavo'hamiti naro jānāti tasmiṁstu kriyāśakterabhāvastadyathātra naraścalitumaśakta iti yāvaditi||337||

"Las primeras cinco categorías (prathama-pañca-tattvāni) —desde la categoría Bhairava (bhairava-tattvatas) hasta la categoría Sadvidyā (sadvidyā-tattva-paryantam)— son (santi) el Reino (rājyam) de la Libertad Absoluta del Gran Señor (mahā-īśvara-svātantryasya). Allí (tatra), existe (vidyate) unidad (aikyam) plena (sampūrṇam). Después de eso (tatas), entre (madhye) la quinta categoría (pañcama-tattvasya) y (ca) la sexta categoría (ṣaṣṭha-tattvasya) hay (asti) una barrera (pratyūhaḥ) llamada (nāma) Āṇavamala (āṇava-malam). Por medio de esta barrera (pratyūhena anena), el mundo divino (divya-loka) queda separado (vibhidyate) del mundo material (bhautika-lokāt) donde (yatra) existen (syuḥ) diferentes grados (bhinna-parimāṇāni) de esclavitud (bandhasya). Y (ca) en Trika (trike), el logro de la Liberación (mokṣa-prāptiḥ) implica (saṁsūcayati) el logro de la Libertad Absoluta de Bhairava (bhairava-svātantrya-prāptim), o sea (arthāt), en el momento de la Liberación (mukti-kṣaṇe), después de penetrar (praviśya) la quinta categoría (pañcama-tattvam), asciendes (ārohasi) hacia la primera categoría (prathama-tattvam) y (ca) la segunda categoría (dvitīya-tattvam), es decir (arthāt), hacia Bhairava (bhairavam) y (ca) Bhairavī (bhairavīm). Esta (ayam) penetración (praveśaḥ) siempre es llevada a cabo (sadā... kryate) por la Gracia (anugraheṇa) del Glorioso Bhairava (śrīmat-bhairavasya) y no (na tu) de otro modo (anyathā). Todos (sarve) los esfuerzos (prayatnāḥ... te) que (ye) hace nara (nareṇa kriyamāṇāḥ) para alcanzar (prāptum) Liberación (mokṣam) se detienen (viramanti) en la etapa del Āṇavamala (āṇava-mala-pade), o sea (arthāt), todos (sarve) los esfuerzos (prayatnāḥ) realizados (kṛtāḥ) por nara (nareṇa) lo lanzan (tam... kṣipanti), como máximo (adhikatayā), hacia el estado (avasthām prati) del conocedor (pramātuḥ) llamado Vijñānākala (vijñāna-akala-nāmnaḥ). En el estado de Vijñānākala (vijñāna-akala-avasthāyām), nara (naraḥ) sabe (jānāti): 'Yo (aham) (soy) Bhairava (bhairavaḥ... iti)', pero (tu) en él (tasmin) (hay) ausencia (abhāvaḥ) de Poder de Acción (kriyā-śakteḥ), a saber (tad-yathā), nara (naraḥ) no puede (aśaktaḥ) moverse (calitum), éste es el significado (iti yāvat iti)"||337||


पञ्चमतत्त्वस्य षष्ठतत्त्वस्य च मध्ये महामाया या कृत्रिमतत्त्वविशेषास्ति। महामायाया अस्याः परामहामायेत्यपरामहामायेति च द्वावंशौ वर्तेते। विज्ञानाकला अपरामहामायायां निवसन्ति परामहामायायां तु विद्येश्वरा वसन्ति ये शिखण्डी श्रीकण्ठस्त्रिमूर्तिरेकरुद्र एकनेत्रः शिवोत्तमः सूक्ष्मोऽनन्तश्चेति ज्ञायन्ते। अधुना किन्तु विद्येश्वराणां विषयेऽधिकं न वक्ष्यामि। एवं विज्ञानाकलावस्थाप्राप्तिः शाम्भवोपायप्रवेशं निर्दिशति। शाक्तोपाय आणवोपायश्चेत्यभिहितौ द्वावुपायावन्यौ स्तः। मम मते शाम्भवोपायो महाशिष्याभिप्रेतोपायः शाक्तोपाय आणवोपायश्च परन्तु दारुणकलियुगेऽस्मिन्भूयिष्ठं शिष्याभिप्रेतौ। वाढमलमनेन। इदानीं मलत्रयं गाढं व्याख्यास्यामीति॥३३८॥
Pañcamatattvasya ṣaṣṭhatattvasya ca madhye mahāmāyā yā kṛtrimatattvaviśeṣāsti| Mahāmāyāyā asyāḥ parāmahāmāyetyaparāmahāmāyeti ca dvāvaṁśau vartete| Vijñānākalā aparāmahāmāyāyāṁ nivasanti parāmahāmāyāyāṁ tu vidyeśvarā vasanti ye śikhaṇḍī śrīkaṇṭhastrimūrtirekarudra ekanetraḥ śivottamaḥ sūkṣmo'nantaśceti jñāyante| Adhunā kintu vidyeśvarāṇāṁ viṣaye'dhikaṁ na vakṣyāmi| Evaṁ vijñānākalāvasthāprāptiḥ śāmbhavopāyapraveśaṁ nirdiśati| Śāktopāya āṇavopāyaścetyabhihitau dvāvupāyāvanyau staḥ| Mama mate śāmbhavopāyo mahāśiṣyābhipretopāyaḥ śāktopāya āṇavopāyaśca parantu dāruṇakaliyuge'sminbhūyiṣṭhaṁ śiṣyābhipretau| Vāḍhamalamanena| Idānīṁ malatrayaṁ gāḍhaṁ vyākhyāsyāmīti||338||

"Entre (madhye) la quinta categoría (pañcama-tattvasya) y (ca) la sexta categoría (muestra) (está) la Mahāmāyā (mahā-māyā), que (yā) es (asti) una especie de pseudo-categoría (kṛtrima-tattva-viśeṣā). Esta Mahāmāyā tiene (mahāmāyāyāḥ asyāḥ... vartete) dos porciones (dvau aṁśau): 'Parāmahāmāyā' (parā-mahā-māyā iti) y (ca) 'Aparāmahāmāyā' (aparā-mahā-māyā iti). Los Vijñānākala-s (vijñāna-akalāḥ) moran (nivasanti) en la Aparāmahāmāyā (aparā-mahā-māyāyām), pero (tu) los Vidyeśvara-s (vidyā-īśvarāḥ) —a los cuales (ye) se los conoce como (jñāyante) 'Śikhaṇḍī, Śrīkaṇṭha, Trimūrti, Ekarudra, Ekanetra, Śivottama, Sūkṣma y Ananta' (śikhaṇḍī śrīkaṇṭhaḥ trimūrtiḥ ekarudraḥ ekanetraḥ śivottamaḥ sūkṣmaḥ anantaḥ ca iti)— residen (vasanti) en la Parāmahāmāyā (parā-mahā-māyāyām). Ahora (adhunā), sin embargo (kintu), no hablaré (na vakṣyāmi) más (adhikam) sobre los Vidyeśvara-s (vidyeśvarāṇām viṣaye). De esta forma (evam), el logro del estado de Vijñānākala (vijñāna-akala-avasthā-prāptiḥ) marca (nirdiśati) el ingreso en Śāmbhavopāya --el medio de Śambhu, a saber, de Bhairava-- (śāmbhava-upāya-praveśam). Existen (staḥ) otros (anyau) dos (dvau) medios (upāyau) denominados (abhihitau) Śāktopāya (śākta-upāyaḥ) y (ca) Āṇavopāya (āṇava-upāyaḥ). En mi opinión (mama mate), Śāmbhavopāya (śāmbhava-upāyaḥ) es un medio dirigido a grandes discípulos (mahā-śiṣya-abhipreta-upāyaḥ), pero (parantu) Śāktopāya (śākta-upāyaḥ) y (ca) Āṇavopāya (āṇava-upāyaḥ) están dirigidos a la mayoría de los discípulos (bhūyiṣṭham śiṣya-abhipretau) en este espantoso Kaliyuga (dāruṇa-kali-yuge asmin). ¡muy bien (vāḍham), basta de esto (alam anena)! Ahora (idānīm) explicaré (vyākhyāsyāmi) la tríada de mala-s (mala-trayam) en profundidad (gāḍham... iti)"||338||


ज्ञानं बन्धः॥१.२॥

इति शिवसूत्रेषु १.२ भैरवो विरचितवान्। ज्ञानमत्र सङ्कुचितज्ञानं भैरवस्येच्छाशक्तेर्विशालसङ्कोचः। एवं यत्पूर्वं पूर्णत्वमासीत्तदधुना पूर्णत्वाभावोऽस्ति। अत एव स्वमायाशक्त्या भैरव आणवमलं जनयति। महामायाख्यं कृत्रिमतत्त्वं केवलं भैरवस्य स्वातन्त्र्यस्य प्रकटीकरणम्। न किञ्चिन्मलमस्ति यत्सहसा भैरवमाक्रम्य तं घोरबन्धस्यास्य विधिपरिग्रहतामापयत्। नैतत्सत्यमेव। भैरव एवात्यन्तबन्धं तं स्वेच्छया स्वीकृतवानिति सत्यमेतदेव। भैरवस्यानघचैतन्यं वितिमिराकाश इव भैरवनाम्न उच्चतमप्रमातुः प्रलयाकलसकलात्मकमायाप्रमातृपर्यन्तम्। आमेतत्सर्वं नवीनं सङ्करीकृतमिव च लक्ष्यते सुखावगम्यं तु। शक्त्याख्यस्य द्वितीयतत्त्वस्य सदाशिवाख्यस्य तृतीयतत्त्वस्य च मध्येऽनाश्रितशिवाख्याचिरदशा स्थिता। कथमचिरदशैषोत्पद्यते। सोत्पद्यते यतो भैरवः स्वविभवहानेर्भयाद्विश्वस्य सृष्टिं शङ्कते। शक्तिः किन्तु स्वविभवहानिविषये तस्य संशयं छिनत्ति। प्रत्युतैव भगवन्विश्वसृष्ट्या त्वद्विभवः खलु दृढीकरणीय इति सा तमिदं वाक्यं वक्ति। तथापि भैरव एवं शङ्कमाने विश्वं तस्मिन्निषेधति तदा शून्यं समुत्पद्यते। अनाश्रितशिव इत्येतच्छून्यमिति॥३३९॥
Jñānaṁ bandhaḥ||1.2||

iti śivasūtreṣu 1.2 bhairavo viracitavān| Jñānamatra saṅkucitajñānaṁ bhairavasyecchāśakterviśālasaṅkocaḥ| Evaṁ yatpūrvaṁ pūrṇatvamāsīttadadhunā pūrṇatvābhāvo'sti| Ata eva svamāyāśaktyā bhairava āṇavamalaṁ janayati| Mahāmāyākhyaṁ kṛtrimatattvaṁ kevalaṁ bhairavasya svātantryasya prakaṭīkaraṇam| Na kiñcinmalamasti yatsahasā bhairavamākramya taṁ ghorabandhasyāsya vidhiparigrahatāmāpayat| Naitatsatyameva| Bhairava evātyantabandhaṁ taṁ svecchayā svīkṛtavāniti satyametadeva| Bhairavasyānaghacaitanyaṁ vitimirākāśa iva bhairavanāmna uccatamapramātuḥ pralayākalasakalātmakamāyāpramātṛparyantam| Āmetatsarvaṁ navīnaṁ saṅkarīkṛtamiva ca lakṣyate sukhāvagamyaṁ tu| Śaktyākhyasya dvitīyatattvasya sadāśivākhyasya tṛtīyatattvasya ca madhye'nāśritaśivākhyāciradaśā sthitā| Kathamaciradaśaiṣotpadyate| Sotpadyate yato bhairavaḥ svavibhavahānerbhayādviśvasya sṛṣṭiṁ śaṅkate| Śaktiḥ kintu svavibhavahāniviṣaye tasya saṁśayaṁ chinatti| Pratyutaiva bhagavanviśvasṛṣṭyā tvadvibhavaḥ khalu dṛḍhīkaraṇīya iti sā tamidaṁ vākyaṁ vakti| Tathāpi bhairava evaṁ śaṅkamāne viśvaṁ tasminniṣedhati tadā śūnyaṁ samutpadyate| Anāśritaśiva ityetacchūnyamiti||339||

"En Śivasūtra-s 1.2 (śiva-sūtreṣu 1.2), Bhairava (bhairavaḥ) escribió (viracitavān):

«El conocimiento (limitado o contraído) (jñānam) (es) esclavitud (bandhaḥ iti)||1.2||».

Aquí (atra) jñāna o conocimiento (jñānam) (es) conocimiento (limitado o contraído) (saṅkucita-jñānam), (es) una contracción masiva (viśāla-saṅkocaḥ) del Poder de Voluntad (icchā-śakteḥ) de Bhairava (bhairavasya). Así (evam), Eso que (yad) antes (pūrvam) era (āsīt) Plenitud (pūrṇatvam), ahora (adhunā) es (tad... asti) falta de Plenitud (pūrṇatva-abhāvaḥ). Por consiguiente (atas eva), a través de Su propia Māyāśakti (sva-māyā-śaktyā), Bhairava (bhairavaḥ) genera (janayati) al Āṇavamala (āṇava-malam). El pseudo-tattva (kṛtrima-tattvam) llamado Mahāmāyā (mahā-māyā-ākhyam) (es) únicamente (kevalam) una manifestación (prakaṭīkaraṇam) de la Libertad Absoluta (svātantryasya) de Bhairava (bhairavasya). No hay ningún mala (na kiñcid malam asti) que (yad) de repente (sahasā), tras atacar (ākramya) a Bhairava (bhairavam), lo hace a Él acatar las leyes (tam... vidhi-parigrahatām āpayat) de esta horrible esclavitud (ghora-bandhasya asya). ¡Esto (etad) no es (na) cierto (satyam eva)! Ésta (etad) (es) la verdad (satyam): Bhairava Mismo (bhairavaḥ eva) aceptó ( svīkṛtavān), por Su propio Libre Albedrío (sva-icchayā), esa (tam) pesada esclavitud (atyanta-bandham... iti). La prístina Conciencia (anagha-caitanyam) de Bhairava (bhairavasya) (es) como (iva) un cielo claro (vitimira-ākāśaḥ), desde el Más Alto Conocedor (uccatama-pramātuḥ) llamado Bhairava (bhairava-nāmnaḥ) hasta el Māyāpramātā que consiste en Pralayākala y Sakala (pralayākala-sakala-ātmaka-māyāpramātṛ-paryantam). Sí (ām), todo (sarvam) esto (etad) (es) nuevo (navīnam) y (ca) parece (lakṣyate) complicado (saṅkarīkṛtam iva), pero (tu) es fácil de comprender (sukha-avagamyam). Entre (madhye) la segunda categoría (dvitīya-tattvasya) conocida como Śakti (śakti-ākhyasya) y (ca) la tercera categoría (tṛtīya-tattvasya) conocida como Sadāśiva (sadāśiva-ākhyasya) hay (sthitā) una fase temporal (acira-daśā) llamada Anāśritaśiva (anāśritaśiva-ākhyā). ¿Cómo (katham) surge esta fase temporal (acira-daśā eṣā utpadyate)? Surge (sā utpadyate) porque (yatas) Bhairava (bhairavaḥ) duda (śaṅkate) acerca de manifestar (sṛṣṭim) al universo (viśvasya) ya que Él tiene miedo de perder Su propia Gloria (sva-vibhava-hāneḥ bhayāt). Sin embargo (kintu), Śakti (śaktiḥ) le quita (chinatti) Su (tasya) duda (saṁśayam) acerca de perder Su propia Gloria (sva-vibhava-hāni-viṣaye). Ella (sā) le hace esta declaración (tam idam vākyam vakti): «¡Al contrario (pratyuta eva)!, ¡Señor (bhagavan), Tu Gloria (tvat-vibhavaḥ) será ciertamente reafirmada (khalu dṛḍhīkaraṇīyaḥ) por la manifestación del universo (viśva-sṛṣṭyā... iti)!». De todos modos (tathā api), cuando Bhairava duda así, cuando Él niega al universo (bhairave evam śaṅkamāne viśvam tasmin niṣedhati), entonces (tadā) se produce (samutpadyate) un vacío (śūnyam). Este (etad) vacío (śūnyam) (es) 'Anāśritaśiva' (anāśrita-śivaḥ iti)"||339||


प्रलयाकलः सकलश्च सुषुप्तेः स्वप्नस्य जाग्रतश्च प्रमातारौ। भैरवतः सकलपर्यन्तं प्रमातारः सर्वे त्वमेव परमार्थतः स्युः। तर्हि किमाणवमलं प्रवृत्ताउ। अपूर्णोऽहमिति मन्यता। अर्थाद्भैरवो नाहमिति मन्यता। नरस्य पारिमित्यानामन्येषां सर्वेषामारम्भ आणवमलम्। आणवमलस्य पौरुषबौद्धाज्ञानाख्यावाकृतिद्वयमस्ति। आत्मति देहप्राणाद्यात्मकानात्माभिमानः पौरुषाज्ञानमनात्मति चात्माभिमानो बौद्धाज्ञानम्। एतच्छ्रीशिवसूत्रविमर्शिन्यां क्षेमराजपादैः साकल्येन व्याख्यातम्।

स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता।
द्विधाणवं मलमिदं स्वस्वरूपापहानित इति॥३.२.४॥

श्रीश्वरप्रत्यभिज्ञायां ३.२.४ श्रीमदुत्पलदेवानुसारेण। तस्मादाणवमलस्याप्यवस्थाद्वयं स्यात् (१) बोधसम्पन्ना स्वातन्त्र्यविहीना त्ववस्था (२) स्वातन्त्र्यसम्पन्ना बोधविहीना त्ववस्था। बोधे च सत्यर्थात्त्वयि भैरवतामाप्न्वति स्वातन्त्र्याभावे त्वर्थात्त्वयि चलितुमशक्ते तदा सा विज्ञानाकलो नाम प्रमातुरवस्था। अपरञ्च विपरीतस्थितावर्थाद्बोधेऽसत्यर्थात्त्वयि न भैरवतामाप्न्वति स्वातन्त्र्यभावे त्वर्थात्त्वयि चलितुं शक्ते सा सकलो नाम प्रमातुरवस्था। प्रलयाकलाख्ये प्रमातरि च बोधविहीनावस्थास्ति सकलवच्च स्वातन्त्र्यमपि भवत्येवात्र तु निगूढं स्वातन्त्र्यं प्रलयाकलस्य सुषुप्तौ निमग्नत्वात्। अत एव नाणवमले द्वे स्तोऽपि त्वेकाणवमलमाकृतिद्वययुतम्। एवं विज्ञानाकलश्च प्रलयाकलश्च सकलश्च ते सर्व आणवमलवशाः। इत्यर्थ इति॥३४०॥
Pralayākalaḥ sakalaśca suṣupteḥ svapnasya jāgrataśca pramātārau| Bhairavataḥ sakalaparyantaṁ pramātāraḥ sarve tvameva paramārthataḥ syuḥ| Tarhi kimāṇavamalaṁ pravṛttāu| Apūrṇo'hamiti manyatā| Arthādbhairavo nāhamiti manyatā| Narasya pārimityānāmanyeṣāṁ sarveṣāmārambha āṇavamalam| Āṇavamalasya pauruṣabauddhājñānākhyāvākṛtidvayamasti| Ātmati dehaprāṇādyātmakānātmābhimānaḥ pauruṣājñānamanātmati cātmābhimāno bauddhājñānam| Etacchrīśivasūtravimarśinyāṁ kṣemarājapādaiḥ sākalyena vyākhyātam|

Svātantryahānirbodhasya svātantryasyāpyabodhatā|
Dvidhāṇavaṁ malamidaṁ svasvarūpāpahānita||3.2.4||

iti śrīśvarapratyabhijñāyāṁ 3.2.4 śrīmadutpaladevānusāreṇa| Tasmādāṇavamalasyāpyavasthādvayaṁ syāt (1) bodhasampannā svātantryavihīnā tvavasthā (2) svātantryasampannā bodhavihīnā tvavasthā| Bodhe ca satyarthāttvayi bhairavatāmāpnvati svātantryābhāve tvarthāttvayi calitumaśakte tadā sā vijñānākalo nāma pramāturavasthā| Aparañca viparītasthitāvarthādbodhe'satyarthāttvayi na bhairavatāmāpnvati svātantryabhāve tvarthāttvayi calituṁ śakte sā sakalo nāma pramāturavasthā| Pralayākalākhye pramātari ca bodhavihīnāvasthāsti sakalavacca svātantryamapi bhavatyevātra tu nigūḍhaṁ svātantryaṁ pralayākalasya suṣuptau nimagnatvāt| Ata eva nāṇavamale dve sto'pi tvekāṇavamalamākṛtidvayayutam| Evaṁ vijñānākalaśca pralayākalaśca sakalaśca te sarva āṇavamalavaśāḥ| Ityartha iti||340||

"Pralayākala (pralaya-akalaḥ) y (ca) Sakala (sa-kalaḥ) (son) los conocedores (pramātārau) del sueño profundo (suṣupteḥ), sueño (svapnasya) y vigilia (jāgrataḥ). Todos (sarve) los conocedores (pramātāraḥ), desde Bhairava (bhairavatas) hasta Sakala (sa-kala-paryantam), son (syuḥ) Tú Mismo (tvam eva) en el más alto sentido (parama-arthataḥ). ¿Entonces (tarhi) qué (kim) (es) el Āṇavamala (āṇavamalam) en la práctica (pravṛttau)? (Es) la noción (manyatā): «Yo (aham) no (soy) Pleno/Perfecto (apūrṇaḥ... iti)». En otras palabras (arthāt), (es) la noción (manyatā): «Yo (aham) no (soy) (na) Bhairava (bhairavaḥ... iti)». El Āṇavamala (āṇava-malam) (es) el punto de partida (ārambhaḥ) de todas las otras limitaciones (pārimityānām anyeṣām sarveṣām) de nara (narasya). El Āṇavamala tiene (āṇavamalasya... asti) dos aspectos (ākṛti-dvayam) llamados ignorancia acerca del Ser e ignorancia intelectual (pauruṣa-bauddha-ajñāna-ākhyau). La ignorancia acerca del Ser (pauruṣa-ajñānam) (es) considerar erróneamente que el Ser es el no Ser que consiste en cuerpo, energía vital, etc. (ātmati deha-prāṇa-ādi-ātmaka-anātma-abhimānaḥ) y (ca) la ignorancia intelectual (bauddha-ajñānam) (es) considerar erróneamente que el no Ser es el Ser (anātmati ātma-abhimānaḥ). Esto (etad) ha sido perfectamente explicado (sākalyena vyākhyātam) por el glorioso Kṣemarāja (kṣemarāja-pādaiḥ) en la venerable Śivasūtravimarśinī (śrī-śiva-sūtra-vimarśinyām). Según el ilustre Utpaladeva (śrīmat-utpaladeva-anusāreṇa) en el venerable Īśvarapratyabhijñā 3.2.4 (śrī-īśvara-pratyabhijñāyām 3.2.4):

«Este (idam) Āṇavamala (āṇavam malam) aparece de dos maneras (dvidhā): (1) Como un estado de conocimiento (bodhasya) sin libertad (svātantrya-hāniḥ), (o) inclusive (api) (2) como un estado desprovisto de conocimiento (abodhatā) pero dotado de libertad (svātantryasya). (Ambas facetas) se deben a una disminución (de conciencia) con respecto a la propia naturaleza esencial (sva-svarūpa-apahānitaḥ iti)».

Por ende (tasmāt), existe (syāt) también (api) un par de estados (avasthā-dvayam) del Āṇavamala (āṇava-malasya): (1) Un estado (avasthā) provisto de conocimiento (bodha-sampannā) pero (tu) carente de libertad (svātantrya-vihīnā), (2) un estado (avasthā) provisto de libertad (svātantrya-sampannā) pero (tu) carente de conocimiento (bodha-vihīnā). Y (ca) cuando hay conocimiento (bodhe... sati), o sea (arthāt), cuando te das cuenta de que eres Bhairava (bhairavatām āpnvati), pero (tu) no hay libertad (svātantrya-abhāve), es decir (arthāt), cuando no te puedes mover (tvayi calitum aśakte), entonces (tadā) ése (sā) (es) el estado (avasthā) del conocedor (pramātuḥ) llamado (nāma) Vijñānākala (vijñāna-akalaḥ). Por otra parte (aparañca), en la situación opuesta (viparīta-sthitau), o sea (arthāt), cuando no hay conocimiento (bodhe asati), a saber (arthāt), cuando no te das cuenta de que eres Bhairava (tvayi na bhairavatām āpnvati), pero (tu) hay libertad (svātantrya-bhāve), es decir (arthāt), cuando te puedes mover (tvayi calitum śakte), ése (sā) (es) el estado (avasthā) del conocedor (pramātuḥ) denominado (nāma) Sakala (sa-kalaḥ). Y (ca) en el conocedor (pramātari) llamado Pralayākala (pralaya-akala-ākhye), existe (asti) un estado desprovisto de conocimiento (bodha-vihīna-avasthā) y (ca) existe (bhavati eva) también (api) libertad (svātantryam) como en el Sakala (sa-kala-vat), pero (tu) aquí (atra) la libertad (svātantryam) (está) latente (nigūḍham) puesto que el Pralayākala está sumido en el sueño profundo (pralaya-akalasya suṣuptau nimagnatvāt). Debido a esto (atas eva), no hay (na... staḥ) dos (dve) Āṇavamala-s (āṇava-male) sino que más bien (api tu) (hay) un Āṇavamala (eka-āṇava-malam) dotado de dos aspectos (ākṛti-dvaya-yutam). De este modo (evam), Vijñānākala (vijñāna-akalaḥ), Pralayākala (pralaya-akalaḥ) y (ca... ca... ca) Sakala (sa-kalaḥ), todos ellos (te sarve), están bajo el dominio del Āṇavamala (āṇava-mala-vaśāḥ). Éste es el significado (iti arthaḥ iti)"||340||


किं प्रवृत्तावात्मति देहप्राणाद्यात्मकानात्माभिमानः पौरुषाज्ञानमित्यस्यार्थ इति साधको गुरुमपृच्छत्। गुरुः शीघ्रं प्रत्यवक् - आत्मन एकः सतोऽप्यात्मा बहुतामित इत्यस्य विषये कृतनिश्चयस्त्वमर्थात्त्वं पश्यसि द्वैतं यत्र केवलं सम्यगैक्यमस्ति। इदानीं विषयमिमं विषयानन्यानपि चोद्दिश्य वचन्नासिष्येऽहमिति॥३४१॥
Kiṁ pravṛttāvātmati dehaprāṇādyātmakānātmābhimānaḥ pauruṣājñānamityasyārtha iti sādhako gurumapṛcchat| Guruḥ śīghraṁ pratyavak - Ātmana ekaḥ sato'pyātmā bahutāmita ityasya viṣaye kṛtaniścayastvamarthāttvaṁ paśyasi dvaitaṁ yatra kevalaṁ samyagaikyamasti| Idānīṁ viṣayamimaṁ viṣayānanyānapi coddiśya vacannāsiṣye'hamiti||341||

El buscador (sādhakaḥ) (le) preguntó (apṛcchat) al Guru (gurum): "En la práctica (pravṛttau), ¿qué (kim) significa que (asya arthaḥ) la ignorancia acerca del Ser (pauruṣa-ajñānam) (es) considerar erróneamente que el Ser es el no Ser que consiste en cuerpo, energía vital, etc. (ātmati deha-prāṇa-ādi-ātmaka-anātma-abhimānaḥ... iti)?". El Guru (guruḥ) rápidamente (śīghram) respondió (pratyavak): "Aunque el Ser es uno (ātmanaḥ ekaḥ sataḥ api), tú (tvam) estás convencido (kṛtaniścayaḥ) de que el Ser se volvió muchos (ātmā bahutām itaḥ iti asya viṣaye), es decir (arthāt), ves (tvam paśyasi) dualidad (dvaitam) donde (yatra) existe (asti) solamente (kevalam) Unidad (aikyam) Plena (samyak). Ahora (idānīm), seguiré (āsiṣye aham) hablando (vacan) con respecto a (uddiśya) este (imam) tópico (viṣayam) y (ca) también (api) (con respecto a) otros (anyān) tópicos (viṣayān... iti)"||341||


अत एवैकत आत्माहमित्येतद्विषये कृतनिश्चयो विज्ञानाकलोऽर्थात्साक्षाद्भैरवोऽहमित्येतत्सोऽवगच्छति। स परन्त्वभ्युपगन्तुमशक्तो यदात्मा न कदाचित्किञ्चिदभवत्। तस्य स्थाने विज्ञानाकल उपलभते यद्भैरवो बहुतां यातस्तद्यथा यद्भैरवोऽनात्माभवत्। प्रस्तुतलाघवार्थं यथा सूक्ष्मताभिः सर्वाभिराभिः शिष्यबुद्धयो बहु दुःखं न प्राप्नुयुरहं प्रायो वदामि यत्पौरुषाज्ञानं वर्तते भैरवे तस्मिन्नेव नराभिमन्यमानेऽर्थान्नरोऽत्रानात्मैव। अन्यतो देहप्राणादयोऽहमिति कृतनिश्चयौ प्रलयाकलः सकलश्च। तेन किं विवक्षामि। यत्तथाहि तावसितुं निवर्तेते हतं शरीरं चेद्यदि वा प्राणश्चलितुं निवर्तते इत्यादि। सुखावगम्यमेतत्। प्रलयाकलसकलाख्यप्रमात्रोरुभयोः स्वस्वभावविषये न काचिद्बुद्धिरस्ति। अल्पग्रहेऽस्मिन्विश्वसङ्गीतेऽशेषेण तुच्छे मानुशाः प्रायश एवमर्थात्प्रलयाकलाश्च सकलाश्चेति॥३४२॥
Ata evaikata ātmāhamityetadviṣaye kṛtaniścayo vijñānākalo'rthātsākṣādbhairavo'hamityetatso'vagacchati| Sa parantvabhyupagantumaśakto yadātmā na kadācitkiñcidabhavat| Tasya sthāne vijñānākala upalabhate yadbhairavo bahutāṁ yātastadyathā yadbhairavo'nātmābhavat| Prastutalāghavārthaṁ yathā sūkṣmatābhiḥ sarvābhirābhiḥ śiṣyabuddhayo bahu duḥkhaṁ na prāpnuyurahaṁ prāyo vadāmi yatpauruṣājñānaṁ vartate bhairave tasminneva narābhimanyamāne'rthānnaro'trānātmaiva| Anyato dehaprāṇādayo'hamiti kṛtaniścayau pralayākalaḥ sakalaśca| Tena kiṁ vivakṣāmi| Yattathāhi tāvasituṁ nivartete hataṁ śarīraṁ cedyadi vā prāṇaścalituṁ nivartate ityādi| Sukhāvagamyametat| Pralayākalasakalākhyapramātrorubhayoḥ svasvabhāvaviṣaye na kācidbuddhirasti| Alpagrahe'sminviśvasaṅgīte'śeṣeṇa tucche mānuśāḥ prāyaśa evamarthātpralayākalāśca sakalāśceti||342||

"Por lo tanto (atas eva), por un lado (ekatas), el Vijñānākala (vijñāna-akalaḥ) (está) convencido (kṛtaniścayaḥ) con respecto a esto (etad-viṣaye): «Yo (aham) (soy) el Ser (ātmā... iti)», es decir (arthāt), él (saḥ) se da cuenta (avagacchati) de esto (etad): «Yo (aham) (soy) Bhairava (bhairavaḥ) en persona (sākṣāt... iti)». Él (saḥ), sin embargo (parantu), no puede (aśakta) admitir/aceptar (abhyupagantum) que (yad) el Ser (ātmā) nunca se volvió nada (na kadācid kiñcid abhavat). En cambio (tasya sthāne), el Vijñānākala (vijñāna-akalaḥ) percibe (upalabhate) que (yad) Bhairava (bhairavaḥ) se volvió muchos (bahutām yātaḥ), a saber (tad-yathā), que (yad) Bhairava (bhairavaḥ) se volvió (abhavat) el no Ser (an-ātmā). Para simplificar el tema en discusión (prastuta-lāghava-artham), para que los intelectos de los discípulos (yathā... śiṣya-buddhayaḥ) no sufran mucho (bahu duḥkham na prāpnuyuḥ) con todas estas sutilezas (sūkṣmatābhiḥ sarvābhiḥ ābhiḥ), usualmente (prāyas) digo (aham... vadāmi) que (yad) la ignorancia acerca del Ser (pauruṣa-ajñānam) tiene lugar (vartate) cuando Bhairava cree erróneamente que Él es nara (bhairave tasmin eva nara-abhimanyamāne), o sea (arthāt), nara (naraḥ) (es) aquí (atra) el no Ser (an-ātmā eva). Por el otro lado (anyatas), el Pralayākala (pralaya-akalaḥ) y (ca) el Sakala (sakalaḥ) están convencidos (kṛtaniścayau) de que (iti) «Yo (aham) (soy) el cuerpo, la energía vital, etc. (deha-prāṇa-ādayaḥ)». ¿Qué (kim) quiero decir (vivakṣāmi) con eso (tena)? Que (yad), por ejemplo (tathā hi), ellos dos (tau) dejan (nivartete) de existir (asitum) si (ced) muere el cuerpo (hatam śarīram) o (vā) si (yadi) la respiración (prāṇaḥ) cesa (nivartate) de moverse (calitum), etc. (iti-ādi). Esto (etad) es fácil de entender (sukha-avagamyam). Los dos conocedores llamados Pralayākala y Sakala no tienen ni idea (pralaya-akala-sa-kala-ākhya-pramātroḥ ubhayoḥ... na kācid buddhiḥ asti) acerca de su propia naturaleza esencial (sva-svabhāva-viṣaye). En este pequeño planeta (alpa-grahe asmin) que es totalmente insignificante (aśeṣeṇa tucche) en el concierto universal (viśva-saṅgīte), los seres humanos (mānuśāḥ) (son) mayormente (prāyaśas) así (evam), o sea (arthāt), Pralayākala-s (pralaya-akalāḥ) y (ca) Sakala-s (sa-kalāḥ)"||342||


त्रिके शिष्यस्य प्रयत्नानामन्तिमभूमिर्विज्ञानाकलदशेति कथ्यते। पर्यन्तादस्मात्परं प्रयत्नद्वारेण प्रगन्तुं सोऽशक्तः। एवमितः सर्वं भैरवानुग्रहेण सर्वथा नियन्त्रितम्। अनुग्रहेऽस्मिञ्छिष्यं प्रकाशराज्यं प्रवेशयति स प्रथमं सद्विद्यानामकपञ्चमतत्त्वे मन्त्रावस्थां प्रविशति। यदा शिष्यो मन्त्रो भवति स परप्रमातुः प्रमेयस्य च मध्येऽर्थाद्भैरवस्य भैरव्याख्यस्वशक्तिविस्तारात्मविश्वस्य च मध्य ऐक्यमुपलभते। मन्त्रावस्था च दिव्या न तु भौतिका। अत एव सा परमेश्वरस्य विभवसङ्कीर्णा। मन्त्रावस्थायाः शिष्यो महायोगिभूतो भैरवप्रसादेनेश्वरसदाशिवाख्योच्चतत्त्व आरोहति। ईश्वरो नाम चतुर्थतत्त्वं प्राप्य महायोगी मन्त्रेश्वरावस्थायां स्थितः सदाशिवो नाम तृतीयतत्त्वं प्राप्य च महायोगी मन्त्रमहेश्वरावस्थां प्राप्नोति। तथाहि च मन्त्रमहेश्वरावस्थायां दृढं स्थितो महायोगी सर्वभूतानामनुग्रहप्रभवो भूत्वा विश्वं मम देहमित्येतदनुभवति। तस्य परमतत्त्वं प्रति मार्गः परन्तु नाद्य यावत्समाप्तो महायोगिनोऽन्ते भैरवभैरवीमयपरभैरवावस्थाप्रवेशत्वात्। इयं महेश्वरस्य स्वातन्त्र्यस्य प्राप्तिरियं श्रीत्रिकानुसारेण मुक्तिरित्युच्यत इति॥३४३॥
Trike śiṣyasya prayatnānāmantimabhūmirvijñānākaladaśeti kathyate| Paryantādasmātparaṁ prayatnadvāreṇa pragantuṁ so'śaktaḥ| Evamitaḥ sarvaṁ bhairavānugraheṇa sarvathā niyantritam| Anugrahe'smiñchiṣyaṁ prakāśarājyaṁ praveśayati sa prathamaṁ sadvidyānāmakapañcamatattve mantrāvasthāṁ praviśati| Yadā śiṣyo mantro bhavati sa parapramātuḥ prameyasya ca madhye'rthādbhairavasya bhairavyākhyasvaśaktivistārātmaviśvasya ca madhya aikyamupalabhate| Mantrāvasthā ca divyā na tu bhautikā| Ata eva sā parameśvarasya vibhavasaṅkīrṇā| Mantrāvasthāyāḥ śiṣyo mahāyogibhūto bhairavaprasādeneśvarasadāśivākhyoccatattva ārohati| Īśvaro nāma caturthatattvaṁ prāpya mahāyogī mantreśvarāvasthāyāṁ sthitaḥ sadāśivo nāma tṛtīyatattvaṁ prāpya ca mahāyogī mantramaheśvarāvasthāṁ prāpnoti| Tathāhi ca mantramaheśvarāvasthāyāṁ dṛḍhaṁ sthito mahāyogī sarvabhūtānāmanugrahaprabhavo bhūtvā viśvaṁ mama dehamityetadanubhavati| Tasya paramatattvaṁ prati mārgaḥ parantu nādya yāvatsamāpto mahāyogino'nte bhairavabhairavīmayaparabhairavāvasthāpraveśatvāt| Iyaṁ maheśvarasya svātantryasya prāptiriyaṁ śrītrikānusāreṇa muktirityucyata iti||343||

"En Trika (trike), la etapa final (antima-bhūmiḥ) para los esfuerzos (prayatnānām) del discípulo (śiṣyasya) se denomina (kathyate) «el estado de Vijñānākala (vijñāna-akala-daśā iti)». Más allá (param) de este punto (paryantāt asmāt), él (saḥ) no puede (aśaktaḥ) avanzar (pragantum) por medio de esfuerzos (prayatna-dvāreṇa). De este modo (evam), de ahora en adelante (itas), todo (sarvam) es enteramente controlado (sarvathā niyantritam) por la Gracia de Bhairava (bhairava-anugraheṇa). Cuando esta Gracia le permite al discípulo ingresar en el Reino de la Luz (anugrahe asmin śiṣyam prakāśa-rājyam praveśayati), él (saḥ) primeramente (prathamam) entra (praviśati) en el estado de Mantra (mantra-avasthām) en la quinta categoría llamada Sadvidyā (sadvidyā-nāmaka-pañcama-tattve). Cuando (yadā) el discípulo (śiṣyaḥ) se vuelve (bhavati) un Mantra (mantraḥ), él (saḥ) percibe (upalabhate) unidad (aikyam) entre (madhye) Sujeto Supremo (pramātuḥ) y (ca) objeto (prameyasya), o sea (arthāt), entre (madhye) Bhairava (bhairavasya) y (ca) el universo que es una expansión de Su Śakti o Poder llamado Bhairavī (bhairavī-ākhya-sva-śakti-vistāra-ātma-viśvasya). Y (ca) el estado de Mantra (mantra-avasthā) es divino (divyā) y no (na tu) material (bhautikā). Debido a esto (atas eva), ello --es decir, el estado de Mantra-- (sā) está lleno de la Gloria (vibhava-saṅkīrṇā) del Señor Supremo (parama-īśvarasya). A partir del estado de Mantra (mantra-avasthāyāḥ), el discípulo (śiṣyaḥ) que se ha vuelto un Gran Yogī (mahā-yogi-bhūtaḥ) asciende (ārohati), a través del Favor de Bhairava (bhairava-prasādena), hacia las categorías superiores llamadas Īśvara y Sadāśiva (īśvara-sadāśiva-ākhya-ucca-tattve). Después de alcanzar (prāpya) la cuarta categoría (caturtha-tattvam) conocida como Īśvara (īśvaraḥ nāma), el Gran Yogī (mahā-yogī) se posiciona (sthitaḥ) en el estado de Mantreśvara (mantra-īśvara-avasthāyām), y (ca) después de alcanzar (prāpya) la tercera categoría (tṛtīya-tattvam) conocida como Sadāśiva (sadāśivaḥ nāma), el Gran Yogī (mahā-yogī) logra (prāpnoti) el estado de Mantramaheśvara (mantra-mahā-īśvara-avasthām). Y (ca), por ejemplo (tathā hi), firmemente (dṛḍham) establecido (sthitaḥ) en el estado de Mantramaheśvara (mantra-mahā-īśvara-avasthāyām), el Gran Yogī (mahā-yogī), tras haberse vuelto (bhūtvā) una Fuente de Gracia (anugraha-prabhavaḥ) para todos los seres vivientes (sarva-bhūtānām), experimenta (anubhavati) esto (etad): «El universo (viśvam) (es) Mi (mama) Cuerpo (deham iti)». No obstante (parantu), su (tasya) viaje (mārgaḥ) hacia la Verdad Suprema (parama-tattvam prati) no ha terminado aún (na adya yāvat samāptaḥ), porque el Gran Yogī finalmente ingresa en el Estado de Parabhairava que consiste en Bhairava y Bhairavī (mahā-yoginaḥ ante bhairava-bhairavī-maya-para-bhairava-avasthā-praveśatvāt). Éste (iyam) (es) el logro (prāptiḥ) de la Libertad Absoluta (svātantryasya) del Gran Señor (mahā-īśvarasya), esto (iyam), según el venerable Trika (śrī-trika-anusāreṇa), se dice que es (ucyate) «Liberación» (muktiḥ iti... iti)"||343||


दुर्दैवादाणवमलादृते मायीयमलं च कार्ममलं चेति मले द्वेऽन्ये भवतः

योनिवर्गः कलाशरीरम्॥१.३॥

इति शिवसूत्रेषु १.३। भैरवो मले ते परमगहनं वर्णयति। योनिर्माया वर्गश्च कलाख्यसप्तमतत्त्वात्पृथिव्याख्यषट्त्रिंशतत्त्वपर्यन्तं तत्त्वानि सर्वाणि। तद्वर्गगृहीतरूपं मायीयमलम्। तच्च यस्य कलाशरीरं कार्ममलम्। तत्सूत्रविषये विमर्शिनीनामकस्ववृत्तौ क्षेमराजः प्रख्यातो बन्धशब्दः पूर्वसूत्रागत इति निर्दिशति। एवं मायेयमक्रमेण वा क्रमेण वा भौतिकविश्वस्य कारणम्। सङ्क्षेपेण सैव द्वैतप्रसारेऽस्मिन्सर्वस्मिन्स्पष्टहेतुः। अस्यास्तत्त्वेषु तेषु निवसन्ति भुवनान्युद्भवन्ति। भुनवेषु तेष्वन्तश्चास्या अपि भूतानि सर्वाण्युत्पद्यन्ते। अपरञ्च कार्ममलं कर्मसत्कात्रपेक्षयाज्ञानं जनयतीति॥३४४॥
Durdaivādāṇavamalādṛte māyīyamalaṁ ca kārmamalaṁ ceti male dve'nye bhavataḥ

Yonivargaḥ kalāśarīram||1.3||

iti śivasūtreṣu 1.3| Bhairavo male te paramagahanaṁ varṇayati| Yonirmāyā vargaśca kalākhyasaptamatattvātpṛthivyākhyaṣaṭtriṁśatattvaparyantaṁ tattvāni sarvāṇi| Tadvargagṛhītarūpaṁ māyīyamalam| Tacca yasya kalāśarīraṁ kārmamalam| Tatsūtraviṣaye vimarśinīnāmakasvavṛttau kṣemarājaḥ prakhyāto bandhaśabdaḥ pūrvasūtrāgata iti nirdiśati| Evaṁ māyeyamakrameṇa vā krameṇa vā bhautikaviśvasya kāraṇam| Saṅkṣepeṇa saiva dvaitaprasāre'sminsarvasminspaṣṭahetuḥ| Asyāstattveṣu teṣu nivasanti bhuvanānyudbhavanti| Bhunaveṣu teṣvantaścāsyā api bhūtāni sarvāṇyutpadyante| Aparañca kārmamalaṁ karmasatkātrapekṣayājñānaṁ janayatīti||344||

"Desafortunadamente (durdaivāt), aparte del (ṛte) Āṇavamala (āṇava-malāt), existen (bhavataḥ) otros (anye) dos (dve) mala-s (male): «Māyīyamala (māyīya-malam) y (ca... ca) Kārmamala (kārma-malam... iti)». En Śivasūtra-s I.3 (śivasūtreṣu 1.3):

«La fuente (y su) progenie (yoni-vargaḥ), (junto con) eso cuya forma es actividad (kalā-śarīram iti) (son también esclavitud)||1.3||»,

Bhairava (bhairavaḥ) describe (varṇayati) esos (te) dos mala-s (male) muy misteriosamente (parama-gahanam). La fuente (yoniḥ) (es) Māyā (māyā), y (ca) la progenie (vargaḥ) (es) todas (sarvāṇi) las categorías (tattvāni) desde la séptima categoría llamada Kalā (kalā-ākhya-saptama-tattvāt) hasta la trigésimo sexta categoría llamada Pṛthivī (pṛthivī-ākhya-ṣaṭtriṁśa-tattva-paryantam). La forma asumida por esa progenie (tad-varga-gṛhīta-rūpam) (es) Māyīyamala (māyīya-malam). Y (ca) eso (tad) cuya (yasya) forma o cuerpo es actividad (kalā-śarīram) (es) Kārmamala (kārma-malam). En su comentario llamado Vimarśinī (vimarśinī-nāmaka-sva-vṛttau) acerca de ese aforismo (tad-sūtra-viṣaye), el renombrado (prakhyātaḥ) Kṣemarāja (kṣemarājaḥ) indica (nirdiśati) que (iti) la palabra 'bandha' o 'esclavitud' (bandha-śabdaḥ) proviene del aforismo anterior (pūrva-sūtra-āgataḥ). De este modo (evam), esta (iyam) Māyā (māyā) (es), directamente --sin sucesión-- (akrameṇa) o (vā... vā) en sucesión (krameṇa), la causa (kāraṇam) del universo material (bhautika-viśvasya). En una palabra (saṅkṣepeṇa), ella misma --a saber, Māyā-- (sā eva) (es) la causa obvia (spaṣṭa-hetuḥ) de toda esta diseminación de dualidad (dvaita-prasāre asmin sarvasmin). A partir de ella (asyāḥ) emergen (udbhavanti) los mundos (bhuvanāni) que moran (nivasanti) en esas categorías (tattveṣu teṣu). Y (ca) dentro (antar) de esos mundos (bhunaveṣu teṣu), a partir de ella (asyāḥ) también (api), surgen (utpadyante) todos los seres vivientes (bhūtāni sarvāṇi). Por otra parte (aparañca), Kārmamala (kārma-malam) genera (janayati) ignorancia (ajñānam) con relación al verdadero hacedor de las acciones (karma-sat-kātṛ-apekṣayā... iti)"||344||


किं मायीयकार्माख्ये मले प्रयत्नेनाभिभवितुं शक्येत इति साधकोऽधुना गुरुमेतदपिप्रच्छिषत्। गुरुः प्रत्यवक् - आं तत्करणीयं कर्तुं सुदुर्लभं तु। मायीयमलराज्यस्य नाशार्थं त्वन्मनसि सर्वदा सर्वस्यैकतां त्वया स्मर्तव्यम्। मायीयमलेन कृतद्वैतनित्यप्रसाराभिभवितुं वृत्त्यानया पर्याप्तं बलवत्या भवितव्यम्। कार्ममलं चातितर्तुं प्रत्येकं कर्मणि त्वयान्ते सम्यगेतेनावगन्तव्यं यद्वास्तविककर्ता न कश्चिन्नरोऽपि तु शक्तिर्भैरवीनामकापि भैरवैकतायुक्ता। अत एव मलयोरनयोरतिक्रमणार्थं त्वयात्युन्नतयोगिना भवितव्यम्। सामान्यतस्तु मले ते भैरवस्य करुणाद्वारेणाभिभूते। कार्ममलं च जन्मनि सुखदुःखानुभवे च कारणमपि। अपरञ्च कार्ममलं मनोभावान्नियच्छति। तथाहीदानीं त्वं भक्तोऽसि पञ्चदशभ्यः सार्धपलद्वयादनन्तरं तु त्वं राक्षसोऽसि पञ्चदशभ्योऽन्येभ्यः सार्धपलद्वयादनन्तरं च त्वमीश्वरदूतोऽसि पर्यन्ते च पञ्चदशभ्योऽन्येभ्यः सार्धपलद्वयात्परं पूर्वं त्वन्मनसि स्थितं तत्सर्वं विस्मृतस्त्वं भवसि। एवं कार्ममलं वञ्चयितुमुपायोऽन्यः स्वमनोभावानां नियन्त्रणसमन्वितः। तत्सर्वं परन्तु स्पष्टमतिदुष्करम्। तस्माद्भूयिष्ठं कार्ममलं परभैरवानुग्रहेणातिक्रान्तम्। वाढमनेनालमिति॥३४५॥
Kiṁ māyīyakārmākhye male prayatnenābhibhavituṁ śakyeta iti sādhako'dhunā gurumetadapipracchiṣat| Guruḥ pratyavak - Āṁ tatkaraṇīyaṁ kartuṁ sudurlabhaṁ tu| Māyīyamalarājyasya nāśārthaṁ tvanmanasi sarvadā sarvasyaikatāṁ tvayā smartavyam| Māyīyamalena kṛtadvaitanityaprasārābhibhavituṁ vṛttyānayā paryāptaṁ balavatyā bhavitavyam| Kārmamalaṁ cātitartuṁ pratyekaṁ karmaṇi tvayānte samyagetenāvagantavyaṁ yadvāstavikakartā na kaścinnaro'pi tu śaktirbhairavīnāmakāpi bhairavaikatāyuktā| Ata eva malayoranayoratikramaṇārthaṁ tvayātyunnatayoginā bhavitavyam| Sāmānyatastu male te bhairavasya karuṇādvāreṇābhibhūte| Kārmamalaṁ ca janmani sukhaduḥkhānubhave ca kāraṇamapi| Aparañca kārmamalaṁ manobhāvānniyacchati| Tathāhīdānīṁ tvaṁ bhakto'si pañcadaśabhyaḥ sārdhapaladvayādanantaraṁ tu tvaṁ rākṣaso'si pañcadaśabhyo'nyebhyaḥ sārdhapaladvayādanantaraṁ ca tvamīśvaradūto'si paryante ca pañcadaśabhyo'nyebhyaḥ sārdhapaladvayātparaṁ pūrvaṁ tvanmanasi sthitaṁ tatsarvaṁ vismṛtastvaṁ bhavasi| Evaṁ kārmamalaṁ vañcayitumupāyo'nyaḥ svamanobhāvānāṁ niyantraṇasamanvitaḥ| Tatsarvaṁ parantu spaṣṭamatiduṣkaram| Tasmādbhūyiṣṭhaṁ kārmamalaṁ parabhairavānugraheṇātikrāntam| Vāḍhamanenālamiti||345||

Ahora (adhunā) el buscador (sādhakaḥ) quiso preguntarle (apipracchiṣat) al Guru (gurum) sobre esto (etad): "¿Pueden los dos mala-s llamados Māyīya y Kārma (kim māyīya-kārma-ākhye male... śakyete) ser superados (abhibhavitum) mediante esfuerzo (prayatnena... iti)?". El Guru (guruḥ) respondió (pratyavak): "¡Sí! (ām) Eso (tad) se puede hacer (karaṇīyam), pero (tu) es increíblemente difícil de llevar a cabo (kartum su-durlabham). Para destruir (nāśa-artham) el reino del Māyīyamala (māyīya-mala-rājyasya), debes recordar siempre en tu mente (tvat-manasi sarvadā... tvayā smartavyam) la unidad (ekatām) de todo (sarvasya). Esta actitud debe ser lo suficientemente fuerte (vṛttyā anayā paryāptam balavatyā bhavitavyam) para vencer la constante diseminación de dualidad realizada (kṛta-dvaita-nitya-prasāra-abhibhavitum) por el Māyīyamala (māyīya-malena). Y (ca) para trascender (atitartum) al Kārmamala (kārma-malam), en cada acción (pratyekam karmaṇi), debes finalmente y completamente comprender esto (tvayā ante samyak etena avagantavyam): Que (yad) el verdadero hacedor (vāstavika-kartā) no es ningún nara (na kaścid naraḥ) sino más bien (api tu) Śakti (śaktiḥ) —también (api) llamada Bhairavī (bhairavī-nāmakā)— que es una con Bhairava (bhairava-ekatā-yuktā). Debido a esto (atas eva), para superar (atikramaṇa-artham) estos dos mala-s (malayoḥ anayoḥ), debes ser un Yogī muy elevado (tvayā ati-unnata-yoginā bhavitavyam). Pero (tu) en general (sāmānyatas), esos dos mala-s (male te) se superan (abhibhūte) por medio de la Compasión (karuṇā-dvāreṇa) de Bhairava (bhairavasya). Y (ca) el Kārmamala (kārma-malam) (es) también (api) la causa (kāraṇam) del nacimiento (janmani) y (ca) de la experiencia de placer y dolor (sukha-duḥkha-anubhave). Por otra parte (aparañca), el Kārmamala (kārma-malam) controla (niyacchati) los humores (manas-bhāvān). Por ejemplo (tathā hi): Ahora (idānīm) eres (tvam... asi) un devoto (bhaktaḥ), pero (tu) inmediatamente después de (anantaram) quince minutos --lit. quince veces 2,5 pala-s, donde 2,5 pala-s es igual a 1 minuto-- (pañcadaśabhyaḥ sārdha-pala-dvayāt) eres (tvam... asi) un demonio (rākṣasaḥ), e (ca) inmediantemente después de (anantaram) otros quince minutos (pañcadaśabhyaḥ anyebhyaḥ sārdha-pala-dvayāt) eres (tvam... asi) un ángel --lit. un mensajero del Señor-- (īśvara-dūtaḥ), y (ca) al final (paryante), después de (param) otros quince minutos (pañcadaśabhyaḥ anyebhyaḥ sārdha-pala-dvayāt) te olvidas de --lit. te vuelves olvidadizo acerca de-- (vismṛtaḥ tvam bhavasi) todo (sarvam) eso (tad) que estaba (sthitam) en tu mente (tvat-manasi) antes (pūrvam). De este modo (evam), otra (anyaḥ) manera (upāyaḥ) de engañar (vañcayitum) al Kārmamala (kārma-malam) tiene que ver con el control (niyantraṇa-samanvitaḥ) de los propios humores (sva-manas-bhāvānām). Sin embargo (parantu), todo (sarvam) eso (tad) (es) obviamente (spaṣṭam) muy difícil de hacer (ati-duṣkaram). Por consiguiente (tasmāt), en su mayor parte (bhūyiṣṭham), el Kārmamala (kārma-malam) es superado (atikrāntam) por la Gracia del Supremo Bhairava (para-bhairava-anugraheṇa). ¡Muy bien! (vāḍham), basta (alam) de esto (anena... iti)"||345||

al inicio


 Los cinco Poderes Principales del Señor

शिव एव नाक्रियो हि पुरोक्तवदपि त्वहन्तात्मशक्तियुक्तः।
सः श्रीमत्पञ्चशक्तियुतः समासत एष च सुप्रभभगवान्॥९॥

इति त्रिकमुख्यमतेषु नवमश्लोकोऽयमिति॥३४६॥
Śiva eva nākriyo hi puroktavadapi tvahantātmaśaktiyuktaḥ|
Saḥ śrīmatpañcaśaktiyutaḥ samāsata eṣa ca suprabhabhagavān||9||

iti trikamukhyamateṣu navamaśloko'yamiti||346||

"Ésta (ayam) (es) la novena estrofa (navama-ślokaḥ) en los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Como se ha declarado antes (purā-ukta-vat), Śiva (śivaḥ) Mismo (eva) no es indudablemente (na... hi) inactivo (akriyaḥ) sino más bien (api tu) dotado de Śakti que es (Su) conciencia del Yo (ahantā-ātma-śakti-yuktaḥ saḥ). En suma (samāsatas), este (eṣaḥ ca) muy luminoso Señor (suprabha-bhagavān) está dotado de los venerables y bellos cinco Poderes (śrīmat-pañca-śakti-yutaḥ... iti... iti)||9||»"||346||


भैरवस्य शक्तिर्भैरवीनामकापि तस्याहमस्मीत्यर्थात्तस्याहंविमर्शः। भैरवः शाश्वतं भैरवीयुतः। शक्तिरेषा बहुरूपा भवति तथाहि ये त्वया सम्बद्धो जनः सर्वस्ते शक्तेरस्या नानारूपाणि यानि च ग्राह्याणि सर्वाणि त्वां परितस्तान्यपि शक्तेरस्या नानारूपाणि। तव शक्तेर्हृदयं त्वय्यहमस्मीत्यस्ति। सर्वजनो ग्राह्याणि सर्वाणि च त्वां परित्यक्तुं शक्नुयुः शक्तिहृदयं परन्तु न कदाचित्तत्कर्तुं शक्तं यतस्त्वं सारतः परभैरवः। परभैरवोऽयं सर्वस्मिञ्जीवितोऽमरः। यदा त्वं तदवगच्छसि तदा त्वं तद्वदमरोऽपि भवसि यतस्त्वं सर्वदा सोऽस्येव न तु नर इति॥३४७॥
Bhairavasya śaktirbhairavīnāmakāpi tasyāhamasmītyarthāttasyāhaṁvimarśaḥ| Bhairavaḥ śāśvataṁ bhairavīyutaḥ| Śaktireṣā bahurūpā bhavati tathāhi ye tvayā sambaddho janaḥ sarvaste śakterasyā nānārūpāṇi yāni ca grāhyāṇi sarvāṇi tvāṁ paritastānyapi śakterasyā nānārūpāṇi| Tava śakterhṛdayaṁ tvayyahamasmītyasti| Sarvajano grāhyāṇi sarvāṇi ca tvāṁ parityaktuṁ śaknuyuḥ śaktihṛdayaṁ parantu na kadācittatkartuṁ śaktaṁ yatastvaṁ sārataḥ parabhairavaḥ| Parabhairavo'yaṁ sarvasmiñjīvito'maraḥ| Yadā tvaṁ tadavagacchasi tadā tvaṁ tadvadamaro'pi bhavasi yatastvaṁ sarvadā so'syeva na tu nara iti||347||

"La Śakti (śaktiḥ) —también (api) llamada Bhairavī (bhairavī-nāmakā)— de Bhairava (bhairavasya) (es) Su --de Él-- (tasya) 'Yo (aham) Soy (asmi iti)', es decir (arthāt), Su --de Él-- (tasya) Conciencia del Yo (aham-vimarśa). Bhairava (bhairavaḥ) está eternamente dotado de Bhairavī (śāśvatam bhairavī-yutaḥ). Esta (eṣā) Śakti (śaktiḥ) se vuelve (bhavati) multiforme o múltiple (bahu-rūpā). Por ejemplo (tathā hi): Toda (sarvaḥ) la gente (janaḥ) que (ye... te) está conectada (sambaddhaḥ) contigo (tvayā) (son) diversas formas (nānā-rūpāṇi) de esta Śakti (śakteḥ asyāḥ), e (ca) incluso (api) todos (sarvāṇi) los objetos (grāhyāṇi) que (yāni... tāni) (están) a tu alrededor (tvām paritas) (son) diversas formas (nānā-rūpāṇi) de esta Śakti (śakteḥ asyāḥ). El Núcleo (hṛdayam) de Tu Śakti (tava śakteḥ) es (asti) 'Yo (aham) Soy (asmi iti)' en Ti (tvayi). Toda la gente (sarva-janaḥ) y (ca) todos (sarvāṇi) los objetos (grāhyāṇi) podrían (śaknuyuḥ) abandonarte (tvām parityaktum), pero (parantu) el Núcleo de Śakti (śakti-hṛdayam) nunca puede hacer eso (na kadācid tad kartum śaktam) porque (yatas)(tvam) (eres) esencialmente (sāratas) el Supremo Bhairava (para-bhairavaḥ). Este (ayam) Bhairava Supremo (para-bhairavaḥ), que es la Vida (jīvitaḥ) en todo (sarvasmin), (es) Inmortal (amaraḥ). Cuando (yadā) te das cuenta de (tvam... avagacchasi) eso (tad), entonces (tadā)(tvam) también (api) te vuelves (bhavasi) Inmortal (amaraḥ) como Él (tad-vat) puesto que (yatas) eres (tvam... asi) siempre (sarvadā) Él (saḥ... eva) y no (na tu) nara --el individuo limitado-- (naraḥ iti)"||347||


यथा मया पूर्वमुक्तं शक्तिर्बहुरूपा। आदौ सा पञ्चमुख्यशक्तयो भवति तद्यथा चिच्छक्तिरानन्दशक्तिरिच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिश्च। प्रथमपञ्चतत्त्वेषु निवसतीनां पञ्चमुख्यशक्तीनां तासां विषये त्वया केनचिदवगन्तव्यं पञ्चतत्त्वानीमानि पञ्चशक्तिसहितानि महेश्वरस्य मनसिजविश्वं स्युः। मायाख्यषष्ठतत्त्वादिपृथिव्याख्यषट्त्रिंशतत्त्वान्तभौतिकविश्वमिवेदं नैव स्यात्। एवं भैरवस्य पञ्चमुख्यशक्तिविस्तारमात्रं मनसिजविश्वम्। श्रीषट्त्रिंशत्तत्त्वसन्दोहे श्लोकचतुष्टयेन पञ्चतत्त्वानीमान्यमृतानन्दनाथमुनिना वर्णितानि

यदयमनुत्तरमूर्तिर्निजेच्छयाखिलमिदं जगत्स्रष्टुम्।
पस्पन्दे स स्पन्दः प्रथमः शिवतत्त्वमुच्यते तज्ज्ञैः॥१॥

इति प्रथमश्लोकेऽस्मिनमृतानन्दनाथपादैः परभैरवोऽनुत्तरमूर्तिरित्यभिधीयते। परभैरवेच्छया विश्वं प्रभवति। प्रथमं स प्रकाशात्मकप्रथमतत्त्वात्मकभैरवरूपेण स्पन्दितवाञ्छ्लोकस्यास्य विषये श्रीराजानकानन्दविरचितवृत्तेरन्तिमांशमुदाहरिष्याम्यधुनाहम्

अनुत्तरमूर्तेर्भगवतः परमेश्वरस्य प्रकाशघनस्वात्मैकात्म्येनावस्थितं विश्वं सिसृक्षोर्दर्पणनगरवत्स्वेच्छयैव स्वात्मन्याद्या प्रोन्मिमीलयिषावस्था शिवतत्त्वव्यपदेश्या पञ्चशक्तिनिर्भरत्वात्स्वातन्त्र्याच्चिदादिप्राधान्येन क्रमशः शुद्धाध्वनि तत्त्वसृष्ट्यवभासनं मायाविद्यादेः संवित्प्रकाशघनपरमशिवाद्व्यतिरेकानतिरेकविकल्पैरुपहतत्वात्स्वातन्त्र्यमेव केवलं विश्वोत्पत्तिसंहरणादौ मूर्धाभिषिक्तम् - तत्तदनन्तशक्तिनिचयानां क्रोडीकारित्वाद्वक्ष्यमाणेऽपि तत्तद्रूपोपग्रहणे स्वातन्त्र्यामुक्तत्वान्न प्राच्यस्वभावापायः॥१॥

इतीत्थमिदानीं तस्य सर्वस्य विस्तारेण व्याख्याने व्यासक्तो भविष्यामीति॥३४८॥
Yathā mayā pūrvamuktaṁ śaktirbahurūpā| Ādau sā pañcamukhyaśaktayo bhavati tadyathā cicchaktirānandaśaktiricchāśaktirjñānaśaktiḥ kriyāśaktiśca| Prathamapañcatattveṣu nivasatīnāṁ pañcamukhyaśaktīnāṁ tāsāṁ viṣaye tvayā kenacidavagantavyaṁ pañcatattvānīmāni pañcaśaktisahitāni maheśvarasya manasijaviśvaṁ syuḥ| Māyākhyaṣaṣṭhatattvādipṛthivyākhyaṣaṭtriṁśatattvāntabhautikaviśvamivedaṁ naiva syāt| Evaṁ bhairavasya pañcamukhyaśaktivistāramātraṁ manasijaviśvam| Śrīṣaṭtriṁśattattvasandohe ślokacatuṣṭayena pañcatattvānīmānyamṛtānandanāthamuninā varṇitāni

Yadayamanuttaramūrtirnijecchayākhilamidaṁ jagatsraṣṭum|
Paspande sa spandaḥ prathamaḥ śivatattvamucyate tajjñaiḥ||1||

iti prathamaśloke'sminamṛtānandanāthapādaiḥ parabhairavo'nuttaramūrtirityabhidhīyate| Parabhairavecchayā viśvaṁ prabhavati| Prathamaṁ sa prakāśātmakaprathamatattvātmakabhairavarūpeṇa spanditavāñchlokasyāsya viṣaye śrīrājānakānandaviracitavṛtterantimāṁśamudāhariṣyāmyadhunāham

Anuttaramūrterbhagavataḥ parameśvarasya prakāśaghanasvātmaikātmyenāvasthitaṁ viśvaṁ sisṛkṣordarpaṇanagaravatsvecchayaiva svātmanyādyā pronmimīlayiṣāvasthā śivatattvavyapadeśyā pañcaśaktinirbharatvātsvātantryāccidādiprādhānyena kramaśaḥ śuddhādhvani tattvasṛṣṭyavabhāsanaṁ māyāvidyādeḥ saṁvitprakāśaghanaparamaśivādvyatirekānatirekavikalpairupahatatvātsvātantryameva kevalaṁ viśvotpattisaṁharaṇādau mūrdhābhiṣiktam - Tattadanantaśaktinicayānāṁ kroḍīkāritvādvakṣyamāṇe'pi tattadrūpopagrahaṇe svātantryāmuktatvānna prācyasvabhāvāpāyaḥ||1||

itītthamidānīṁ tasya sarvasya vistāreṇa vyākhyāne vyāsakto bhaviṣyāmīti||348||

"Como (yathā) dije (mayā... uktam) antes (pūrvam), Śakti (śaktiḥ) (es) multiforme (bahu-rūpā). Al principio (ādau), Ella (sā) se vuelve (bhavati) los cinco Poderes Principales (pañca-mukhya-śaktayaḥ), a saber (tad-yathā), Poder de Conciencia (cit-śaktiḥ), Poder de Bienaventuranza (ānanda-śaktiḥ), Poder de Voluntad (icchā-śaktiḥ), Poder de Conocimiento (jñāna-śaktiḥ) y (ca) Poder de Acción (kriyā-śaktiḥ). Debes comprender algo (tvayā kenacid avagantavyam) con relación a (viṣaye) esos (tāsāṁ) cinco Poderes Principales (pañca-mukhya-śaktīnām) que residen (nivasatīnām) en las primeras cinco categorías (prathama-pañca-tattveṣu): Estas (imāni) cinco categorías (pañca-tattvāni), junto con los cinco Poderes (pañca-śakti-sahitāni), son (syuḥ) el universo ideal (manasija-viśvam) del Gran Señor (mahā-īśvarasya). Esto (idam) no es para nada (na eva syāt) como (iva) el universo material que comienza con la sexta categoría llamada Māyā y termina en la trigésimo sexta categoría llamada Pṛthivī (māyā-ākhya-ṣaṣṭha-tattva-ādi-pṛthivī-ākhya-ṣaṭtriṁśa-tattva-anta-bhautika-viśvam). De este modo (evam), el universo ideal (manasija-viśvam) es solamente una expansión de los cinco Poderes Principales (pañca-mukhya-śakti-vistāra-mātram) de Bhairava (bhairavasya). En el venerable Ṣaṭtriṁśattattvasandoha (śrī-ṣaṭtriṁśattattvasandohe), estas (imāni) cinco categorías (pañca-tattvāni) son descriptas (varṇitāni) por el sabio Amṛtānandanātha (amṛtānandanātha-muninā) en cuatro estrofas (śloka-catuṣṭayena):

«Este mismo (yad ayam) Anuttaramūrti --lit. Eso cuya forma es la Más Alta Realidad-- (anuttara-mūrtiḥ), de acuerdo con Su propio Deseo (nija-icchayā) de manifestar (sraṣṭum) a este (idam) mundo (jagat) entero (akhilam), vibró (paspande). Los que conocen a ese (Anuttaramūrti) (tad-jñaiḥ iti) dicen que (ucyate) esa (saḥ) primera (prathamaḥ) Vibración (spandaḥ) (es) el Śiva-tattva --lit. la categoría llamada called Śiva-- (śiva-tattvam)||1||».

En esta primera estrofa (prathama-śloke asmin), Parabhairava (para-bhairavaḥ) es llamado (abhidhīyate) 'Anuttaramūrti --a saber, Eso cuya forma es la Más Alta Realidad--' (anuttara-mūrtiḥ iti) por parte del eminente Amṛtānandanātha (amṛtānandanātha-pādaiḥ). El universo (viśvam) aparece (prabhavati) debido a la Voluntad de Parabhairava (para-bhairava-icchayā). Primeramente (prathamam), Él (saḥ) vibró (spanditavān) en la forma de Bhairava que es la primera categoría que es Luz (prakāśa-ātmaka-prathama-tattva-ātmaka-bhairava-rūpeṇa). Ahora (adhunā) citaré (udāhariṣyāmi... aham) la última porción (antima-aṁśam) del comentario escrito por el venerable Rājānakānanda (śrī-rājānakānanda-viracita-vṛtteḥ) acerca de esta estrofa (ślokasya asya viṣaye):

«El universo (viśvam), (surgido) del Que desea manifestar(lo) (sisṛkṣoḥ) en Su propio Ser (sva-ātmani) (y) según Su propia Voluntad o Deseo (sva-icchayā eva) como una ciudad (reflejada) en un espejo (darpaṇa-nagara-vat), permanece (avasthitam) en unidad o identidad con Su Esencia, (es decir,) con la masa compacta de Luz (prakāśa-ghana-sva-ātma-aikātmyena) del Señor Supremo (parama-īśvarasya), (también llamado) Bhagavān --el Afortunado-- (bhagavataḥ) o Anuttaramūrti --Eso cuya forma es la Más Alta Realidad-- (anūttara-mūrteḥ). El primer (ādyā) estado que (Él) desea manifestar (pronmimīlayiṣa-avasthā) se conoce como el Śiva-tattva o la categoría llamada Śiva (śiva-tattva-vyapadeśyā). Puesto que (Él) está lleno de las cinco Śakti-s o Poderes (pañca-śakti-nirbharatvāt), por medio de (Su) Libertad Absoluta (svātantryāt), la emisión de tattva-s o categorías en el curso puro se hace manifiesta (śuddha-adhvani tattva-sṛṣṭi-avabhāsanam) de manera gradual (kramaśas) principalmente como Cit, etc. (cit-ādi-prādhānyena). (Luego,) porque Ello --Svātantrya-- es afligido o impedido (upahatatvāt) por pensamientos de deficiencia (y) separación (vyatireka-anatireka-vikalpaiḥ) de Paramaśiva --del Śiva Supremo-- o de la compacta masa de Luz (y) Conciencia (saṁvid-prakāśa-ghana-parama-śivāt), debido a Māyā --el sexto tattva o categoría--, Vidyā --el octavo tattva--, etc. (māyā-vidyā-ādeḥ), sólo (kevalam) Svātantrya --la Libertad Absoluta del Señor, o sea, Su divina Śakti-- (svātantryam) verdaderamente (eva) (merece ser) entronizado como el Más Alto (Poder) (mūrdha-abhiṣiktam) en la manifestación (y) disolución del universo, etc. (viśva-utpatti-saṁharaṇa-ādau). (En otras palabras, Svātantrya o la Libertad Absoluta del Señor merece tal posición) ya que es el Amo (kroḍī-kāritvāt) de las diversas (e) innumerables multitudes de śakti-s o poderes (tad-tad-ananta-śakti-nicayānām). Como (Él) está vestido con Svātantrya o Libertad Absoluta (svātantrya-āmuktatvāt), (poéticamente hablando,) no existe ninguna (na) partida de (Su) previa naturaleza esencial (prācya-svabhāva-apāyaḥ) incluso (api) en (Su) acto de asumir diferentes formas (tad-tad-rūpa-upagrahaṇe), el cual --es decir, Su acto de asumir todas esas formas-- se describirá subsecuentemente (vakṣyamāṇe)||1||».

De esta manera (ittham), ahora (idānīm) me abocaré (vyāsaktaḥ bhaviṣyāmi) a la explicación (vyākhyāne) de todo eso (tasya sarvasya) en detalle (vistāreṇa... iti)"||348||


विश्वस्यागाधपरभैरवात्समुत्थानत्वात्तस्मात्तत्सदा परभैरवैक्ययुक्तम्। एतत्सुखावगम्यम्। विश्वशब्देन यत्त्वां परितस्तत्सर्वमिति विवक्षामि। असङ्ख्याकाशगङ्गानक्षत्रग्रहादिरूपेण विश्वं न जनस्य व्यावहारिकसङ्कल्पः। अत एव यदि विश्वं परभैरवैकतायुतं तर्हि किमर्थं बहुयोगिनः शत्रुवद्विश्वं युध्यमानाः। ते जनः कोऽप्याध्यात्मिकप्रगमनमवरुणद्धि समग्ररूपेणाथवा विश्वं कथञ्चिदाध्यात्मिकताविरुद्धं विश्वमथवा तस्य नियमाश्च सर्वदा विघ्नः स्युरित्याद्येवं कृत्वा। किमर्थं ते तत्कुर्वाणा यदि विश्वमन्ते परभैरवो महेश्वरोऽस्ति। तेषामाचारस्य कारणद्वयं स्यात्। प्रथमकारणमेतत्त्रिकदर्शने प्रस्तावितसत्यमुद्दिश्य ते भूयिष्ठमज्ञानिनः। द्वितीयकारणमेतद्योगारम्भकाध्यापनार्थं विश्वस्य परभैरवस्य सतोऽपि तथापि तैः सत्संसर्गं शरणेन प्रपदितव्यं न त्वसत्संसर्गम्। एतत्केवलं योगारम्भकानां कृते सत्यं ये विशालद्वैते जीवन्तः। यथा यथा योग्यद्वैतं प्रति गच्छति तथा तथा स स्वतन्त्रतरो भविष्यति ततश्च सदसत्संसर्गविषये तदुपदेशस्तस्य कृते लघुर्भविष्यति। आरम्भे परन्तु सामान्यत आध्यात्मिकमार्गे संवत्सरान्काञ्चिद्यावत्सदसत्संसर्गापेक्षयोपदेशो बह्वर्थो यद्यपि तत्परमसत्यं नास्त्यादौ परभैरवः शिव इति वा भैरव इति वाख्यं प्रथमतत्त्वमुत्सृजति। तस्य विश्वव्यक्तेः प्रथमपञ्चतत्त्वानि समग्रतया शुद्धाध्वेत्यभिधीयन्ते यद्यप्यहं वदेयं यत् सदाशिवनामकतृतीयतत्त्वादिसद्विद्यानामकपञ्चमतत्त्वान्तसच्छुद्धाध्वा यतः प्रथमं तत्त्वद्वयं परभैरव एवाखिलेन विश्वरहितः। अध्वायं शुद्धस्तस्मिन्पूर्णाद्वैतत्वादर्थादत्र पूर्णैकतास्ति। यद्यपि च तृतीयतत्त्वाद्विश्वं दृश्यते तथापि सर्वदा परभैरवैक्यविश्वम्। फलतो यत्तृतीयचतुर्थपञ्चमतत्त्वेषु प्रकटं विश्वं तन्न सत्यतो भौतिकविश्वमिव विश्वं मया पूर्वं यथोक्तमपि तु तत्परभैरवस्य विभवस्य प्रसार एव स्यादिति॥३४९॥
Viśvasyāgādhaparabhairavātsamutthānatvāttasmāttatsadā parabhairavaikyayuktam| Etatsukhāvagamyam| Viśvaśabdena yattvāṁ paritastatsarvamiti vivakṣāmi| Asaṅkhyākāśagaṅgānakṣatragrahādirūpeṇa viśvaṁ na janasya vyāvahārikasaṅkalpaḥ| Ata eva yadi viśvaṁ parabhairavaikatāyutaṁ tarhi kimarthaṁ bahuyoginaḥ śatruvadviśvaṁ yudhyamānāḥ| Te janaḥ ko'pyādhyātmikapragamanamavaruṇaddhi samagrarūpeṇāthavā viśvaṁ kathañcidādhyātmikatāviruddhaṁ viśvamathavā tasya niyamāśca sarvadā vighnaḥ syurityādyevaṁ kṛtvā| Kimarthaṁ te tatkurvāṇā yadi viśvamante parabhairavo maheśvaro'sti| Teṣāmācārasya kāraṇadvayaṁ syāt| Prathamakāraṇametattrikadarśane prastāvitasatyamuddiśya te bhūyiṣṭhamajñāninaḥ| Dvitīyakāraṇametadyogārambhakādhyāpanārthaṁ viśvasya parabhairavasya sato'pi tathāpi taiḥ satsaṁsargaṁ śaraṇena prapaditavyaṁ na tvasatsaṁsargam| Etatkevalaṁ yogārambhakānāṁ kṛte satyaṁ ye viśāladvaite jīvantaḥ| Yathā yathā yogyadvaitaṁ prati gacchati tathā tathā sa svatantrataro bhaviṣyati tataśca sadasatsaṁsargaviṣaye tadupadeśastasya kṛte laghurbhaviṣyati| Ārambhe parantu sāmānyata ādhyātmikamārge saṁvatsarānkāñcidyāvatsadasatsaṁsargāpekṣayopadeśo bahvartho yadyapi tatparamasatyaṁ nāstyādau parabhairavaḥ śiva iti vā bhairava iti vākhyaṁ prathamatattvamutsṛjati| Tasya viśvavyakteḥ prathamapañcatattvāni samagratayā śuddhādhvetyabhidhīyante yadyapyahaṁ vadeyaṁ yat sadāśivanāmakatṛtīyatattvādisadvidyānāmakapañcamatattvāntasacchuddhādhvā yataḥ prathamaṁ tattvadvayaṁ parabhairava evākhilena viśvarahitaḥ| Adhvāyaṁ śuddhastasminpūrṇādvaitatvādarthādatra pūrṇaikatāsti| Yadyapi ca tṛtīyatattvādviśvaṁ dṛśyate tathāpi sarvadā parabhairavaikyaviśvam| Phalato yattṛtīyacaturthapañcamatattveṣu prakaṭaṁ viśvaṁ tanna satyato bhautikaviśvamiva viśvaṁ mayā pūrvaṁ yathoktamapi tu tatparabhairavasya vibhavasya prasāra eva syāditi||349||

"Como el universo ha surgido (viśvasya... samutthānatvāt) desde el insondable Parabhairava (agādha-para-bhairavāt), por lo tanto (tasmāt), él (tad) (es) siempre (sadā) uno con Parabhairava (para-bhairava-aikya-yuktam). Esto (etad) es fácil de comprender (sukha-avagamyam). Con la palabra 'universo' (viśva-śabdena) quiero decir (vivakṣāmi) 'todo (sarvam) eso (tad) que (yad) está a tu alrededor (tvām paritas... iti)'. El universo (viśvam) en la forma de innumerables galaxias, estrellas, planetas, etc. (asaṅkhya-ākāśagaṅgā-nakṣatra-graha-ādi-rūpeṇa) no es (na) una concepción práctica (vyāvahārika-saṅkalpaḥ) para una persona (janasya). Debido a esto (atas eva), si (yadi) el universo (viśvam) es uno con Parabhairava (para-bhairava-ekatā-yutam), entonces (tarhi) ¿por qué (kimartham) muchos yogī-s (bahu-yoginaḥ) luchan (yudhyamānāḥ) contra el universo (viśvam) como si fuese un enemigo (śatru-vat)? Ellos (te) piensan así (evam kṛtvā): 'Alguna (kaḥ api) gente (janaḥ) bloquea (avaruṇaddhi) el avance/progreso espiritual (ādhyātmika-pragamanam), o (athavā) el universo (viśvam) como un todo (samagra-rūpeṇa) se opone de alguna manera a la espiritualidad (kathañcid ādhyātmikatā-viruddham), o (athavā) el universo (viśvam) y (ca) sus (tasya) leyes (niyamāḥ) son (syuḥ) siempre (sarvadā) un obstáculo (vighnaḥ), y así sucesivamente (iti-ādi). ¿Por qué (kimartham) están haciendo (te... kurvāṇāḥ) eso (tad) si (yadi) el universo (viśvam) es (asti) a fin de cuentas (ante) Parabhairava --el Bhairava Supremo-- (para-bhairavaḥ), el Gran Señor (mahā-īśvaraḥ)? Existen dos causas (kāraṇa-dvayam syāt) para su comportamiento (teṣām ācārasya). Ésta (etad) (es) la primera causa (prathama-kāraṇam): Ellos (te) (son) mayormente (bhūyiṣṭham) ignorantes (ajñāninaḥ) con respecto a (uddiśya) la verdad planteada (prastāvita-satyam) en la filosofía Trika (trika-darśane). Ésta (etad) (es) la segunda causa (dvitīya-kāraṇam): Para enseñar a los principiantes en Yoga (yoga-ārambhaka-adhyāpana-artham), aunque el universo sea Parabhairava (viśvasya para-bhairavasya sataḥ api), aún así (tathā api), deben tomar refugio (taiḥ... śaraṇena prapaditavyam) en la buena compañía (sat-saṁsargam), y no (na tu) en la mala compañía (a-sat-saṁsargam). Esto (etad) (es) únicamente (kevalam) para los principiantes en Yoga (yoga-ārambhakānām kṛte) que (ye) viven (jīvantaḥ) en masiva dualidad (viśāla-dvaite). Más (yathā yathā) se mueva (gacchati) el yogī (yogī) hacia (prati) la no dualidad (advaitam) más libre (tathā tathā svatantra-taraḥ) se volverá (saḥ... bhaviṣyati), y (ca) consiguientemente (tatas) esa enseñanza (tad-upadeśaḥ) acerca de buena y mala compañía (sat-asat-saṁsarga-viṣaye) se volverá (bhaviṣyati) carente de importancia (laghuḥ) para él (tasya kṛte). Pero (parantu) al comienzo (ārambhe), en general (sāmānyatas), por algunos años (saṁvatsarān kāñcid yāvat) en la senda espiritual (ādhyātmika-mārge), la enseñanza (upadeśaḥ) sobre la buena y mala compañía (sat-asat-saṁsarga-apekṣayā) es muy importante (bahvarthaḥ) aún si (yadi api) ella (tad) no es (na asti) la Verdad Suprema (parama-satyam). Parabhairava (para-bhairavaḥ), al inicio (ādau), emite (utsṛjati) a la primera categoría (prathama-tattvam) llamada (ākhyam) 'Śiva' (śivaḥ iti) o (vā... vā) 'Bhairava' (bhairavaḥ iti). Las primeras cinco categorías (prathama-pañca-tattvāni) de Su manifestación universal (tasya viśva-vyakteḥ) se llaman (abhidhīyante), como un todo (samagratayā), 'el curso puro' (śuddha-adhvā iti), aunque (yadi api) yo (aham) diría (vadeyam) que (yad) el verdadero curso puro comienza con la tercera categoría llamada Sadāśiva y termina en la quinta categoría llamada Sadvidyā (sadāśiva-nāmaka-tṛtīya-tattva-ādi-sadvidyā-nāmaka-pañcama-tattva-anta-sat-śuddha-adhvā), pues (yatas) las primeras dos categorías (prathamam tattva-dvayam) (son) Parabhairava Mismo (para-bhairavaḥ eva) que está completamente desprovisto de universo (akhilena viśva-rahitaḥ). Este (ayam) curso (adhvā) (es) puro (śuddhaḥ) pues en él hay plena no dualidad (tasmin pūrṇa-advaitatvāt), es decir (arthāt), aquí (atra) hay (asti) plena unidad (pūrṇa-ekatā). Y (ca) aún si (yadi api) el universo (viśvam) aparece (dṛśyate) desde la tercera categoría (tṛtīya-tattvāt), aún así (tathā api) el universo está siempre en unidad con Parabhairava (sarvadā para-bhairava-aikya-viśvam). Como resultado (phalatas), el universo (viśvam) que (yad) está manifiesto (prakaṭam) en la tercera, cuarta y quinta categorías (tṛtīya-caturtha-pañcama-tattveṣu), no es realmente (tad na satyatas) un universo (viśvam) como (iva) el universo material (bhautika-viśvam), como (yathā) dije (mayā... uktam) antes (pūrvam), sino que es más bien (api tu tad... syāt) una expansión (prasāraḥ eva) de la Gloria (vibhavasya) de Parabhairava (para-bhairavasya... iti)"||349||


ईश्वर एष च चिदानन्देच्छाज्ञानक्रियाशक्त्याख्यपञ्चशक्तिपरिपूर्णः। अत्र प्रख्यातामृतानन्दनाथविरचितैतत्प्रथमश्लोकविषये स्ववृत्तेरन्तिमांशे श्रीमद्राजानकानन्दो वक्रोक्त्या सूचयति यच्चिच्छक्तिः शिवाख्येन वा भैरवाख्येन वा प्रथमतत्त्वेन सम्बद्धा। परभैरवस्य स्वातन्त्र्यशक्तिविषये नानामतानि सन्ति। त्वं वक्तुं शक्नुया यत्स्वातन्त्र्यशक्तिरस्ति स्वचिच्छक्तिर्वा स्वानन्दशक्तिर्वा स्वेच्छाशक्तिरपि वा। सर्वथा चिच्छक्तिर्वानन्दशक्तिर्वेव प्रथमं प्रादुर्भूतैषा स्वातन्त्र्यशक्तिरादिशक्तिर्मम मते। त्रिके महत्तमनिर्देष्टॄणां महाभिनवगुप्तानां मते स्वातन्त्र्यशक्तिरानन्दशक्तिरूपा। तदनन्तरं स्वातन्त्र्यशक्तिरिच्छाज्ञानक्रियाशक्त्यात्मकशक्तित्रये विभिद्यते। तेन मुक्त्यन्तिमभूमिकायां महायोगीच्छाज्ञानक्रियाशक्तीनां स्वातन्त्र्यशक्तिरूपेणैकीकरणमनुभवति। फलतश्चिच्छक्तिश्चानन्दशक्तिश्चेति मुख्यशक्ती मम विनते मते। तथापि श्रीमदभिनवगुप्तानां मतं त्रिके सर्वदा गरिष्ठमिति॥३५०॥
Īśvara eṣa ca cidānandecchājñānakriyāśaktyākhyapañcaśaktiparipūrṇaḥ| Atra prakhyātāmṛtānandanāthaviracitaitatprathamaślokaviṣaye svavṛtterantimāṁśe śrīmadrājānakānando vakroktyā sūcayati yaccicchaktiḥ śivākhyena vā bhairavākhyena vā prathamatattvena sambaddhā| Parabhairavasya svātantryaśaktiviṣaye nānāmatāni santi| Tvaṁ vaktuṁ śaknuyā yatsvātantryaśaktirasti svacicchaktirvā svānandaśaktirvā svecchāśaktirapi vā| Sarvathā cicchaktirvānandaśaktirveva prathamaṁ prādurbhūtaiṣā svātantryaśaktirādiśaktirmama mate| Trike mahattamanirdeṣṭṝṇāṁ mahābhinavaguptānāṁ mate svātantryaśaktirānandaśaktirūpā| Tadanantaraṁ svātantryaśaktiricchājñānakriyāśaktyātmakaśaktitraye vibhidyate| Tena muktyantimabhūmikāyāṁ mahāyogīcchājñānakriyāśaktīnāṁ svātantryaśaktirūpeṇaikīkaraṇamanubhavati| Phalataścicchaktiścānandaśaktiśceti mukhyaśaktī mama vinate mate| Tathāpi śrīmadabhinavaguptānāṁ mataṁ trike sarvadā gariṣṭhamiti||350||

"Y (ca) este (eṣaḥ) Señor (īśvaraḥ) está repleto de los cinco Poderes llamados los Poderes de Conciencia, Bienaventuranza, Voluntad, Conocimiento y Acción (cit-ānanda-icchā-jñāna-kriyā-śakti-ākhya-pañca-śakti-paripūrṇaḥ). Aquí (atra), en la última porción (antima-aṁśe) de su comentario (sva-vṛtteḥ) acerca de esta primera estrofa escrita por el renombrado Amṛtānandanātha (prakhyāta-amṛtānandanātha-viracita-etad-prathama-śloka-viṣaye), el ilustre Rājānakānanda (śrīmat-rājānakānandaḥ) insinuó (vakra-uktyā sūcayati) que (yad) el Poder de Conciencia (cit-śaktiḥ) se conecta (sambaddhā) con la primera categoría (prathama-tattvena) llamada Śiva (śiva-ākhyena) o (vā... vā) Bhairava (bhairava-ākhyena). Existen (santi) múltiples opiniones (nānā-matāni) sobre el Poder de Libertad Absoluta (svātantrya-śakti-viṣaye) de Parabhairava (para-bhairavasya). Tú (tvam) podrías (śaknuyāḥ) decir (vaktum) que (yad) el Poder de Libertad Absoluta (svātantrya-śaktiḥ) es (asti) Su Poder de Conciencia (sva-cit-śaktiḥ) o (vā) Su Poder de Bienaventuranza (sva-ānanda-śaktiḥ) o (vā) inclusive (api) Su Poder de Voluntad (sva-icchā-śaktiḥ). Sin embargo (sarvathā), en mi opinión (mama mate), este (eṣā) Poder de Libertad Absoluta (svātantrya-śaktiḥ) (es) el Poder Primordial (ādi-śaktiḥ) que primeramente aparece (prathamam prādurbhūtā) como (iva) el Poder de Conciencia (cit-śaktiḥ) o (vā... vā) (como) el Poder de Bienaventuranza (ānanda-śaktiḥ). En la opinión (mate) del Gran Abhinavagupta (mahā-abhinavaguptānām), que es la máxima autoridad (mahattama-nirdeṣṭṝṇām) en el Trika (trike), el Poder de Libertad Absoluta (svātantrya-śaktiḥ) es el Poder de Bienaventuranza (ānanda-śakti-rūpā). Inmediatamente después de eso (tad-anantaram), el Poder de Libertad Absoluta (svātantrya-śaktiḥ) se parte en (vibhidyate) una tríada de Poderes que consiste en los Poderes de Voluntad, Conocimiento y Acción (icchā-jñāna-kriyā-śakti-ātmaka-śakti-traye). Por eso es que (tena), durante la última etapa de la Liberación (mukti-antima-bhūmikāyām), el Gran Yogī (mahā-yogī) experimenta (anubhavati) la unificación (ekīkaraṇam) de los Poderes de Voluntad, Conocimiento y Acción (icchā-jñāna-kriyā-śaktīnām) en la forma del Poder de Libertad Absoluta (svātantrya-śakti-rūpeṇa). Consiguientemente (phalatas), en mi humilde opinión (mama vinate mate), los Dos Poderes Principales (mukhya-śaktī) (son) 'el Poder de Conciencia (cit-śaktiḥ) y (ca... ca) el Poder de Bienaventuranza (ānanda-śaktiḥ... iti)'. No obstante (tathā api), la opinión (matam) del venerable Abhinavagupta (śrīmat-abhinavaguptānām) es siempre la más importante (sarvadā gariṣṭham) en el Trika (trike... iti)"||350||


ततः स्वातन्त्र्यशक्तिरियं स्वेच्छया नानाविधेनात्मानं परिच्छेत्तुं व्यवस्यति। तत्सर्वं कर्तुं सा मायाशक्तिरूपमापद्यत आणवमायीयकार्माख्यानां मलानां त्रिकं मायानामकषष्ठतत्त्वं कलाविद्यारागकालनियतिनामककञ्चुकरूपपञ्चतत्त्वानि च प्रकटयति च। परभैरवं नरेण परिणमयितुं मायाशक्तिरेतत्सर्वं करोति। राजानकानन्दानुसारेणार्थाद्वृत्तिकारस्य मते

स्वातन्त्र्यमेव केवलं विश्वोत्पत्तिसंहरणादौ मूर्धाभिषिक्तम्

इति। किमिति। अस्याः परभैरवान्निर्गतशक्तिसमूहमुख्यशक्तित्वात्। किञ्चान्यच्च ब्रूयां यत्स्वातन्त्र्यशक्तिः प्रधानशक्तिरस्ति यतो हि दिव्यदृष्टेरल्पप्रभाववराकात्मनो नरस्य रूपमापत्त्यै सा स्वमहत्त्वमपि प्रादुस्त्यजति। कोऽन्यस्तत्कर्तुं शक्नुयात्। परभैरवस्वातन्त्र्यशक्तिं विहाय न परः कोऽपि शक्तः। अपरञ्च यथा श्रीमद्राजानकानन्देनोक्तम्

अपि तत्तद्रूपोपग्रहणे स्वातन्त्र्यामुक्तत्वान्न प्राच्यस्वभावापायः

इति। अर्थान्नानाभूमिकाभिनयेऽपि। इयर्थः। सङ्क्षेपेणापरिमेयविश्वव्यक्तेः पश्यतः परभैरवो न कदाचित्स्वस्य सारादङ्गुलसहस्रतममेकमपि चलित इति॥३५१॥
Tataḥ svātantryaśaktiriyaṁ svecchayā nānāvidhenātmānaṁ paricchettuṁ vyavasyati| Tatsarvaṁ kartuṁ sā māyāśaktirūpamāpadyata āṇavamāyīyakārmākhyānāṁ malānāṁ trikaṁ māyānāmakaṣaṣṭhatattvaṁ kalāvidyārāgakālaniyatināmakakañcukarūpapañcatattvāni ca prakaṭayati ca| Parabhairavaṁ nareṇa pariṇamayituṁ māyāśaktiretatsarvaṁ karoti| Rājānakānandānusāreṇārthādvṛttikārasya mate

Svātantryameva kevalaṁ viśvotpattisaṁharaṇādau mūrdhābhiṣiktam

iti| Kimiti| Asyāḥ parabhairavānnirgataśaktisamūhamukhyaśaktitvāt| Kiñcānyacca brūyāṁ yatsvātantryaśaktiḥ pradhānaśaktirasti yato hi divyadṛṣṭeralpaprabhāvavarākātmano narasya rūpamāpattyai sā svamahattvamapi prādustyajati| Ko'nyastatkartuṁ śaknuyāt| Parabhairavasvātantryaśaktiṁ vihāya na paraḥ ko'pi śaktaḥ| Aparañca yathā śrīmadrājānakānandenoktam

Api tattadrūpopagrahaṇe svātantryāmuktatvānna prācyasvabhāvāpāyaḥ

iti| Arthānnānābhūmikābhinaye'pi| Iyarthaḥ| Saṅkṣepeṇāparimeyaviśvavyakteḥ paśyataḥ parabhairavo na kadācitsvasya sārādaṅgulasahasratamamekamapi calita iti||351||

"Después de eso (tatas), este (iyam) Poder de Libertad Absoluta (svātantrya-śaktiḥ), por Su --como en Sánscrito, śakti o poder tiene género femenino, estoy usando 'Su' en género femenino-- propio Libre Albedrío (sva-icchayā), decide (vyavasyati) limitarse a Sí Misma (ātmānam paricchettum) de diversas maneras (nānā-vidhena). Para hacer (kartum) todo (sarvam) eso (tad), Ella (sā) asume (āpadyate) la forma de Māyāśakti (māyā-śakti-rūpam) y (ca) manifiesta (prakaṭayati) una tríada (trikam) de mala-s (malānām) llamados Āṇava, Māyīya y Kārma (āṇava-māyīya-kārma-ākhyānām), la sexta categoría llamada Māyā (māyā-nāmaka-ṣaṣṭha-tattvam) y (ca) cinco categorías en la forma de envolturas llamadas Kalā, Vidyā, Rāga, Kāla y Niyati (kalā-vidyā-rāga-kāla-niyati-nāmaka-kañcuka-rūpa-pañca-tattvāni). Māyāśakti (māyā-śaktiḥ) hace (karoti) todo (sarvam) esto (etad) para transformar (pariṇamayitum) a Parabhairava (para-bhairavam) en nara --un individuo limitado-- (nareṇa). Según Rājānakānanda (rājānakānanda-anusāreṇa), o sea (arthāt), en la opinión (mate) del comentarista (vṛtti-kārasya):

«Sólo (kevalam) Svātantrya --la Libertad Absoluta del Señor, es decir, Su divina Śakti-- (svātantryam) verdaderamente (eva) (merece ser) entronizada como el Más Alto (Poder) (mūrdha-abhiṣiktam) en la manifestación (y) disolución del universo, etc. (viśva-utpatti-saṁharaṇa-ādau... iti)».

¿Por qué? (kim iti) Porque Ella es el Poder Principal en la multitud de poderes emanados desde Parabhairava (asyāḥ para-bhairavāt nirgata-śakti-samūha-mukhya-śaktitvāt). Además (kiñca), agregaría (anyat ca brūyām) que (yad) el Poder de Libertad Absoluta (svātantrya-śaktiḥ) es (asti) el Poder Principal (pradhāna-śaktiḥ) porque (yatas hi) Ella (sā), para asumir (āpattyai) la forma (rūpam) de nara (narasya) que es insignificante y miserable (alpaprabhāva-varāka-ātmanaḥ) desde el punto de vista divino (divya-dṛṣṭeḥ), abandona (tyajati), aparentemente (prādus), Su propia Grandeza (sva-mahattvam api). ¿Quién (kaḥ) más (anyaḥ) podría (śaknuyāt) hacer (kartum) eso (tad)? Aparte del Poder de Libertad Absoluta de Parabhairava (para-bhairava-svātantrya-śaktim vihāya), nadie más (na paraḥ kaḥ pi) podría (śaktaḥ). Por otra parte (aparañca), como (yathā) el venerable Rājānakānanda dijo (śrīmat-rājānakānandena uktam):

«Como (Él) está vestido con Svātantrya o Libertad Absoluta (svātantrya-āmuktatvāt), (poéticamente hablando,) no existe ninguna (na) partida de (Su) previa naturaleza esencial (prācya-svabhāva-apāyaḥ) incluso (api) en (Su) acto de asumir diferentes formas (tad-tad-rūpa-upagrahaṇe)».

Es decir (arthāt), inclusive (api) después de haber jugado múltiples roles (nānā-bhūmikā-abhinaye). Éste es el significado (iti arthaḥ). En resumidas cuentas (saṅkṣepeṇa), a pesar de la inconmensurable manifestación universal (aparimeya-viśva-vyakteḥ paśyatas), Parabhairava (para-bhairavaḥ) nunca (na kadācid) se mueve (calitaḥ) de Su propia Esencia (svasya sārāt) ni siquiera (api) un (ekam) milésimo del ancho de un dedo (aṅgula-sahasratamam... iti)"||351||


इदानीममृतानन्दनाथपादाः स्वषट्त्रिंशत्तत्त्वसन्दोहे द्वितीयश्लोकद्वारेण शक्तिनामधेयद्वितीयतत्त्वस्य प्रकटीकरणं वर्णयन्ति -

इच्छा सैव स्वच्छा सन्ततसमवायिनी सति शक्तिः।
सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य॥२॥

इति। अत एव शक्तिः केवलं सा स्वच्छेच्छा या सततं बहु भवति। तस्यां विश्वं सर्वं निगूढं यथा बीजे महावृक्षो निगूढः। तस्य वृत्तेरन्तिमांशे श्रीमद्राजानकानन्द इदं वक्ति

परमेश्वर एव हि स्वैश्वर्योच्छलत्तया पूर्णाहन्ताचमत्कारतारतम्येन शक्तिदशामधिशेत इत्यत्रानन्दशक्तिप्राधान्यम्॥२॥

इति। एवं शक्त्याह्वद्वितीयतत्त्व आनन्दशक्तिप्रधानत्वम्। किमर्थम्। एतत्तत्त्वे पूर्णाहन्ताचमत्कारनानामात्रास्तित्वात्। इत्थं शक्तिः शिवस्याहंविमर्षः। अहंविमर्शोऽयं च सूक्ष्मनित्यस्पन्दः। एतत्सूक्ष्मनित्यस्पन्दाच्च त्वया लक्षितं विश्वं सर्वमुद्भवति। यदा मुक्त्यन्तिमभूमिकायां योग्यन्ते शक्तिमग्नस्तदा स परमचमत्कारमनुभवति तस्य प्रत्यक्षपरभैरवात्मकस्वसत्स्वरूपतावगतित्वात्। तत्काले योगी स्वयं मयाधुनैव कथितानि वस्तून्येतानि सर्वाण्यनुभवत्येव। तस्यैतावच्चमत्कारो यत्स नित्यं स्वस्थूलशरीरं त्यक्त्वा न तस्मिन्मनो दधाति। परन्तु मुक्तयोगी यदि देहं धारयिष्यति वा त्यक्ष्यति वा तत्सर्वं परभैरवेणैव व्यवसितम्। न किञ्चिदन्यद्भूतं सूक्ष्मदिव्यप्रक्रमस्यास्य मध्ये स्थातुं शक्तमिति॥३५२॥
Idānīmamṛtānandanāthapādāḥ svaṣaṭtriṁśattattvasandohe dvitīyaślokadvāreṇa śaktināmadheyadvitīyatattvasya prakaṭīkaraṇaṁ varṇayanti -

Icchā saiva svacchā santatasamavāyinī sati śaktiḥ|
Sacarācarasya jagato bījaṁ nikhilasya nijanilīnasya||2||

iti| Ata eva śaktiḥ kevalaṁ sā svacchecchā yā satataṁ bahu bhavati| Tasyāṁ viśvaṁ sarvaṁ nigūḍhaṁ yathā bīje mahāvṛkṣo nigūḍhaḥ| Tasya vṛtterantimāṁśe śrīmadrājānakānanda idaṁ vakti

Parameśvara eva hi svaiśvaryocchalattayā pūrṇāhantācamatkāratāratamyena śaktidaśāmadhiśeta ityatrānandaśaktiprādhānyam||2||

iti| Evaṁ śaktyāhvadvitīyatattva ānandaśaktipradhānatvam| Kimartham| Etattattve pūrṇāhantācamatkāranānāmātrāstitvāt| Itthaṁ śaktiḥ śivasyāhaṁvimarṣaḥ| Ahaṁvimarśo'yaṁ ca sūkṣmanityaspandaḥ| Etatsūkṣmanityaspandācca tvayā lakṣitaṁ viśvaṁ sarvamudbhavati| Yadā muktyantimabhūmikāyāṁ yogyante śaktimagnastadā sa paramacamatkāramanubhavati tasya pratyakṣaparabhairavātmakasvasatsvarūpatāvagatitvāt| Tatkāle yogī svayaṁ mayādhunaiva kathitāni vastūnyetāni sarvāṇyanubhavatyeva| Tasyaitāvaccamatkāro yatsa nityaṁ svasthūlaśarīraṁ tyaktvā na tasminmano dadhāti| Parantu muktayogī yadi dehaṁ dhārayiṣyati vā tyakṣyati vā tatsarvaṁ parabhairaveṇaiva vyavasitam| Na kiñcidanyadbhūtaṁ sūkṣmadivyaprakramasyāsya madhye sthātuṁ śaktamiti||352||

"Ahora (idānīm), el venerable Amṛtānandanātha (amṛtānandanātha-pādāḥ), por medio de la segunda estrofa (dvitīya-śloka-dvāreṇa) en su Ṣaṭtriṁśattattvasandoha (sva-ṣaṭtriṁśattattvasandohe), describe (varṇayanti) la manifestación (prakaṭīkaraṇam) de la segunda categoría llamada Śakti (śakti-nāmadheya-dvitīya-tattvasya):

«Śakti --el segundo tattva-- (śaktiḥ) es (satī) solamente (eva) esa (sā) muy transparente (svacchā) Voluntad (icchā) (que) es continuamente multitudinaria (santata-samavāyinī). (Ella es) la Semilla (bījam) del mundo entero (jagataḥ... nikhilasya) (que) abarca (todo) lo que se mueve (y) no se mueve (sacara-acarasya) (y está) escondido en Ella Misma (nija-nilīnasya iti)||2||».

A causa de esto (atas eva), Śakti (śaktiḥ) (es) solamente (kevalam) esa (sā) muy transparente (svacchā) Voluntad (icchā) que (yā) constantemente (satatam) se vuelve (bhavati) muchos (bahu). Todo el universo (viśvam sarvam) está oculto (nigūḍham) en Ella (tasyām) así como (yathā) un gran árbol (mahā-vṛkṣaḥ) está oculto (nigūḍhaḥ) en una semilla (bīje). En la última porción (antima-aṁśe) de su comentario (tasya vṛtteḥ), el venerable Rājānakānanda (rājānakānandaḥ) dijo (vakti) esto (idam):

«Indudablemente (hi), (es) sólo (eva) el Señor Supremo (parama-īśvaraḥ) (quien,) mediante un surgimiento de Su Soberanía y Supremacía (sva-aiśvarya-ucchalattayā) (apareciendo) como distintos grados de Asombro y Deleite en la Perfecta Conciencia del Yo (pūrṇa-ahantā-camatkāra-tāratamyena), se recuesta (adhiśete) sobre el Estado de Śakti o Power (śakti-daśām). De esta manera (iti), aquí --en el Śakti-tattva o segunda categoría-- (atra), (hay) predominancia del Poder de Bienaventuranza (ānanda-śakti-prādhānyam iti)||2||».

De esta forma (evam), en la segunda categoría llamada Śakti (śakti-āhva-dvitīya-tattve) (existe) predominancia del Poder de Bienaventuranza (ānanda-śakti-pradhānatvam). ¿Por qué? (kimartham) Porque en esta categoría existen diversos grados de Asombro y Deleite en la Perfecta Conciencia del Yo (etad-tattve pūrṇa-ahantā-camatkāra-nānā-mātra-astitvāt). De esta manera (ittham), Śakti (śaktiḥ) (es) la Conciencia del Yo (aham-vimarṣaḥ) de Śiva (śivasya). Y (ca) esta (ayam) Conciencia del Yo (aham-vimarṣaḥ) (es) una Vibración sutil y perpetua (sūkṣma-nitya-spandaḥ). Y (ca) a partir de esta Vibración sutil y perpetua (etad-sūkṣma-nitya-spandāt), todo (sarvam) el universo (viśvam) que percibes (tvayā lakṣitam) surge (udbhavati). Cuando (yadā), en la última etapa de la Liberación (mukti-antima-bhūmikāyām), el Yogī (yogī) finalmente (ante) se funde en Śakti (śakti-magnaḥ), entonces (tadā) él (saḥ) experimenta (anubhavati) Supremo Asombro y Deleite (parama-camatkāram) ya que se da cuenta de que su verdadera identidad es Parabhairava en persona (tasya pratyakṣa-para-bhairava-ātmaka-sva-sat-svarūpatā-avagatitvāt). En ese momento (tad-kāle), el Yogī (yogī) experimenta (anubhavati eva) por sí mismo (svayam) todas (sarvāṇi) estas (etāni) realidades (vastūni) de las que estoy hablando ahora mismo (mayā adhunā eva kathitāni). Su (tasya) Asombro y Deleite (camatkāraḥ) es tan grande (etāvat) que (yad) a él (saḥ), tras abandonar (tyaktvā) su cuerpo burdo (sva-sthūla-śarīram) para siempre (nityam), no le importa (na... manas dadhāti) eso (tasmin). No obstante (parantu), si (yadi) el Yogī liberado (mukta-yogī) retendrá (dhārayiṣyati) o (vā... vā) dejará (tyakṣyati) el cuerpo (deham), todo (sarvam) eso (tad) es decidido (vyavasitam) por Parabhairava Mismo (para-bhairaveṇa eva). Ningún otro (na kiñcit anyat) ser viviente (bhūtam) puede (śaktam) inteferir (madhye sthātum) en este proceso sutil y divino (sūkṣma-divya-prakramasya asya... iti)"||352||


षट्त्रिंशत्तत्त्वसन्दोहे तृतीयश्लोके श्रीमदमृतानन्दनाथः सदाशिवनामधेयतृतीयतत्त्वस्य स्वभावं दर्शयति

स्वेच्छाशक्त्युद्गीर्णं जगदात्मतया समाच्छाद्य।
निवसन्स एव निखिलानुग्रहनिरतः सदाशिवोऽभिहितः॥३॥

इति। प्रथमं परभैरवस्य स्वातन्त्र्यशक्तिरिच्छाशक्तिप्रभूतेयं चेच्छाशक्तिर्निखिलविश्वं सृजति। तथापि भगवतोऽश्रद्धेयस्वरूपोऽर्थादहन्ता विश्वमाच्छादयति। अत्र परमेश्वर एतदनुभवत्यहमिदमित्यर्थादहं विश्वमिदमिति। तत इदन्ताविषयेऽहन्तायाः प्राधान्यमर्थाद्विश्वविषये। यत इच्छाहन्तया सम्बध्यते ततो यस्मिन्निच्छाप्राधान्यमेतत्तत्त्व इदन्तांशादहन्तांशोऽतिरिच्यते। एतदविस्मयजनकमेव। किञ्चात्र भैरवात्माहन्ताप्राधान्यादतः सदासिवाख्यतृतीयतत्त्वमेतन्निखिलेन सर्वभूतेभ्यो दिव्यानुग्रहदानपरम्। इदानीमेतच्छ्लोकापेक्षया श्रीमद्राजानकानन्दस्य सर्ववृत्तिः परमगहनप्रस्तुतेऽस्मिन्प्रकाशं क्षेप्स्यति

तस्यैव परमेश्वरस्य स्वस्वातन्त्र्योद्भासितस्य विश्वस्य विशुद्ध-संविन्मात्राधिकरण्येन स्वात्मन्येव समुल्लासनात्सदित्याख्यानात्सदाशिवतत्त्वावस्था तत्र प्रोन्मीलितमात्रचित्रकल्पतयेदमंशस्यास्फुटत्वादिच्छाप्राधान्यमतः स भाविनः समस्तभावराशेः सम्यग्बहिरवबिभासयिषालक्षणक्रीडारसिकत्वादनुग्रहनिरतस्तद्भूमिकां गृह्णातीत्यतो निवसन्नित्युक्तम्॥३॥

इति। स्वान्तन्त्र्यशक्तिरिच्छारूपेणेदन्तामर्थाज्जगत्सर्वमसृजत्। सादाशिवनामकं तृतीयतत्त्वं सन्नामकमपि। किमिति। सदाशिवस्य महेश्वरविभववत्स्वातन्त्र्यशक्तिप्रथमाङ्कुरत्वात्। अनेन हेतुना विश्वमहन्तासम्मुखैकतेजस्व्याश्चर्यवदस्फुटं दृश्यते। एवं चेहेदन्तामहन्तोपग्रसति। अहमिदमित्यत्रानुभवो यथा पूर्वोक्तः। सादशिवः समासतोऽत्यन्तं प्रसन्नस्तेनैव कृताणि वस्तूनि सर्वाण्यवलोकयन् स्वस्मादुद्भूतेभ्यः सर्वभूतेभ्योऽनुग्रहदातृभूमिकां गृह्णातीति॥३५३॥
Ṣaṭtriṁśattattvasandohe tṛtīyaśloke śrīmadamṛtānandanāthaḥ sadāśivanāmadheyatṛtīyatattvasya svabhāvaṁ darśayati

Svecchāśaktyudgīrṇaṁ jagadātmatayā samācchādya|
Nivasansa eva nikhilānugrahanirataḥ sadāśivo'bhihitaḥ||3||

iti| Prathamaṁ parabhairavasya svātantryaśaktiricchāśaktiprabhūteyaṁ cecchāśaktirnikhilaviśvaṁ sṛjati| Tathāpi bhagavato'śraddheyasvarūpo'rthādahantā viśvamācchādayati| Atra parameśvara etadanubhavatyahamidamityarthādahaṁ viśvamidamiti| Tata idantāviṣaye'hantāyāḥ prādhānyamarthādviśvaviṣaye| Yata icchāhantayā sambadhyate tato yasminnicchāprādhānyametattattva idantāṁśādahantāṁśo'tiricyate| Etadavismayajanakameva| Kiñcātra bhairavātmāhantāprādhānyādataḥ sadāsivākhyatṛtīyatattvametannikhilena sarvabhūtebhyo divyānugrahadānaparam| Idānīmetacchlokāpekṣayā śrīmadrājānakānandasya sarvavṛttiḥ paramagahanaprastute'sminprakāśaṁ kṣepsyati

Tasyaiva parameśvarasya svasvātantryodbhāsitasya viśvasya viśuddha-saṁvinmātrādhikaraṇyena svātmanyeva samullāsanātsadityākhyānātsadāśivatattvāvasthā tatra pronmīlitamātracitrakalpatayedamaṁśasyāsphuṭatvādicchāprādhānyamataḥ sa bhāvinaḥ samastabhāvarāśeḥ samyagbahiravabibhāsayiṣālakṣaṇakrīḍārasikatvādanugrahaniratastadbhūmikāṁ gṛhṇātītyato nivasannityuktam||3||

iti| Svāntantryaśaktiricchārūpeṇedantāmarthājjagatsarvamasṛjat| Sādāśivanāmakaṁ tṛtīyatattvaṁ sannāmakamapi| Kimiti| Sadāśivasya maheśvaravibhavavatsvātantryaśaktiprathamāṅkuratvāt| Anena hetunā viśvamahantāsammukhaikatejasvyāścaryavadasphuṭaṁ dṛśyate| Evaṁ cehedantāmahantopagrasati| Ahamidamityatrānubhavo yathā pūrvoktaḥ| Sādaśivaḥ samāsato'tyantaṁ prasannastenaiva kṛtāṇi vastūni sarvāṇyavalokayan svasmādudbhūtebhyaḥ sarvabhūtebhyo'nugrahadātṛbhūmikāṁ gṛhṇātīti||353||

"En la tercera estrofa (tṛtīya-śloke) del Ṣaṭtriṁśattattvasandoha (ṣaṭtriṁśattattvasandohe), el venerable Amṛtānandanātha (śrīmat-amṛtānandanāthaḥ) muestra (darśayati) la naturaleza (svabhāvam) de la tercera categoría llamada Sadāśiva (sadāśiva-nāmadheya-tṛtīya-tattvasya):

«Habiendo cubierto totalmente (samāchādya) al mundo (jagat), (el cual fue) emitido debido a Su propia Icchāśakti --Poder de Voluntad-- (sva-icchā-śakti-udgīrṇam), con el Ser --o sea, tras haberlo cubierto con la porción 'Aham' o 'Yo'-- (ātmatayā), se conoce (saḥ eva... abhihitaḥ) como Sadāśiva --el tercer tattva o categoría-- (sadāśivaḥ) al que permanece (nivasan) por completo consagrado a conferir Gracia divina (nikhila-anugraha-nirataḥ... iti)||3||».

Primeramente (prathamam), el Poder de Libertad Absoluta (svātantrya-śaktiḥ) de Parabhairava (para-bhairavasya) se vuelve el Poder de Voluntad (icchā-śakti-prabhūtā), y (ca) este (iyam) Poder de Voluntad (icchā-śaktiḥ) emite/manifiesta (sṛjati) a todo el universo (nikhila-viśvam). De todos modos (tathā api), la increíble naturaleza esencial (aśraddheya-svarūpaḥ) del Señor (bhagavataḥ), es decir (arthāt), 'Yo' (ahantā), cubre (ācchādayati) al universo (viśvam). Aquí (atra) el Señor Supremo (parama-īśvaraḥ) experimenta (anubhavati) esto (etad): 'Yo (aham) (soy) Esto (idam iti)'. En otras palabras (arthāt), 'Yo (aham) (soy) este (idam) universo (viśvam... iti)'. Por esa razón (tatas), (existe) predominancia (prādhānyama) del 'Yo' (ahantāyāḥ) por sobre el 'Esto' (idantā-viṣaye), es decir (arthāt), por sobre el universo (viśva-viṣaye). Como (yatas) la Voluntad (icchā) se conecta (sambadhyate) con el 'Yo' (ahantayā), por lo tanto (tatas), en esta categoría (etad-tattve) donde (yasmin) (existe) predominancia de la Voluntad (icchā-prādhānyam), la porción 'Yo' (ahantā-aṁśaḥ) predomina (atiricyate) por sobre la porción 'Esto' (idantā-aṁśāt). ¡Esto (etad) no (es) sorprendente (avismayajanakam eva)! Además (kiñca), debido a la preponderancia del 'Yo' que es Bhairava (bhairava-ātma-ahantā-prādhānyāt) aquí (atra), por ende (atas), esta (etad) tercera categoría llamada Sadāśiva (sadāsiva-ākhya-tṛtīya-tattvam) está completamente consagrada a dar Gracia divina (nikhilena... divya-anugraha-dāna-param) a todos los seres vivientes (sarva-bhūtebhyaḥ). Ahora (idānīm) el comentario completo (sarva-vṛttiḥ) del venerable Rājānakānanda (śrīmat-rājānakānandasya) acerca de esta estrofa (etad-śloka-apekṣayā) arrojará (kṣepsyati) luz (prakāśam) sobre este profundamente misterioso tema (parama-gahana-prastute asmin):

«El universo (viśvasya) hace su aparición a partir de Su Libertad Absoluta (sva-svātantrya-udbhāsitasya), a saber, (desde Svātantrya o Libertad Absoluta) de ese Señor Supremo (tasya... parama-īśvarasya) en verdad (eva). (A este) estado (denominado) Sadāśiva-tattva --la tercera categoría-- (sadāśiva-tattva-avasthā) (también) se lo conoce con el nombre de (ākhyānāt) 'Sat' o 'Ser' --en el sentido de 'Existencia'-- (sat iti), porque (es el primer) acto de manifestación (samullāsanāt) (de tal universo) en Su propio Ser (sva-ātmani eva) por medio del Poder de Eso que es solamente Conciencia completamente pura (viśuddha-saṁvid-mātra-adhikaraṇyena). En él --en Sadāśiva-- (tatra), (hay) predominancia de Icchā o Voluntad (icchā-prādhānyam) a causa de un estado de falta de claridad o nitidez (asphuṭatvāt) en la porción (aṁśasya) 'Idam' o 'Esto' --el universo-- (idam), la cual aparece como una brillante maravilla (hecha de) todo lo que ha sido desplegado (por Svātantrya o la Libertad Absoluta) (pronmīlita-mātra-citra-kalpatayā). Por lo tanto (atas), Él --es decir, Sadāśiva-- (saḥ), (al estar) totalmente (samyak) consagrado a otorgar Gracia divina (anugraha-nirataḥ) a toda la multitud de seres vivientes (samasta-bhūta-rāśeḥ) que está a punto de brotar a la existencia (bhāvinaḥ) puesto que es aficionado al pasatiempo de contemplar lo que (Él Mismo) deseó manifestar (avabibhāsayiṣa-ālakṣaṇa-krīḍā-rasikatvāt) fuera (bahis), acepta (jugar) (gṛhṇāti) ese papel o rol (tad-bhūmikām... iti) (de Salvador). De ahí que (iti atas), se haya dicho (uktam) 'al que permanece' (nivasan iti) (en la estrofa)||3||».

El Poder de Libertad Absoluta (svāntantrya-śaktiḥ), en la forma del Poder de Voluntad (icchā-rūpeṇa), emitió/manifestó (asṛjat) la (porción) 'Esto' (idantām), es decir (arthāt), al universo (jagat) entero (sarvam). La tercera categoría (tṛtīya-tāttvam) llamada Sadāśiva (sādāśiva-nāmakam) también se conoce como Sat (sat-nāmakam api). ¿Por qué? (kim iti) Porque Sadāśiva es el primer brote del Glorioso Poder de la Libertad Absoluta del Gran Señor (sadāśivasya mahā-īśvara-vibhavavat-svātantrya-śakti-prathama-aṅkuratvāt). Por este motivo (anena hetunā), el universo (viśvam) aparece (dṛśyate) borrosamente (asphuṭam) como una brillante maravilla frente a la (porción) 'Yo' (ahantā-sammukha-eka-tejasvi-āścarya-vat). De este modo (evam ca), el 'Yo' (ahantā) eclipsa (upagrasati) al 'Esto' (idantām) aquí (iha). Como (yathā) dije antes (pūrva-uktaḥ), la experiencia (anubhavaḥ) aquí (atra) (es): 'Yo (aham) (soy) Esto (idam iti)'. En suma (samāsatas), Sadāśiva (sādaśivaḥ), extremadamente (atyantam) complacido (prasannaḥ) mientras contempla (avalokayan) todas las cosas (vastūni sarvāṇi) que Él Mismo ha hecho (tena eva kṛtāṇi), acepta (gṛhṇāti) el rol de Otorgador de Gracia (anugraha-dātṛ-bhūmikām) para todos los seres vivientes (sarva-bhūtebhyaḥ) que han emergido (udbhūtebhyaḥ) desde Él Mismo (svasmāt... iti)"||353||


षट्त्रिंशत्तत्त्वसन्दोहे चतुर्थश्लोके श्रीमदमृतानन्दनाथो ज्ञानक्रियाशक्तिसहिते ईश्वराख्यचतुर्थतत्त्वं च सद्विद्याख्यपञ्चमतत्त्वं च वर्णयति

विश्वं पञ्चात्पश्यनिदन्तया निखिलमीश्वरो जातः।
सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः॥४॥

इति। ईश्वरनामकचतुर्थतत्त्वे भैरव एतदनुभवतीदमहमित्यर्थाद्विश्वमिदमहमिति। फलतोऽत्राहन्ताविषये विश्वस्य प्राधान्यम्। इह भैरवः स्वात्मनस्तेन सृष्टमाश्चर्यमालक्ष्याभिप्लुतः। यतो भूमिकायामस्यां जगतः प्राधान्यं ततो ज्ञानशक्तेः प्रधानता। सद्विद्येति पञ्चमतत्त्वमाख्याम्यहं न तु शुद्धविद्येति यथा पण्डितैः कैश्चित्कृतम्। किमिति। यतः शुद्धविद्या परभैरवस्यानिवार्येच्छारूपाप्यर्थात्तस्य स्वातन्त्र्यशक्तिः। सद्विद्यातत्त्वेऽहमहमिदमिदमिति भैरवस्यानुभवोऽयम्। फलतोऽहन्ताया वेदन्ताया वा प्राधान्यं नास्ति तद्यथाहन्तेदन्तयोस्तुल्यतैवास्ति। भूमिकायामस्यामहन्ताया इदन्तां चेदन्ताया अहन्तां च सततगमनत्वात्क्रियाशक्तेः प्राधान्यमिति॥३५४॥
Ṣaṭtriṁśattattvasandohe caturthaśloke śrīmadamṛtānandanātho jñānakriyāśaktisahite īśvarākhyacaturthatattvaṁ ca sadvidyākhyapañcamatattvaṁ ca varṇayati

Viśvaṁ pañcātpaśyanidantayā nikhilamīśvaro jātaḥ|
Sā bhavati śuddhavidyā yedantāhantayorabhedamatiḥ||4||

iti| Īśvaranāmakacaturthatattve bhairava etadanubhavatīdamahamityarthādviśvamidamahamiti| Phalato'trāhantāviṣaye viśvasya prādhānyam| Iha bhairavaḥ svātmanastena sṛṣṭamāścaryamālakṣyābhiplutaḥ| Yato bhūmikāyāmasyāṁ jagataḥ prādhānyaṁ tato jñānaśakteḥ pradhānatā| Sadvidyeti pañcamatattvamākhyāmyahaṁ na tu śuddhavidyeti yathā paṇḍitaiḥ kaiścitkṛtam| Kimiti| Yataḥ śuddhavidyā parabhairavasyānivāryecchārūpāpyarthāttasya svātantryaśaktiḥ| Sadvidyātattve'hamahamidamidamiti bhairavasyānubhavo'yam| Phalato'hantāyā vedantāyā vā prādhānyaṁ nāsti tadyathāhantedantayostulyataivāsti| Bhūmikāyāmasyāmahantāyā idantāṁ cedantāyā ahantāṁ ca satatagamanatvātkriyāśakteḥ prādhānyamiti||354||

"En la cuarta estrofa (caturtha-śloke) del Ṣaṭtriṁśattattvasandoha (ṣaṭtriṁśattattvasandohe), el venerable Amṛtānandanātha (śrīmat-amṛtānandanāthaḥ) describe (varṇayati) la cuarta categoría llamada Īśvara (īśvara-ākhya-caturtha-tattvam) y (ca... ca) la quinta categoría llamada Sadvidyā (sadvidyā-ākhya-pañcama-tattvam), acompañadas de los Poderes de Conocimiento y Acción (jñāna-kriyā-śakti-sahite):

«Posteriormente (paścāt), cuando Él --el Señor Supremo-- ve (paśyan) a todo (nikhilam) el universo (viśvam) como 'Idam' o 'Esto' (idantayā) --o sea, cuando 'Idam' predomina sobre 'Aham' o 'Yo'--, el Īśvara-tattva --la cuarta categoría-- (īśvaraḥ) nace (jātaḥ). El Śuddhavidyā-tattva --la quinta categoría-- (śuddhavidyā) es (bhavati) eso (sā) que (yā) (está caracterizado por) la percepción de unidad (abheda-matiḥ) entre los estados de Aham o Yo (e) Idam o Esto --el universo-- (idantā-ahantayoḥ... iti)».

En la cuarta categoría denominada Īśvara (īśvara-nāmaka-caturtha-tattve), Bhairava (bhairavaḥ) experimenta (anubhavati) esto (etad): 'Esto (idam) (es) Yo (aham iti)', o sea (arthāt): 'Este (idam) universo (viśvam) (es) Yo (aham iti)'. Como resultado (phalatas), aquí (atra) el universo predomina (viśvasya prādhānyam) sobre Mí (ahantā-viṣaye). Bhairava (bhairavaḥ) aquí (iha) (está) abrumado (abhiplutaḥ) mientras contempla (ālakṣya) la maravilla (āścaryam) emitida (sṛṣṭam) por Él Mismo (tena) desde Su propio Ser (sva-ātmanaḥ). Como (yatas) en esta etapa (bhūmikāyām asyām) el universo predomina (jagataḥ prādhānyam), por lo tanto (tatas) (hay) predominancia (pradhānatā) del Poder de Conocimiento (jñāna-śakteḥ). Llamo (ākhyāmi aham) a la quinta categoría (pañcama-tattvam) 'Sadvidyā' (sadvidyā iti) y no (na tu) 'Śuddhavidyā' (śuddhavidyā iti), como (yathā) hacen algunos eruditos (paṇḍitaiḥ kaiścid kṛtam). ¿Por qué? (kim iti) Porque (yatas) Śuddhavidyā (śuddhavidyā) es también la Irresistible Voluntad (nivārya-icchā-rūpā api) de Parabhairava (para-bhairavasya), es decir (arthāt), Su (tasya) Poder de Libertad Absoluta (svātantrya-śaktiḥ). En la categoría Sadvidyā (sadvidyā-tattve), ésta (ayam) (es) la experiencia (anubhavaḥ) de Bhairava (bhairavasya): 'Yo (aham) (soy) Yo (aham) (y) Esto (idam) (es) Esto (idam iti)'. Consiguientemente (phalatas), no hay ninguna (na asti) predominancia (prādhānyam) del Yo (ahantāyāḥ) o (vā... vā) del Esto (idantāyāḥ), a saber (tad-yathā), existe (asti) un equilibrio (tulyatā eva) entre Yo y Esto (ahantā-idantayoḥ). Puesto que en esta etapa existe un constante movimiento desde el Yo al Esto y desde el Esto al Yo (bhūmikāyām asyām ahantāyāḥ idantām ca idantāyāḥ ahantām ca satata-gamanatvāt), el Poder de Acción predomina (kriyā-śakteḥ prādhānyam iti)"||354||


साधकः पृष्टवान् - गुरो त्रिकमुख्यमतानां विषये त्वया व्याख्याप्रवर्तनात्प्राङ्ममैकसंशयः। जानाम्यहं यत्त्वमेतत्पूर्वकाले व्याख्याः परन्तु यत्त्वं पुनर्मह्यमेतद्व्याख्यासि तद्रोचयेयमहम् - शिवनामकभैरवस्य च परमशिवनामकपरभैरवस्य च मध्ये को विशेष इति। गुरुः पुनः साधकायैतद्व्याख्यातुमङ्गीकृतवान्। तस्मा एतत्सोऽवक् - परभैरवः स्पष्टं भैरवोऽस्ति तयोस्तु सूक्ष्मान्तरं भवति। प्रथमं यथा मया पूर्वोक्तम् - परभैरवः शिवशक्तिमयोऽर्थाद्भैरवभैरवीमयः। भैरवः प्रथमतत्त्वे निवसन्निखिलेन च विश्वोत्तीर्णः। भैरवश्च न कदाचित्काञ्चिद्विकृतिं व्रजति भैरव्याश्च स नैव कदाचित्काञ्चिद्दिव्यक्रीडां भजते। अस्य कोऽर्थः। यस्मिन्कस्मिंश्चित्प्रकारे नरे भैरवी व्यवहरति तेन सर्वेण भैरवोऽखिलेनानुपहतः। अत एव त्वन्मोक्षसमये त्वमवगच्छसि यत्तव स्वभावो न कदाचिद्विकृतो मिषतां संवत्सराणां सर्वेषां येषु नरः स्वशरीरे न्यवसदित्यादिप्रकारेण। भैरवो दुःखातीतो यच्च स न कदाचन तप्यते। त्वं यदि महेश्वरात्साहाय्यमिच्छसि तर्हि त्वं न तस्मिन्भैरवं प्रार्थयेथा यतः स नापि जानाति यत्त्वमसि। परभैरवस्य तु भैरवभैरव्यात्मकत्वात्स न केवलं विश्वोत्तीर्णो विश्वमयोऽपि। किमिति। यतो हि भैरवो विश्वोत्तीर्णो भैरवी च विश्वमयी। अत एव यदि त्वं महेश्वरात्साहाय्यमिच्छसि तर्हि त्वं प्रार्थयेथास्तस्मिन्परभैरवं यस्य भैरवी शक्तिनामकापि सर्वत्र कर्णयुता। कोऽपि चेद्घोरतमे नरके दुःखमनुभवंस्त्राहि त्राहीत्युत्क्रोशंश्च तदा परभैरवस्तं श्रोष्यति स च यथेष्टं तं दुःखान्मोचयिष्यति। अनेनालम्। अधुनाहं त्रिकमुख्यमतानि विवृण्वन्नास इति॥३५५॥
Sādhakaḥ pṛṣṭavān - Guro trikamukhyamatānāṁ viṣaye tvayā vyākhyāpravartanātprāṅmamaikasaṁśayaḥ| Jānāmyahaṁ yattvametatpūrvakāle vyākhyāḥ parantu yattvaṁ punarmahyametadvyākhyāsi tadrocayeyamaham - Śivanāmakabhairavasya ca paramaśivanāmakaparabhairavasya ca madhye ko viśeṣa iti| Guruḥ punaḥ sādhakāyaitadvyākhyātumaṅgīkṛtavān| Tasmā etatso'vak - Parabhairavaḥ spaṣṭaṁ bhairavo'sti tayostu sūkṣmāntaraṁ bhavati| Prathamaṁ yathā mayā pūrvoktam - Parabhairavaḥ śivaśaktimayo'rthādbhairavabhairavīmayaḥ| Bhairavaḥ prathamatattve nivasannikhilena ca viśvottīrṇaḥ| Bhairavaśca na kadācitkāñcidvikṛtiṁ vrajati bhairavyāśca sa naiva kadācitkāñciddivyakrīḍāṁ bhajate| Asya ko'rthaḥ| Yasminkasmiṁścitprakāre nare bhairavī vyavaharati tena sarveṇa bhairavo'khilenānupahataḥ| Ata eva tvanmokṣasamaye tvamavagacchasi yattava svabhāvo na kadācidvikṛto miṣatāṁ saṁvatsarāṇāṁ sarveṣāṁ yeṣu naraḥ svaśarīre nyavasadityādiprakāreṇa| Bhairavo duḥkhātīto yacca sa na kadācana tapyate| Tvaṁ yadi maheśvarātsāhāyyamicchasi tarhi tvaṁ na tasminbhairavaṁ prārthayethā yataḥ sa nāpi jānāti yattvamasi| Parabhairavasya tu bhairavabhairavyātmakatvātsa na kevalaṁ viśvottīrṇo viśvamayo'pi| Kimiti| Yato hi bhairavo viśvottīrṇo bhairavī ca viśvamayī| Ata eva yadi tvaṁ maheśvarātsāhāyyamicchasi tarhi tvaṁ prārthayethāstasminparabhairavaṁ yasya bhairavī śaktināmakāpi sarvatra karṇayutā| Ko'pi cedghoratame narake duḥkhamanubhavaṁstrāhi trāhītyutkrośaṁśca tadā parabhairavastaṁ śroṣyati sa ca yatheṣṭaṁ taṁ duḥkhānmocayiṣyati| Anenālam| Adhunāhaṁ trikamukhyamatāni vivṛṇvannāsa iti||355||

El buscador (sādhakaḥ) preguntó (pṛṣṭavān): "Oh Guru (guro), antes (prāk) de que sigas explicando (tvayā vyākhyā-pravartanāt) los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-matānām viṣaye), tengo una duda (mama eka-saṁśayaḥ). Sé (jānāmi aham) que (yad)(tvam) ya (pūrvakāle) explicaste (vyākhyāḥ) esto --más especificamente, en la estrofa 317-- (etad), sin embargo (parantu), me gustaría (tad rocayeyam aham) que me lo expliques otra vez (yad tvam punar mahyam etad vyākhyāsi): ¿Cuál (kaḥ) (es) la diferencia (viśeṣaḥ) entre Bhairava (también) llamado Śiva, y Parabhairava (también) llamado Paramaśiva (śiva-nāmaka-bhairavasya ca parama-śiva-nāmaka-para-bhairavasya ca madhye... iti)?". El Guru (guruḥ) estuvo de acuerdo (aṅgīkṛtavān) en explicárselo (etad vyākhyātum) al buscador (sādhakāya) nuevamente (punar). Él (saḥ) le dijo (tasmai... avak) esto (etad): "Parabhairava (para-bhairavaḥ) es (asti) obviamente (spaṣṭam) Bhairava (bhairavaḥ), pero (tu) existe (bhavati) una sutil diferencia (sūkṣma-antaram) entre ellos (tayoḥ). Primeramente (prathamam), como (yathā) dije antes (mayā pūrva-uktam): Parabhairava (para-bhairavaḥ) consiste en Śiva y Śakti (śiva-śakti-mayaḥ), es decir (arthāt), Él consiste en Bhairava y Bhairavī (bhairava-bhairavī-mayaḥ). Bhairava (bhairavaḥ) reside (nivasan) en la primera categoría (prathama-tattve) y (ca) es totalmente trascendente --a saber, Él está más allá del universo-- (nikhilena... viśva-uttīrṇaḥ). Bhairava (bhairavaḥ ca) nunca (na kadācid) atraviesa ningún cambio (kāñcid vikṛtim vrajati) y (ca) Él (saḥ) nunca (na eva kadācid) participa en ningún Juego divino (kāñcid divya-krīḍām bhajate) de Bhairavī (bhairavyāḥ). ¿Qué significa esto (asya kaḥ arthaḥ)? Cualquiera sea la manera en que (yasmin kasmin-cid prakāre) Bhairavī (bhairavī) se comporte (vyavaharati) hacia nara --hacia el individuo limitado-- (nare), Bhairava (bhairavaḥ) no es en absoluto afectado (akhilena anupahataḥ) por todo eso (tena sarveṇa). Por esta razón (atas eva), en el momento de tu Liberación (tvat-mokṣa-samaye), te das cuenta de (tvam avagacchasi) que (yad) tu (tava) naturaleza esencial (svabhāvaḥ) nunca (na kadācid) cambió (vikṛtaḥ) pese a todos los años (miṣatām saṁvatsarāṇām sarveṣām) en los cuales (yeṣu) nara (naraḥ) moró (nyavasat) en su cuerpo (sva-śarīre), etc. (iti-ādi-prakāreṇa). Bhairava (bhairavaḥ) está más allá del dolor (duḥkha-atītaḥ), o sea (yad ca), Él (saḥ) nunca (na kadācana) sufre (tapyate). Si (yadi) quieres (tvam... icchasi) ayuda (sāhāyyam) del Gran Señor (mahā-īśvarāt), entonces (tarhi) no deberías pedirle (tvam na... prārthayethāḥ) eso (tasmin) a Bhairava (bhairavam), pues (yatas) Él (saḥ) ni siquiera sabe (na api jānāti) que (yad)(tvam) existes (asi). Sin embargo (tu), puesto que Parabhairava consiste en Bhairava y Bhairavī (para-bhairavasya... bhairava-bhairavī-ātmakatvāt), Él (saḥ) no es solamente (na kevalam) trascendente (viśva-uttīrṇaḥ) sino también (api) inmanente (viśva-mayaḥ). ¿Por qué? (kim iti) Porque (yatas hi) Bhairava (bhairavaḥ) es trascendente (viśva-uttīrṇaḥ) y (ca) Bhairavī (bhairavī) es inmanente (viśva-mayī). Por consiguiente (atas eva), si (yadi) quieres (tvam... icchasi) ayuda (sāhāyyam) del Gran Señor (mahā-īśvarāt), entonces (tarhi) deberías pedirle (prārthayethāḥ) eso (tasmin) a Parabhairava (para-bhairavam), cuya --es decir, de Parabhairava-- (yasya) Bhairavī (bhairavī), también (api) llamada Śakti (śakti-nāmakā), tiene oídos (karṇa-yutā) en todas partes (sarvatra). Si (ced) alguien (kaḥ api) experimenta (anubhavan) dolor (duḥkham) en el infierno más terrible (ghoratame narake), y (ca) grita (utkrośan) '¡Socorro, socorro! (trāhi trāhi iti)', entonces (tadā) Parabhairava (para-bhairavaḥ) lo oirá (tam śroṣyati) y (ca) lo liberará (saḥ... tam... mocayiṣyati) del sufrimiento (duḥkhāt), si así lo desea (yathā-iṣṭam). ¡Basta (alam) de esto(anena)! Ahora (adhunā) sigo (aham... āse) explicando (vivṛṇvan) los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-matāni... iti)"||355||


इदानीं षट्त्रिंशत्तत्त्वसन्दोहे चतुर्थश्लोकविषये श्रीमद्राजानकानन्दस्य सम्पूर्णवृत्तिः

एवं क्रमावभासनाद्विश्वस्य शुद्धसंविन्मात्राधिकरण एव स्फुटतया परामृश्यमानस्याहमंशेऽभिषेचनात्स एव परमेश्वर ईश्वरतत्त्वदशामधिश्रयत्यत्र वेद्यजातस्य स्फुटावभासनाज्ज्ञानशक्त्युद्रेकः। आन्तरदशाया उद्रिक्तत्वात्सदाशिवावस्था बहिर्भावपरतोद्रेकात्त्वीश्वरावस्थेत्यनयोर्विशेषः। प्ररूढभेदस्येदन्तांशस्य समधृततुलापुटन्यायेनाहमंशस्फुरणायां शुद्धविद्यातत्त्वम्। अत्र विश्वस्य स्फुटतरं परामर्शनात्क्रियाशक्तिः प्रधाना। इयति च शुद्धस्वातन्त्र्यमेव तत्तद्वैचित्र्येण प्रस्फुरतीति शुद्धोऽध्वा॥४॥

इति। अधुनैतत्सर्वं विस्तरेण व्याख्यास्याम्यहमिति॥३५६॥
Idānīṁ ṣaṭtriṁśattattvasandohe caturthaślokaviṣaye śrīmadrājānakānandasya sampūrṇavṛttiḥ

Evaṁ kramāvabhāsanādviśvasya śuddhasaṁvinmātrādhikaraṇa eva sphuṭatayā parāmṛśyamānasyāhamaṁśe'bhiṣecanātsa eva parameśvara īśvaratattvadaśāmadhiśrayatyatra vedyajātasya sphuṭāvabhāsanājjñānaśaktyudrekaḥ| Āntaradaśāyā udriktatvātsadāśivāvasthā bahirbhāvaparatodrekāttvīśvarāvasthetyanayorviśeṣaḥ| Prarūḍhabhedasyedantāṁśasya samadhṛtatulāpuṭanyāyenāhamaṁśasphuraṇāyāṁ śuddhavidyātattvam| Atra viśvasya sphuṭataraṁ parāmarśanātkriyāśaktiḥ pradhānā| Iyati ca śuddhasvātantryameva tattadvaicitryeṇa prasphuratīti śuddho'dhvā||4||

iti| Adhunaitatsarvaṁ vistareṇa vyākhyāsyāmyahamiti||356||

"Ahora (idānīm), el cometario completo (sampūrṇa-vṛttiḥ) del venerable Rājānakānanda (śrīmat-rājānakānandasya) acerca de la cuarta estrofa (caturtha-śloka-viṣaye) en el Ṣaṭtriṁśattattvasandoha (ṣaṭtriṁśattattvasandohe):

«De este modo (evam), a partir de la manifestación de la sucesión (de tattva-s o categorías) (krama-avabhāsanāt), ese (saḥ) mismo (eva) Señor Supremo (parama-īśvaraḥ) reposa (adhiśrayati) en el estado del Īśvara-tattva --la cuarta categoría-- (īśvara-tattva-daśām) vertiendo (abhiṣecanāt) al universo (viśvasya), que es (aquí --en la categoría llamada Īśvara--) aprehendido o percibido --lit. siendo captado mentalmente, considerado, etc.-- (parāmṛśyamānasya) de manera clara o nítida (sphuṭatayā), en la porción 'Aham' o 'Yo' (aham-aṁśe), la cual (actúa como) un receptáculo que meramente consiste en Conciencia pura (śuddha-saṁvid-mātra-adhikaraṇe eva). En esta (categoría) --o sea, en Īśvara-- (atra), (existe) predominancia del Poder de Conocimiento (jñāna-śakti-udrekaḥ) a causa de una manifestación clara o nítida (sphuṭa-avabhāsanāt) de lo que aparece (en la forma de) un objeto --a saber, el universo-- (vedya-jātasya). Debido a la preponderancia (udriktatvāt) del estado interno (āntara-daśāyāḥ), la condición (conocida como) el Sadāśiva-tattva --la tercera categoría-- (sadāśiva-avasthā) (emerge). Sin embargo (tu), la etapa (llamada) el Īśvara-tattva --la cuarta categoría-- (īśvara-avasthā) (brota a la existencia) a causa de una predominancia del estado externo en (su) grado más alto (bahis-bhāva-paratā-udrekāt). Ésta es la diferencia (iti... viśeṣaḥ) entre estos dos (tattva-s o categorías) (anayoḥ). El Śuddhavidyā-tattva --la quinta categoría-- (śuddha-vidyā-tattva) (se vuelve manifiesto) al equilibrar debidamente los pesos sobre los (dos) platillos de la balanza (samadhṛta-tulā-puṭa-nyāyena), (metafóricamente hablando, a saber, por un lado,) la porción 'Idam' o 'Esto' (idantā-aṁśasya), la cual se ha vuelto crecientemente distinta (de la porción 'Aham' o 'Yo' ahora) (prarūḍha-bhedasya), (y por el otro lado,) la rutilante expansión de la porción 'Aham' o 'Yo' (aham-aṁśa-sphuraṇāyām). En este (quinto tattva o categoría) (atra), el Poder de Acción (kriyā-śaktiḥ) es el principal (pradhānā) porque existe una aprehensión o percepción más nítida (sphuṭataram parāmarśanāt) del universo (viśvasya). Y (ca) (puesto que) sólo (eva) el puro Svātantrya --Libertad Absoluta-- (śuddha-svātantryam) vibra y destella (prasphurati) dentro del (curso) que abarca (los primeros cinco tattva-s) (iyati) como una múltiple diversidad (tad-tad-vaicitryeṇa), (tal) curso (adhvā) (es) de este modo (iti) puro (śuddhaḥ... iti)||4||».

Ahora (adhunā), explicaré (vyākhyāsyāmi aham) todo (sarvam) esto (etad) en detalle (vistareṇa... iti)"||356||


ईश्वराख्यचतुर्थतत्त्व इदमर्थाद्विश्वं यथाशब्दमहमंशेऽभिषिक्तम्। अहन्ताद्भुतविश्वस्य पात्रमात्रा। यत एतत्तथा यतस्तत्त्वेऽस्मिन्विश्वं तत्स्फुटावभासनात्प्रभवत्यत्र ज्ञानशक्तेरपि प्राधान्यम्। पूर्वतत्त्वे यच्च सदाशिवतत्त्वेऽहन्ता श्रीराजानकानन्देनान्तरदशेत्यभिहितेदन्ताया अतिरिच्यते। तस्माद्विपरीतमीश्वरतत्त्व इदन्ता श्रीराजानकानन्देन बहिर्भाव इत्यभिहिताहन्ताया अतिरिच्यते। अन्यतः सद्विद्याख्यपञ्चमतत्त्वेऽहन्तेदन्तयोः पूर्णसाम्यं तुलाद्विपुटस्थापित इव। नाहन्ताया न चेदन्तायाः प्राधान्यम्। इह क्रियाशक्तेरपि प्रधानता। किमर्थम्। मम मतेऽहन्ताया इदन्तां चेदन्ताया अहन्तामान्दोलनत्वात्। श्रीमद्राजानकानन्दस्य मते तु विश्वस्य स्फुटतरं परामर्शनात्। अपरञ्च स्वातन्त्र्यशक्तेरत्र प्रथमेषु पञ्चतत्त्वेषु राज्ञीरूपत्वाच्छुद्धोऽध्वायमर्थतः प्रथमेषु पञ्चतत्त्वेष्वहन्तेदन्तयोरैक्यत्वात्सतो निश्चितं शुद्धोऽध्वायम्। पश्चान्मायानामकषष्ठतत्त्वात्पृथिवीनामकषट्त्रिंशतत्त्वपर्यन्तमशुद्धोऽध्वात्र। किमर्थम्। द्वैतस्यैकताभावस्य पदेऽस्मिन्राज्ञीरूपत्वात्॥३५७॥
Īśvarākhyacaturthatattva idamarthādviśvaṁ yathāśabdamahamaṁśe'bhiṣiktam| Ahantādbhutaviśvasya pātramātrā| Yata etattathā yatastattve'sminviśvaṁ tatsphuṭāvabhāsanātprabhavatyatra jñānaśakterapi prādhānyam| Pūrvatattve yacca sadāśivatattve'hantā śrīrājānakānandenāntaradaśetyabhihitedantāyā atiricyate| Tasmādviparītamīśvaratattva idantā śrīrājānakānandena bahirbhāva ityabhihitāhantāyā atiricyate| Anyataḥ sadvidyākhyapañcamatattve'hantedantayoḥ pūrṇasāmyaṁ tulādvipuṭasthāpita iva| Nāhantāyā na cedantāyāḥ prādhānyam| Iha kriyāśakterapi pradhānatā| Kimartham| Mama mate'hantāyā idantāṁ cedantāyā ahantāmāndolanatvāt| Śrīmadrājānakānandasya mate tu viśvasya sphuṭataraṁ parāmarśanāt| Aparañca svātantryaśakteratra prathameṣu pañcatattveṣu rājñīrūpatvācchuddho'dhvāyamarthataḥ prathameṣu pañcatattveṣvahantedantayoraikyatvātsato niścitaṁ śuddho'dhvāyam| Paścānmāyānāmakaṣaṣṭhatattvātpṛthivīnāmakaṣaṭtriṁśatattvaparyantamaśuddho'dhvātra| Kimartham| Dvaitasyaikatābhāvasya pade'sminrājñīrūpatvāt||357||

"En la cuarta categoría llamada Īśvara (īśvara-ākhya-caturtha-tattve), Idam o Esto (idam) —o sea (arthāt), el universo (viśvam)— es literalmente vertido (yathāśabdam... abhiṣiktam) en la porción Aham o Yo (aham-aṁśe). Aham o Yo (ahantā) es simplemente un receptáculo (pātra-mātrā) para el asombroso universo (adbhuta-viśvasya). Porque (yatas) esto (etad) (es) así (tathā) —porque (yatas) el universo (viśvam) predomina (prabhavati) en esta categoría (tattve asmin), debido a su manifestación clara o nítida (tad-sphuṭa-avabhāsanāt)—, el Poder de Conocimiento también predomina (jñāna-śakteḥ api prādhānyam) aquí (atra). En la categoría anterior (pūrva-tattve), es decir (yad ca), en la categoría Sadāśiva (sadāśiva-tattve), Aham o Yo (ahantā) —llamado (abhihitā) 'estado interno' (āntara-daśā iti) por el venerable Rājānakānanda (śrī-rājānakānandena)— prevalece (atiricyate) sobre Idam o Esto (idantāyāḥ). Contrario (viparītam) a eso (tasmāt), en la categoría Īśvara (īśvara-tattve), Idam o Esto (idantā) —llamado (abhihitā) 'estado externo' (bahis-bhāvaḥ iti) por el venerable Rājānakānanda (śrī-rājānakānandena)— prevalece (atiricyate) sobre Aham o Yo (ahantāyāḥ). Por el otro lado (anyatas), en la quinta categoría llamada Sadvidyā (sadvidyā-ākhya-pañcama-tattve), (existe) total equilibrio (pūrṇa-sāmyam) entre Aham e Idam (ahantā-idantayoḥ), como si (iva) estuviesen sobre los dos platillos de una balanza (tulā-dvi-puṭa-sthāpite). Ni Aham ni Idam son predominantes (na ahantāyāḥ na ca idantāyāḥ prādhānyam). Aquí (iha) hay también predominancia (api pradhānatā) del Poder de Acción (kriyā-śakteḥ). ¿Por qué? (kimartham) En mi opinión (mama mate), porque existe una oscilación (āndolanatvāt) desde Aham (ahantāyāḥ) hacia Idam (idantām) y (ca) desde Idam (idantāyāḥ) hacia Aham (ahantām). Pero (tu), en la opinión (mate) del ilustre Rājānakānanda (śrīmat-rājānakānandasya), porque existe una aprehensión o percepción más nítida (sphuṭataram parāmarśanāt) del universo (viśvasya). Por otra parte (aparañca), como el Poder de la Libertad Absoluta es la Reina (svātantrya-śakteḥ... rājñī-rūpatvāt) aquí (atra) —en las primeras cinco categorías (prathameṣu pañca-tattveṣu)—, este (ayam) curso (adhvā) (es) puro (śuddhaḥ), es decir (arthatas), puesto que hay unidad (aikyatvāt sataḥ) entre Aham e Idam (ahantā-idantayoḥ) en las primeras cinco categorías (prathameṣu pañca-tattveṣu), este (ayam) curso (adhvā) (es) definitivamente (niścitam) puro (śuddhaḥ). Después (paścāt), desde la sexta categoría llamada Māyā (māyā-nāmaka-ṣaṣṭha-tattvāt) hasta la trigésimo sexta categoría llamada Pṛthivī (pṛthivī-nāmaka-ṣaṭtriṁśa-tattva-paryantam), el curso (adhvā) (es) impuro (aśuddhaḥ) aquí (atra). ¿Por qué? (kimartham) Porque la dualidad o ausencia de unidad es la Reina (dvaitasya ekatā-abhāvasya... rājñī-rūpatvāt) en esta etapa (pade asmin)"||357||

al inicio


 Āṇavamala

परभैरवेण सहजैक्यं गृह्णाने नरे च भन्दनकारि तु।
मलं गतमेव निवृत्तितां शाश्वतं विलोमक्रमेण वा वै॥१०॥

इति त्रिकमुख्यमतेषु दशमश्लोकोऽयमिति॥३५८॥
Parabhairaveṇa sahajaikyaṁ gṛhṇāne nare ca bhandanakāri tu|
Malaṁ gatameva nivṛttitāṁ śāśvataṁ vilomakrameṇa vā vai||10||

iti trikamukhyamateṣu daśamaśloko'yamiti||358||

"Ésta (ayam) (es) la décima estrofa (daśama-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Cuando el individuo limitado se da cuenta de (su) natural unidad con Parabhairava (parabhairaveṇa sahaja-aikyam gṛhṇāne nare ca), mala o impureza (malam) —la que produce esclavitud (bhandana-kāri tu)— desaparece (gatam eva nivṛttitām) para siempre (śāśvatam), o (vā) viceversa (vilomakrameṇa... vai iti... iti)||10||»"||358||


परभैरवसाद्भवति मायाया वशे नरे तदा केवलं निवृत्तितां गतमाणवमलम्। विलोमक्रमेण वार्थान्निवृत्तितामाणवमले गते नरः परभैरवसाद्भवन्। परभैरवेण चैक्यं परभैरवसाद्भव एव। श्रीतन्त्रालोके १.२३-२५ चाभिनवगुप्तपादैरेतत्प्रस्तुतस्यास्य विषय उक्तम्

मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम्।
इति प्रोक्तं तथा च श्रीमालिनीविजयोत्तरे॥२३॥
विशेषणेन बुद्धिस्थे संसारोत्तरकालिके।
सम्भावनां निरस्यैतदभावे मोक्षमब्रवीत्॥२४॥
अज्ञानमिति न ज्ञानाभावश्चातिप्रसङ्गतः।
स हि लोष्टादिकेऽप्यस्ति न च तस्यास्ति संसृतिः॥२५॥

इति। इदानीमेतद्व्याख्यास्याम्यहमिति॥३५९॥
Parabhairavasādbhavati māyāyā vaśe nare tadā kevalaṁ nivṛttitāṁ gatamāṇavamalam| Vilomakrameṇa vārthānnivṛttitāmāṇavamale gate naraḥ parabhairavasādbhavan| Parabhairaveṇa caikyaṁ parabhairavasādbhava eva| Śrītantrāloke 1.23-25 cābhinavaguptapādairetatprastutasyāsya viṣaya uktam

Malamajñānamicchanti saṁsārāṅkurakāraṇam|
Iti proktaṁ tathā ca śrīmālinīvijayottare||23||
Viśeṣaṇena buddhisthe saṁsārottarakālike|
Sambhāvanāṁ nirasyaitadabhāve mokṣamabravīt||24||
Ajñānamiti na jñānābhāvaścātiprasaṅgataḥ|
Sa hi loṣṭādike'pyasti na ca tasyāsti saṁsṛtiḥ||25||

iti| Idānīmetadvyākhyāsyāmyahamiti||359||

"Cuando el individuo limitado, que está sujeto a Māyā, se vuelve Parabhairava (para-bhairava-sāt-bhavati māyāyāḥ vaśe nare), entonces (tadā) Āṇavamala (āṇavamalam) meramente (kevalam) desaparece (nivṛttitām gatam). O (vā) viceversa (vilomakrameṇa), es decir (arthāt), cuando el Āṇavamala desaparece (nivṛttitām āṇavamale gate), nara o el individuo limitado (naraḥ) se vuelve Parabhairava (para-bhairava-sāt-bhavan). Y (ca) unidad (aikyam) con Parabhairava (para-bhairaveṇa) (es) volverse Parabhairava (para-bhairava-sāt-bhavaḥ eva). En el venerable Tantrāloka (śrī-tantrāloke 1.23-25 ca), el ilustre Abhinavagupta dijo esto (abhinavagupta-pādaiḥ etad... uktam) acerca de este tema en discusión (prastutasya asya viṣaye):

«Se dice (proktam) así (tathā ca) en el venerable Mālinīvijayottaratantra --en la última mitad de la estrofa 1.23-- (śrī-mālinīvijayottare): 'Ellos --los sabios-- sostienen (icchanti) que mala (malam) (es) ignorancia (ajñānam) (y) la causa del brote de Saṁsāra --Trasmigración llena de pesar-- (saṁsāra-aṅkura-kāraṇam iti)' --y esta ignorancia se denomina Āṇavamala--. Tras rechazar (nirasya) la opinión o suposición (sambhāvanām) de que (la ignorancia) que reside en el intelecto (buddhi-sthe) —que aparece después de la Trasmigración (saṁsāra-uttara-kālike)— está dotada de esta característica o marca --en definitiva, de que bauddhājñāna o ignorancia intelectual es la causa del brote de la Trasmigración-- (viśeṣaṇena), (Śiva) dijo (abravīt) (que) la Liberación (mokṣam) (tendrá lugar) en la ausencia de eso --en la ausencia de pauruṣājñāna (ignorancia acerca del Ser), el cual es la verdadera causa del brote de la Trasmigración-- (tad-abhāve). 'Ignorancia' --Āṇavamala-- (ajñānam iti) no es (total) ausencia de conocimiento (jñāna-abhāvaḥ ca) (porque si así fuese) habría una expansión injustificable de esta regla --la generalización sería excesiva-- (atiprasaṅgataḥ). Pues (hi) esa (ignorancia total) (saḥ) está (asti) en un terrón de tierra, etc. (loṣṭa-ādike) en verdad (api), pero no existe ninguna (na ca... asti) Trasmigración (saṁsṛtiḥ) en su caso --en el caso de un terrón de tierra, etc.-- (tasya... iti)||1.23-25||».

Ahora (idānīm), explicaré (vyākhyāsyāmi aham) esto (etad... iti)"||359||


श्रीमालिनीविजयोत्तरतन्त्रे श्लोकः १.२३ श्रीमदभिनवगुप्तेनापूर्णमुदाहृतः। श्लोके तस्मिन्नाणवमलं संसारमूलमिव निर्दिष्टम्। किञ्च पौरुषबौद्धाज्ञानाख्याकृतिद्वययुतमाणवमलम्। मोक्षो मुख्यशः पौरुषाज्ञानापनयनं संसूचयति। बौद्धाज्ञानं चेत्पौरुषाज्ञानस्थानेऽपनीतं तर्हि मुक्तिर्नास्ति। एवं बौद्धाज्ञानापनयनगुरुता का। यतो बौद्धाज्ञानेऽपनीते जीवन्मुक्तिः स्थिरतामिता। यदि केवलं पौरुषाज्ञानमपनीतं तदा स्थिरमोक्षानुभवार्थं देहमरणं त्वया प्रतीक्षितव्यम्। तथापि मोक्षकारणं सदा पौरुषाज्ञानापनयनम्। परन्तु पौरुषाज्ञानं किम्। सङ्क्षेपतः पूर्वं मयोक्तमिवात्मा बहुतां गत इत्यस्य विनिश्चयः पौरुषाज्ञानम्। इदानीं सम्भावनानि सर्वाणि विस्तरेण वर्णयिष्यामीति॥३६०॥
Śrīmālinīvijayottaratantre ślokaḥ 1.23 śrīmadabhinavaguptenāpūrṇamudāhṛtaḥ| Śloke tasminnāṇavamalaṁ saṁsāramūlamiva nirdiṣṭam| Kiñca pauruṣabauddhājñānākhyākṛtidvayayutamāṇavamalam| Mokṣo mukhyaśaḥ pauruṣājñānāpanayanaṁ saṁsūcayati| Bauddhājñānaṁ cetpauruṣājñānasthāne'panītaṁ tarhi muktirnāsti| Evaṁ bauddhājñānāpanayanagurutā kā| Yato bauddhājñāne'panīte jīvanmuktiḥ sthiratāmitā| Yadi kevalaṁ pauruṣājñānamapanītaṁ tadā sthiramokṣānubhavārthaṁ dehamaraṇaṁ tvayā pratīkṣitavyam| Tathāpi mokṣakāraṇaṁ sadā pauruṣājñānāpanayanam| Parantu pauruṣājñānaṁ kim| Saṅkṣepataḥ pūrvaṁ mayoktamivātmā bahutāṁ gata ityasya viniścayaḥ pauruṣājñānam| Idānīṁ sambhāvanāni sarvāṇi vistareṇa varṇayiṣyāmīti||360||

"La estrofa 1.23 (ślokaḥ 1.23) en el venerable Mālinīvijayottaratantra (śrī-mālinīvijayottaratantre) fue parcialmente citada (apūrṇam udāhṛtaḥ) por el eminente Abhinavagupta (śrīmat-abhinavaguptena). En esa estrofa (śloke tasmin), el Āṇavamala (āṇava-malam) se indica (nirdiṣṭam) como (iva) la raíz del Saṁsāra (saṁsāra-mūlam). Además (kiñca), el Āṇavamala (āṇava-malam) tiene dos aspectos llamados ignorancia acerca del Ser e ignorancia intelectual (pauruṣa-bauddha-ajñāna-ākhya-ākṛti-dvaya-yutam). La Liberación (mokṣaḥ) principalmente (mukhyaśas) implica (saṁsūcayati) la extirpación de la ignorancia acerca del Ser (pauruṣa-ajñāna-apanayanam). Si (ced) la ignorancia intelectual (bauddha-ajñānam) se extirpa (apanītam) en vez de la ignorancia acerca del Ser (pauruṣa-ajñāna-sthāne), entonces (tarhi) no hay ninguna (na asti) Liberación (muktiḥ). De este modo (evam), ¿cuál (kā) (es) la importancia de quitar la ignorancia intelectual (bauddha-ajñāna-apanayana-gurutā)? Porque (yatas) cuando se quita la ignorancia intelectual (bauddha-ajñāne apanīte), la Liberación en vida (jīvat-muktiḥ) se vuelve estable (sthiratām itā). Si (yadi) solamente (kevalam) se extirpa (apanītam) la ignorancia acerca del Ser (pauruṣa-ajñānam), entonces (tadā), para disfrutar de una Liberación estable (sthira-mokṣa-anubhava-artham), debes esperar (tvayā pratīkṣitavyam) a que el cuerpo se muera (deha-maraṇam). De todas formas (tathā api), la causa de la Liberación (mokṣa-kāraṇam) (es) siempre la extirpación de la ignorancia acerca del Ser (sadā pauruṣa-ajñāna-apanayanam). Sin embargo (parantu), ¿qué (kim) (es) la ignorancia acerca del Ser (pauruṣa-ajñānam)? En suma (saṅkṣepataḥ), como (iva) dije (mayā uktam) antes (pūrvam): La ignorancia acerca del Ser (pauruṣa-ajñānam) (es) una total convicción (viniścayaḥ) sobre esto (asya): 'El Ser (ātmā) se volvió muchos (bahutām gataḥ iti)'. Ahora (idānīm), describiré (varṇayiṣyāmi) detalladamente (vistareṇa) todas (sarvāṇi) las posibilidades (sambhāvanāni... iti)"||360||


शिष्यस्य सम्भावनानीमानि पञ्च (१) पौरुषबौद्धाज्ञानेऽनपनीते। शिष्योऽयं नरमात्रोऽद्यापि। (२) पौरुषाज्ञानमनपनीतं बौद्धाज्ञानमपनीतं च। शिष्योऽयममुक्तः पण्डितस्तु। एवं स न नरमात्रः। किमिति। तस्य परभैरवशास्त्रविषय उचितज्ञानत्वात्। स पुनरमुक्तस्तस्मिन्पौरुषाज्ञानावस्थितित्वात्। अत एव तस्य मुख्यार्थो गुरोः प्रसादतो वा समाधौ परभैरवस्यानुग्रहेण वा पौरुषाज्ञानापनयनम्। (३) पौरुषाज्ञानमपनीतं बौद्धाज्ञानमनपनीतं च। शिष्योऽयं मुक्त एवापण्डितस्तु। एवं स न स्पष्टं नरमात्रः। यद्यपि शिष्योऽयं मुक्तस्तथापि स स्थिरमोक्षमनुभवितुमशक्तः। किमिति। तस्मिन्बौद्धाज्ञानावस्थितित्वात्। अत एव तस्य मुख्यार्थः परभैरवशास्त्राध्ययनाद्बौद्धाज्ञानापनयनम्। शिष्योऽयं चेत्स्वबौद्धाज्ञानमपनेतुमशक्तः स देहमृत्य्वनन्तरं स्थिरमोक्षमनुभविष्यति तस्य च भाव्यजन्म न भविष्यति। अपरञ्च स इच्छानुसारं लोकमिमं पुनरागन्तुं शक्तः। (४) पौरुषाज्ञानमपनीतं बौद्धाज्ञानमपनीतं च। शिष्योऽयं मुक्त एव पण्डितोऽपि च। स च न स्पष्टं नरमात्रो अपि तु महायोगी जीवन्मुक्तोऽर्थाच्छिष्योऽयमधुनैवात्रैव स्थिरमोक्षमनुभवत्यर्थतस्तस्य मरणं प्रतीक्षितुमावश्यकता नास्ति। स्थूलदेहे च किञ्चित्कालं यावज्जीवित्वा तत्त्यक्त्वा भौतिकशरीरस्याभावात्पूर्णतरमोक्षमप्यनुभवति। तस्य च भाव्यजन्म न भविष्यति। अपरञ्च तस्य मुक्तत्वात्स इच्छानुसारं लोकमिमं पुनरागन्तुं शक्तः। (५) मुक्तानां विशेषवर्गः स्यात्। ते विदेहमुक्ता अभिधीयन्ते। किमर्थम्। यतस्ते सद्यस्तीव्रतमाच्छक्तिपातात्स्वस्थूलदेहांस्त्यजन्ति। प्रस्तुतमिदमिदानीं सुस्पष्टमेवेति॥३६१॥
Śiṣyasya sambhāvanānīmāni pañca (1) pauruṣabauddhājñāne'napanīte| Śiṣyo'yaṁ naramātro'dyāpi| (2) Pauruṣājñānamanapanītaṁ bauddhājñānamapanītaṁ ca| Śiṣyo'yamamuktaḥ paṇḍitastu| Evaṁ sa na naramātraḥ| Kimiti| Tasya parabhairavaśāstraviṣaya ucitajñānatvāt| Sa punaramuktastasminpauruṣājñānāvasthititvāt| Ata eva tasya mukhyārtho guroḥ prasādato vā samādhau parabhairavasyānugraheṇa vā pauruṣājñānāpanayanam| (3) Pauruṣājñānamapanītaṁ bauddhājñānamanapanītaṁ ca| Śiṣyo'yaṁ mukta evāpaṇḍitastu| Evaṁ sa na spaṣṭaṁ naramātraḥ| Yadyapi śiṣyo'yaṁ muktastathāpi sa sthiramokṣamanubhavitumaśaktaḥ| Kimiti| Tasminbauddhājñānāvasthititvāt| Ata eva tasya mukhyārthaḥ parabhairavaśāstrādhyayanādbauddhājñānāpanayanam| Śiṣyo'yaṁ cetsvabauddhājñānamapanetumaśaktaḥ sa dehamṛtyvanantaraṁ sthiramokṣamanubhaviṣyati tasya ca bhāvyajanma na bhaviṣyati| Aparañca sa icchānusāraṁ lokamimaṁ punarāgantuṁ śaktaḥ| (4) Pauruṣājñānamapanītaṁ bauddhājñānamapanītaṁ ca| Śiṣyo'yaṁ mukta eva paṇḍito'pi ca| Sa ca na spaṣṭaṁ naramātro api tu mahāyogī jīvanmukto'rthācchiṣyo'yamadhunaivātraiva sthiramokṣamanubhavatyarthatastasya maraṇaṁ pratīkṣitumāvaśyakatā nāsti| Sthūladehe ca kiñcitkālaṁ yāvajjīvitvā tattyaktvā bhautikaśarīrasyābhāvātpūrṇataramokṣamapyanubhavati| Tasya ca bhāvyajanma na bhaviṣyati| Aparañca tasya muktatvātsa icchānusāraṁ lokamimaṁ punarāgantuṁ śaktaḥ| (5) Muktānāṁ viśeṣavargaḥ syāt| Te videhamuktā abhidhīyante| Kimartham| Yataste sadyastīvratamācchaktipātātsvasthūladehāṁstyajanti| Prastutamidamidānīṁ suspaṣṭameveti||361||

"Éstas (imāni) (son) las cinco (pañca) posibilidades (sambhāvanāni) para un discípulo (śiṣyasya): (1) La ignorancia acerca del Ser y la ignorancia intelectual (1 pauruṣa-bauddha-ajñāne) no se han quitado (anapanīte). Este (ayam) discípulo (śiṣyaḥ) es aún un mero nara o individuo limitado (nara-mātraḥ adyāpi). (2) La ignorancia acerca del Ser (2 pauruṣa-ajñānam) no se ha quitado (anapanītam) y (ca) la ignorancia intelectual (bauddha-ajñānam) se ha quitado (apanītam). Este (ayam) discípulo (śiṣyaḥ) no es liberado (amuktaḥ) pero (tu) es erudito (paṇḍitaḥ). De este modo (evam), él (saḥ) no es un mero nara o individuo limitado (na nara-mātraḥ). ¿Por qué? (kim iti) porque tiene un conocimiento apropiado (tasya... ucita-jñānatvāt) acerca de las escrituras de Parabhairava (para-bhairava-śāstra-viṣaye). Sin embargo (punar), él (saḥ) no es liberado (amuktaḥ), ya que en él la ignorancia acerca del Ser persiste (tasmin pauruṣa-ajñāna-avasthititvāt). Debido a esto (atas eva), su (tasya) meta principal (mukhya-arthaḥ) (es) la extirpación de la ignorancia acerca del Ser (pauruṣa-ajñāna-apanayanam) a través del Favor (prasādatas) del Guru (guroḥ) o (vā... vā) por medio de la Gracia (anugraheṇa) de Parabhairava (para-bhairavasya) en trance (samādhau). (3) La ignorancia acerca del Ser (3 pauruṣa-ajñānam) se ha quitado (apanītam) y (ca) la ignorancia intelectual (bauddha-ajñānam) no se ha quitado (anapanītam). Este (ayam) discípulo (śiṣyaḥ) es liberado (muktaḥ eva) pero (tu) no es erudito (apaṇḍitaḥ). De este modo (evam), él (saḥ) no es (na) obviamente (spaṣṭam) un mero nara o individuo limitado (nara-mātraḥ). Aunque (yadi api) este (ayam) discípulo (śiṣyaḥ) es liberado (muktaḥ), aún así (tathā api) él (saḥ) no puede (aśaktaḥ) disfrutar (anubhavitum) de una Liberación estable (sthira-mokṣam). ¿Por qué? (kim iti) Porque en él la ignorancia intelectual persiste (tasmin bauddha-ajñāna-avasthititvāt). Debido a esto (atas eva), su (tasya) meta principal (mukhya-arthaḥ) (es) la extirpación de la ignorancia intelectual (bauddha-ajñāna-apanayanam) a través del estudio de las escrituras de Parabhairava (para-bhairava-śāstra-adhyayanāt). Si (ced) este (ayam) discípulo (śiṣyaḥ) no puede (aśaktaḥ) quitar (apanetum) su ignorancia intelectual (sva-bauddha-ajñānam), él (saḥ) disfrutará (anubhaviṣyati) de una Liberación estable (sthira-mokṣam) inmediatamente después de la muerte de (su) cuerpo (deha-mṛtyu-anantaram), y (ca) no habrá (na bhaviṣyati) un futuro nacimiento (bhāvya-janma) para él (tasya). Por otra parte (aparañca), él (saḥ) puede (śaktaḥ) regresar (punar āgantum) a este mundo (lokam imam) a voluntad (icchā-anusāram). (4) La ignorancia acerca del Ser (4 pauruṣa-ajñānam) se ha quitado (apanītam) y (ca) la ignorancia intelectual (bauddha-ajñānam) se ha quitado (apanītam). Este (ayam) discípulo (śiṣyaḥ) es liberado (muktaḥ eva) y (ca) también (api) erudito (paṇḍitaḥ). Y (ca) él (saḥ) no es (na) obviamente (spaṣṭam) un mero nara o individuo limitado (nara-mātraḥ) sino (api tu) un Gran Yogī (mahā-yogī) (y) un liberado en vida (jīvat-muktaḥ), es decir (arthāt), este (ayam) discípulo (śiṣyaḥ) disfruta (anubhavati) de una Liberación estable (sthira-mokṣam) ahora mismo (adhunā eva) (y) aquí mismo (atra eva), o sea (arthatas), él no necesita esperar a la muerte (tasya maraṇam pratīkṣitum āvaśyakatā na asti). Y (ca) tras vivir (jīvitvā) en el cuerpo burdo (sthūla-dehe) por algún tiempo (kiñcid-kālam), él lo deja --a saber, al cuerpo burdo-- (tad tyaktvā) (y) disfruta (anubhavati) de una Liberación aún más plena (pūrṇatara-mokṣam api) debido a la ausencia (abhāvāt) del cuerpo material (bhautika-śarīrasya). Y (ca) no habrá (na bhaviṣyati) un futuro nacimiento (bhāvya-janma) para él (tasya). Por otra parte (aparañca), puesto que él es liberado (tasya muktatvāt), él (saḥ) puede (śaktaḥ) regresar (punar āgantum) a este mundo (lokam imam) a voluntad (icchā-anusāram). (5) Existe (5... syāt) un grupo especial (viśeṣa-vargaḥ) de liberados (muktānām). Se llaman (te... abhidhīyante) Videhamukta-s (vi-deha-muktāḥ). ¿Por qué? (kimartham) Porque (yatas) ellos (te) inmediatamente (sadyas) dejan (tyajanti) sus cuerpos burdos (sva-sthūla-dehān) debido al más intenso Śaktipāta --lit. descenso de Poder-- (tīvra-tamāt śakti-pātāt). ¡Este (idam) tema (prastutam) es ahora muy claro (idānīm su-spaṣṭam eva iti)!"||361||


आणवमलं च न समग्रज्ञानाभावोऽर्थात्समग्राज्ञानम्। किमिति। यतो यद्येवं संसारो न स्यात्। तथाहि शिला न संसरत्येव। यच्छिलायाः शतोत्तरमज्ञानं भवति तत्सा न कदाचित्संसरति। इत्थं यतो भूतानि संसरन्ति ततस्तेष्वज्ञानमसमग्रम्। एतत्सुखावगम्यमेव। श्रीतन्त्रालोके १.३६-४२ एतदभिनवगुप्तपादैरुक्तम्

ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः।
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने॥३६॥
तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ।
स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम्॥३७॥
सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम्।
तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः॥३८॥
अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी।
षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा॥३९॥
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्।
बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च॥४०॥
क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम्॥४१॥
विकस्वराविकल्पात्मज्ञानौचित्येन यावता।
तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च॥४२॥

इति। अधुनैतत्सर्वं श्रीमदभिनवगुप्तेनोक्तं सङ्क्षेपेण व्याख्यास्यामीति॥३६२॥
Āṇavamalaṁ ca na samagrajñānābhāvo'rthātsamagrājñānam| Kimiti| Yato yadyevaṁ saṁsāro na syāt| Tathāhi śilā na saṁsaratyeva| Yacchilāyāḥ śatottaramajñānaṁ bhavati tatsā na kadācitsaṁsarati| Itthaṁ yato bhūtāni saṁsaranti tatasteṣvajñānamasamagram| Etatsukhāvagamyameva| Śrītantrāloke 1.36-42 etadabhinavaguptapādairuktam

Jñānājñānasvarūpaṁ yaduktaṁ pratyekamapyadaḥ|
Dvidhā pauruṣabauddhatvabhidoktaṁ śivaśāsane||36||
Tatra puṁso yadajñānaṁ malākhyaṁ tajjamapyatha|
Svapūrṇacitkriyārūpaśivatāvaraṇātmakam||37||
Saṅkocidṛkkriyārūpaṁ tatpaśoravikalpitam|
Tadajñānaṁ na buddhyaṁśo'dhyavasāyādyabhāvataḥ||38||
Ahamitthamidaṁ vedmītyevamadhyavasāyinī|
Ṣaṭkañcukābilāṇūtthapratibimbanato yadā||39||
Dhīrjāyate tadā tādṛgjñānamajñānaśabditam|
Bauddhaṁ tasya ca tatpauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca||40||
Kṣīṇe tu paśusaṁskāre puṁsaḥ prāptaparasthiteḥ|
Vikasvaraṁ tadvijñānaṁ pauruṣaṁ nirvikalpakam||41||
Vikasvarāvikalpātmajñānaucityena yāvatā|
Tadbauddhaṁ yasya tatpauṁsnaṁ prāgvatpoṣyaṁ ca poṣṭṛ ca||42||

iti| Adhunaitatsarvaṁ śrīmadabhinavaguptenoktaṁ saṅkṣepeṇa vyākhyāsyāmīti||362||

"Y (ca) el Āṇavamala (āṇava-malam) no es (na) total ausencia de conocimiento (samagra-jñāna-abhāvaḥ), es decir (arthāt), total ignorancia (samagra-ajñānam). ¿Por qué? (kim iti) Porque (yatas) si eso fuese así (yadi evam), no habría (na syāt) Saṁsāra o Trasmigración (saṁsāraḥ). Por ejemplo (tathāhi): ¡Una roca (śilā) no trasmigra (na saṁsarati eva)! Como (yad) la roca tiene (śilāyāḥ... bhavati) ciento por ciento (śata-uttaram) de ignorancia (ajñānam), por ende (tad), nunca (sā na kadācid) trasmigra (saṁsarati). De esta manera (ittham), puesto que (yatas) los seres vivientes (bhūtāni) trasmigran (saṁsaranti), por lo tanto (tatas), la ignorancia (ajñānam) en ellos (teṣu) no es completa (asamagram). ¡Esto (etad) (es) fácil de comprender (sukha-avagamyam eva)! En el venerable Tantrāloka 1.36-42 (śrī-tantrāloke 1.36-42), esto (etad) ha sido dicho (uktam) por el ilustre Abhinavagupta (abhinavagupta-pādaiḥ):

«Esa (adas) naturaleza de conocimiento e ignorancia (jñāna-ajñāna-svarūpam) que (yad) se ha mencionado (uktam) (es) inclusive (api) doble (dvidhā) para cada uno --para conocimiento y para ignorancia-- (pratyekam). En las escritura(s) de Śiva (śiva-śāsane), se la describe por medio de los nombres pauruṣa y bauddha --relativo al Ser y relativo al intelecto-- (pauruṣa-bauddhatva-bhidā-uktam) --o sea, existen dos clases de ignorancia (pauruṣājñāna y bauddhājñāna - ignorancia acerca del Ser e ignorancia intelectual) y dos tipos de conocimiento (pauruṣajñāna y bauddhajñāna - conocimiento acerca del Ser y conocimiento intelectual)--. En eso --en suma, en esas cuatro clases de conocimiento e ignorancia-- (tatra), la ignorancia (ajñānam) denominada (Āṇava)mala (mala-ākhyam) que (yad) le pertenece al ser limitado --a Puruṣa-- (puṁsaḥ), aunque (api atha) nacida de Eso --de Śiva-- (tad-jam), cubre el Estado de Śiva que es Conciencia y Acción —que son perfectas y plenas en sí mismas— (sva-pūrṇa-cit-kriyā-rūpa-śivatā-āvaraṇa-ātmakam). Es percepción y actividad que contraen (saṅkoci-dṛk-kriyā-rūpam), está desprovista de todo vikalpa --es indudable-- (avikalpitam) (y) le pertenece al ser limitado (tad-paśoḥ). Esa ignorancia (tad-ajñānam) no está (na) en la porción del intelecto --no tiene relación con el intelecto-- (buddhi-aṁśaḥ) debido a la ausencia de la facultad de determinación, etc. (adhyavasāya-ādi-abhāvataḥ). Cuando (yadā) surge (jāyate) un intelecto (dhīḥ) que determina (adhyavasāyinī) así (evam): 'Yo (aham) conozco (vedmi) esto (idam) de esta manera (ittham... iti)', debido a una reflexión que surge de un Puruṣa --categoría 12-- confundido por las seis envolturas --Māyā, Kalā, Vidyā, Rāga, Kāla y Niyati, categorías 6 a 11-- (ṣaṭ-kañcuka-ābila-aṇu-uttha-pratibimbanataḥ), entonces (tadā) tal conocimiento (tādṛk-jñānam) se llama ignorancia (ajñāna-śabditam) que le atañe al intelecto (bauddham) --es decir, bauddhājñāna--. Y (ca) este (bauddhājñāna) (tasya) es nutrido por (pauruṣājñāna) y nutre a pauruṣājñāna (tad-pauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca). Pero (tu) cuando (todas) las impresiones acumuladas de un ser limitado son aniquiladas (kṣīṇe... paśu-saṁskāre) puesto que Puruṣa ha alcanzado el Estado Supremo (puṁsaḥ prāpta-para-sthiteḥ), ese conocimiento (tad-vijñānam) (se llama) pauruṣajñāna --conocimiento acerca del Ser-- (pauruṣam), que es (totalmente) expandido (vikasvaram) (y) desprovisto de vikalpa-s (nirvikalpakam). (Y) ese (conocimiento en tal intelecto) (tad) (se denomina) bauddhajñāna --conocimiento intelectual-- (bauddham) puesto que (yāvatā) es apropiado --está en concordancia-- para el conocimiento (antedicho) que está (totalmente) expandido y desprovisto de vikalpa-s (vikasvara-avikalpa-ātma-jñāna-aucityena). (Y) como antes --como en el caso de pauruṣājñāna y bauddhājñāna-- (prāk-vat), este (bauddhajñāna) (yasya) es nutrido por (pauruṣajñāna) y nutre a pauruṣajñāna (tad-pauṁsnam... poṣyam ca poṣṭṛ ca iti)||1.36-42||».

Ahora (adhunā), explicaré (vyākhyāsyāmi) sucintamente (saṅkṣepeṇa) todo esto (etad sarvam) que ha dicho (uktam) el venerable Abhinavagupta (śrīmat-abhinavaguptena... iti)"||362||


यथा पौरुषबौद्धाख्याज्ञानद्वयमस्ति तथैव पौरुषबौद्धाख्यज्ञानद्वयमस्ति। अपरे च पूर्वाभ्यां विरुद्धे। अज्ञानस्य भेदद्वयमाणवमलस्याकृतिद्वयं यद्विश्वप्रपञ्चाय शिवावस्थामावृणोति। सङ्कोचिदृक्क्रियात्मकमाणवमलं चाविकल्पितम्। अत एवाणवमलमिदं विकल्पद्वारेणातिक्रन्तुं न शक्यते। एवमाणवमलमपूर्णत्वमिहैवाधुनैव न कोऽपि चेदं शङ्कते। पौरुषाज्ञानं च न बुद्धाववस्थितमध्यवसायाद्यभावादर्थादहमित्थमिदं वेद्मीत्येवमध्यवसायिनी बुद्धिर्नात्र स्यात्। अत एव न कश्चिद्बुद्धिविषयप्रत्यत्नः पौरुषाज्ञानमपनेतुं समर्थः। परभैरवानुग्रहः केवलं तत्कर्तुं समर्थः। अपरञ्च किं बौद्धाज्ञानम्। देहप्राणाद्यात्मकेऽनात्मन्यात्माभिमान एव। अभिमानोऽयं च षट्कञ्चुकाबिलाणोर्बुद्धिस्थितः। एवं बौद्धाज्ञानं कपटज्ञानम्। तथाह्यहमित्थमिदं वेद्मीत्य्यथा पूर्वं मयोक्तम्। इह लोकेऽस्मिन्बौद्धाज्ञानं कपटमतसमूहमूलम्। कपटज्ञानादस्मात्त्वं परमार्थं नोपलभसेऽपि तु त्वन्मनःकल्पना। यथा त्वद्बुद्धौ कपटज्ञानमेतदुत्थितं तथा त्वद्बुद्धिः परमेश्वरस्य च परमेश्वरदेहात्मनो विश्वस्य च विषय उचितं वितर्कयितुमकल्पा। बौद्धाज्ञानं च पौरुषाज्ञानेन पोषणीयं च पौरुषाज्ञानं पोष्टृ च। परभैरवशास्त्रधीराध्यायाद्बौद्धाज्ञानमशेषेणापनीतम्। परभैरवस्यानुग्रहेण तु त्वमन्ततो मोक्षमाप्नोसि। कलेऽस्मिंस्त्वं निर्विकल्परूपं विकस्वरज्ञानमपि प्राप्नोसि। विशेषज्ञानमेतत्पौरुषज्ञानमित्यभिधीयते। यतश्च त्वं परभैरवशास्त्रधीराध्ययनरूपमुद्गरेण खड्गमिव त्वद्बुद्धिमप्यघटयस्ततस्त्वया बौद्धज्ञानमप्यधिगतम्। पौरुषज्ञानस्य च बौद्धज्ञानस्य च द्विगुणप्राप्तिद्वारेण त्वज्जीवन्मुक्तिर्दृढं भवति। बौद्धज्ञानं च पौरुषज्ञानेन पोषणीयं च पौरुषज्ञानं पोष्टृ चेति॥३६३॥
Yathā pauruṣabauddhākhyājñānadvayamasti tathaiva pauruṣabauddhākhyajñānadvayamasti| Apare ca pūrvābhyāṁ viruddhe| Ajñānasya bhedadvayamāṇavamalasyākṛtidvayaṁ yadviśvaprapañcāya śivāvasthāmāvṛṇoti| Saṅkocidṛkkriyātmakamāṇavamalaṁ cāvikalpitam| Ata evāṇavamalamidaṁ vikalpadvāreṇātikrantuṁ na śakyate| Evamāṇavamalamapūrṇatvamihaivādhunaiva na ko'pi cedaṁ śaṅkate| Pauruṣājñānaṁ ca na buddhāvavasthitamadhyavasāyādyabhāvādarthādahamitthamidaṁ vedmītyevamadhyavasāyinī buddhirnātra syāt| Ata eva na kaścidbuddhiviṣayapratyatnaḥ pauruṣājñānamapanetuṁ samarthaḥ| Parabhairavānugrahaḥ kevalaṁ tatkartuṁ samarthaḥ| Aparañca kiṁ bauddhājñānam| Dehaprāṇādyātmake'nātmanyātmābhimāna eva| Abhimāno'yaṁ ca ṣaṭkañcukābilāṇorbuddhisthitaḥ| Evaṁ bauddhājñānaṁ kapaṭajñānam| Tathāhyahamitthamidaṁ vedmītyyathā pūrvaṁ mayoktam| Iha loke'sminbauddhājñānaṁ kapaṭamatasamūhamūlam| Kapaṭajñānādasmāttvaṁ paramārthaṁ nopalabhase'pi tu tvanmanaḥkalpanā| Yathā tvadbuddhau kapaṭajñānametadutthitaṁ tathā tvadbuddhiḥ parameśvarasya ca parameśvaradehātmano viśvasya ca viṣaya ucitaṁ vitarkayitumakalpā| Bauddhājñānaṁ ca pauruṣājñānena poṣaṇīyaṁ ca pauruṣājñānaṁ poṣṭṛ ca| Parabhairavaśāstradhīrādhyāyādbauddhājñānamaśeṣeṇāpanītam| Parabhairavasyānugraheṇa tu tvamantato mokṣamāpnosi| Kale'smiṁstvaṁ nirvikalparūpaṁ vikasvarajñānamapi prāpnosi| Viśeṣajñānametatpauruṣajñānamityabhidhīyate| Yataśca tvaṁ parabhairavaśāstradhīrādhyayanarūpamudgareṇa khaḍgamiva tvadbuddhimapyaghaṭayastatastvayā bauddhajñānamapyadhigatam| Pauruṣajñānasya ca bauddhajñānasya ca dviguṇaprāptidvāreṇa tvajjīvanmuktirdṛḍhaṁ bhavati| Bauddhajñānaṁ ca pauruṣajñānena poṣaṇīyaṁ ca pauruṣajñānaṁ poṣṭṛ ceti||363||

"Al igual que (yathā) existe (asti) un par de ignorancias llamadas '(ignorancia) acerca del Ser' e '(ignorancia) intelectual' (pauruṣa-bauddha-ākhya-ajñāna-dvayam), así también (tathā eva) existe (asti) un par de conocimientos llamados '(conocimiento) acerca del Ser' y '(conocimiento) intelectual' (pauruṣa-bauddha-ākhya-jñāna-dvayam). Y (ca) los últimos (apare) se oponen (viruddhe) a las primeras (pūrvābhyām). Las dos clases (bheda-dvayam) de ignorancia (ajñānasya) (son) los dos aspectos (ākṛti-dvayam) del Āṇavamala (āṇava-malasya), los cuales (yad) ocultan (āvṛṇoti) al Estado de Śiva (śiva-avasthām) para que el universo se despliegue (viśva-prapañcāya). Y (ca) el Āṇavamala (āṇava-malam) es percepción y actividad que contraen (saṅkoci-dṛk-kriyā-ātmakam) (y) está desprovisto de todo vikalpa o pensamiento --es indudable-- (avikalpitam). Debido a esto (atas eva), este (idam) Āṇavamala (āṇava-malam) no puede (na śakyate) superarse (atikrantum) por medio de vikalpa (vikalpa-dvāreṇa). De este modo (evam), el Āṇavamala (āṇava-malam) (es) falta de Plenitud (apūrṇatvam) aquí mismo (iha eva) (y) ahora mismo (adhunā eva), y (ca) nadie (na kaḥ api) duda (śaṅkate) sobre esto (idam). Y (ca) la ignorancia acerca del Ser (pauruṣa-ajñānam) no está residiendo (na... avasthitam) en el intelecto (buddhau) a causa de la ausencia de la facultad de determinación, etc. (adhyavasāya-ādi-abhāvāt), es decir (arthāt), aquí (atra) no hay ningún (na... syāt) intelecto (buddhiḥ) determinando (adhyavasāyinī) así (evam): 'Yo (aham) conozco (vedmi) esto (idam) de esta manera (ittham... iti)'. Por esta razón (atas eva), ningún esfuerzo intelectual (na kaścid buddhi-viṣaya-pratyatnaḥ) puede (samarthaḥ) extirpar (apanetum) a la ignorancia acerca del Ser (pauruṣa-ajñānam). Solamente (kevalam) la Gracia de Parabhairava (para-bhairava-anugrahaḥ) puede (samarthaḥ) hacer (kartum) eso (tad). Por otra parte (aparañca), ¿qué (kim) (es) la ignorancia intelectual (bauddha-ajñānam)? ¡Es la errónea concepción de que el no Ser que consiste en cuerpo, energía vital, etc. es el Ser (deha-prāṇa-ādi-ātmake anātmani ātma-abhimānaḥ eva)! Y (ca) esta (ayam) errónea concepción (abhimānaḥ) permanece en el intelecto (buddhi-sthitaḥ) de un individuo limitado confundido por las seis envolturas (ṣaṭ-kañcuka-ābila-aṇoḥ). De esta forma (evam), la ignorancia intelectual (bauddha-ajñānam) (es) conocimiento espurio (kapaṭa-jñānam). Por ejemplo (tathā hi), como (yathā) dije (mayā uktam) antes (pūrvam): 'Yo (aham) conozco (vedmi) esto (idam) de esta manera (ittham... iti)'. Aquí (iha), en este mundo (loke asmin), la ignorancia intelectual (bauddha-ajñānam) es la raíz de la multitud de opiniones espurias (kapaṭa-mata-samūha-mūlam). Debido a este conocimiento espurio (kapaṭa-jñānāt asmāt), tú (tvam) no (na) percibes (upalabhase) la Más Alta Realidad (parama-artham) sino más bien (api tu) tu imaginación (tvat-manaḥkalpanā). Puesto que (yathā) este (etad) conocimiento espurio (kapaṭa-jñānam) está activo (utthitam) en tu intelecto (tvat-buddhau), por lo tanto (tathā) tu intelecto (tvat-buddhiḥ) no es apto (akalpā) para razonar apropiadamente (ucitam vitarkayitum) acerca (viṣaye) del Señor Supremo (parama-īśvarasya) y (ca... ca) del universo (viśvasya) que es el Cuerpo del Señor Supremo (parama-īśvara-deha-ātmanaḥ). Y (ca) la ignorancia intelectual (bauddha-ajñānam) es nutrida (poṣaṇīyam) por la ignorancia acerca del Ser (pauruṣa-ajñānena) y (ca... ca) nutre (poṣṭṛ) a la ignorancia acerca del Ser (pauruṣa-ajñānam). La ignorancia intelectual (bauddha-ajñānam) se quita totalmente (aśeṣeṇa apanītam) a través de un serio y firme estudio de las escrituras de Parabhairava (para-bhairava-śāstra-dhīra-adhyāyāt). Pero (tu), mediante la Gracia (anugraheṇa) de Parabhairava (para-bhairavasya), finalmente (antatas) alcanzas (tvam... āpnosi) Liberación (mokṣam). En este momento (kale asmin), también consigues (tvam... api prāpnosi) un conocimiento expansivo (vikasvara-jñānam) que carece de todo vikalpa o pensamiento (nirvikalpa-rūpam). Este (etad) conocimiento especial (viśeṣa-jñānam) se llama (abhidhīyate): 'Conocimiento acerca del Ser' (pauruṣa-jñānam iti). Y (ca) como (yatas)(tvam) también forjaste (api aghaṭayaḥ) a tu intelecto (tvat-buddhim), como si fuese una espada (khaḍgam iva), con el martillo de un serio y estable estudio de las escrituras de Parabhairava (para-bhairava-śāstra-dhīra-adhyayana-rūpa-mudgareṇa), por ende (tatas), también obtuviste conocimiento intelectual (tvayā bauddha-jñānam api adhigatam). Por medio de este doble logro (dviguṇa-prāpti-dvāreṇa) de conocimiento acerca del Ser (pauruṣa-jñānasya) y (ca... ca) de conocimiento intelectual (bauddha-jñānasya), tu Liberación en vida (tvat-jīvat-muktiḥ) se hace (bhavati) firme (dṛḍham). Y (ca) el conocimiento intelectual (bauddha-jñānam) es nutrido (poṣaṇīyam) por el conocimiento acerca del Ser (pauruṣa-jñānena) y (ca... ca) nutre (poṣṭṛ) al conocimiento acerca del Ser (pauruṣa-jñānam... iti)"||363||


अन्ततः श्रीतन्त्रालोके १.४९-५१ एतदभिनवगुप्तपादैर्व्याख्यातम्

देहसद्भावपर्यन्तमात्मभावो यतो धियि।
देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः॥४९॥
बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्।
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने॥५०॥
विकल्पयुक्तचित्तस्तु पिण्डपाताच्छिवं व्रजेत्।
इतरस्तु तदैवेति शास्त्रस्यात्र प्रधानतः॥५१॥

इति। अत्र यच्छ्रीमदभिनवगुप्तेनोक्तं पूर्वं मयोदाहृतमपि। अहम्परन्तु श्रीमदभिनवगुप्तोपदेशान्व्याख्यान्प्रस्तुतमिदं पुनः कथयिष्यामि। दीक्षानन्तरमपि यत्र परभैरवानुग्रहेण पौरुषाज्ञानमपनीतं बुद्धावज्ञानं सदास्ते। बौद्धाज्ञानमिदम्। किमर्थमेतद्भवति। यतो दीक्षायाः प्राक्शिष्येण परभैरवशास्त्रधीराध्ययनं नासीच्छिष्येण। यदि तु दीक्षायाः पश्चात्तस्य जीवनस्य शेषभागे बौद्धाज्ञानमनपनीतं तदा स स्थिरमोक्षमनुभवितुमशक्तः। यद्येवं स केवलं देहपातात्स्थिरमोक्षमनुभविष्यति। यदि तस्मिन्परन्त्वज्ञानद्वयं सर्वथोन्मूलितं तर्हि जीवन्मुक्तिर्वर्तते। बौद्धज्ञानविभवोऽयं यत्तद्यावज्जीवं स्थिरमुक्तिमनुभवितुं शिष्याय क्षमतां ददाति। अपरञ्च शिष्यश्चेत्कस्यचित्पुत्रोऽहमरोग्यहं कस्यचित्पिताहं मद्दृढमतमिदमित्यादि चिन्तयन्नास्ते तदा तत्तद्बुद्धौ बौद्धाज्ञानसन्निधिं निर्दिशति। फलतो यथा पूर्वं मयोक्तं स स्थिरमोक्षानुभवार्थे स्वदेहस्य मरणं प्रतीक्षितुमर्हति। अत एव जीवन्मुक्तिप्राप्त्यर्थाय बौद्धज्ञानगुर्वर्थत्वात्परभैरवशास्त्राणामत्र प्राधान्यमिति॥३६४॥
Antataḥ śrītantrāloke 1.49-51 etadabhinavaguptapādairvyākhyātam

Dehasadbhāvaparyantamātmabhāvo yato dhiyi|
Dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ||49||
Bauddhājñānanivṛttau tu vikalponmūlanāddhruvam|
Tadaiva mokṣa ityuktaṁ dhātrā śrīmanniśāṭane||50||
Vikalpayuktacittastu piṇḍapātācchivaṁ vrajet|
Itarastu tadaiveti śāstrasyātra pradhānataḥ||51||

iti| Atra yacchrīmadabhinavaguptenoktaṁ pūrvaṁ mayodāhṛtamapi| Ahamparantu śrīmadabhinavaguptopadeśānvyākhyānprastutamidaṁ punaḥ kathayiṣyāmi| Dīkṣānantaramapi yatra parabhairavānugraheṇa pauruṣājñānamapanītaṁ buddhāvajñānaṁ sadāste| Bauddhājñānamidam| Kimarthametadbhavati| Yato dīkṣāyāḥ prākśiṣyeṇa parabhairavaśāstradhīrādhyayanaṁ nāsīcchiṣyeṇa| Yadi tu dīkṣāyāḥ paścāttasya jīvanasya śeṣabhāge bauddhājñānamanapanītaṁ tadā sa sthiramokṣamanubhavitumaśaktaḥ| Yadyevaṁ sa kevalaṁ dehapātātsthiramokṣamanubhaviṣyati| Yadi tasminparantvajñānadvayaṁ sarvathonmūlitaṁ tarhi jīvanmuktirvartate| Bauddhajñānavibhavo'yaṁ yattadyāvajjīvaṁ sthiramuktimanubhavituṁ śiṣyāya kṣamatāṁ dadāti| Aparañca śiṣyaścetkasyacitputro'hamarogyahaṁ kasyacitpitāhaṁ maddṛḍhamatamidamityādi cintayannāste tadā tattadbuddhau bauddhājñānasannidhiṁ nirdiśati| Phalato yathā pūrvaṁ mayoktaṁ sa sthiramokṣānubhavārthe svadehasya maraṇaṁ pratīkṣitumarhati| Ata eva jīvanmuktiprāptyarthāya bauddhajñānagurvarthatvātparabhairavaśāstrāṇāmatra prādhānyamiti||364||

"Finalmente (antatas), en el venerable Tantrāloka 1.49-51 (śrī-tantrāloke 1.49-51), el eminente Abhinavagupta explicó esto (etad abhinavagupta-pādaiḥ vyākhyātam):

«De ahí que (yatas), (inclusive después de recibir iniciación,) mientras exista el cuerpo (físico) (deha-sadbhāva-paryantam), (persiste) el sentido de yo en (la esfera del) intelecto --esto es bauddhājñāna-- (ātma-bhāvaḥ... dhiyi) --esto es un curso posible si el discípulo no desarrolla bauddhajñāna o conocimiento intelectual estudiando las escrituras no dualistas de Śiva--. (Pero, aún en ese caso, bauddhājñāna) no (persiste) (na) cuando el cuerpo (físico) termina --o sea, en el momento de la muerte-- (deha-ante api), (y entonces) hay (syāt) Liberación (mokṣaḥ) debido a la desaparición de pauruṣājñāna --ignorancia acerca del Ser-- (pauruṣa-ajñāna-hānitaḥ). Sin embargo (tu), cuando bauddhājñāna se ha esfumado --o sea, se ha esfumado mientras el cuerpo está todavía vivo-- (bauddha-ajñāna-nivṛttau) porque vikalpa ha sido firmemente desraizado o erradicado --y pauruṣājñāna está también destruido-- (vikalpa-unmūlanāt dhruvam), entonces (tadā eva) (tiene lugar) la Liberación (mokṣaḥ). El Creador --i.e. Śiva-- ha dicho así (iti uktam dhātrā) en el venerable Niśāṭanatantra (śrīmat-niśāṭane). No obstante (tu), aquél cuya mente está ocupada en vikalpa --p. ej. soy gordo, estoy enfermo, estoy sano, soy rico, etc.-- (vikalpa-yukta-cittaḥ) (aún si fue iniciado y su pauruṣājñāna fue obliterado,) alcanza (vrajet) a Śiva (śivam) cuando el cuerpo físico cae --en el momento de la muerte-- (piṇḍa-pātāt). Pero (tu) el otro --el que posee tanto conocimiento intelectual como conocimiento acerca del Ser, es decir, bauddhajñāna y pauruṣajñāna-- (itaraḥ) (consigue Liberación) en ese momento (y ahí mismo) --no tiene que esperar a la muerte del cuerpo físico-- (tadā eva). De este modo (iti), existe preeminencia o predominancia (pradhānataḥ) de la escritura (śāstrasya) aquí (atra... iti) (por sobre la propia experiencia personal en samādhi o trance)||1.49-51||».

Aquí (atra), lo que (yad) el venerable Abhinavagupta dijo (śrīmat-abhinavaguptena uktam) fue también mencionado (udāhṛtam api) por mí (mayā) antes --en el 361-- (pūrvam). No obstante (parantu), mientras explico (vyākhyān) las enseñanzas del ilustre Abhinavagupta (śrīmat-abhinavagupta-upadeśān), hablaré (aham... kathayiṣyāmi) otra vez (punar) sobre este tema (prastutam idam). Inclusive (api) después de la iniciación (dīkṣā-anantaram), donde (yatra) la ignorancia acerca del Ser (pauruṣa-ajñānam) ha sido extirpada (apanītam) por la Gracia de Parabhairava (parabhairava-anugraheṇa), una ignorancia (ajñānam) sigue existiendo (sat āste) en el intelecto (buddhau). Ésta (idam) (es) la ignorancia intelectual (bauddha-ajñānam). ¿Por qué (kimartham) está ocurriendo esto (etad bhavati)? Porque (yatas) antes (prāk) de la iniciación (dīkṣāyāḥ), no hubo ningún (na āsīt) serio estudio de las escrituras de Parabhairava (para-bhairava-śāstra-dhīra-adhyayanam) por parte del discípulo (śiṣyeṇa). Pero (tu) si (yadi), después (paścāt) de la iniciación (dīkṣāyāḥ), durante la porción remanente (śeṣa-bhāge) de su vida (tasya jīvanasya), el discípulo no extirpó la ignorancia intelectual (śiṣyeṇa... bauddha-ajñānam anapanītam), entonces (tadā) él (saḥ) no puede (aśaktaḥ) disfrutar (anubhavitum) de una Liberación estable (sthira-mokṣam). Si esto es así (yadi evam), él (saḥ) solamente disfrutará (kevalam... anubhaviṣyati) de una Liberación estable (sthira-mokṣam) después que caiga el cuerpo (deha-pātāt). Sin embargo (parantu), si (yadi) en él (tasmin) el par de ignorancias (ajñāna-dvayam) ha sido plenamente erradicado (sarvathā unmūlitam), entonces (tarhi) la Liberación en vida (jīvat-muktiḥ) tiene lugar (vartate). Ésta (ayam) (es) la Gloria del conocimiento intelectual (bauddha-jñāna-vibhavaḥ), que (yad) él --o sea, el conocimiento intelectual-- (tad), en vida (yāvat jīvam), le permite (kṣamatām dadāti) al discípulo (śiṣyāya) disfrutar (anubhavitum) de una Liberación estable (sthira-muktim). Por otra parte (aparañca), si (ced) el discípulo (śiṣyaḥ) sigue pensando (cintayan āste) 'Yo (aham) (soy) el hijo (putraḥ) de alguien (kasyacid)', 'Yo (aham) (estoy) sano (arogī)', 'Yo (aham) (soy) el padre (pitā) de alguien (kasyacid)', 'Ésta (idam) (es) mi firme opinión (mad-dṛḍha-matam)', etc. (iti-ādi), entonces (tadā) eso (tad) indica (nirdiśati) la presencia de ignorancia intelectual (bauddha-ajñāna-sannidhim) en su intelecto (tad-buddhau). Consiguientemente (phalatas), como (yathā) dije (mayā uktam) antes (pūrvam), para disfrutar de una Liberación estable (sthira-mokṣa-anubhava-arthe), él (saḥ) está obligado (arhati) a esperar (pratīkṣitum) a la muerte (maraṇam) de su propio cuerpo (sva-dehasya). Debido a esto (atas eva), debido a la importancia del conocimiento intelectual (bauddha-jñāna-gurvarthatvāt) para el logro de la Liberación en vida (jīvat-mukti-prāpti-arthāya), (existe) aquí (atra) predominancia (prādhānyam) de las escrituras de Parabhairava (para-bhairava-śāstrāṇām... iti)"||364||

al inicio


 Puruṣa o individuo limitado

यतो नरः परमेशात्मा सारतस्ततः सृजति जगत्सर्वम्।
स स्वग्रीवेऽतिसुगन्धिस्रक्वदेव जपमालेवाथवा हि॥११॥

इति त्रिकमुख्यमतेष्वेकादशश्लोकोऽयमिति॥३६५॥
Yato naraḥ parameśātmā sāratastataḥ sṛjati jagatsarvam|
Sa svagrīve'tisugandhisrakvadeva japamālevāthavā hi||11||

iti trikamukhyamateṣvekādaśaśloko'yamiti||365||

"Ésta (ayam) (es) la undécima estrofa (ekādaśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Puesto que (yatas) el individuo limitado (naraḥ) es esencialmente el Señor Supremo (parama-īśa-ātmā sāratas), por lo tanto (tatas) él (saḥ) manifiesta (sṛjati) al universo (jagat) entero (sarvam) como una muy fragante guirnalda (ati-sugandhi-srak-vat eva) o (athavā hi) como un rosario para japa (japa-mālā iva) alrededor de su cuello (sva-grīve... iti... iti)||11||»"||365||


श्रीप्रत्यभिज्ञाहृदये चतुर्थसूत्रेण -यत्पूर्वं मयोदाहृतम्- तत्सदृशं किञ्चित्क्षेमराजपादैरुक्तम्। किञ्च तच्छाश्त्रे पञ्चमसूत्रमपि संयोजयिष्याम्यहम्। सूत्र उभे विशेषेण पञ्चमसूत्रं तवाध्यात्मिकमार्गे सारवती स्तः। कोऽपि चेच्छ्रीप्रत्यभिज्ञाहृदये पञ्चमसूत्रमवगन्तुं शक्तस्तर्हि स विज्ञानाकलावस्थामतिशीघ्रं प्राप्स्यति। पश्चात्तु विषयोऽयं मया वक्ष्यते। अधुना द्वे सूत्रे

चितिसङ्कोचात्मा चेतनोऽपि सङ्कुचितविश्वमय॥४॥

इति।

चितिरेव चेतनपदादवरूढा चेत्यसङ्कोचिनी चित्तम्॥५॥

इति। द्वे सूत्र इमे सहगामिनी। किमिति। अपवादादस्मात् - कथं नरः स्वदेहवत्सङ्कुचितविश्वमयः स्यात्स यदि विकल्पमयः। सङ्क्षेपेण - नरो यदि पुरुषाख्योऽपि विकल्पपूर्णचित्तयुतः कथं स निर्विकल्परूपः परभैरवः स्यात्। अपवादोऽयं विशदो विशदतरं तु श्रीमत्प्रत्यभिज्ञाहृदये पञ्चमसूत्ररूपेणापवादस्य तादृशस्योत्तरं यन्नरचित्तं चितिरेव। का चितिः। सा भैरव्येवार्थाद्भैरवशक्तिः। इदानीं श्रीमत्क्षेमराजेन विरचितपञ्चमसूत्रगभीरवृत्तिं समासतो मद्वचनैर्व्याख्यास्याम्यहमिति॥३६६॥
Śrīpratyabhijñāhṛdaye caturthasūtreṇa -yatpūrvaṁ mayodāhṛtam- tatsadṛśaṁ kiñcitkṣemarājapādairuktam| Kiñca tacchāśtre pañcamasūtramapi saṁyojayiṣyāmyaham| Sūtra ubhe viśeṣeṇa pañcamasūtraṁ tavādhyātmikamārge sāravatī staḥ| Ko'pi cecchrīpratyabhijñāhṛdaye pañcamasūtramavagantuṁ śaktastarhi sa vijñānākalāvasthāmatiśīghraṁ prāpsyati| Paścāttu viṣayo'yaṁ mayā vakṣyate| Adhunā dve sūtre

Citisaṅkocātmā cetano'pi saṅkucitaviśvamaya||4||

iti|

Citireva cetanapadādavarūḍhā cetyasaṅkocinī cittam||5||

iti| Dve sūtra ime sahagāminī| Kimiti| Apavādādasmāt - Kathaṁ naraḥ svadehavatsaṅkucitaviśvamayaḥ syātsa yadi vikalpamayaḥ| Saṅkṣepeṇa - Naro yadi puruṣākhyo'pi vikalpapūrṇacittayutaḥ kathaṁ sa nirvikalparūpaḥ parabhairavaḥ syāt| Apavādo'yaṁ viśado viśadataraṁ tu śrīmatpratyabhijñāhṛdaye pañcamasūtrarūpeṇāpavādasya tādṛśasyottaraṁ yannaracittaṁ citireva| Kā citiḥ| Sā bhairavyevārthādbhairavaśaktiḥ| Idānīṁ śrīmatkṣemarājena viracitapañcamasūtragabhīravṛttiṁ samāsato madvacanairvyākhyāsyāmyahamiti||366||

"Mediente el cuarto aforismo (caturtha-sūtreṇa) —al cual (yad) cité (mayā udāhṛtam) previamente (pūrvam) --en el 326--— en el venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye), algo (kiñcid) similar a eso --a lo que Gabriel Pradīpaka dijo en la estrofa 11 de sus Principios Fundamentales del (Shaivismo) Trika-- (tad-sadṛśam) fue dicho (uktam) por el eminente Kṣemarāja (kṣemarāja-pādaiḥ). Además (kiñca), agregaré también (api saṁyojayiṣyāmi aham) el quinto aforismo (pañcama-sūtram) en esa escritura --en el Pratyabhijñāhṛdaya-- (tad-śāśtre). Ambos aforismos (sūtre ubhe), especialmente (viśeṣeṇa) el quinto aforismo (pañcama-sūtram), son (staḥ) vitales (sāravatī) en tu sendero espiritual (tava ādhyātmika-mārge). Si (ced) alguien (kaḥ api) puede (śakta) comprender (avagantum) el quinto aforismo (pañcama-sūtram) del venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye), entonces (tarhi) él (saḥ) alcanzará (prāpsyati) muy rápido (ati-śīghram) al estado de Vijñānākala (vijñānākala-avasthām). Pero (tu) hablaré (mayā vakṣyate) de este (ayam) tema (viṣayaḥ) más tarde (paścāt). Ahora (adhunā) los dos aforismos (dve sūtre):

«El experimentador individual (cetanaḥ), en quien hay contracción de Citi (citi-saṅkoca-ātmā), también (api) tiene al universo como su cuerpo, pero de manera contraída (saṅkucita-viśva-mayaḥ iti)||4||»,

«Es únicamente (eva) Citi (citiḥ) (la que), descendiendo (avarūḍhā) desde la etapa de Conciencia pura (cetana-padāt), se contrae a Sí Misma (asumiendo la forma del) objeto o conocible (cetya-saṅkocinī); (y también es Citi la que) se vuelve la mente (cittam iti)||5||».

Estos (ime) dos (dve) aforismos (sūtre) trabajan juntos (saha-gāminī). ¿Por qué? (kim iti) A causa de esta objeción (apavādāt asmāt): ¿Cómo (katham) podría nara --el individuo limitado-- tener al universo como su propio cuerpo, pero de manera contraída (naraḥ sva-deha-vat saṅkucita-viśva-mayaḥ syāt), si (yadi) él (saḥ) consiste en vikalpa --o sea, en fluctuaciones mentales-- (vikalpa-mayaḥ)? Resumiendo (saṅkṣepeṇa): Si (yadi) nara (naraḥ), también llamado puruṣa (puruṣa-ākhyaḥ api), está dotado de una mente llena de vikalpa-s (vikalpa-pūrṇa-citta-yutaḥ), ¿cómo (katham) es (syāt) él (saḥ) Parabhairava (para-bhairavaḥ) cuya naturaleza es nirvikalpa --a saber, desprovista de vikalpa-- (nirvikalpa-rūpaḥ)? Esta (ayam) objeción (apavādaḥ) es brillante (viśadaḥ), pero (tu) más brillante (viśada-taram) es la respuesta (uttaram) a tal objeción (apavādasya tādṛśasya) en la forma del quinto aforismo (pañcama-sūtra-rūpeṇa) en el venerable Pratyabhijñāhṛdaya (śrīmat-pratyabhijñāhṛdaye), que (yad) la mente de nara (nara-cittam) (es) Citi únicamente/Misma (citiḥ eva). ¿Qué (kā) (es) Citi (citiḥ)? Ella (sā) (es) Bhairavī Misma (bhairavī eva), es decir (arthāt), la Śakti o Poder de Bhairava (bhairava-śaktiḥ). Ahora (idānīm), sucintamente (samāsato) (y) en mis propias palabras (mad-vacanaiḥ), explicaré (vyākhyāsyāmi aham) el profundo comentario sobre el quinto aforismo escrito por el ilustre Kṣemarāja (śrīmat-kṣemarājena viracita-pañcama-sūtra-gabhīra-vṛttim... iti)"||366||


एतद्विषयापेक्षया मम मतमिदम् - चित्ते सम्भावनद्वयं चित्प्राधान्यं वा सङ्कोचप्राधान्यं वा चिच्छक्तिरूपा चिद्वसति प्रथमतत्त्वे यस्मिन्प्रकाशप्रधानत्वम्। अत्रारोहणार्थं द्वौ प्रकारौ - सहजारोहणं परभैरवानुग्रहप्रेरितं च समाधिद्वारेणारोहणं प्रत्यत्नप्रेरितं च। सहजमार्गे चित्ते चित्प्रधानत्वे प्रकाशप्रधानत्वे च तर्हि तस्य प्रमाता विज्ञानाकलनामको यो मायाख्यषट्तत्त्वस्याणवमलस्य च मध्येऽपरामहामायायामवस्थितः। तदनन्तरं त्वयि प्रकाशविमर्शप्राधान्यत्वे तदवस्थायाः प्रमाता मन्त्रनामको यः पञ्चमतत्त्वे सद्विद्याख्येऽवस्थितः। ततः परं चित्सङ्कोचोऽल्पीभवंस्त्वं चतुर्थतत्त्वे मन्त्रेश्वरावस्थां च तृतीयतत्त्वे मन्त्रमहेश्वरावस्थां च स्वभावतोऽधिगच्छसि। प्रक्रमेऽस्मिंस्तव चित्तस्य प्रसारो वर्तते शक्तिरिव तत्सहजावस्थाधिगमनपर्यन्तम्। अस्मिन्वर्तमाने त्वं भैरवो भवसि। समाधिना परन्तु सति प्रयत्नेऽधिरोहणं क्रमकं न त्वतिशीघ्रम्। तस्माच्चितिरेव चिन्मात्रपदादवरुह्य चित्तमभवत्। श्रीप्रत्यभिज्ञाहृदये पञ्चमसूत्रमिदमाध्यात्मिकमार्गासृक्। किमर्थम्। यतस्त्वं यदि तत्सम्यगवगच्छसि तर्हि त्वं शाक्तोपायपारं गच्छसि मोक्षदेहल्यां शाम्भवोपाये विज्ञानाकलावस्थायामवरोहसि च। शाक्तोपायश्च शाम्भवोपायश्च पश्चान्मया वक्ष्येत इति॥३६७॥
Etadviṣayāpekṣayā mama matamidam - Citte sambhāvanadvayaṁ citprādhānyaṁ vā saṅkocaprādhānyaṁ vā cicchaktirūpā cidvasati prathamatattve yasminprakāśapradhānatvam| Atrārohaṇārthaṁ dvau prakārau - Sahajārohaṇaṁ parabhairavānugrahapreritaṁ ca samādhidvāreṇārohaṇaṁ pratyatnapreritaṁ ca| Sahajamārge citte citpradhānatve prakāśapradhānatve ca tarhi tasya pramātā vijñānākalanāmako yo māyākhyaṣaṭtattvasyāṇavamalasya ca madhye'parāmahāmāyāyāmavasthitaḥ| Tadanantaraṁ tvayi prakāśavimarśaprādhānyatve tadavasthāyāḥ pramātā mantranāmako yaḥ pañcamatattve sadvidyākhye'vasthitaḥ| Tataḥ paraṁ citsaṅkoco'lpībhavaṁstvaṁ caturthatattve mantreśvarāvasthāṁ ca tṛtīyatattve mantramaheśvarāvasthāṁ ca svabhāvato'dhigacchasi| Prakrame'smiṁstava cittasya prasāro vartate śaktiriva tatsahajāvasthādhigamanaparyantam| Asminvartamāne tvaṁ bhairavo bhavasi| Samādhinā parantu sati prayatne'dhirohaṇaṁ kramakaṁ na tvatiśīghram| Tasmāccitireva cinmātrapadādavaruhya cittamabhavat| Śrīpratyabhijñāhṛdaye pañcamasūtramidamādhyātmikamārgāsṛk| Kimartham| Yatastvaṁ yadi tatsamyagavagacchasi tarhi tvaṁ śāktopāyapāraṁ gacchasi mokṣadehalyāṁ śāmbhavopāye vijñānākalāvasthāyāmavarohasi ca| Śāktopāyaśca śāmbhavopāyaśca paścānmayā vakṣyeta iti||367||

"Ésta (idam) (es) mi (mama) opinión (matam) con respecto a este tema (etad-viṣaya-apekṣayā) — En la mente (citte) (existen) dos posibilidades (sambhāvana-dvayam): Cit predomina (cit-prādhānyam) o (vā... vā) la limitación predomina (saṅkoca-prādhānyam). Cit (cit), cuya naturaleza es el Poder de la Conciencia (cit-śakti-rūpā), reside (vasati) en la primera categoría (prathama-tattve), en la cual (yasmin) (hay) predominancia de Prakāśa (prakāśa-pradhānatvam). Aquí (atra) (existen) dos maneras (dvau prakārau) de ascender (ārohaṇa-artham): Un ascenso natural (sahaja-ārohaṇam) impulsado por la Gracia de Parabhairava (para-bhairava-anugraha-preritam) y (ca... ca) un ascenso (ārohaṇam) por medio de samādhi o trance (samādhi-dvāreṇa) impulsado por esfuerzo (prayatna-preritam). En la senda natural (sahaja-mārge), cuando Cit y Prakāśa predominan en la mente (citte cit-pradhānatve prakāśa-pradhānatve ca), entonces (tarhi) el conocedor (pramātā) de eso (tasya) se llama Vijñānākala (vijñāna-akala-nāmakaḥ), el cual (yaḥ) permanece (avasthitaḥ) en la Mahāmāyā inferior (aparā-mahā-māyāyām) —entre la sexta categoría llamada Māyā y el Āṇavamala (māyā-ākhya-ṣaṭ-tattvasya āṇavamalasya ca madhye). Después de eso (tad-anantaram), cuando Prakāśa y Vimarśa predominan (prakāśa-vimarśa-prādhānyatve) en ti (tvayi), el conocedor (pramātā) de ese estado (tad-avasthāyāḥ) se llama Mantra (mantra-nāmakaḥ), el cual (yaḥ) permanece (avasthitaḥ) en la quinta categoría (pañcama-tattve) conocida como Sadvidyā (sad-vidyā-ākhye). Después de eso (tatas param), a medida que la limitación de Cit disminuye (cit-saṅkocaḥ alpībhavan), tú (tvam) naturalmente/espontáneamente (svabhāvatas) alcanzas (adhigacchasi) el estado de Mantreśvara (mantra-īśvara-āvasthām) en la cuarta categoría (caturtha-tattve) y (ca... ca) el estado de Mantramaheśvara (mantra-mahā-īśvara-avasthām) en la tercera categoría (tṛtīya-tattve). En este proceso (prakrame asmin), tiene lugar (vartate) una expansión (prasāraḥ) de tu mente (tava cittasya) hasta que (esta mente) alcanza su estado natural (tad-sahaja-avasthā-adhigamana-paryantam) como (iva) Śakti (śaktiḥ). Cuando esto sucede (asmin vartamāne), tú (tvam) te vuelves (bhavasi) Bhairava (bhairavaḥ). No obstante (parantu), cuando existe esfuerzo (sati prayatne) mediante samādhi o trance (samādhinā), el ascenso (adhirohaṇam) es gradual (kramakam) y no (na tu) muy rápido (ati-śīghram). Por lo tanto (tasmāt), sólo Citi/Citi Misma (citiḥ eva), después de descender (avaruhya) desde la etapa de Conciencia pura (cit-mātra-padāt), se volvió (abhavat) la mente (cittam). Este (idam) quinto aforismo (pañcama-sūtram) en el venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye) (es) la sangre del sendero espiritual (ādhyātmika-mārga-asṛk). ¿Por qué? (kimartham) Porque (yatas) si (yadi)(tvam) lo comprendes plenamente (tad samyak avagacchasi), entonces (tarhi) cruzas Śāktopāya (tvam śākta-upāya-pāram gacchasi) y (ca) aterrizas (avarohasi) en el estado de Vijñānākala (vijñāna-akala-avasthāyām), en Śāmbhavopāya (śāmbhava-upāye) que es el umbral de la Liberación (mokṣa-dehalyām). Hablaré sobre (mayā vakṣyete) Śāktopāya (śākta-upāyaḥ) y (ca... ca) Śāmbhavopāya (śāmbhava-upāyaḥ) más tarde (paścāt... iti)"||367||


यस्मात्सर्वमयो जीवः सर्वभावसमुद्भवात्।
तत्संवेदनरूपेण तादात्म्यप्रतिपत्तितः॥३॥
तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः।
भोक्तैव भोग्यभावेन सदा सर्वत्र संस्थितः॥४॥

इति तानि सर्वाणि वस्तूनि पूर्वं मयोक्तानि स्पन्दकारिकायाम् २.३-४ वसुगुप्तपादैर्व्याख्यातान्यपि। यदि त्वं ते द्वे कारिके सम्यगवगच्छसि तर्हि मोक्षस्तव हस्ततले भविष्यतीति॥३६८॥
Yasmātsarvamayo jīvaḥ sarvabhāvasamudbhavāt|
Tatsaṁvedanarūpeṇa tādātmyapratipattitaḥ||3||
Tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ|
Bhoktaiva bhogyabhāvena sadā sarvatra saṁsthitaḥ||4||

iti tāni sarvāṇi vastūni pūrvaṁ mayoktāni spandakārikāyām 2.3-4 vasuguptapādairvyākhyātānyapi| Yadi tvaṁ te dve kārike samyagavagacchasi tarhi mokṣastava hastatale bhaviṣyatīti||368||

"Todas (sarvāṇi) esas (tāni) cosas (vastūni) que mencioné (mayā uktāni) antes (pūrvam) fueron también explicadas (vyākhyātāni api) por el venerable Vasugupta (vasugupta-pādaiḥ) en Spandakārikā-s 2.3-4 (spanda-kārikāyām 2.3-4):

«Porque (yasmāt) el alma individual (jīvaḥ) es idéntica a todo (sarva-mayaḥ) ya que todas las entidades brotan (sarva-bhāva-samudbhavāt) (desde ella, y) puesto que tiene el sentimiento o percepción de identidad (tādātmya-pratipattitaḥ) (con esas entidades) debido al conocimiento de todas ellas (tad-saṁvedana-rūpeṇa), por consiguiente (tasmāt), no hay ningún (na) estado (sā avasthā) que (yā) no sea (na) Śiva (śivaḥ), (ya sea) en palabra, objeto (o) pensamiento (śabda-artha-cintāsu). El experimentador (bhoktā) mismo (eva), siempre (sadā) (y) en todas partes (sarvatra), permanece (saṁsthitaḥ) en la forma de lo experimentado (bhogya-bhāvena... iti)||3-4||».

Si (yadi)(tvam) comprendes plenamente (samyak avagacchasi) esas dos kārikā-s (te dve kārike), entonces (tarhi) la Liberación (mokṣaḥ) estará (bhaviṣyati) en la palma de tu mano (tava hasta-tale... iti)"||368||


स्वस्पन्दनिर्णये दीर्घवृत्तिद्वारेण श्रीमत्क्षेमराजः कारिके द्वे ते व्याख्यातवानधुना मया तद्वृत्तेर्महांश उदाहृतः

यतो जीवो ग्राहकः सर्वमयः शिववद्विश्वरूपस्तेन हेतुना शब्देषु वाचकेष्वर्थेषु वाच्येषु चिन्तासु विकल्पज्ञानादिरूपास्वादिमध्यान्तरूपा सावस्था नास्ति या शिवो न भवति सर्वमेव शिवस्वरूपमित्यर्थः। यतश्चैवमतो भोक्तैव चिदात्मा ग्राहको भोग्यभावेन देहनीलादिरूपेण सदा नित्यं सर्वत्र विचित्रतत्त्वभुवनादिपदे सम्यगनूनाधिकतया स्थितो न तु भोग्यं नाम किञ्चिद्भोक्तुर्भिन्नमस्ति। जीव इत्युपक्रम्य शिव इत्युपसंहारेण जीवशिवयोर्वास्तवो न कोऽपि भेदः- इति देहाद्यवस्थासु न कासुचिदप्यपूर्णमन्यता मन्तव्यापि तु चिद्घनशिवस्वभावतैवेति भङ्ग्योपदिशति। यथोक्तं शरीरमपि ये षट्त्रिंशत्तत्त्वमयं शिवरूपतया पश्यन्त्यर्चयन्ति च ते सिद्ध्यन्ति घटादिकमपि तथाभिनिविश्य पश्यन्त्यर्चयन्ति च तेऽपीति नास्त्यत्र विवाद इति श्रीप्रत्यभिज्ञाटीकायाम्। भट्टश्रीवामनेनाप्युक्तम्

आलम्ब्य संविदं यस्मात्संवेद्यं न स्वभावतः।
तस्मात्संविदितं सर्वमिति संविन्मयो भवेत्॥

इति। कस्माज्जीवः सर्वमय इत्यत्र हेतुः सर्वभावानां समुद्भवादुत्पत्तिहेतुत्वादपादानभावप्रधानश्च निर्देशः।

प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात्त्वयि।
निवृत्तविवृत्तौ क्वचित्तदपयाति तेनाधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित्॥

इति श्रीज्ञानगर्भस्तोत्रोक्तनीत्या संविद्येव प्रसृतायां जगतः सद्भावात्सर्वभावसमुद्भवत्वं जीवस्य। यतश्च जीवादेवोदयति विश्वमतोऽयं सर्वमयो विश्वशक्तिरिति यावत्। निर्णीतं चैतद्द्वितीयसूत्रवृत्तौ। सर्वमयत्वे हेत्वन्तरमाह तत्संवेदन इत्यर्धेन। तस्य सर्वस्य नीलसुखादेर्यत्संवेदनं प्रकाशस्तेन रूपेण स्वभावेन तादत्म्यप्रतिपत्तेः सर्वमयत्वस्योपलम्भादिति।

इति॥३६९॥
Svaspandanirṇaye dīrghavṛttidvāreṇa śrīmatkṣemarājaḥ kārike dve te vyākhyātavānadhunā mayā tadvṛttermahāṁśa udāhṛtaḥ

Yato jīvo grāhakaḥ sarvamayaḥ śivavadviśvarūpastena hetunā śabdeṣu vācakeṣvartheṣu vācyeṣu cintāsu vikalpajñānādirūpāsvādimadhyāntarūpā sāvasthā nāsti yā śivo na bhavati sarvameva śivasvarūpamityarthaḥ| Yataścaivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṁ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthito na tu bhogyaṁ nāma kiñcidbhokturbhinnamasti| Jīva ityupakramya śiva ityupasaṁhāreṇa jīvaśivayorvāstavo na ko'pi bhedaḥ— Iti dehādyavasthāsu na kāsucidapyapūrṇamanyatā mantavyāpi tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati| Yathoktaṁ śarīramapi ye ṣaṭtriṁśattattvamayaṁ śivarūpatayā paśyantyarcayanti ca te siddhyanti ghaṭādikamapi tathābhiniviśya paśyantyarcayanti ca te'pīti nāstyatra vivāda iti śrīpratyabhijñāṭīkāyām| Bhaṭṭaśrīvāmanenāpyuktam

Ālambya saṁvidaṁ yasmātsaṁvedyaṁ na svabhāvataḥ|
Tasmātsaṁviditaṁ sarvamiti saṁvinmayo bhavet||

iti| Kasmājjīvaḥ sarvamaya ityatra hetuḥ sarvabhāvānāṁ samudbhavādutpattihetutvādapādānabhāvapradhānaśca nirdeśaḥ|

Pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṁ samupayāti yasmāttvayi|
Nivṛttavivṛttau kvacittadapayāti tenādhunā nayena punarīkṣyate jagati jātucitkenacit||

iti śrījñānagarbhastotroktanītyā saṁvidyeva prasṛtāyāṁ jagataḥ sadbhāvātsarvabhāvasamudbhavatvaṁ jīvasya| Yataśca jīvādevodayati viśvamato'yaṁ sarvamayo viśvaśaktiriti yāvat| Nirṇītaṁ caitaddvitīyasūtravṛttau| Sarvamayatve hetvantaramāha tatsaṁvedana ityardhena| Tasya sarvasya nīlasukhāderyatsaṁvedanaṁ prakāśastena rūpeṇa svabhāvena tādatmyapratipatteḥ sarvamayatvasyopalambhāditi|

Iti||369||

"En su Spandanirṇaya (sva-spanda-nirṇaye), el venerable Kṣemarāja (śrīmat-kṣemarājaḥ) explicó (vyākhyātavān) esas dos kārikā-s (kārike dve te) a través de un largo comentario (dīrgha-vṛtti-dvāreṇa). Ahora (adhunā), estoy citando (mayā... udāhṛtaḥ) una gran porción (maha-aṁśaḥ) de ese comentario (tad-vṛtteḥ):

«Puesto que (yatas) el alma individual (jīvaḥ) —el experimentador/conocedor (en la etapa del tattva 12 o Puruṣa) (grāhakaḥ)— es idéntica (mayaḥ) a todo (sarva)(puesto que ella) tiene al universo como su forma (viśva-rūpaḥ) de la misma manera en que Śiva lo tiene (śiva-vat)—, por lo tanto --lit. a causa de eso-- (tena hetunā) no hay ningún (na asti) estado (sā avasthā) que (yā) no (na) sea (bhavati) Śiva (śivaḥ), (ya sea) al comienzo, en el medio o al final (ādi-madhya-anta-rūpā), (y ya sea) en palabras (śabdeṣu) —en sonidos que denotan, (es decir,) palabras (vācakeṣu)—, en objetos (artheṣu) —en lo que es denotado por las palabras (vācyeṣu)(o) en pensamientos (cintāsu) —en esos cuya naturaleza es conocimiento comunicado a través de fluctuaciones mentales, etc. (vikalpa-jñāna-ādi-rūpāsu). El significado es que (iti arthaḥ) (absolutamente) todo (sarvam eva) tiene la naturaleza de Śiva (śiva-sva-rūpam). Y (ca) como (yatas) esto es así (evam), consiguientemente (atas) el experimentador (bhoktā) mismo (eva) cuya esencia es Conciencia (cit-ātmā) —el conocedor en la etapa del tattva 12 o Puruṣa (grāhakaḥ)— siempre (sadā) —constantemente (nityam)(y) en todas partes (sarvatra) —en los diversos estados (vicitra... pade) de tattva, bhuvana, etc. --categoría de la manifestación, mundo, etc.-- (tattva-bhuvana-ādi)— plenamente (samyak) —ni más ni menos (anūna-adhikatayā)— permanece (sthitaḥ) en la forma (bhāvena) de lo experimentado (bhogya) —en la forma (rūpeṇa) de cuerpo (deha), color azul (nīla), etc. (ādi)—; y no (na tu) que lo que se llama (nāma) 'lo experimentado' --los objetos-- (bhogyam) es (asti) algo (kiñcid) distinto y separado (bhinnam) del experimentador/conocedor (bhoktuḥ). Comenzando con (upakramya) 'jīva' --el alma individual-- (jīvaḥ iti) (y) concluyendo con (upasaṁhāreṇa) Śiva (śivaḥ iti), no existe ninguna (na kaḥ api) diferencia (bhedaḥ) real (vāstavaḥ) entre jīva y Śiva (jīva-śivayoḥ). Así (iti), (Vasugupta) enseña indirectamente que (iti bhaṅgyā upadiśati) la noción (manyatā) de imperfección --falta de Plenitud-- (apūrṇa) no debería ser tenida en cuenta --lit. no debería ser pensada-- (na... mantavyā) en ningún (na kāsucid api) estado (avasthāsu) (tal como) cuerpo, etc. (deha-ādi), sino que más bien (api tu) (la noción de que) la propia naturaleza esencial (sva-bhāvatā eva) es Śiva (śiva), que es una masa compacta (ghana) de Conciencia (cit), (debería ser tenida en cuenta). Como (yathā) ha dicho (uktam) (Utpaladeva) en su venerable comentario sobre (su propia) Īśvarapratyabhijñā (śrī-pratyabhijñā-ṭīkāyām): 'Los (te) que (ye) inclusive (api) vean --consideren-- (paśyanti) que el cuerpo (śarīram) hecho de (mayam) treinta y seis (ṣaṭ-triṁśat) categorías --tattva-s-- (tattva) tiene la forma/naturaleza de Śiva (śiva-rūpatayā) y (ca) (lo) honren (arcayanti), logran Perfección --son exitosos en la obtención de Liberación-- (siddhyanti); y (ca) también (api) los (te) (que) vean --consideren-- (paśyanti) inclusive (api) a una vasija, etc. (ghaṭa-ādikam) acudiendo a una actitud similar --es decir, que todo es Śiva-- (tathā abhiniviśya) y (ca) (la) honren (arcayanti... iti), (logran Perfección también); no existe ninguna (na asti) controversia (vivādaḥ) con respecto a esto (atra... iti)'.

También ha sido declarado (api uktam) por Bhaṭṭaśrīvāmana (bhaṭṭaśrīvāmanena):

'Puesto que (yasmāt) un objeto llega a ser conocido (saṁvedyam) recurriendo a (ālambya) la Conciencia Pura --Paramaśiva-- (saṁvidam) (y) no (na) por sí mismo (sva-bhāvataḥ), por lo tanto (tasmāt) todo (sarvam) (existe como) conocido (saṁviditam). De esta manera (iti), (una persona) debería volverse (bhavet) idéntica a (mayaḥ) la Conciencia Pura (saṁvid... iti)'.

¿Por qué (kasmāt) (se dice que) el alma individual --el experimentador o conocedor limitado-- (jīvaḥ) es idéntico (mayaḥ) a todo (sarva... iti)? La razón (hetuḥ) para eso (atra) (es como sigue:) Ya que todas las entidades brotan de ella --lit. ya que ella es el origen o fuente de todas las entidades-- (sarva-bhāvānām samudbhavāt)(o sea,) ya que ella es la causa (hetutvāt) de la producción (de todas las entidades) (utpatti)—. Y (ca) se indica --lit. indicación-- (nirdeśaḥ) que el sentido comunicado por el sustantivo abstracto en ablativo es predominante (apādāna-bhāva-pradhānaḥ) (en este contexto).

'Tu (te) pasatiempo (vihāraḥ) aquí --en este mundo-- (iha) se vuelve la causa (hetutām samupayāti) de todo el conjunto de (jātasya) las divisiones de (maya-bheda) conocedor (con objetos), el estado de conocer pero sin ningún objeto, conocimiento y conocible (pramātṛ-miti-māna-meya). Porque (yasmāt) cuando Tu expansión --pasatiempo-- cesa (tvayi... nivṛtta-vivṛttau), eso --a saber, todo el conjunto de las divisiones de conocedor (con objetos), el estado de conocer pero sin ningún objeto, conocimiento y conocible-- (tad) se retira (apayāti) hacia alguna parte (kvacid). Ahora (adhunā), Él es percibido (īkṣyate) nuevamente (punar) así --lit. de esa manera-- (tena... nayena) en este mundo (jagati) quizás (jātucid) por alguien (kenacid... iti)'.

De acuerdo con (este) precepto (nītyā) mencionado (ukta) en un himno (stotra) del venerable Jñānagarbha (śrī-jñānagarbha), el alma individual es el origen o fuente de todas las entidades --lit. en el caso del alma individual (existe) un estado de ser el origen o fuente de todas las entidades-- (sarva-bhāva-samudbhavatvaṁ jīvasya) porque la existencia (sadbhāvāt) del mundo (jagataḥ) (puede ocurrir solamente) en (su) preponderancia (prasṛtāyām) como (iva) Conciencia Pura (saṁvidyā). El sentido es que (iti yāvat) como (yatas ca) el universo (viśvam) surge (udayati) únicamente (eva) desde el alma individual (jīvāt), por esta razón (atas), ella --el alma individual-- (ayam) es idéntica (mayaḥ) a todo (sarva) (y) tiene todos los poderes (viśva-śaktiḥ). Este (punto) (etad) (ya) ha sido investigado (nirṇītam) en el comentario (vṛttau) sobre el segundo aforismo (dvitīya-sūtra). (Vasugupta) expresó (āha) otra (antaram) razón (hetu) para la identidad con todo (de parte del alma individual) (sarva-mayatve) por medio de la (segunda) mitad (del aforismo 3) (ardhena): '(debido al) conocimiento (saṁvedana...) de todas ellas (tad... iti)'. (En otras palabras, el alma individual o individuo limitado es idéntica a todo ya que todas las entidades brotan de ella, y) puesto que tiene el sentimiento o percepción (pratipattitaḥ) de identidad (tādātmya) (con esas entidades)(o sea,) a causa de (su) adquisición/percepción (upalambhāt) de identidad (mayatvasya) con todas (esas entidades) (sarva)— debido al conocimiento (saṁvedanam... tena rūpeṇa) —debido a eso cuya naturaleza (sva-bhāvena) es Luz (prakāśaḥ)— de eso --lit. de lo cual-- (yad)(a saber, debido al conocimiento) de todo eso --de todas las entidades-- (tasya sarvasya), (es decir,) de color azul, placer, etc. (nīla-sukha-ādeḥ... iti... iti)»"||369||


इदानीं श्रीमत्क्षेमराजविरचितान्गभीरोपदेशान्मद्वचनैर्व्याख्यातुं व्यवसिष्यामि। जीवो नरनामकोऽपि यः पुरुषाख्यद्वादशतत्त्वे निवसन् सर्वमय एव। किमिति। यतः सः शिववद्विश्वरूपः। अत एव नास्ति सावस्था या शिवो न भवत्यादिमध्यान्तरूपा शब्देषु वाचकेष्वर्थेषु वाच्येषु चिन्तास्वथवार्थैस्तैः सम्बद्धविकल्पेषु। सर्वं शिवोऽर्थाद्भैरवः। उपदेशोऽयं श्रीत्रिकशासने बह्वर्थः। त्वं सर्वदा तद्दृष्टौ निर्बध्नीयाः। फलतो जीव एव चिदात्मा भोग्यभावेन स्थितः। भैरवस्तत्त्वभुवनादिपद एवं करोति। स तं परित इव देहनीलादिरूपेण सर्वार्थभावेनावस्थितः। भैरवस्त्वमेव च। तस्माद्भैरवस्य जीवस्य च मध्ये न विशेष इति॥३७०॥
Idānīṁ śrīmatkṣemarājaviracitāngabhīropadeśānmadvacanairvyākhyātuṁ vyavasiṣyāmi| Jīvo naranāmako'pi yaḥ puruṣākhyadvādaśatattve nivasan sarvamaya eva| Kimiti| Yataḥ saḥ śivavadviśvarūpaḥ| Ata eva nāsti sāvasthā yā śivo na bhavatyādimadhyāntarūpā śabdeṣu vācakeṣvartheṣu vācyeṣu cintāsvathavārthaistaiḥ sambaddhavikalpeṣu| Sarvaṁ śivo'rthādbhairavaḥ| Upadeśo'yaṁ śrītrikaśāsane bahvarthaḥ| Tvaṁ sarvadā taddṛṣṭau nirbadhnīyāḥ| Phalato jīva eva cidātmā bhogyabhāvena sthitaḥ| Bhairavastattvabhuvanādipada evaṁ karoti| Sa taṁ parita iva dehanīlādirūpeṇa sarvārthabhāvenāvasthitaḥ| Bhairavastvameva ca| Tasmādbhairavasya jīvasya ca madhye na viśeṣa iti||370||

"Ahora (idānīm), trataré (vyavasiṣyāmi) de explicar (vyākhyātum), en mis propias palabras (mad-vacanaiḥ), las profundas enseñanzas (gabhīra-upadeśān) escritas por el ilustre Kṣemarāja (śrīmat-kṣemarāja-viracitān). El alma individual (jīvaḥ) —también llamado nara o individuo limitado (nara-nāmakaḥ api)—, que (yaḥ) reside (nivasan) en la duodécima categoría conocida como Puruṣa (puruṣa-ākhya-dvādaśa-tattve), es idéntica a todo (sarva-mayaḥ eva). ¿Por qué? (kim iti) Porque (yatas), como Śiva (śiva-vat), ella tiene al universo como su forma (saḥ... viśva-rūpaḥ). A causa de esto (atas eva), no hay ningún estado (na asti sā avasthā) que (yā) no sea (na bhavati) Śiva (śivaḥ), ya sea al comienzo, en el medio o al final (ādi-madhya-anta-rūpā), en palabras (śabdeṣu) —en sonidos que denotan (vācakeṣu)—, en objetos (artheṣu) denotados (por esas palabras) (vācyeṣu) o (athavā) en pensamientos (cintāsu) —o sea, en vikalpa-s conectados (sambaddha-vikalpeṣu) con esos objetos (arthaiḥ taiḥ). Todo (sarvam) (es) Śiva (śivaḥ), es decir (arthāt), Bhairava (bhairavaḥ). Esta (ayam) enseñanza (upadeśaḥ) es muy importante (bahvarthaḥ) en el venerable sistema Trika (śrī-trika-śāsane). Tú (tvam) deberías siempre perseverar (sarvadā... nirbadhnīyāḥ) en ese punto de vista (tad-dṛṣṭau). Como resultado (phalatas), el alma individual misma (jīvaḥ eva), cuya esencia es Conciencia (cit-ātmā), permanece (sthitaḥ) en la forma de lo experimentado --a saber, en la forma de los objetos conocibles-- (bhogya-bhāvena). Bhairava (bhairavaḥ) hace (karoti) así (evam) en los estados de categoría, mundos, etc. (tattva-bhuvana-ādi-pade). Él (saḥ) permanece (avasthitaḥ) en la forma de todos los objetos (sarva-artha-bhāvena) —en la forma de cuerpo, color azul, etc. (deha-nīla-ādi-rūpeṇa)— que están a Su alrededor (tam paritas), por así decirlo (iva). ¡Y (ca)(tvam) (eres) Bhairava (bhairavaḥ... eva)! Por lo tanto (tasmāt), no existe diferencia alguna (na viśeṣaḥ) entre Bhairava y el alma individual (bhairavasya jīvasya ca madhye... iti)"||370||


श्रीक्षेमराजानुसारेण जीवस्वभावः शिव एवेति वसुगुप्तपादा अविवक्षत्। त्रिके धीरशिष्येषु सर्वेष्वद्वैतवृत्तिरियं स्थिरा स्यात्। श्रीमदुत्पलदेवो शरीरस्योपयोगेन दृष्टान्तद्वारेणोपदेशमिमं दृढीकरोति। सङ्क्षेपेण त्वच्छरीरं यदि षट्त्रिंशत्तत्त्वमयं भैरवरूपतया पश्यस्यर्चयसि च त्वं सिध्यस्यर्थान्मोक्षं प्राप्नोसि। न केवलमेवं घटादिकमपि यदि दिव्यदृष्ट्यानया पश्यस्यर्चयसि च त्वं खलु संसारान्मुक्तिमाप्नोसि। यतः परभैरवस्य भागे भागे पूर्णपरभैरवोऽस्ति ततस्त्वं चेत्तद्भावेन यं कञ्चिच्चेत्यमर्चयसि तर्हि त्वमन्ते मोक्षमधिगमिष्यसि तत्र तच्चेत्ये पुर्णपरभैरवसन्निधेः। शिवदृष्टिरिति दिव्यदृष्टेस्तस्या नामान्यदेव। मनसि तव वृत्तान्तेषु सर्वेषु शिवदृष्टिं धारयेः। गुरोर्मुख्योपदेशोऽयमिति॥३७१॥
Śrīkṣemarājānusāreṇa jīvasvabhāvaḥ śiva eveti vasuguptapādā avivakṣat| Trike dhīraśiṣyeṣu sarveṣvadvaitavṛttiriyaṁ sthirā syāt| Śrīmadutpaladevo śarīrasyopayogena dṛṣṭāntadvāreṇopadeśamimaṁ dṛḍhīkaroti| Saṅkṣepeṇa tvaccharīraṁ yadi ṣaṭtriṁśattattvamayaṁ bhairavarūpatayā paśyasyarcayasi ca tvaṁ sidhyasyarthānmokṣaṁ prāpnosi| Na kevalamevaṁ ghaṭādikamapi yadi divyadṛṣṭyānayā paśyasyarcayasi ca tvaṁ khalu saṁsārānmuktimāpnosi| Yataḥ parabhairavasya bhāge bhāge pūrṇaparabhairavo'sti tatastvaṁ cettadbhāvena yaṁ kañciccetyamarcayasi tarhi tvamante mokṣamadhigamiṣyasi tatra taccetye purṇaparabhairavasannidheḥ| Śivadṛṣṭiriti divyadṛṣṭestasyā nāmānyadeva| Manasi tava vṛttānteṣu sarveṣu śivadṛṣṭiṁ dhārayeḥ| Gurormukhyopadeśo'yamiti||371||

"Según el venerable Kṣemarāja (śrī-kṣemarāja-anusāreṇa), el eminente Vasugupta (vasugupta-pādāḥ) quiso decir (avivakṣat): 'La naturaleza esencial del alma individual (jīva-svabhāvaḥ) (es) Śiva Mismo (śivaḥ eva iti)'. En Trika (trike), esta (iyam) actitud no dualista (advaita-vṛttiḥ) debería ser (syāt) constante (sthirā) en todos los discípulos serios (dhīra-śiṣyeṣu sarveṣu). El venerable Utpaladeva (śrīmat-utpaladevaḥ) ratifica (dṛḍhīkaroti) esta (imam) enseñanza (upadeśam) por medio de un ejemplo (dṛṣṭānta-dvāreṇa) utilizando al cuerpo (śarīrasya upayogena). En suma (saṅkṣepeṇa), si (yadi) ves o consideras (paśyasi) que tu propio cuerpo (tvad-śarīram) hecho de treinta y seis categorías (ṣaṭtriṁśat-tattva-mayam) tiene la forma/naturaleza de Bhairava (bhairava-rūpatayā) y (ca) (lo) honras (arcayasi), tú (tvam) alcanzas Perfección --es decir, eres exitoso-- (sidhyasi), o sea (arthāt), alcanzas (prāpnosi) Liberación (mokṣam). No sólo eso (na kevalam evam), si (yadi) ves o consideras (paśyasi) incluso a una vasija, etc. (ghaṭa-ādikam api) con este punto de vista divino (divya-dṛṣṭyā anayā) y (ca) (la) honras (arcayasi), tú (tvam) ciertamente (khalu) logras (āpnosi) Liberación (muktim) del Saṁsāra (saṁsārāt). Como (yatas) en cada porción (bhāge bhāge) de Parabhairava (para-bhairavasya) existe (asti) Parabhairava completo (pūrṇa-para-bhairavaḥ), por lo tanto (tatas) si (ced)(tvam) honras (arcayasi) a cualquier objeto (yam kañcid cetyam) con esa actitud (tad-bhāvena), entonces (tarhi) finalmente obtendrás (tvam ante... adhigamiṣyasi) Liberación (mokṣam) debido a la presencia de Parabhairava completo (purṇa-para-bhairava-sannidheḥ) allí (tatra), en ese objeto (tad-cetye). Otro (anyat eva) nombre (nāma) para ese divino punto de vista (divya-dṛṣṭeḥ tasyāḥ) es 'el punto de vista de Śiva' (śiva-dṛṣṭiḥ iti). Deberías conservar (dhārayeḥ) el punto de vista de Śiva (śiva-dṛṣṭim) en tu mente (manasi tava) bajo todas las circunstancias (vṛttānteṣu sarveṣu). Ésta (ayam) (es) la principal enseñanza (mukhya-upadeśaḥ) del Guru (guroḥ... iti)"||371||


कस्माज्जीवः सर्वमय इत्यत्र हेतुः सर्वभावानां समुद्भवादुत्पत्तिहेतुत्वादपादानभावप्रधानश्च निर्देश इतीह यदर्च्यैः क्षेमराजैरुक्तमपण्डितानां कृते तत् सम्भ्रमजनकं भवेत्। क्व सम्भ्रमः। अत्रापादानभावप्रधानश्च निर्देश इति सम्भ्रममूलमिदम्। अधुना मम व्याख्या - भाववाचको वाचकांस्त्वेति वा तलिति वा तद्धितौ योजयित्वा निर्मितः। तथाहि गुरुत्वं गुरुता रूपत्वं रूपता सर्वज्ञत्वमित्यादि। श्रीक्षेमराजस्य वृत्तौ समुद्भव इति शब्दः पञ्चम्यां विभक्तावाख्यातस्तद्यथा समुद्भवादिति। अपादानार्थोऽत्र न प्रायिकोऽर्थाद्यथा स वनादगच्छदित्यपि त्वपादानभाववाचकवत्तद्यथा समुद्भवत्वादिति। तस्मात्सर्वभावसमुद्भवादित्युक्तेरस्या अर्थोऽयम् - यतो स सर्वभावानां समुद्भव इति। इदानीं समग्रवैयाकरणसम्भ्रमोऽपसारित इति॥३७२॥
Kasmājjīvaḥ sarvamaya ityatra hetuḥ sarvabhāvānāṁ samudbhavādutpattihetutvādapādānabhāvapradhānaśca nirdeśa itīha yadarcyaiḥ kṣemarājairuktamapaṇḍitānāṁ kṛte tat sambhramajanakaṁ bhavet| Kva sambhramaḥ| Atrāpādānabhāvapradhānaśca nirdeśa iti sambhramamūlamidam| Adhunā mama vyākhyā - Bhāvavācako vācakāṁstveti vā taliti vā taddhitau yojayitvā nirmitaḥ| Tathāhi gurutvaṁ gurutā rūpatvaṁ rūpatā sarvajñatvamityādi| Śrīkṣemarājasya vṛttau samudbhava iti śabdaḥ pañcamyāṁ vibhaktāvākhyātastadyathā samudbhavāditi| Apādānārtho'tra na prāyiko'rthādyathā sa vanādagacchadityapi tvapādānabhāvavācakavattadyathā samudbhavatvāditi| Tasmātsarvabhāvasamudbhavādityukterasyā artho'yam - Yato sa sarvabhāvānāṁ samudbhava iti| Idānīṁ samagravaiyākaraṇasambhramo'pasārita iti||372||

"«¿Por qué (kasmāt) (se dice que) el alma individual --el experimentador o conocedor limitado-- (jīvaḥ) es idéntico (mayaḥ) a todo (sarva... iti)? La razón (hetuḥ) para eso (atra) (es como sigue:) Ya que todas las entidades brotan de ella --lit. ya que ella es el origen o fuente de todas las entidades-- (sarva-bhāvānām samudbhavāt)(o sea,) ya que ella es la causa (hetutvāt) de la producción (de todas las entidades) (utpatti)—. Y (ca) se indica --lit. indicación-- (nirdeśaḥ) que el sentido comunicado por el sustantivo abstracto en ablativo es predominante (apādāna-bhāva-pradhānaḥ... iti) (en este contexto)»: Aquí (iha), lo que (yad... tad) el adorable Kṣemarāja dijo (arcyaiḥ kṣemarājaiḥ uktam) puede que resulte confuso (sambhrama-janakam bhavet) para los que no son eruditos (apaṇḍitānām kṛte). ¿Dónde (kva) (está) la confusión (sambhramaḥ)? Aquí (atra), ésta (idam) (es) la raíz de la confusión (sambhrama-mūlam): «Y (ca) se indica --lit. indicación-- (nirdeśaḥ) que el sentido comunicado por el sustantivo abstracto en ablativo es predominante (apādāna-bhāva-pradhānaḥ... iti) (en este contexto)». Ahora (adhunā) mi (mama) explicación (vyākhyā): Un sustantivo abstracto (bhāva-vācakaḥ) se forma (nirmitaḥ) agregando (yojayitvā) los afijos taddhita (taddhitau) 'tva' (tva iti) o (vā... vā) 'tal' (tal iti) a sustantivos (vācakān). Por ejemplo (tathāhi): 'Estado de Guru (guru-tvam guru-tā), el estado de tener forma (rūpa-tvam rūpa-tā), omnisciencia (sarvajña-tvam), etc. (iti-ādi). En el comentario (vṛttau) del venerable Kṣemarāja (śrī-kṣemarājasya), la palabra (śabdaḥ) 'samudbhava' (samudbhavaḥ iti) está declinada (ākhyātaḥ) en el quinto caso --o sea, en caso Ablativo-- (pañcamyām vibhaktau), a saber: (tadyathā) 'samudbhavāt' (samudbhavāt iti). El sentido del ablativo (apādāna-arthaḥ) aquí (atra) no es el usual (prāyikaḥ), es decir (arthāt), por ejemplo (yathā), 'él (saḥ) vino (agacchat) desde el bosque (vanāt... iti)', sino más bien (api tu) como un sustantivo abstracto declinado en ablativo (apādāna-bhāvavācaka-vat), a saber (tadyathā): 'samudbhavatvāt' (samudbhavatvāt iti). Por lo tanto (tasmāt), éste (ayam) (es) el significado (arthaḥ) de esta frase (ukteḥ asyāḥ): 'sarvabhāvasamudbhavāt' (sarva-bhāva-samudbhavāt iti): 'Ya que/Porque (yatas) ella --o sea, el alma individual-- (saḥ) (es) el origen o fuente (samudbhavaḥ) de todas las entidades (sarva-bhāvānām... iti)'. Ahora (idānīm) toda la confusión gramatical (samagra-vaiyākaraṇa-sambhramaḥ) se ha esfumado (apasāritaḥ iti)"||372||


प्रमातृमितिमानमेयमयभेदजातस्य ते विहार इह हेतुतां समुपयाति यस्मात्त्वयि।
निवृत्तविवृत्तौ क्वचित्तदपयाति तेनाधुना नयेन पुनरीक्ष्यते जगति जातुचित्केनचित्॥

इति श्रीज्ञानगर्भ उद्धृतवाक्येन प्रमाता मितिर्मानं मेयं चौच्यन्त। मितिः प्रमितिश्च मानं प्रमाणं च मेयं प्रमेयं च। प्रमाता प्रमेयैः सह ग्राहक एव। प्रमितिः प्रमेयविहीनं ज्ञानत्वमर्थाज्ज्ञानस्य कृतौ कृतावेकदशास्ति यत्र प्रमातृप्रमाणप्रमेयमयभेदजातं यथाशब्दं पच्यते। अत एव प्रमितिः परप्रमातुरवस्थैव। प्रमातृप्रमितिप्रमाणप्रमेयात्मकपदचतुष्टयं वर्तते महेश्वरस्य प्रसारेऽर्थाद्बहु भवितुं क्रीडत्यस्मिन्। तस्य विहारस्यावसाये तु तं तत्पदचतुष्टयं पुनरागच्छति। सर्वं च तं पुनरागन्तुं शक्तं यतस्तत्तस्मादुद्भूतं तस्मिन्नवस्थितं च। महेश्वरस्तेन प्रकारेण कतिपयैः सौभाग्यवद्भिर्मुक्तैर्महात्मभिः केवलमीक्ष्यते। जगच्चासितुं केवलं शक्तं परप्रमातृसन्निधौ। कोऽर्थी प्रमेयराशिना परप्रमातृविरहितेन। तत एव संविद्येव प्रसृतायां जगतः सद्भावादिति क्षेमराजपादैरुक्तमिति॥३७३॥
Pramātṛmitimānameyamayabhedajātasya te vihāra iha hetutāṁ samupayāti yasmāttvayi|
Nivṛttavivṛttau kvacittadapayāti tenādhunā nayena punarīkṣyate jagati jātucitkenacit||

iti śrījñānagarbha uddhṛtavākyena pramātā mitirmānaṁ meyaṁ caucyanta| Mitiḥ pramitiśca mānaṁ pramāṇaṁ ca meyaṁ prameyaṁ ca| Pramātā prameyaiḥ saha grāhaka eva| Pramitiḥ prameyavihīnaṁ jñānatvamarthājjñānasya kṛtau kṛtāvekadaśāsti yatra pramātṛpramāṇaprameyamayabhedajātaṁ yathāśabdaṁ pacyate| Ata eva pramitiḥ parapramāturavasthaiva| Pramātṛpramitipramāṇaprameyātmakapadacatuṣṭayaṁ vartate maheśvarasya prasāre'rthādbahu bhavituṁ krīḍatyasmin| Tasya vihārasyāvasāye tu taṁ tatpadacatuṣṭayaṁ punarāgacchati| Sarvaṁ ca taṁ punarāgantuṁ śaktaṁ yatastattasmādudbhūtaṁ tasminnavasthitaṁ ca| Maheśvarastena prakāreṇa katipayaiḥ saubhāgyavadbhirmuktairmahātmabhiḥ kevalamīkṣyate| Jagaccāsituṁ kevalaṁ śaktaṁ parapramātṛsannidhau| Ko'rthī prameyarāśinā parapramātṛvirahitena| Tata eva saṁvidyeva prasṛtāyāṁ jagataḥ sadbhāvāditi kṣemarājapādairuktamiti||373||

"«Tu (te) pasatiempo (vihāraḥ) aquí --en este mundo-- (iha) se vuelve la causa (hetutām samupayāti) de todo el conjunto de (jātasya) las divisiones de (maya-bheda) conocedor (con objetos), el estado de conocer pero sin ningún objeto, conocimiento y conocible (pramātṛ-miti-māna-meya). Porque (yasmāt) cuando Tu expansión --pasatiempo-- cesa (tvayi... nivṛtta-vivṛttau), eso --a saber, todo el conjunto de las divisiones de conocedor (con objetos), el estado de conocer pero sin ningún objeto, conocimiento y conocible-- (tad) se retira (apayāti) hacia alguna parte (kvacid). Ahora (adhunā), Él es percibido (īkṣyate) nuevamente (punar) así --lit. de esa manera-- (tena... nayena) en este mundo (jagati) quizás (jātucid) por alguien (kenacid... iti)».

En la cita del venerable Jñānagarbha (śrī-jñānagarbha uddhṛtavākyena), pramātṛ (pramātā), miti (mitiḥ), māna (mānam) y (ca) meya (meyam) fueron mencionados (aucyanta). Miti (mitiḥ) (es) pramiti o el estado de conocer pero sin ningún objeto (pramitiḥ), māna (mānam) (es) pramāṇa o conocimiento (pramāṇam) y (ca... ca... ca) meya (meyam) (es) prameya o conocible (prameyam). Pramātṛ (pramātā) (es) el conocedor o perceptor (grāhakaḥ eva) con objetos (prameyaiḥ saha). Pramiti (pramitiḥ) (es) el estado de conocer (jñānatvam) sin ningún objeto (prameya-vihīnam), o sea (arthāt), en cada acto (kṛtau kṛtau) de conocer (jñānasya) hay (asti) un Estado (eka-daśā) donde (yatra) todo el conjunto de las divisiones de conocedor (con objetos), conocimiento y conocible (pramātṛ-pramāṇa-prameya-maya-bheda-jātam) es literalmente digerido (yathāśabdam pacyate). Debido a esto (atas), pramiti (pramitiḥ) (es) verdaderamente el Estado (avasthā eva) del Conocedor Supremo (para-pramātuḥ). El grupo de cuatro etapas que consiste en pramātā, pramiti, pramāṇa y prameya (pramātṛ-pramiti-pramāṇa-prameya-ātmaka-pada-catuṣṭayam) existe (vartate) cuando el Gran Señor se expande (mahā-īśvarasya prasāre), es decir (arthāt), cuando Él juega (krīḍati asmin) a volverse (bhavitum) muchos (bahu). Al concluir (avasāye) Su pasatiempo (vihārasya), ese grupo de cuatro etapas (tad-pada-catuṣṭayam) regresa (punar āgacchati) a Él (tam). Y (ca) todo (sarvam) puede (śaktam) retornar (punar āgantum) a Él (tam) porque (yatas) ello (tad) ha surgido (udbhūtam) desde Él (tasmāt) y (ca) permanece (avasthitam) en Él (tasmin). El Gran Señor (mahā-īśvaraḥ) es únicamente percibido (kevalam īkṣyate) de esa manera (tena prakāreṇa) por unas pocas afortunadas Grandes Almas liberadas (katipayaiḥ saubhāgyavadbhiḥ muktaiḥ mahātmabhiḥ). Y (ca) el mundo --o sea, el universo-- (jagat) puede (śaktam) solamente (kevalam) existir (asitum) en presencia del Conocedor Supremo (para-pramātṛ-sannidhau). ¿Cuál es la utilidad (kaḥ arthī) de una pila de conocibles/objetos (prameya-rāśinā) desprovista del Conocedor Supremo (para-pramātṛ-virahitena)? Por esa razón (tatas eva), el adorable Kṣemarāja dijo (kṣemarāja-pādaiḥ uktam): «Porque la existencia (sadbhāvāt) del mundo (jagataḥ) (puede ocurrir solamente) en (su) preponderancia (prasṛtāyām) como (iva) Conciencia Pura (saṁvidyā... iti... iti)»"||373||


तस्माज्जीवः सर्वमयः सर्वभावसमुद्भवत्वात्। तत्संवेदनरूपेण तादात्म्यप्रतिपत्तित इति श्रीमद्वसुगुप्तानुसारेण द्वितीयकारणमिदं येन जीवः सर्वमयः। एतत्सुखावगम्यमेव। किमिति। शृणु जीवो ग्राहकः स्वज्ञानेनैकतायुक्तस्तज्ज्ञानमथवान्यस्य स्यात्। तस्य ज्ञानं च ज्ञेयैरेकतायुक्तं ग्रहणमथवा न वर्तेत। अत एव जीवो ग्राहकः सर्वभावात्मज्ञेयैरेकतायुक्तः। एवं यज्जीवः सर्वभावाञ्जानाति तत्स बलात्तैः सर्वैरेकतायुक्तः। किमर्थम्। तेषाम् सर्वेषाम् स्ववेदनादेव। तस्य सर्वस्य हेतोर्जीवः सारतः परभैरव एव। फलतः स जीवो नरनामकोऽपि सृजति जगत्सर्वं स्वग्रीवेऽतिसुगन्धिस्रक्वज्जपमालेवाथवा नूनमिति॥३७४॥
Tasmājjīvaḥ sarvamayaḥ sarvabhāvasamudbhavatvāt| Tatsaṁvedanarūpeṇa tādātmyapratipattita iti śrīmadvasuguptānusāreṇa dvitīyakāraṇamidaṁ yena jīvaḥ sarvamayaḥ| Etatsukhāvagamyameva| Kimiti| Śṛṇu jīvo grāhakaḥ svajñānenaikatāyuktastajjñānamathavānyasya syāt| Tasya jñānaṁ ca jñeyairekatāyuktaṁ grahaṇamathavā na varteta| Ata eva jīvo grāhakaḥ sarvabhāvātmajñeyairekatāyuktaḥ| Evaṁ yajjīvaḥ sarvabhāvāñjānāti tatsa balāttaiḥ sarvairekatāyuktaḥ| Kimartham| Teṣām sarveṣām svavedanādeva| Tasya sarvasya hetorjīvaḥ sārataḥ parabhairava eva| Phalataḥ sa jīvo naranāmako'pi sṛjati jagatsarvaṁ svagrīve'tisugandhisrakvajjapamālevāthavā nūnamiti||374||

"Por lo tanto (tasmāt), el alma individual (jīvaḥ) es idéntica a todo (sarva-mayaḥ) ya que todas las entidades brotan (desde ella) (sarva-bhāva-samudbhavatvāt). Según el venerable Vasugupta (śrīmat-vasugupta-anusāreṇa), ésta (idam) (es) la segunda razón (dvitīya-kāraṇam) por la que (yena) el alma individual (jīvaḥ) es idéntica a todo (sarva-mayaḥ): «Puesto que tiene el sentimiento o percepción de identidad (tādātmya-pratipattitaḥ) (con esas entidades) debido al conocimiento de todas ellas (tad-saṁvedana-rūpeṇa... iti)». Esto (etad) (es) fácil de entender (sukha-avagamyam eva). ¿Por qué? (kim iti) Escucha (śṛṇu): El alma individual (jīvaḥ) —el perceptor (grāhakaḥ)— es una (ekatā-yuktaḥ) con su conocimiento --es decir, con su percepción-- (sva-jñānena), o bien (athavā) ese conocimiento (tad-jñānam) le pertenecería a otro (anyasya syāt). Y (ca) su (tasya) conocimiento (jñānam) es uno (ekatā-yuktam) con los objetos conocibles (jñeyaiḥ), o bien (athavā) la percepción (grahaṇam) no ocurriría (na varteta). Debido a esto (atas eva), el alma individual (jīvaḥ) —el perceptor (grāhakaḥ)— es una (ekatā-yuktaḥ) con los objetos conocibles, o sea, con todas las entidades (sarva-bhāva-ātma-jñeyaiḥ). De este modo (evam), como (yad) el alma individual (jīvaḥ) conoce (jānāti) todas las entidades (sarva-bhāvān), por consiguiente (tad) ella (saḥ) es forzada a ser una (balāt... ekatā-yuktaḥ) con todas ellas (taiḥ sarvaiḥ). ¿Por qué (kimartham)? ¡Debido a su conocimiento (sva-vedanāt) de todas ellas (teṣām sarveṣām... eva)! A causa de todo eso (tasya sarvasya hetoḥ), el alma individual (jīvaḥ) (es) esencialmente (sārataḥ) Parabhairava Mismo (para-bhairavaḥ eva). Como resultado (phalatas), ¡el alma individual (saḥ jīvaḥ), también llamada nara --el individuo limitado-- (nara-nāmakaḥ api), manifiesta (sṛjati) al universo (jagat) entero (sarvam) como una muy fragante guirnalda (ati-sugandhi-srak-vat) o (athavā) como un rosario para japa --es decir, para la murmuración de un mantra-- (japa-mālā iva) alrededor de su cuello (sva-grīve) verdaderamente (nūnam iti)!"||374||

al inicio


 La Bienaventurada Fuente del universo

यज्जगदिदं परभैरवाहंविमर्शात्मकशक्तिस्फरणमेव।
तच्छ्रीमहेश्वराविरतानन्दादुत्थितं न तु शोकतः किल॥११॥

इति त्रिकमुख्यमतेषु द्वादशश्लोकोऽयमिति॥३६५॥
Yajjagadidaṁ parabhairavāhaṁvimarśātmakaśaktispharaṇameva|
Tacchrīmaheśvarāviratānandādutthitaṁ na tu śokataḥ kila||12||

iti trikamukhyamateṣu dvādaśaśloko'yamiti||375||

"Ésta (ayam) (es) la duodécima estrofa (dvādaśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Como (yad) este (idam) universo (jagat) (es) la vibrante expansión de Śakti, que es la conciencia del Yo de Parabhairava (parabhairava-ahaṁ-vimaśa-ātmaka-śakti-spharaṇam eva), por ende (tad), surge desde la incesante Dicha del venerable Gran Señor (śrī-mahā-īśvara-avirata-ānandāt utthitam), y no (na tu) desde el pesar (śokataḥ) verdaderamente (kila)||12||»||375||


परभैरवशक्तेर्विश्वं सर्वमुत्थितम्। सत्यमेवेदं श्रीस्पन्दकारिकायाम् १.१ वसुगुप्तपादैरुक्तम्

यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ।
तं शक्तिचक्रविभवप्रभवं शङ्करं स्तुमः॥१॥

इति। श्रीस्पन्दनिर्णये १.१ सत्यमेवेदं क्षेमराजैः पूजार्हैर्वक्रोक्त्या व्याख्यातम्

ततश्च यस्य सम्बन्धिन्याः स्वरूपनिमेषात्मनः कार्योन्मेषप्रधानायाः शक्तेर्हेतोर्जगतो विश्वस्य शिवादेर्धरण्यन्तस्योदयोऽभेदसारतानिमज्जनसतत्त्वो नानावैचित्र्यशाली भेदरूपः सर्गः स्वरूपोन्मेषात्मनश्च बाह्यतानिमेषप्रधानायाः शक्तेर्जगतः प्रलयोऽभेदमयतोदयात्मा विचित्रभेदरूपतासंहार इति प्रलयोऽप्युदयरूप उदयोऽपि च प्रलयरूप इति व्याख्येयम्।

इति। इति॥३७६॥
Parabhairavaśakterviśvaṁ sarvamutthitam| Satyamevedaṁ śrīspandakārikāyām 1.1 vasuguptapādairuktam

Yasyonmeṣanimeṣābhyāṁ jagataḥ pralayodayau|
Taṁ śakticakravibhavaprabhavaṁ śaṅkaraṁ stumaḥ||1||

iti| Śrīspandanirṇaye 1.1 satyamevedaṁ kṣemarājaiḥ pūjārhairvakroktyā vyākhyātam

Tataśca yasya sambandhinyāḥ svarūpanimeṣātmanaḥ kāryonmeṣapradhānāyāḥ śakterhetorjagato viśvasya śivāderdharaṇyantasyodayo'bhedasāratānimajjanasatattvo nānāvaicitryaśālī bhedarūpaḥ sargaḥ svarūponmeṣātmanaśca bāhyatānimeṣapradhānāyāḥ śakterjagataḥ pralayo'bhedamayatodayātmā vicitrabhedarūpatāsaṁhāra iti pralayo'pyudayarūpa udayo'pi ca pralayarūpa iti vyākhyeyam|

iti| Iti||376||

"Todo (sarvam) el universo (viśvam) ha surgido (utthitam) desde la Śakti o Poder de Parabhairava (para-bhairava-śakteḥ). Esta (idam) misma verdad (satyam eva) fue mencionada (uktam) por el muy venerado Vasugupta (vasugupta-pādaiḥ) en el venerable Spandakārikā-s 1.1 (śrī-spandakārikāyām 1.1):

«Alabamos (stumaḥ) a ese (tam) Śaṅkara --un epíteto de Śiva-- (śaṅkaram) que es la fuente o causa (prabhavam) del glorioso (vibhava) grupo (cakra) de poderes (śakti), (y) por cuya (yasya) apertura (y) cierre de (Sus) ojos (unmeṣa-nimeṣābhyām) (se produce) la disolución y el surgimiento (pralaya-udayau) del mundo (jagataḥ... iti)||1||»

Esta (idam) misma verdad (satyam eva) ha sido indirectamente explicada (vakroktyā vyākhyātam) por el adorable Kṣemarāja (kṣemarājaiḥ pūjārhaiḥ) en el venerable Spandanirṇaya 1.1 (śrī-spandanirṇaye 1.1):

«Por esa razón (tataḥ ca), ésta (iyam) (sería) la explicación (vyakhyā) (de la primera parte del aforismo):

'A partir de (Su) Poder o Śakti (śakteḥ) (actuando como) la Causa (hetoḥ) (y estando) estrechamente relacionado (sambandhinyāḥ) con Él --es decir, con Śiva-- (yasya), (hay) surgimiento (udayaḥ) del mundo (jagataḥ) (o) universo (viśvasya), el cual comienza (ādeḥ) con Śiva (śiva) (y) termina (antasya) en el elemento tierra (dharaṇī), cuando Ella --Śakti-- muestra predominancia (pradhānāyāḥ) en el despliegue (unmeṣa) de la Creación (kārya) (y al mismo tiempo) oculta (nimeṣa-ātmanaḥ) Su propia --o sea, de Śiva-- naturaleza esencial (sva-rūpa). (Esta) Emanación o Manifestación (sargaḥ) basada en diversidad y diferencia (bheda-rūpaḥ) (es) verdaderamente (satattvaḥ) el sumergimiento (nimajjana) de la unidad (abheda) esencial (con Śiva) (sāratā), (y está) llena (śālī) de múltiples (nānā) variedades (vaicitrya). A su vez (ca), a partir de (ese mismo) Poder o Śakti (śakteḥ), (hay) disolución (pralayaḥ) del mundo (jagataḥ) cuando Ella muestra predominancia (pradhānāyāḥ) en el sumergimiento (nimeṣa) de lo que es externo (bāhyatā) (y al mismo tiempo) revela (unmeṣa-ātmanaḥ) Su propia --es decir, de Śiva-- naturaleza esencial (sva-rūpa). (Este pralaya o disolución) es el surgimiento (udaya-ātmā) de la unidad (abhedamayatā) (y) el retiro (saṁhāraḥ) de lo que consiste (rūpatā) de diversas (vicitra) diferencias (bheda). De esta manera (iti), pralaya o disolución (pralayaḥ) (es) también (api) udaya o surgimiento (udaya-rūpaḥ), y (ca) udaya o surgimiento (udayaḥ) (es) también (api) pralaya o disolución (pralaya-rūpaḥ... iti... iti)'»"||376||


प्रथमकारिकायाः प्रथमांशोऽयम्

यस्योन्मेषनिमेषाभ्यां जगतः प्रलयोदयौ।

इति। एवं विश्वं तस्य शक्तेरुद्भवति शक्तावस्यां चानन्दशक्तिप्राधान्यम्। तस्मान्महेश्वराविरतानन्दाद्विश्वं जायते हि। भैरवाख्यप्रथमतत्त्वादिपृथिव्याख्यषट्त्रिंशत्तत्त्वान्तरूपं विश्वम्। यदा शक्तिर्विश्वविस्तारनिरता तदा सा युगपद्भैरवस्वरूपतिरोधाननिरतापि। सङ्क्षेपेण विश्वोदयाय भैरवस्वरूपनिमज्जनेन भवितव्यम्। प्रत्युत यदा शक्तिर्विश्वप्रलयनिरता तदा सा युगपद्भैरवस्वभावोन्मज्जननिरता। इत्थं भेदोन्मज्जनमभेदनिमज्जनं संसूचयति विलोमक्रमेण चाभेदोन्मज्जनं भेदनिमज्जनम्। एतत्सुखावगम्यमेव। तेन भैरवाहंविमर्शरूपाया आनन्दिन्याः शक्तेरुद्भूय विश्वं सततं परप्रमोदादुन्मज्जति न तु कदाचिच्छोकतो यथा काश्चिद्द्वैतदृष्टयः स्थापयितुं यतन्ते॥३७७॥
Prathamakārikāyāḥ prathamāṁśo'yam

Yasyonmeṣanimeṣābhyāṁ jagataḥ pralayodayau|

iti| Evaṁ viśvaṁ tasya śakterudbhavati śaktāvasyāṁ cānandaśaktiprādhānyam| Tasmānmaheśvarāviratānandādviśvaṁ jāyate hi| Bhairavākhyaprathamatattvādipṛthivyākhyaṣaṭtriṁśattattvāntarūpaṁ viśvam| Yadā śaktirviśvavistāraniratā tadā sā yugapadbhairavasvarūpatirodhānaniratāpi| Saṅkṣepeṇa viśvodayāya bhairavasvarūpanimajjanena bhavitavyam| Pratyuta yadā śaktirviśvapralayaniratā tadā sā yugapadbhairavasvabhāvonmajjananiratā| Itthaṁ bhedonmajjanamabhedanimajjanaṁ saṁsūcayati vilomakrameṇa cābhedonmajjanaṁ bhedanimajjanam| Etatsukhāvagamyameva| Tena bhairavāhaṁvimarśarūpāyā ānandinyāḥ śakterudbhūya viśvaṁ satataṁ parapramodādunmajjati na tu kadācicchokato yathā kāściddvaitadṛṣṭayaḥ sthāpayituṁ yatante||377||

"Ésta (ayam) (es) la primera porción (prathama-aṁśaḥ) de la primera kārikā (prathama-kārikāyāḥ):

«(Alabamos a ese Śaṅkara --un epíteto de Śiva-- que es la fuente o causa del glorioso grupo de poderes, y) por cuya (yasya) apertura (y) cierre de (Sus) ojos (unmeṣa-nimeṣābhyām) (se produce) la disolución y el surgimiento (pralaya-udayau) del mundo (jagataḥ... iti)»

De este modo (evam), el universo (viśvam) surge (udbhavati) desde Su Śakti o Poder (tasya śakteḥ), y (ca) en esta Śakti (śaktau asyām) (existe) predominancia del Poder de Bienaventuranza (ānanda-śakti-prādhānyam). Por lo tanto (tasmāt), el universo (viśvam) nace indudablemente (jāyate hi) a partir de la Dicha incesante del Gran Señor (mahā-īśvara-avirata-ānandāt). El universo (viśvam) comienza con la primera categoría llamada Bhairava y termina en la trigésimo sexta categoría llamada elemento tierra (bhairava-ākhya-prathama-tattva-ādi-pṛthivī-ākhya-ṣaṭtriṁśat-tattva-anta-rūpam). Cuando (yadā) Śakti (śaktiḥ) está profundamente dedicada a expandir al universo (viśva-vistāra-niratā), entonces (tadā) Ella (sā) simultáneamente (yugapad) está también profundamente dedicada a ocultar la naturaleza esencial de Bhairava (bhairava-svarūpa-tirodhāna-niratā api). En definitiva (saṅkṣepeṇa), para que el universo emerja (viśva-udayāya) debe haber inmersión de la naturaleza esencial de Bhairava (bhairava-svarūpa-nimajjanena bhavitavyam). Por el contrario (pratyuta), cuando (yadā) Śakti (śaktiḥ) está plenamente ocupada con disolver al universo (viśva-pralaya-niratā), entonces (tadā) Ella (sā) simultáneamente (yugapad) está plenamente ocupada con hacer que la naturaleza esencial de Bhairava emerja (bhairava-svabhāva-unmajjana-niratā). De esta manera (ittham), el surgimiento de la dualidad (bheda-unmajjanam) implica (saṁsūcayati) la inmersión de la unidad --es decir, de la no dualidad-- (abheda-nimajjanam), y (ca) viceversa (vilomakrameṇa), el surgimiento de la unidad (abheda-unmajjanam) (implica) la inmersión de la dualidad (bheda-nimajjanam). ¡Esto (etad) es fácil de comprender (sukha-avagamyam eva)! Por esa razón (tena), surgiendo (udbhūya) desde la Bienaventurada Śakti (ānandinyāḥ śakteḥ) que es la conciencia del Yo de Bhairava (bhairava-aham-vimarśa-rūpāyāḥ), el universo (viśvam) constantemente (satatam) emerge (unmajjati) desde la Dicha Suprema (para-pramodāt) y nunca (na tu kadācid) desde el pesar (śokatas), como (yathā) algunos (kāścid) puntos de vista dualistas (dvaita-dṛṣṭayaḥ) intentan (yatante) establecer (sthāpayitum)"||377||

al inicio


 Comprendiendo a la mente

चित्तं यस्माच्छक्त्यात्मकं क्रमेणैव च सङ्कोचानन्तरम्।
तस्मात्तु चित्तसम्बोधः शक्तिरूपवत्प्रोत्साहित एव हि॥१३॥

इति त्रिकमुख्यमतेषु त्रयोदशश्लोकोऽयमिति॥३७८॥
Cittaṁ yasmācchaktyātmakaṁ krameṇaiva ca saṅkocānantaram|
Tasmāttu cittasambodhaḥ śaktirūpavatprotsāhita eva hi||13||

iti trikamukhyamateṣu trayodaśaśloko'yamiti||378||

"Ésta (ayam) (es) la decimotercera estrofa (trayodaśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Puesto que (yasmāt) la mente (cittam) es Śakti (śakti-ātmakam) después de sucesivas contracciones (krameṇa eva ca saṅkoca-anantaram), por lo tanto (tasmāt tu), se estimula (protsāhitaḥ eva hi) el entendimiento de la mente (citta-sambodhaḥ) como una forma de Śakti (śakti-rūpa-vat... iti... iti)||13||»"||378||


यत्त्वं चित्तमित्याख्यासि तद्भैरवशक्तिर्गुरुसङ्कोचयुता भैरवश्च त्वमेवास्ति। इदानीमेतत्प्रकरणविषयेऽधिकं प्रवक्तुं पुनः श्रीप्रत्यभिज्ञाहृदये पञ्चमसूत्रमुदाहरिष्यामि

चितिरेव चेतनपदादवरूढा चेत्यसङ्कोचिनी चित्तम्॥५॥

इति। पञ्चमसूत्रमेतच्छुद्धविज्ञानाकलावस्थाप्राप्तयेऽतिप्रयोजनार्हम्। मोक्षप्राप्त्याः पूर्वं त्वया शुद्धविज्ञानाकलावस्थामाप्तव्यम्। शक्तेरतिगुरुसङ्कोचस्य वृत्तस्यापि तथापि चित्तसारः शक्तिरेव सन्नास्ते। अत एव चित्तनिरोधः न त्रिकशासने प्रोत्साहितः। योगः श्रीपतञ्जलिनैवं निरूपितः

योगश्चित्तवृत्तिनिरोधः॥२॥

इति। पृच्छाम्यहं तु कथं पराशक्तिं निरोद्धुं शक्नुया इत्येतदशक्यमेव। तस्मात्तस्य स्थाने चित्तं शक्तिरेवेवोपलभ्येत। शक्तिवच्चित्तमुपलभ्य त्वं मायानामकमातृकासमुद्रात्परं गच्छसि विज्ञानाकलावस्थां च सुखेन प्राप्नोस्येव। तेन श्रीप्रत्यभिज्ञाहृदये पञ्चमसूत्रमेतदाध्यात्मिकमार्गासृक्। त्वया विज्ञानाकलावस्थेऽधिगते तदा मुक्तिस्तव हस्ततले। एतत्सर्वमुपायव्याख्यायां मया पुनर्वक्ष्यत इति॥३७९॥
Yattvaṁ cittamityākhyāsi tadbhairavaśaktirgurusaṅkocayutā bhairavaśca tvamevāsti| Idānīmetatprakaraṇaviṣaye'dhikaṁ pravaktuṁ punaḥ śrīpratyabhijñāhṛdaye pañcamasūtramudāhariṣyāmi

Citireva cetanapadādavarūḍhā cetyasaṅkocinī cittam||5||

iti| Pañcamasūtrametacchuddhavijñānākalāvasthāprāptaye'tiprayojanārham| Mokṣaprāptyāḥ pūrvaṁ tvayā śuddhavijñānākalāvasthāmāptavyam| Śakteratigurusaṅkocasya vṛttasyāpi tathāpi cittasāraḥ śaktireva sannāste| Ata eva cittanirodhaḥ na trikaśāsane protsāhitaḥ| Yogaḥ śrīpatañjalinaivaṁ nirūpitaḥ

Yogaścittavṛttinirodhaḥ||2||

iti| Pṛcchāmyahaṁ tu kathaṁ parāśaktiṁ niroddhuṁ śaknuyā ityetadaśakyameva| Tasmāttasya sthāne cittaṁ śaktirevevopalabhyeta| Śaktivaccittamupalabhya tvaṁ māyānāmakamātṛkāsamudrātparaṁ gacchasi vijñānākalāvasthāṁ ca sukhena prāpnosyeva| Tena śrīpratyabhijñāhṛdaye pañcamasūtrametadādhyātmikamārgāsṛk| Tvayā vijñānākalāvasthe'dhigate tadā muktistava hastatale| Etatsarvamupāyavyākhyāyāṁ mayā punarvakṣyata iti||379||

"Lo que (yad)(tvam) llamas (ākhyāsi): 'La mente (cittam iti)' (es) la Śakti o Poder de Bhairava (tad bhairava-śaktiḥ) dotada de una pesada contracción/limitación (guru-saṅkoca-yutā); y (ca) Bhairava (bhairavaḥ) es (asi) Tú Mismo (tvam eva). Ahora (idānīm), para hablar (pravaktum) más (adhikam) acerca de este tema (etad-prakaraṇa-viṣaye), citaré (udāhariṣyāmi) otra vez (punar) el quinto aforismo (pañcama-sūtram) del venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye):

«Es únicamente (eva) Citi (citiḥ) (la que), descendiendo (avarūḍhā) desde la etapa (padāt) de Conciencia pura (cetana), se contrae a Sí Misma (saṅkocinī) (asumiendo la forma del) objeto o conocible (cetya); (y también es Citi la que se vuelve) la mente (cittam... iti)||5||»

Este (etad) quinto aforismo (pañcama-sūtram) es extremadamente vital (atiprayojanārham) para el logro del estado de Vijñānākala puro (śuddha-vijñānākala-avasthā-prāptaye). Antes del logro de la Liberación (mokṣa-prāptyāḥ pūrvam), debes alcanzar el estado del Vijñānākala puro (tvayā śuddha-vijñānākala-avasthām āptavyam). Aunque haya ocurrido una muy pesada contracción de Śakti (śakteḥ ati-guru-saṅkocasya vṛttasya api), aún así (tathā api) la esencia de la mente (citta-sāraḥ) sigue siendo (san āste) solamente Śakti (śaktiḥ eva). A causa de esto (atas eva), el control/supresión de la mente (citta-nirodhaḥ) no es estimulado (na... protsāhitaḥ) en el sistema Trika (trika-śāsane). El Yoga (yogaḥ) es definido (nirūpitaḥ) así (evam) por el venerable Patañjali (śrī-patañjalinā):

«El Yoga (yogaḥ) es la supresión de las modifcaciones mentales (citta-vṛtti-nirodhaḥ... iti)||2||»

Pero (tu) yo (aham) pregunto (pṛcchāmi): '¿Cómo (katham) podrías (śaknuyāḥ) controlar/suprimir (niroddhum) a la Suprema Śakti (parā-śaktim... iti)? ¡Esto (etad) (es) imposible (aśakyam)! Por consiguiente (tasmāt), en vez de eso --es decir, en vez de controlar/suprimir a la mente-- (tasya sthāne), la mente (cittam) debería ser percibida (upalabhyeta) como (iva) Śakti Misma (śaktiḥ eva). Después de percibir (upalabhya) a la mente (cittam) como Śakti (śakti-vat), tú (tvam) cruzas (param gacchasi) el océano de Mātṛkā llamado Māyā (māyā-nāmaka-mātṛkā-samudrāt) y (ca) fácilmente (sukhena) obtienes (prāpnosi eva) el estado de Vijñānākala (vijñānākala-avasthām). Por esa razón (tena), este (etad) quinto aforismo (pañcama-sūtram) en el venerable Pratyabhijñāhṛdaya (śrī-pratyabhijñāhṛdaye) es la sangre de la senda espiritual (ādhyātmika-mārga-asṛk). Cuando acquieres el estado de Vijñānākala (tvayā vijñānākala-avasthe adhigate), entonces (tadā) la Liberación (muktiḥ) está en la palma de tu mano (tava hasta-tale). Hablaré otra vez (mayā punar vakṣyate) de todo esto (etad sarvam) en la explicación de los medios (upāya-vyākhyāyām... iti)"||379||

al inicio


 El Refugio final para la mente

यथा च राजा सुखितां न प्राप्तोऽयोग्यासन एवोपविश्य।
तथैव चित्तं नाह्लादतां व्रजितमर्थान् भुक्त्वा निश्चितं तु॥१४॥
तत एव च चित्तं परमानन्दतामितं केवलं यदैव हि।
परमशिवविलीनं तु त्रिकेऽपि तत्तावन्मुक्तिर्मोक्षो वा॥१५॥

इति त्रिकमुख्यमतेषु चतुर्दशश्लोकात्पञ्चदशश्लोकपर्यन्तं श्लोकद्वयमेतदिति॥३८०॥
Yathā ca rājā sukhitāṁ na prāpto'yogyāsana evopaviśya|
Tathaiva cittaṁ nāhlādatāṁ vrajitamarthān bhuktvā niścitaṁ tu||14||
Tata eva ca cittaṁ paramānandatāmitaṁ kevalaṁ yadaiva hi|
Paramaśivavilīnaṁ tu trike'pi tattāvanmuktirmokṣo vā||15||

iti trikamukhyamateṣu caturdaśaślokātpañcadaśaślokaparyantaṁ ślokadvayametaditi||380||

"Éste (etad) (es) un par de estrofas (śloka-dvayam) en los Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la decimocuarta estrofa (caturdaśa-ślokāt) hasta la decimaquinta estrofa (pañcadaśa-śloka-paryantam):

«Así como (yathā ca) un rey (rājā) no halla felicidad (sukhitām na prāptaḥ) al sentarse (upaviśya) en un asiento inadecuado (ayogya-āsane eva), así (tathā eva) la mente (cittam) no puede definitivamente hallar felicidad (na āhlādatām vrajitam... niścitaṁ tu) al disfrutar (bhuktvā) de objetos (arthān)||14||

Por esa misma razón (tatas eva ca), la mente (cittam) puede hallar Dicha Suprema (parama-ānandatām itam) solamente (kevalam) cuando (yadā eva hi) se disuelve en Paramaśiva (paramaśiva-vilīnam tu). En Shaivismo Trika (trike api), eso (tad) (es) verdaderamente (tāvat) Liberación (muktiḥ) o (vā) Emancipación (mokṣaḥ... iti... iti)||15||»"||380||


अधुना तुभ्यं कथा। राज्ञः कस्यचिद्गुहायां निवसन्गुरुरभवत्। एकदा राजा स्वगुरुं द्रष्टुमजिगमिषत्। गुहायां राज्ञ्यागते तत्र गुरुर्नासीत्। तस्य स्थाने गुरोः शिष्यो गुहायामभवत्। शिष्येणानेन राजा कथितो यद्गुरुरचिरेणागच्छेत्। इत्थं शिष्यस्तत्र शिलायां राजानमासनार्थमनिमन्त्रयत्। राजा तस्य निमन्त्रणमगृह्णात्सौख्येन च स शिलायां तस्यामौपविशदेव। तदनन्तरे तु स औत्तिष्ठद्गुहायां च परिभ्रमितुमारब्धवान्। राजा चिरकालं तत्कुर्यन्नास्त यावद्गुरुरन्त आगच्छत्। एवं चरन्तं राजानं दृष्ट्वा गुरुरिदं शिष्यमपृच्छत्

- किं त्वया राज्ञ आसनं प्रदत्तम्।
- आम् - प्रत्यवक्शिष्यः।
- क्व।
- शिलायां तस्याम्।
- हन्त स राजैव। राज्ञ आसनरूपेण शिला न त्वया प्रदातव्यैव। तस्य कृत आसनमुत्तमं त्वया सज्जीकर्तव्यमत्रास्माकं कतिपयैर्विषयैः।
- के विषयाः।
- शुष्कतृणं ग्रहीतुं शिलायां च तत्स्थापयितुमर्हसि। अकर्कशकम्बलौ तावानेतुं शुष्कतृणस्योपरि च तत्स्थापयितुमर्हसि।
- कृतम्। किमन्यत्।
- अधुना धूपं कञ्चिद्दग्धुमर्हसि। तस्य प्रासादे राजा सुगन्धाभिज्ञः।
- कृतम्। किमन्यत्।
- इदानीं सानुनयं राजानं तत्रासनाय निमन्त्रयितुमर्हसि। भवच्छब्दं प्रयोक्तुमर्हसि न तु त्वम्।

एवं शिष्यः परिभ्राम्यन्तं राजानं प्रत्यगच्छत्तं चावक्

- भवनत्रासितुमर्हति।

राजा प्रत्यवक्

- अहो चरमम्।

अधुना कथाया अस्या अर्थम्व्याख्यास्यामीति॥३८१॥
Adhunā tubhyaṁ kathā| Rājñaḥ kasyacidguhāyāṁ nivasangururabhavat| Ekadā rājā svaguruṁ draṣṭumajigamiṣat| Guhāyāṁ rājñyāgate tatra gururnāsīt| Tasya sthāne guroḥ śiṣyo guhāyāmabhavat| Śiṣyeṇānena rājā kathito yadgururacireṇāgacchet| Itthaṁ śiṣyastatra śilāyāṁ rājānamāsanārthamanimantrayat| Rājā tasya nimantraṇamagṛhṇātsaukhyena ca sa śilāyāṁ tasyāmaupaviśadeva| Tadanantare tu sa auttiṣṭhadguhāyāṁ ca paribhramitumārabdhavān| Rājā cirakālaṁ tatkuryannāsta yāvadgururanta āgacchat| Evaṁ carantaṁ rājānaṁ dṛṣṭvā gururidaṁ śiṣyamapṛcchat

- Kiṁ tvayā rājña āsanaṁ pradattam|
- Ām - Pratyavakśiṣyaḥ|
- Kva|
- Śilāyāṁ tasyām|
- Hanta sa rājaiva| Rājña āsanarūpeṇa śilā na tvayā pradātavyaiva| Tasya kṛta āsanamuttamaṁ tvayā sajjīkartavyamatrāsmākaṁ katipayairviṣayaiḥ|
- Ke viṣayāḥ|
- Śuṣkatṛṇaṁ grahītuṁ śilāyāṁ ca tatsthāpayitumarhasi| Akarkaśakambalau tāvānetuṁ śuṣkatṛṇasyopari ca tatsthāpayitumarhasi|
- Kṛtam| Kimanyat|
- Adhunā dhūpaṁ kañciddagdhumarhasi| Tasya prāsāde rājā sugandhābhijñaḥ|
- Kṛtam| Kimanyat|
- Idānīṁ sānunayaṁ rājānaṁ tatrāsanāya nimantrayitumarhasi| Bhavacchabdaṁ prayoktumarhasi na tu tvam|

Evaṁ śiṣyaḥ paribhrāmyantaṁ rājānaṁ pratyagacchattaṁ cāvak

- Bhavanatrāsitumarhati|

Rājā pratyavak

- Aho caramam|

Adhunā kathāyā asyā arthamvyākhyāsyāmīti||381||

"Ahora (adhunā) una historia (kathā) para ti (tubhyam). Un cierto rey tenía un Guru que vivía en una cueva (rājñaḥ kasyacid guhāyām nivasan guruḥ abhavat). Una vez (ekadā) el rey (rājā) deseó visitar (draṣṭum ajigamiṣat) a su Guru (sva-gurum). Cuando el rey llegó a la cueva (guhāyām rājñi āgate), el Guru (guruḥ) no estaba (na āsīt) allí (tatra). En cambio (tasya sthāne), un discípulo (śiṣyaḥ) del Guru (guroḥ) estaba (abhavat) en la cueva (guhāyām). Este discípulo (śiṣyeṇa anena) le dijo (kathitaḥ) al rey (rājā) que (yad) el Guru (guruḥ) vendría (āgacchet) pronto (acireṇa). De esta manera (ittham), el discípulo (śiṣyaḥ) invitó (animantrayat) al rey (rājānam) a sentarse (āsana-artham) sobre una roca (śilāyām) ahí (tatra). El rey (rājā) aceptó (agṛhṇāt) su (tasya) invitación (nimantraṇam) y (ca) felizmente (saukhyena) se sentó (saḥ... aupaviśat) sobre esa roca (śilāyāṁ tasyām... eva). Pero (tu) pronto después de eso (tad-anantare), él (saḥ) se paró (auttiṣṭhat) y (ca) comenzó (ārabdhavān) a moverse de aquí para allá (paribhramitum) en la cueva (guhāyām). El rey (rājā) siguió (āsta) haciendo (kuryan) eso (tad) por un largo tiempo (cirakālam) hasta que (yāvat) el Guru (guruḥ) finalmente (ante) llegó (āgacchat). Tras ver (dṛṣṭvā) al rey (rājānam) moviéndose (carantam) así (evam), el Guru (guruḥ) le preguntó (apṛcchat) esto (idam) al discípulo (śiṣyam):

— ¿Le ofreciste (kim tvayā... pradattam) un asiento (āsanam) al rey (rājñe)?
— Sí (ām) - Contestó (pratyavak) el discípulo (śiṣyaḥ).
— ¿Dónde (kva)?
— Sobre esa roca (śilāyām tasyām).
— Oh no (hanta), ¡él (saḥ) (es) un rey (rājā eva)! ¡No le puedes ofrecer una roca (śilā na tvayā pradātavyā) como asiento (āsana-rūpeṇa) a un rey (rājñe... eva)! Con nuestras pocas cosas aquí (atra āsmākam katipayaiḥ viṣayaiḥ) debes preparar el mejor asiento (āsanam uttamam tvayā sajjīkartavyam) para él (tasya kṛte).
— ¿Qué (ke) cosas (viṣayāḥ)?
— Por favor, toma la hierba seca (śuṣka-tṛṇam grahītu... arhasi) y (ca) ponla (tad sthāpayitum) sobre la roca (śilāyām). Por favor, trae (ānetum... arhasi) esas (tau) dos blandas mantas (akarkaśa-kambalau) y (ca) ponlas (tad sthāpayitum) encima (upari) de la hierba seca (śuṣka-tṛṇasya).
— ¡Hecho (kṛtam)! ¿Qué más (kim anyat)?
— Ahora (adhunā), por favor, quema (dagdhum arhasi) algo de (kañcid) incienso (dhūpam). En su palacio (tasya prāsāde), el rey (rājā) está acostumbrado (a oler) perfumes (sugandha-abhijñaḥ).
— ¡Hecho (kṛtam)! ¿Qué más (kim anyat)?
— Ahora (idānīm), por favor, muy cortésmente, invita (sānunayam... nimantrayitum arhasi) al rey (rājānam) a sentarse (āsanāya) allí (tatra). Por favor, utiliza (prayoktum arhasi) la palabra 'bhavān' --'tú' respetuoso traducible como 'Su alteza'-- (bhavat-śabdam), y no (na tu) 'tvam' --'tú' normal-- (tvam).

De esta forma (evam), el discípulo (śiṣyaḥ) caminó (agacchat) hasta el rey que se estaba moviendo de acá para allá (paribhrāmyantam rājānam) y (ca) le (tam) dijo (avak):

— Su alteza --tengo que usar 'bhavan' (caso Vocativo) aquí y no 'bhavān' (caso Nominativo), y 'bhavān' gobierna la tercera persona singular-- (bhavan), por favor, tome asiento (āsitum arhati) aquí (atra).

El rey (rājā) respondió (pratyavak):

— ¡Oh (aho), por fin (caramam)!

Ahora (adhunā) explicaré (vyākhyāsyāmi) el significado (artham) de esta historia (kathāyāḥ asyāḥ... iti)"||381||


त्वच्चित्तं तथैव राजा त्वं च तज्जडशिष्य इव। केष्वासनेषु तव चित्तमासनार्थं निमन्त्रितम् - शरीरेषु कुले धने ख्यातिषु पणजेयेषु सुखेषु वंशे वश इत्यादिषु। सङ्क्षेपेणासनानि तव ग्राह्याणि। चित्तापेक्षया ग्राह्याणि तानि सर्वाणि शिलाः। अत एव चित्तं किञ्चित्कालं शिलासु तासूपविष्टं तदनन्तरं तूत्तिष्ठति पूर्ववद्गमनागमनं कुर्यन्नास्ते च। प्रक्रमोऽयं सामान्यतो यावज्जीवं सन्तिष्ठति। चित्तं तु पराशक्तिः शिलाभिस्ताभिः पूर्णतृप्तिमाप्तुमशक्तं च। पराशक्तिः शक्तिमतैव पूर्णतृप्तिं प्राप्नोति। कः शक्तिमान्। स शिवो भैरवाख्योऽपि। त्वं यदि पृच्छसि शिवो वा परमशिवो वेति - पुरा शिवस्य भैरवनामकस्यापि परमशिवस्य परभैरवनामकस्यापि च मध्ये पारिभाषिकविशेषमिममव्याख्याम्। तस्माद्यथा राजायोग्यासन उपविश्य सुखितां नाधिगतस्तथा चित्तं तवार्थान्भुक्त्वा सदाह्लादतां व्रजितुमशक्तम्। तत एव यदा त्वमेकाभिलाषं तोषयसि तदा त्वया तदभिलाषस्य पुनः पुनस्तुष्टिः कर्तव्या। किमिति। तस्य चित्तायोग्यासनत्वादेव। यतश्चित्तं पूर्णतृप्तितामगतं ततः पुनः परिभ्रमितुमुपक्रमते। परभैरवे केवलं त्वच्चित्तं विश्रामयसि यदि तु तर्हि तत्पुनर्न परिभ्राम्यति। एवं परभैरवे विलीने चित्ते तन्मोक्षः। इदानीं मुक्तिप्रक्रमं व्याख्यास्यामीति॥३८२॥
Tvaccittaṁ tathaiva rājā tvaṁ ca tajjaḍaśiṣya iva| Keṣvāsaneṣu tava cittamāsanārthaṁ nimantritam - Śarīreṣu kule dhane khyātiṣu paṇajeyeṣu sukheṣu vaṁśe vaśa ityādiṣu| Saṅkṣepeṇāsanāni tava grāhyāṇi| Cittāpekṣayā grāhyāṇi tāni sarvāṇi śilāḥ| Ata eva cittaṁ kiñcitkālaṁ śilāsu tāsūpaviṣṭaṁ tadanantaraṁ tūttiṣṭhati pūrvavadgamanāgamanaṁ kuryannāste ca| Prakramo'yaṁ sāmānyato yāvajjīvaṁ santiṣṭhati| Cittaṁ tu parāśaktiḥ śilābhistābhiḥ pūrṇatṛptimāptumaśaktaṁ ca| Parāśaktiḥ śaktimataiva pūrṇatṛptiṁ prāpnoti| Kaḥ śaktimān| Sa śivo bhairavākhyo'pi| Tvaṁ yadi pṛcchasi śivo vā paramaśivo veti - Purā śivasya bhairavanāmakasyāpi paramaśivasya parabhairavanāmakasyāpi ca madhye pāribhāṣikaviśeṣamimamavyākhyām| Tasmādyathā rājāyogyāsana upaviśya sukhitāṁ nādhigatastathā cittaṁ tavārthānbhuktvā sadāhlādatāṁ vrajitumaśaktam| Tata eva yadā tvamekābhilāṣaṁ toṣayasi tadā tvayā tadabhilāṣasya punaḥ punastuṣṭiḥ kartavyā| Kimiti| Tasya cittāyogyāsanatvādeva| Yataścittaṁ pūrṇatṛptitāmagataṁ tataḥ punaḥ paribhramitumupakramate| Parabhairave kevalaṁ tvaccittaṁ viśrāmayasi yadi tu tarhi tatpunarna paribhrāmyati| Evaṁ parabhairave vilīne citte tanmokṣaḥ| Idānīṁ muktiprakramaṁ vyākhyāsyāmīti||382||

"Tu mente (tvat-cittam), de igual manera (tathā eva), (es) el rey (rājā), y (ca)(tvam) (eres) como (iva) ese torpe discípulo (tad-jaḍa-śiṣyaḥ). ¿Sobre que asientos es tu mente invitada a sentarse (keṣu āsaneṣu tava cittam āsana-artham nimantritam)?: Sobre cuerpos (śarīreṣu), sobre familia (kule), sobre dinero (dhane), sobre títulos (khyātiṣu), sobre premios (paṇajeyeṣu), sobre placeres (sukheṣu), sobre linaje (vaṁśe), sobre poder (vaśe), etc. (iti-ādiṣu). Resumiendo (saṅkṣepeṇa), tus (tava) asientos (āsanāni) (son) objetos (grāhyāṇi). Todos (sarvāṇi) esos (tāni) objetos (grāhyāṇi) (son) rocas (śilāḥ) con referencia a la mente (citta-apekṣayā). Por esta razón (atas eva), la mente (cittam) se sienta (upaviṣṭam) sobre esas rocas (śilāsu tāsu) por un ratito (kiñcitkālam), pero (tu) inmediatamente después de eso (tad-anantaram) se levanta (uttiṣṭhati) y (ca) sigue (āste) moviéndose de acá para allá (gamana-agamanam kuryan) como antes (pūrva-vat). Este (ayam) proceso (prakramaḥ) generalmente (sāmānyatas) dura (santiṣṭhati) toda la vida (yāvat jīvam). Pero (tu) la mente (cittam) (es) la Śakti Suprema (parā-śaktiḥ) y (ca) no puede (aśaktam) obtener (āptum) Satisfacción Plena (pūrṇa-tṛptim) con esas rocas (śilābhiḥ tābhiḥ). La Śakti Suprema (parā-śaktiḥ) halla (prāpnoti) Satisfacción Plena (pūrṇa-tṛptim) con el Poseedor de Śakti únicamente (śaktimatā eva). ¿Quién (kaḥ) (es) el Poseedor de Śakti (śaktimān)? Él (saḥ) (es) Śiva (śivaḥ) que también se llama Bhairava (bhairava-ākhyaḥ api). Si (yadi)(tvam) preguntas (pṛcchasi): 'Śiva (śivaḥ) o (vā... vā) Paramaśiva (parama-śivaḥ... iti)?'. Antes (purā) expliqué (avyākhyām) esta diferencia técnica (pāribhāṣika-viśeṣam imam) entre (madhye) Śiva (śivasya) —también denominado Bhairava (bhairava-nāmakasya api)— y (ca) Paramaśiva (parama-śivasya) —también denominado Parabhairava (para-bhairava-nāmakasya api)— --ver 317--. Por lo tanto (tasmāt), así como (yathā) un rey (rājā) no puede encontrar felicidad (sukhitām na adhigataḥ) sentándose (upaviśya) sobre un asiento inadecuado (ayogya-āsane), así también (tathā) tu (tava) mente (cittam) no puede (aśaktam) hallar Felicidad Real (sat-āhlādatām vrajitum) disfrutando (bhuktvā) de objetos (arthān). Debido a eso (tatas eva), cuando (yadā) satisfaces (tvam... toṣayasi) un deseo (eka-abhilāṣam), entonces (tadā) tienes que satisfacer ese deseo una y otra vez (tvayā tad-abhilāṣasya punaḥ punar tuṣṭiḥ kartavyā). ¿Por qué (kim iti)? Puesto que es un asiento inadecuado para la mente (tasya citta-ayogya-āsanatvāt eva). Como (yatas) la mente (cittam) no consigue Satisfacción Plena (pūrṇa-tṛptitām agatam), por ende (tatas) empieza (upakramate) a vagar (paribhramitum) de nuevo (punar). Pero (tu) si (yadi) haces que tu mente repose (tvat-cittam viśrāmayasi) en Parabhairava (para-bhairave) solamente (kevalam), entonces (tarhi) ella --es decir, la mente-- (tad) no vaga (na paribhrāmyati) nuevamente (punar). De este modo (evam), cuando la mente se disuelve (vilīne citte) en Parabhairava (para-bhairave), eso (tad) (es) Emancipación (mokṣaḥ). Ahora (idānīm) explicaré (vyākhyāsyāmi) el proceso de Liberación (mukti-prakramam... iti)"||382||


परभैरवस्यानुग्रहेण मायाब्धिं तीर्त्वा योगी विज्ञानाकलावस्थायामवरोहति। निर्विकल्पकशान्तदशायां स्वचित्तस्य स्थितिस्तस्य योगिनः केवलप्रयत्नः। एतत्स्वभावतो न्यूनाधिक्यं वर्तते। किमिति। परभैरवे चित्तस्य पूर्वविश्रान्तेः। निर्विकल्पत्वे कतिचित्कालं स्थित्वाणवमलमुद्घाट्यते मोक्षश्च घटते। श्रीतन्त्रलोके १.१५५-१५६ एतदभिनवगुप्तपादैरुक्तम्

मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः।
स्वरूपं चात्मनः संविन्नान्यत्तत्र तु याः पुनः॥१५५॥
क्रियादिकाः शक्तयस्ताः संविद्रूपाधिका नहि।
असंविद्रूपतायोगाद्धर्मिणश्चानिरूपणात्॥१५६॥

इति। एवं मुक्तिः संविदात्ममहेश्वररूपस्वभावप्रथनमेव। संविदि संविदेकतायुक्ताः सर्वशक्तयः। किमिति। (१) यतो न किञ्चिदस्ति यत्संविन्नास्ति। (२) यतो शक्तय इमा धर्मिणः स्वधर्मैकतायुक्ताः। त्रिकानुरूपेण मुक्तिविषये सङ्क्षिप्तयथार्थनिर्वचनमिदम्। तस्मात्स्वरूपप्रथन आणवमलपारं गतौ तन्मोक्षः। श्रीतन्त्रालोके १.२३२ मोक्षविषय एतच्छ्रीमदभिनवगुप्तैरुक्तम्

सम्यग्ज्ञानं च मुक्त्येककारणं स्वपरस्थितम्।
यतो हि कल्पनामात्रं स्वपरादिविभूतयः॥२३२॥

इति। परभैरवोऽहमिति सम्यग्ज्ञानमिदमर्थात्परमज्ञानमेव। महेश्वरतादात्म्येनैव मुक्तिर्वर्तते। सम्यग्ज्ञानं गुरौ वा शिष्ये वा स्थितम्। किमर्थम्। स्वपरादिविभूतीनां काल्पनिकत्वादेव। अत एव शिष्ये मुक्तिमाप्नुवति गुरुः पुनस्तत्प्राप्नोति। अभिनवगुप्तपादानां दुर्ज्ञेयोपदेशस्य मद्व्याख्येयमिति॥३८३॥
Parabhairavasyānugraheṇa māyābdhiṁ tīrtvā yogī vijñānākalāvasthāyāmavarohati| Nirvikalpakaśāntadaśāyāṁ svacittasya sthitistasya yoginaḥ kevalaprayatnaḥ| Etatsvabhāvato nyūnādhikyaṁ vartate| Kimiti| Parabhairave cittasya pūrvaviśrānteḥ| Nirvikalpatve katicitkālaṁ sthitvāṇavamalamudghāṭyate mokṣaśca ghaṭate| Śrītantraloke 1.155-156 etadabhinavaguptapādairuktam

Mokṣo hi nāma naivānyaḥ svarūpaprathanaṁ hi saḥ|
Svarūpaṁ cātmanaḥ saṁvinnānyattatra tu yāḥ punaḥ||155||
Kriyādikāḥ śaktayastāḥ saṁvidrūpādhikā nahi|
Asaṁvidrūpatāyogāddharmiṇaścānirūpaṇāt||156||

iti| Evaṁ muktiḥ saṁvidātmamaheśvararūpasvabhāvaprathanameva| Saṁvidi saṁvidekatāyuktāḥ sarvaśaktayaḥ| Kimiti| (1) Yato na kiñcidasti yatsaṁvinnāsti| (2) Yato śaktaya imā dharmiṇaḥ svadharmaikatāyuktāḥ| Trikānurūpeṇa muktiviṣaye saṅkṣiptayathārthanirvacanamidam| Tasmātsvarūpaprathana āṇavamalapāraṁ gatau tanmokṣaḥ| Śrītantrāloke 1.232 mokṣaviṣaya etacchrīmadabhinavaguptairuktam

Samyagjñānaṁ ca muktyekakāraṇaṁ svaparasthitam|
Yato hi kalpanāmātraṁ svaparādivibhūtayaḥ||232||

iti| Parabhairavo'hamiti samyagjñānamidamarthātparamajñānameva| Maheśvaratādātmyenaiva muktirvartate| Samyagjñānaṁ gurau vā śiṣye vā sthitam| Kimartham| Svaparādivibhūtīnāṁ kālpanikatvādeva| Ata eva śiṣye muktimāpnuvati guruḥ punastatprāpnoti| Abhinavaguptapādānāṁ durjñeyopadeśasya madvyākhyeyamiti||383||

Después de cruzar (tīrtvā) por sobre el océano de Māyā (māyā-abdhim) mediante la Gracia (anugraheṇa) de Parabhairava (para-bhairavasya), el Yogī (yogī) aterriza (avarohati) en el estado de Vijñānākala (vijñāna-akala-avasthāyām). El único esfuerzo (kevala-prayatnaḥ) de ese Yogī (tasya yoginaḥ) (es) permanecer (sthitiḥ) con su mente (sva-cittasya) en un estado pacífico desprovisto de vikalpa-s --es decir, fluctuación mental-- (nirvikalpaka-śānta-daśāyām). Esto (etad) sucede (vartate) más o menos (nyūnādhikyam) espontáneamente (svabhāvatas). ¿Por qué (kim iti)? Debido al previo reposo (pūrva-viśrānteḥ) de la mente (cittasya) en Parabhairava (para-bhairave). Después de permanecer (sthitvā) por algún tiempo (katicitkālam) en un estado carente de vikalpa-s (nirvikalpatve), el Āṇavamala (āṇava-malam) se abre (udghāṭyate) y (ca) la Liberación (mokṣaḥ) ocurre (ghaṭate). El eminente Abhinavagupta dijo esto (etad abhinavaguptapādaiḥ uktam) en el venerable Tantrāloka 1.155-156 (śrī-tantraloke 1.155-156):

«¡Sin duda que (hi) lo que se conoce como (nāma) Liberación (mokṣaḥ... saḥ) no (es) nada más que (na eva anyaḥ) el despliegue de la propia naturaleza esencial (sva-rūpa-prathanam) verdaderamente (hi)! Y (ca) la propia naturaleza esencial (sva-rūpam... ātmanaḥ) no (es) nada más que (na anyat) Conciencia (saṁvid). Allí --en la propia naturaleza esencial-- (tatra) nuevamente (punar), Kriyāśakti, etc. --Kriyāśakti, Jñānaśakti y Icchāśakti-- (kriyā-ādikāḥ śaktayaḥ tāḥ) no son (nahi) para nada distintas de la Conciencia --no son algo adicional-- (saṁvid-rūpa-ādhikāḥ) porque no puede existir nada que no sea Conciencia (asaṁvid-rūpatā-yogāt) y (ca) porque no hay ninguna definición (anirūpaṇāt) de algo o alguien que tenga cualidades (dharmiṇaḥ... iti) (que sea diferente de las cualidades mismas) --o sea, las cualidades y el que tiene esas cualidades son una y la misma realidad--||155-156||»

De esta forma (evam), ¡la Liberación (muktiḥ) (es) el despliegue de la propia naturaleza esencial que es el Gran Señor que es Conciencia (saṁvid-ātma-mahā-īśvara-rūpa-svabhāva-prathanam eva)! En la Conciencia (saṁvidi) todos los Poderes (sarva-śaktayaḥ) son unos con la Conciencia (saṁvid-ekatā-yuktāḥ). ¿Por qué (kim iti)? (1) Porque (1 yatas) no hay nada (na kiñcid asti) que (yad) no sea (na asti) Conciencia (saṁvid). (2) Porque (2 yatas) estos (imāḥ) Poderes (śaktayaḥ) —poseyendo cualidades (dharmiṇaḥ)— son unos con sus propias cualidades (sva-dharma-ekatā-yuktāḥ). Ésta (idam) (es) una concisa y precisa definición (saṅkṣipta-yathārtha-nirvacanam) acerca de la Liberación (mukti-viṣaye) según el Trika (trika-anurūpeṇa). Por consiguiente (tasmāt), cuando se produce un despliegue de la propia naturaleza esencial (svarūpa-prathane), cuando se cruza el Āṇavamala (āṇava-mala-pāram gatau), eso (tad) (es) Liberación (mokṣaḥ). El ilustre Abhinavagupta dijo esto (etad śrīmat-abhinavaguptaiḥ uktam) sobre la Liberación (mokṣa-viṣaye) en el venerable Tantrāloka 1.232 (śrī-tantraloke 1.232):

«El Conocimiento Correcto (samyak-jñānam ca), la única causa de Liberación (mukti-eka-kāraṇam), reside en uno mismo o en otro --en discípulo o Guru-- (sva-para-sthitam) porque (yatas hi) las expansiones conocidas como uno mismo, otro, etc. (sva-para-ādi-vibhūtayaḥ) son meramente imaginación (kalpanā-mātram... iti)||232||»

Este (idam) Conocimiento Correcto (samyak-jñānam), es decir (arthāt), el Conocimiento Supremo (parama-jñānam eva), (es): 'Yo (aham) (soy) Parabhairava (para-bhairavaḥ... iti)'. La Liberación (muktiḥ) tiene lugar (vartate) mediante la identificación con el Gran Señor (mahā-īśvara-tādātmyena eva). El Conocimiento Correcto (samyak-jñānam) reside (sthitam) en el Guru (gurau) o (vā... vā) en el discípulo (śiṣye). ¿Por qué (kimartham)? Puesto que las expansiones conocidas como uno mismo, otro, etc. son imaginarias (sva-para-ādi-vibhūtīnām kālpanikatvāt eva). Debido a esto (atas eva), cuando el discípulo alcanza Liberación (śiṣye muktim āpnuvati), el Guru (guruḥ) obtiene (prāpnoti) eso --a saber, Liberación-- (tad) nuevamente (punar). Ésta (iyam) (es) mi explicación (mad-vyākhyā) de la enigmática enseñanza (durjñeya-upadeśasya... iti) del eminente Abhinavagupta (abhinavagupta-pādānām... iti)"||383||

al inicio


 La naturaleza de los vikalpa-s

विकल्पसमुदयतोऽनन्तदुःखमयबन्धोऽदर्शयदात्मानम्।
विकल्पनिखिलनिवृत्तेरनन्तनिर्वृतिमयमुक्तिः प्रभविष्यति॥१६॥

इति त्रिकमुख्यमतेषु षोडशश्लोकोऽयमिति॥३८४॥
Vikalpasamudayato'nantaduḥkhamayabandho'darśayadātmānam|
Vikalpanikhilanivṛtteranantanirvṛtimayamuktiḥ prabhaviṣyati||16||

iti trikamukhyamateṣu ṣoḍaśaśloko'yamiti||384||

"Ésta (ayam) (es) la decimosexta estrofa (ṣoḍaśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«A partir del surgimiento de vikalpa-s --fluctuaciones mentales-- (vikalpa-samudayatas), apareció (adarśayat ātmānam) la esclavitud llena de dolor infinito (ananta-duḥkha-maya-bandhaḥ); a partir de la desaparición total de vikalpa-s (vikalpa-nikhila-nivṛtteḥ), aparecerá (prabhaviṣyati) la Liberación llena de Dicha infinita (ananta-nirvṛti-maya-muktiḥ... iti... iti)||16||»"||384||


श्रीस्पन्दकारिकायाम् ३.१४-१६ एतत्प्रख्यातैर्वसुगुप्तैरुक्तम्

परामृतरसापायस्तस्य यः प्रत्ययोद्भवः।
तेनास्वतन्त्रतामेति स च तन्मात्रगोचरः॥१४॥
स्वरूपावरणे चास्य शक्तयः सततोत्थिताः।
यतः शब्दानुवेधेन न विना प्रत्ययोद्भवः॥१५॥
सेयं क्रियात्मिका शक्तिः शिवस्य पशुवर्तिनी।
बन्धयित्री स्वमार्गस्था ज्ञाता सिद्ध्युपपादिका॥१६॥

इति। कारिकात्रयस्य स्पष्टीकरणार्थं स्वस्पन्दनिर्णये कारिकानां तासां विषये क्षेमराजपादैर्व्याख्यानस्यांशानुदाहरिष्यामि। श्रीमत्क्षेमराजः प्रथमकारिकाविषय एतद्व्याख्याति

तस्य पशोर्यः प्रत्ययानां लौकिकशास्त्रीयविकल्पानां तदधिवासितानां भिन्नार्थज्ञानानां विकल्पानामप्युद्भवः विनाशाघ्रात उत्पादः स परस्यामृतरसस्य चिद्घनस्यानन्दप्रसरस्यापायो निमज्जनम्। उदितेषु भिन्नार्थेषु प्रत्ययेषु चिद्भूमिः स्थिताप्यपरामृश्यमानत्वादस्थितेव लक्ष्यते तत एवमुक्तम्। तेन च प्रत्ययोद्भवेनायमस्वतन्त्रतामेति तद्वशः सम्पद्यते।

इति। अधुनोद्धृतवाक्यमिदं व्याख्यास्यामीति॥३८५॥
Śrīspandakārikāyām 3.14-16 etatprakhyātairvasuguptairuktam

Parāmṛtarasāpāyastasya yaḥ pratyayodbhavaḥ|
Tenāsvatantratāmeti sa ca tanmātragocaraḥ||14||
Svarūpāvaraṇe cāsya śaktayaḥ satatotthitāḥ|
Yataḥ śabdānuvedhena na vinā pratyayodbhavaḥ||15||
Seyaṁ kriyātmikā śaktiḥ śivasya paśuvartinī|
Bandhayitrī svamārgasthā jñātā siddhyupapādikā||16||

iti| Kārikātrayasya spaṣṭīkaraṇārthaṁ svaspandanirṇaye kārikānāṁ tāsāṁ viṣaye kṣemarājapādairvyākhyānasyāṁśānudāhariṣyāmi| Śrīmatkṣemarājaḥ prathamakārikāviṣaya etadvyākhyāti

Tasya paśoryaḥ pratyayānāṁ laukikaśāstrīyavikalpānāṁ tadadhivāsitānāṁ bhinnārthajñānānāṁ vikalpānāmapyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam| Uditeṣu bhinnārtheṣu pratyayeṣu cidbhūmiḥ sthitāpyaparāmṛśyamānatvādasthiteva lakṣyate tata evamuktam| Tena ca pratyayodbhavenāyamasvatantratāmeti tadvaśaḥ sampadyate|

iti| Adhunoddhṛtavākyamidaṁ vyākhyāsyāmīti||385||

"En el venerable Spandakārikā-s 3.14-16 (śrī-spanda-kārikāyām 3.14-16) el renombrado Vasugupta dijo esto (etad prakhyātaiḥ vasuguptaiḥ uktam):

«El surgimiento (udbhavaḥ) de ideas (pratyaya) que (tiene lugar) (yaḥ) en ese (paśu o ser limitado) (tasya) (implica) la pérdida (apāyaḥ) de la savia y vigor (rasa) del Supremo (para) Néctar de la Inmortalidad (amṛta). A partir de ese (hecho) (tena), (tal ser condicionado) se vuelve dependiente (asvatantratām eti). Ese (surgimiento de ideas) (saḥ ca) tiene su esfera de influencia (gocaraḥ) en los Tanmātra-s --las características sutiles de todas las cosas-- (tanmātra)||14||

Los poderes (śaktayaḥ) (están) constantemente (satata) listos (utthitāḥ) para ocultar o velar (āvaraṇe) la naturaleza esencial (sva-rūpa) de este (limitado ser) (ca asya), porque (yatas) no puede haber ningún (na) surgimiento (udbhavaḥ) de ideas (pratyaya) sin (vinā) entremezclar (anuvedhena) palabras (śabda)||15||

Este (iyam) mismo (sā) Poder o Śakti (śaktiḥ) de Śiva (śivasya), cuya naturaleza (ātmikā) es actividad (kriyā), permanece (vartinī) en el paśu o ser condicionado (paśu) (y lo) ata (bandhayitrī). (Sin embargo, cuando a Śakti) se la conoce o capta (jñātā) como permaneciendo (en el antedicho paśu) (sthā) en la forma del camino (mārga) hacia el propio Ser (sva), produce (upapādikā) éxito (siddhi... iti)||16||»

Para dilucidar (spaṣṭīkaraṇa-artham) las tres kārikā-s (kārikā-trayasya), citaré (udāhariṣyāmi) porciones (aṁśān) de la explicación (vyākhyānasya) por parte del eminente Kṣemarāja (kṣemarāja-pādaiḥ) acerca de esas kārikā-s (kārikānām tāsām viṣaye) en su Spandanirṇaya (sva-spandanirṇaye). El ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) explica (vyākhyāti) esto (etad) con respecto a la primera kārikā (prathama-kārikā-viṣaye):

«El surgimiento (udbhavaḥ) de ideas (pratyayānām)(a saber,) pensamientos (vikalpānām) relativos al mundo o a las escrituras (laukika-śāstrīya) así como también (api) pensamientos (vikalpānām) que son cogniciones (jñānānām) conectadas con distintos objetos (bhinna-artha) perfumadas --las cogniciones-- (adhivāsitānām) por ellos --por tales ideas-- (tad)— que (tiene lugar) (yaḥ) en ese paśu o ser limitado (tasya paśoḥ) (es) algo que aparece (utpādaḥ) (y) huele a (āghrātaḥ) destrucción (vināśa). Ello --tal surgimiento de ideas, etc.-- (saḥ) (implica) la pérdida (apāyaḥ) (o) inmersión --la disolución-- (nimajjanam) de la savia y vigor del Supremo Néctar de la Inmortalidad --según Kṣemarāja, el significado del compuesto 'Parāmṛtarasāpāyaḥ' en el aforismo es 'la pérdida de la suprema savia y vigor del Néctar de la Inmortalidad' pero según yo es 'la pérdida de la savia y vigor del Supremo Néctar de la Inmortalidad', ambas interpretaciones (la de Kṣemarāja y la mía son válidas)-- (parasya amṛta-rasasya), (en suma,) del flujo (prasarasya) de la Bienaventuranza (ānanda) de la masa compacta (ghanasya) de Conciencia (cit).

Aunque (api) el Estado de la Conciencia --el Estado de Śiva, el Estado de la masa compacta de Conciencia-- (cit-bhūmiḥ) existe (sthitā) en las ideas emergentes (uditeṣu... pratyayeṣu) que tienen que ver con diferentes objetos (bhinna-artheṣu), puesto que no es ciertamente captado o percibido (aparāmṛśyamānatvāt) se lo indica (lakṣyate) como (iva) inexistente (asthitā). De ahí que (tatas) se haya dicho (uktam) así (evam) (en el aforismo, es decir, que tiene lugar la desaparición de la savia y vigor del Supremo Néctar de la Inmortalidad —o bien, como lo plantea Kṣemarāja, de la suprema savia y vigor del Néctar de la Inmortalidad—).

Y (ca) a partir de eso (tena), (en definitiva,) a partir del surgimiento de ideas (pratyaya-udbhavena), él (ayam) se vuelve dependiente --lit. va hacia un estado en el cual no hay ninguna libertad-- (asvatantratām eti), (o sea,) queda bajo la influencia de ellas --de tales ideas-- (tad-vaśaḥ sampadyate... iti)

Ahora (adhunā) explicaré (vyākhyāsyāmi) este (idam) pasaje (uddhṛtavākyam... iti)"||385||


नरे पशुनामकेऽपि तदधिवासितानां भिन्नार्थज्ञानानां प्रत्ययानां विकल्पनामकानामप्युद्भवो दुर्गन्धरूप उत्पादोऽर्थाद्विनाशाघ्रातः। भिन्नार्थज्ञानानि न केवलं बाह्यार्थानि प्रति ज्ञानानि यावन्मोक्षमृषाभिमानभरितानां दर्शनानामन्येषां शास्त्रसङ्युक्तान्यर्थानि प्रति ज्ञानानि। कस्य विनाशः। विनाशस्त्वय्यानन्ददशाया एव। परामृतरसः स्वात्मसहजातप्रमोदो नष्टस्तद्यथा परभैरवात्मकचिद्घनस्य समग्रानन्दप्रसरः निमज्जितः। तस्य स्थाने त्वमनन्तविकल्पजालमधिगच्छसि। परभैरव आत्मानं गोपितुं क्रीडतीत्यपायशब्दस्यास्यार्थो न तु परभैरवः स्थानान्तरमसन्निवृत्त्यै गतः। परभैरवः स्थानन्तरं गन्तुमशक्तः। किमिति। तस्य चिद्घनत्वादेव। परभैरवोऽत्यन्तविकल्पावल्यपेक्षया खलु साक्षी। परभैरवस्तु भैरवशक्त्या जनितागाधाज्ञानान्नरेणापरामृष्टः। यन्नरः परभैरवावस्थां परामर्ष्टुमशकितस्तत्तस्मिन्परभैरवावस्थास्थितेव लक्ष्यते। तन्मात्राणि चार्थाणां सर्वेषां सामान्यलक्षणानि। तस्मात्प्रत्ययोद्भवस्तन्मात्रगोचर इत्युक्तेरस्या अर्थः सोऽर्थगोचर इति। एवं त्वं परभैरववत्प्रारम्भे स्वतन्त्रो यद्यपि पारतन्त्र्यलक्षणबन्धतामाप्तः। कोऽर्थस्तस्य। तथाहि धनेन विनाहं न किञ्चिदस्तीति स्थूलोऽहमिति कृशोऽहमिति त्वया विनाहं वसितुमशक्त इति मम मतमिदमित्यादि त्वं पूर्वोक्तप्रत्ययाधिनो भवसि। अपरञ्च यतः परमेश्वरास्तित्वं तवास्तित्वेन सिद्धं ततोऽधरदृष्तियुतबुद्धिजातनास्तिक्यमूला मूर्खप्रत्ययास्ते मारक इव त्वया त्यक्तव्या इति॥३८६॥
Nare paśunāmake'pi tadadhivāsitānāṁ bhinnārthajñānānāṁ pratyayānāṁ vikalpanāmakānāmapyudbhavo durgandharūpa utpādo'rthādvināśāghrātaḥ| Bhinnārthajñānāni na kevalaṁ bāhyārthāni prati jñānāni yāvanmokṣamṛṣābhimānabharitānāṁ darśanānāmanyeṣāṁ śāstrasaṅyuktānyarthāni prati jñānāni| Kasya vināśaḥ| Vināśastvayyānandadaśāyā eva| Parāmṛtarasaḥ svātmasahajātapramodo naṣṭastadyathā parabhairavātmakacidghanasya samagrānandaprasaraḥ nimajjitaḥ| Tasya sthāne tvamanantavikalpajālamadhigacchasi| Parabhairava ātmānaṁ gopituṁ krīḍatītyapāyaśabdasyāsyārtho na tu parabhairavaḥ sthānāntaramasannivṛttyai gataḥ| Parabhairavaḥ sthānantaraṁ gantumaśaktaḥ| Kimiti| Tasya cidghanatvādeva| Parabhairavo'tyantavikalpāvalyapekṣayā khalu sākṣī| Parabhairavastu bhairavaśaktyā janitāgādhājñānānnareṇāparāmṛṣṭaḥ| Yannaraḥ parabhairavāvasthāṁ parāmarṣṭumaśakitastattasminparabhairavāvasthāsthiteva lakṣyate| Tanmātrāṇi cārthāṇāṁ sarveṣāṁ sāmānyalakṣaṇāni| Tasmātpratyayodbhavastanmātragocara ityukterasyā arthaḥ so'rthagocara iti| Evaṁ tvaṁ parabhairavavatprārambhe svatantro yadyapi pāratantryalakṣaṇabandhatāmāptaḥ| Ko'rthastasya| Tathāhi dhanena vināhaṁ na kiñcidastīti sthūlo'hamiti kṛśo'hamiti tvayā vināhaṁ vasitumaśakta iti mama matamidamityādi tvaṁ pūrvoktapratyayādhino bhavasi| Aparañca yataḥ parameśvarāstitvaṁ tavāstitvena siddhaṁ tato'dharadṛṣtiyutabuddhijātanāstikyamūlā mūrkhapratyayāste māraka iva tvayā tyaktavyā iti||386||

"En nara --en el individuo limitado-- (nare) —también llamado paśu --lit. bestia, ganado, etc.-- (paśu-nāmake api)—, el surgimiento (udbhavaḥ) de ideas (pratyayānām) —también denominadas vikalpa-s --pensamientos, fluctuaciones mentales-- (vikalpa-nāmakānām api)— que son cogniciones conectadas con distintos objetos (bhinna-artha-jñānānām) perfumadas --a saber, esas cogniciones-- por ellas --por tales ideas-- (tad-adhivāsitānām) (es) algo que aparece (utpādaḥ) y tiene mal olor (durgandha-rūpaḥ), es decir (arthāt), huele a destrucción (vināśa-āghrātaḥ). Las cogniciones conectadas con distintos objetos (bhinna-artha-jñānāni) no son (na) solamente (kevalam) cogniciones (jñānāni) acerca de objetos externos (bāhya-arthāni prati) sino también (yāvat) cogniciones (jñānāni) acerca de objetos (arthāni prati) relacionados con escrituras (śāstra-saṅyuktāni) de otras filosofías (darśanānām anyeṣām) repletas de concepciones erróneas con respecto a la Liberación (mokṣa-mṛṣā-abhimāna-bharitānām). ¿Destrucción (vināśaḥ) de qué (kasya)? Destrucción (vināśaḥ) del Estado de Bienaventuranza (ānanda-daśāyāḥ eva) en ti (tvayi). La savia y vigor del Supremo Néctar de la Inmortalidad (para-amṛta-rasaḥ), (es decir,) la Dicha innata del propio Ser (sva-ātma-sahajāta-pramodaḥ), se pierde (naṣṭaḥ), a saber (tadyathā), todo el flujo de Bienaventuranza (samagra-ānanda-prasaraḥ) de la masa compacta de Conciencia que es Parabhairava (para-bhairava-ātmaka-cit-ghanasya) queda sumergido (nimajjitaḥ). En vez de eso (tasya sthāne), tú (tvam) obtienes (adhigacchasi) una red de interminables vikalpa-s (ananta-vikalpa-jālam). El significado (arthaḥ) de esta palabra 'pérdida' (apāya-śabdasya asya) (es) 'Parabhairava (para-bhairavaḥ) juega (krīḍati) o ocultarse a Sí Mismo (ātmānam gopitum... iti)', y no (na tu) Parabhairava (para-bhairavaḥ) se fue (gataḥ) a alguna otra parte (sthānāntaram) para siempre (asannivṛttyai). Parabhairava (para-bhairavaḥ) no puede (aśaktaḥ) irse (gantum) a alguna otra parte (sthānantaram). ¿Por qué? (kim iti) Porque Él es una masa compacta de Conciencia (tasya cit-ghanatvāt) en verdad (eva). Parabhairava (para-bhairavaḥ) (es) ciertamente (khalu) un Testigo (sākṣī) con referencia a la serie de inacabables vikalpa-s (atyanta-vikalpa-āvali-apekṣayā). Pero (tu) Parabhairava (para-bhairavaḥ) no es captado o percibido (aparāmṛṣṭaḥ) por nara (nareṇa) debido a la insondable ignorancia generada (janita-agādha-ajñānāt) por el Poder de Bhairava (bhairava-śaktyā). Puesto que (yad) nara (naraḥ) no puede (aśakitaḥ) captar o percibir (parāmarṣṭum) al Estado de Parabhairava (para-bhairava-avasthām), por lo tanto (tad) al Estado de Parabhairava (para-bhairava-avasthā) se lo indica (lakṣyate) como (iva) inexistente (asthitā) en él --o sea, en nara o individuo limitado-- (tasmin). Y (ca) los Tanmātra-s (tanmātrāṇi) (son) las características genéricas (sāmānya-lakṣaṇāni) de todos los objetos (arthāṇām sarveṣām). De ahí que (tasmāt) el significado (arthaḥ) de esta expresión (ukteḥ asyāḥ) —'el surgimiento de ideas (pratyaya-udbhavaḥ) tiene su esfera de influencia en los Tanmātra-s (tanmātra-gocaraḥ iti)'— (sea) 'ello --es decir, el surgimiento de ideas-- (saḥ) tiene su esfera de influencia en los objetos (artha-gocaraḥ iti)'. De esta forma (evam), aún si (yadi api) (eres) originalmente (tvam... prārambhe) Libre (svatantraḥ) como Parabhairava (para-bhairava-vat), asumes esclavitud caracterizada por dependencia (pāratantrya-lakṣaṇa-bandhatām āptaḥ). ¿Cuál (kaḥ) (es) el significado (arthaḥ) de eso (tasya)? Por ejemplo (tathāhi): 'Sin (vinā) dinero (dhanena) yo (aham) no soy nada (na kiñcid asti iti)', 'Yo (aham) (soy) gordo (sthūlaḥ... iti)', 'Yo (aham) (soy) delgado (kṛśaḥ... iti)', 'Sin (vinā) ti (tvayā) yo (aham) no puedo (aśaktaḥ) vivir (vasitum... iti)', 'Ésta (idam) (es) mi (mama) opinión (matam)', etc. (iti-ādi) — Te vuelves (tvam... bhavasi) dependiente de las ideas antedichas (pūrva-ukta-pratyaya-adhinaḥ). Por otra parte (aparañca), como (yatas) la existencia del Señor Supremo (parama-īśvara-astitvam) queda probada (siddham) por tu propia existencia (tava astitvena), por consiguiente (tatas) debes abandonar (tvayā tyaktavyāḥ) esas (te) tontas ideas (mūrkha-pratyayāḥ) enraizadas en un ateísmo nacido desde intelectos dotados de un punto de vista inferior (adhara-dṛṣti-yuta-buddhi-jāta-nāstikya-mūlāḥ) como si fuesen pestilencia (mārakaḥ iva... iti)"||386||


श्रीमत्क्षेमराजो द्वितीयश्लोकं प्रत्येतद्व्याख्याति

अस्य पशोः स्वस्य शिवात्मनो रूपस्यावरणे भित्तिभूतत्वेन प्रथमानस्यापि सम्यगपरामर्शने तन्निमित्तं व्याख्यातरूपाः शक्तयः सततमुत्थिता यावद्धि परामृतरसात्मकस्वस्वरूपप्रत्यभिज्ञानमस्य न वृत्तं तावदेताः स्वस्वरूपावरणायोद्यच्छन्त्येव। यतोऽस्य यः प्रत्ययोद्भवो विकल्पकाविकल्पकज्ञानप्रसरः स शब्दानुवेधेन अहमिदं जानामीत्यादिना सूक्ष्मान्तःशब्दानुरञ्जनेन स्थूलाभिलापसंसर्गेण च विना न भवति- इति तिरश्चामप्यसाङ्केतिको निर्देशः प्रख्यः स्वात्मनि च शिरोनिर्देशप्रख्योऽन्तरभ्युपगमरूपः शब्दनविमर्शोऽस्त्येवान्यथा बालस्य प्रथमसङ्केतग्रहणं न घटेतान्तरूहापोहात्मकविमर्शशून्यत्वात्। स्थूलशब्दानुवेधमयस्तु विकल्पः सर्वस्य स्वानुभवसिद्धः॥१५॥

इति। इदानीमुद्धृतवाक्यमिदं व्याख्यास्यामीति॥३८७॥
Śrīmatkṣemarājo dvitīyaślokaṁ pratyetadvyākhyāti

Asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṁ vyākhyātarūpāḥ śaktayaḥ satatamutthitā yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānamasya na vṛttaṁ tāvadetāḥ svasvarūpāvaraṇāyodyacchantyeva| Yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṁ jānāmītyādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṁsargeṇa ca vinā na bhavati— Iti tiraścāmapyasāṅketiko nirdeśaḥ prakhyaḥ svātmani ca śironirdeśaprakhyo'ntarabhyupagamarūpaḥ śabdanavimarśo'styevānyathā bālasya prathamasaṅketagrahaṇaṁ na ghaṭetāntarūhāpohātmakavimarśaśūnyatvāt| Sthūlaśabdānuvedhamayastu vikalpaḥ sarvasya svānubhavasiddhaḥ||15||

iti| Idānīmuddhṛtavākyamidaṁ vyākhyāsyāmīti||387||

"El ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) explica (vyākhyāti) esto (etad) acerca de la segunda kārikā (dvitīya-ślokam prati):

«Los poderes (śaktayaḥ) —que ya han sido explicados (vyākhyātarūpāḥ)(están) constantemente (satatam) listos (utthitāḥ) para ocultar o velar (āvaraṇe) la naturaleza esencial (asya... rūpasya) —Śiva (śiva-ātmanaḥ)— de este limitado ser (asya paśoḥ), (en otras palabras, ellos son) la causa instrumental de eso (tad-nimittam) al no permitirle darse cuenta correctamente --lit. al no captar correctamente-- (samyak aparāmarśane) (de tal naturaleza esencial) que se propaga y extiende (prathamānasya api) como el substrato (de todo) (bhitti-bhūtatvena). Mientras (yāvat hi) no haya ningún (na vṛttam) reconocimiento (pratyabhijñānam) en él (asya) de que su propia naturaleza esencial (sva-sva-rūpa) es la savia y vigor del Supremo Néctar de la Inmortalidad (para-amṛta-rasa-ātmaka), durante todo ese tiempo (tāvat) estos (poderes) (etāḥ) están listos (udyacchanti) para ocultar o velar (āvaraṇāya) su propia naturaleza esencial (sva-sva-rūpa) por cierto (eva).

Porque (yatas), en su caso --en el caso del ser limitado-- (asya), el surgimiento de ideas (pratyaya-udbhavaḥ... saḥ) —el cual (yaḥ) es un flujo (prasaraḥ) de cogniciones (jñāna) definidas o indefinidas (vikalpaka-avikalpaka)— no puede tener lugar (na bhavati) sin el tinte (anurañjanena) de palabras (śabda) internas (antar) sutiles (sūkṣma) y (ca) (sin) la asociación (saṁsargeṇa) con palabras (abhilāpa) burdas (sthūla) —p. ej. 'Yo (aham)(jānāmi) esto (idam)', etc. (iti-ādinā)— — De este modo (iti), incluso (api) en el caso de animales (tiraścām), (existe) una clara (prakhyaḥ) indicación (nirdeśaḥ) no convencional (asāṅketikaḥ). Y (ca) en uno mismo (svātmani) existe (también) (asti eva) el poder pensante (vimarśaḥ) conectado con sonidos (śabdana) en la forma de (rūpaḥ) un asentimiento (abhyupagama) interno (antara) que se hace visible (prakhyaḥ) por medio de la señal con la cabeza (śiras-nirdeśa). De otro modo (anyathā), con referencia a un niño (bālasya), la primera captación --entendimiento-- de gestos convencionales (prathama-saṅketa-grahaṇam) no sería posible (na ghaṭeta) debido a la ausencia (śūnyatvāt) del poder pensante --la conciencia-- (vimarśa) relativo a (ātmaka) la consideración interna de pros y contras (antar-ūha-apoha).

El pensamiento o idea (vikalpaḥ) que consiste en (mayaḥ tu) una entremezcla (anuvedha) de palabras (śabda) burdas (sthūla) (queda) probado (siddhaḥ) por la experiencia (sva-anubhava) de todos (sarvasya... iti)||15||»

Ahora (idānīm) explicaré (vyākhyāsyāmi) este (idam) pasaje (uddhṛtavākyam... iti)"||387||


मातृकारचनायां संस्कृतमाला स्वरव्यञ्जनात्मका। स्वरा अवर्गाख्या अपि दीर्घाश्च ह्रस्वाश्च। व्यञ्जनानि कचटतपयशनामकसप्तवर्गात्मकानि। व्यञ्जनानि स्पर्शकठोरमृद्वादिभेदात्मकान्यपि। व्यञ्जनानि कण्ठ्यतालव्यमूर्धन्यदन्त्यौष्ठ्यान्तःस्थोष्मभेदमयान्यपि। प्रतिवर्गेष्वकचटादिवर्गरूपेषु विशिष्टदेव्यस्ति। महालक्ष्म्यधिष्ठितावर्गो ब्राह्म्यधिष्ठितकवर्गश्चैव माहेश्वर्यधिष्ठितचवर्गस्तथा कौमार्यधिष्ठितटवर्गो वैष्णव्यधिष्ठिततवर्गो वाराह्यधिष्ठितपवर्ग ऐन्द्र्यधिष्ठितयवर्गश्चामुण्डाधिष्ठितशवर्गश्च। संस्कृतमाला यदि तु क्षवर्गसहिता तर्हि शिवशक्त्यधिष्ठितावर्गो ब्राह्म्यधिष्ठितकवर्गश्चैव माहेश्वर्यधिष्ठितचवर्गस्तथा कौमार्यधिष्ठितटवर्गो वैष्णव्यधिष्ठिततवर्गो वाराह्यधिष्ठितपवर्ग ऐन्द्र्यधिष्ठितयवर्गश्चामुण्डाधिष्ठितशवर्गो महालक्ष्म्यधिष्ठितक्षवर्गश्च। शक्तयो देवीरूपा एता नरस्यास्य परभैरवावस्थात्मनः स्वरूपस्यावरणे सततमुत्थिताः। किमिति। यतो वर्णात्मकशब्दानुवेधेन विना प्रत्ययोद्भवो वर्तितुमशक्तः। अत एव तव स्वभावपरामर्शः सुदुर्लभः। दौर्लभ्यमिदं देवीनां तासां सततकार्यमूलम्। यथा देव्यस्ता दुर्जेयास्तथा परभैरवानुग्रहोऽवश्यक एवेति॥३८८॥
Mātṛkāracanāyāṁ saṁskṛtamālā svaravyañjanātmakā| Svarā avargākhyā api dīrghāśca hrasvāśca| Vyañjanāni kacaṭatapayaśanāmakasaptavargātmakāni| Vyañjanāni sparśakaṭhoramṛdvādibhedātmakānyapi| Vyañjanāni kaṇṭhyatālavyamūrdhanyadantyauṣṭhyāntaḥsthoṣmabhedamayānyapi| Prativargeṣvakacaṭādivargarūpeṣu viśiṣṭadevyasti| Mahālakṣmyadhiṣṭhitāvargo brāhmyadhiṣṭhitakavargaścaiva māheśvaryadhiṣṭhitacavargastathā kaumāryadhiṣṭhitaṭavargo vaiṣṇavyadhiṣṭhitatavargo vārāhyadhiṣṭhitapavarga aindryadhiṣṭhitayavargaścāmuṇḍādhiṣṭhitaśavargaśca| Saṁskṛtamālā yadi tu kṣavargasahitā tarhi śivaśaktyadhiṣṭhitāvargo brāhmyadhiṣṭhitakavargaścaiva māheśvaryadhiṣṭhitacavargastathā kaumāryadhiṣṭhitaṭavargo vaiṣṇavyadhiṣṭhitatavargo vārāhyadhiṣṭhitapavarga aindryadhiṣṭhitayavargaścāmuṇḍādhiṣṭhitaśavargo mahālakṣmyadhiṣṭhitakṣavargaśca| Śaktayo devīrūpā etā narasyāsya parabhairavāvasthātmanaḥ svarūpasyāvaraṇe satatamutthitāḥ| Kimiti| Yato varṇātmakaśabdānuvedhena vinā pratyayodbhavo vartitumaśaktaḥ| Ata eva tava svabhāvaparāmarśaḥ sudurlabhaḥ| Daurlabhyamidaṁ devīnāṁ tāsāṁ satatakāryamūlam| Yathā devyastā durjeyāstathā parabhairavānugraho'vaśyaka eveti||388||

"En la disposición Mātṛkā (mātṛkā-racanāyām), el alfabeto sánscrito (saṁskṛta-mālā) consiste en vocales y consonantes (svara-vyañjana-ātmakā). Las vocales (svarāḥ), también llamadas grupo 'a' (a-varga-ākhyāḥ api), (son) largas (dīrghāḥ) y (ca... ca) cortas (hrasvāḥ). Las consonantes (vyañjanāni) consisten en siete grupos llamados ka, ca, ṭa, ta, pa, ya (y) śa (ka-ca-ṭa-ta-pa-ya-śa-nāmaka-sapta-varga-ātmakāni). Las consonantes (vyañjanāni) también consisten en divisiones tales como 25 consonantes desde la 'ka' hasta la 'ma', consonantes sordas, consonantes sonoras, etc. (sparśa-kaṭhora-mṛdu-ādi-bheda-ātmakāni api). Las consonantes (vyañjanāni) también se componen de las divisiones de guturales, palatales, cerebrales, dentales, labiales, semivocales (y) sibilantes (kaṇṭhya-tālavya-mūrdhanya-dantya-oṣṭhya-antaḥstha-ūṣma-bheda-mayāni api). En cada grupo (prati-vargeṣu) —en los grupos a, ka, ca, ṭa, etc. (a-ka-ca-ṭa-ādi-varga-rūpeṣu)— existe (asti) una particular diosa (viśiṣṭa-devī). El grupo 'a' es presidido por Mahālakṣmī (mahālakṣmī-adhiṣṭhita-a-vargaḥ), el grupo 'ka' es presidido por Brāhmī (brāhmī-adhiṣṭhita-ka-vargaḥ), el grupo 'ca' es presidido por Māheśvarī (māheśvarī-adhiṣṭhita-ca-vargaḥ), el grupo 'ṭa' es presidido por Kaumārī (kaumārī-adhiṣṭhita-ṭa-vargaḥ), el grupo 'ta' es presidido por Vaiṣṇavī (vaiṣṇavī-adhiṣṭhita-ta-vargaḥ), el grupo 'pa' es presidido por Vārāhī (vārāhī-adhiṣṭhita-pa-vargaḥ), el grupo 'ya' es presidido por Aindrī (aindrī-adhiṣṭhita-ya-vargaḥ) y (ca eva... tathā... ca) el grupo 'śa' es presidido por Cāmuṇḍā (cāmuṇḍā-adhiṣṭhita-śa-vargaḥ). Pero si (yadi tu) el alfabeto sánscrito (saṁskṛta-mālā) incluye al grupo 'kṣa' (kṣa-varga-sahitā), entonces (tarhi) el grupo 'a' es presidido por Śiva-Śakti (śiva-śakti-adhiṣṭhita-a-vargaḥ), el grupo 'ka' es presidido por Brāhmī (brāhmī-adhiṣṭhita-ka-vargaḥ), el grupo 'ca' es presidido por Māheśvarī (māheśvarī-adhiṣṭhita-ca-vargaḥ), el grupo 'ṭa' es presidido por Kaumārī (kaumārī-adhiṣṭhita-ṭa-vargaḥ), el grupo 'ta' es presidido por Vaiṣṇavī (vaiṣṇavī-adhiṣṭhita-ta-vargaḥ), el grupo 'pa' es presidido por Vārāhī (vārāhī-adhiṣṭhita-pa-vargaḥ), el grupo 'ya' es presidido por Aindrī (aindrī-adhiṣṭhita-ya-vargaḥ), el grupo 'śa' es presidido por Cāmuṇḍā (cāmuṇḍā-adhiṣṭhita-śa-vargaḥ) y (ca eva... tathā... ca) el grupo 'kṣa' es presidido por Mahālakṣmī (mahālakṣmī-adhiṣṭhita-kṣa-vargaḥ). Estos (etāḥ) poderes (śaktayaḥ), que son diosas (devī-rūpāḥ), están constantemente listos (satatam utthitāḥ) para ocultar o velar (āvaraṇe) la naturaleza esencial (svarūpasya) —que es el Estado de Parabhairava (para-bhairava-avasthā-ātmanaḥ)— de este nara (narasya asya). ¿Por qué? (kim iti) Porque (yatas) sin (vinā) entremezcla de palabras que consisten en letras (varṇa-ātmaka-śabda-anuvedhena) el surgimiento de ideas (pratyaya-udbhavaḥ) no puede (aśaktaḥ) tener lugar (vartitum). Por esto es que (atas eva) la captación o percepción de tu naturaleza esencial (tava svabhāva-parāmarśaḥ) es extremadamente difícil de alcanzar (sudurlabhaḥ). Esta (idam) dificultad para lograrlo (daurlbhyam) se basa en el constante trabajo (satata-kārya-mūlam) de esas diosas (devīnām tāsām). Puesto que (yathā) esas (tāḥ) diosas (devyaḥ) son difíciles de conquistar (durjeyāḥ), por lo tanto (tathā) la Gracia de Parabhairava (para-bhairava-anugrahaḥ) es indispensable (avaśyakaḥ eva iti)"||388||


शक्तय एतास्तव स्वरूपमावर्तुमुद्यत्वा आसिष्यन्ते यावत्त्वं तव परभैरवत्वं सम्यक्प्रत्यभिजानासि। आत्यन्तिकभक्तावपि तव च परभैरवस्य च मध्ये भेदोऽपि यद्यस्ति वर्गदेव्य एतास्त्वां छलयित्वासिष्यन्ते। परभैरवोऽहमित्येवं त्वयि प्रत्यभिजानति तु तर्हि शक्तयस्ताश्छलनाद्विरमन्ति। अहमग्निष्टोमं जानामीत्यादिना स्थूलाभिलापसंसर्गेण सूक्ष्मान्तःशब्दानुरञ्जनेन च विना प्रत्ययोद्भवोऽयं न खलु वर्तते। एतत्तिरश्चामपि भवति येष्वसाङ्केतिकप्रख्यनिर्देशाः सन्ति। साङ्केतिकनिर्देशाः मानुषभाषया निर्मितास्तथाहि वस्तुनः कस्यचित्परिमाणानि निर्देष्टुमाधारा दश सङ्ख्याः सन्तीति। मातृकादेवताभिस्तिर्यञ्चोऽपि परस्परमवगन्तुं शक्ताः। बालोऽपि च तस्मिंस्तन्मातृकादेवतात्मकविमर्शसन्निधेः स्वमातृमुखे सङ्केतानवगन्तुं कल्पः। सर्वमेतत्सुखावगम्यं सर्वस्य स्वानुभवसिद्धं चेति॥३८९॥
Śaktaya etāstava svarūpamāvartumudyatvā āsiṣyante yāvattvaṁ tava parabhairavatvaṁ samyakpratyabhijānāsi| Ātyantikabhaktāvapi tava ca parabhairavasya ca madhye bhedo'pi yadyasti vargadevya etāstvāṁ chalayitvāsiṣyante| Parabhairavo'hamityevaṁ tvayi pratyabhijānati tu tarhi śaktayastāśchalanādviramanti| Ahamagniṣṭomaṁ jānāmītyādinā sthūlābhilāpasaṁsargeṇa sūkṣmāntaḥśabdānurañjanena ca vinā pratyayodbhavo'yaṁ na khalu vartate| Etattiraścāmapi bhavati yeṣvasāṅketikaprakhyanirdeśāḥ santi| Sāṅketikanirdeśāḥ mānuṣabhāṣayā nirmitāstathāhi vastunaḥ kasyacitparimāṇāni nirdeṣṭumādhārā daśa saṅkhyāḥ santīti| Mātṛkādevatābhistiryañco'pi parasparamavagantuṁ śaktāḥ| Bālo'pi ca tasmiṁstanmātṛkādevatātmakavimarśasannidheḥ svamātṛmukhe saṅketānavagantuṁ kalpaḥ| Sarvametatsukhāvagamyaṁ sarvasya svānubhavasiddhaṁ ceti||389||

"Estos (etāḥ) poderes (śaktayaḥ) seguirán listos (udyatvā āsiṣyante) para ocultar o velar (āvartum) tu naturaleza esencial (tava svarūpam) hasta que (yāvat)(tvam) plenamente (samyak) reconozcas (pratyabhijānāsi) tu (tava) Estado de Parabhairava (para-bhairavatvam). Inclusive (api) durante extrema devoción (ātyantika-bhaktau), si (yadi) hay (asti) aún (api) dualidad (bhedaḥ) entre tú y Parabhairava (tava ca para-bhairavasya ca madhye), estas (etāḥ) diosas de los grupos (de letras) (varga-devyaḥ) continuarán engañándote (tvām chalayitvā āsiṣyante). Pero (tu) cuando reconoces (tvayi pratyabhijānati) de esta manera (evam) 'Yo (aham) (soy) Parabhairava (para-bhairavaḥ... iti)', entonces (tarhi) esos (tāḥ) poderes (śaktayaḥ) dejan (viramanti) de engañar (chalanāt). Sin (vinā) el tinte de palabras internas sutiles (sūkṣma-antar-śabda-anurañjanena) y (ca) (sin) la asociación con palabras burdas (sthūla-abhilāpa-saṁsargeṇa) —p. ej. 'Yo (aham) conozco (jānāmi) el Agniṣṭoma --una especial ceremonia védica-- (agniṣṭomam... iti)'— este (ayam) surgimiento de ideas (pratyaya-udbhavaḥ) ciertamente (khalu) no tiene lugar (na... vartate). Esto (etad) existe (bhavati) incluso (api) en el caso de animales (tiraścām), en los cuales (yeṣu) hay (santi) claras indicaciones no convencionales (asāṅketika-prakhya-nirdeśāḥ). Las indicaciones convencionales (sāṅketika-nirdeśāḥ) son creadas (nirmitāḥ) por el lenguage humano (mānuṣa-bhāṣayā); por ejemplo (tathāhi): 'Diez (daśa) números (saṅkhyāḥ) son (santi) las bases (ādhārāḥ) para indicar (nirdeṣṭum) cantidades (parimāṇāni) de alguna cosa (vastunaḥ kasyacid... iti)'. Inclusive (api) los animales (tiryañcaḥ), a través de las deidades de las madrecitas misteriosas --es decir, de las letras del alfabeto-- (mātṛkā-devatābhiḥ), pueden (śaktāḥ) entenderse (avagantum) entre sí (parasparam). Y (ca) aún (api) un niño (bālaḥ), debido a la presencia del poder pensante --la conciencia-- que consiste en esas deidades de las madrecitas misteriosas (tad-mātṛkā-devatā-ātmaka-vimarśa-sannidheḥ) en él (tasmin), es capaz (kalpaḥ) de comprender (avagantum) los gestos (saṅketān) en la cara de su madre (sva-mātṛ-mukhe). Todo (sarvam) esto (etad) (es) fácil de entender (sukha-avagamyam) y (ca) queda probado por la experiencia (sva-anubhava-siddham) de todos (sarvasya... iti)"||389||


श्रीमत्क्षेमराजस्तृतीयश्लोकं प्रत्येतद्व्याख्याति

सेति श्लोकत्रयनिर्णीतत्वादियमिति प्रमेयपर्यन्तेन रूपेण स्फुरन्ती स्वस्वभावरूपस्य चिदात्मनः शिवस्य सम्बन्धिनी स्पन्दतत्त्वात्मिका पराभट्टारिकैव विश्ववैचित्र्यावस्थितिकारित्वात्क्रियाशक्तिः प्राङ्निर्णीतदृशा शिव एव गृहीतपशुभूमिके वर्तमाना प्राणपुर्यष्टकरूपममुं कर्तृतात्मनाहन्ताविप्रुषा प्रोक्षितं कुर्वाणा तथारूपेणाप्रत्यभिज्ञाय स्वरूपावारकत्वाद्धानादानादिपरिक्लेशहेतुत्वाच्च बन्धयित्री भवति। यदा तु स्वस्य शिवात्मनो रूपस्य यो मार्गः

शक्त्यवस्थां प्रविष्टस्य निर्विभागेन भावना।
तदासौ शिवरूपी स्याच्छैवी मुखमिहोच्यते॥

इति श्रीविज्ञानभट्टारकोक्तनीत्या प्राप्त्युपायः पराशक्तिस्तदात्मतयासौ क्रियाशक्तिर्ज्ञायते योगिना यदा वा विकल्पकाविकल्पकप्रसरेऽपि शिवस्वरूपस्य स्वात्मनोऽंशभूतमेवाशेषवेद्यमनेनेक्ष्यते तदास्यासौ परानन्दमयीं परां सिद्धिमुपपादयति॥१६॥

इति। इदानीमुद्धृतवाक्यमिदं व्याख्यास्यामीति॥३९०॥
Śrīmatkṣemarājastṛtīyaślokaṁ pratyetadvyākhyāti

Seti ślokatrayanirṇītatvādiyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvātkriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpamamuṁ kartṛtātmanāhantāvipruṣā prokṣitaṁ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvāddhānādānādiparikleśahetutvācca bandhayitrī bhavati| Yadā tu svasya śivātmano rūpasya yo mārgaḥ

Śaktyavasthāṁ praviṣṭasya nirvibhāgena bhāvanā|
Tadāsau śivarūpī syācchaivī mukhamihocyate||

iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare'pi śivasvarūpasya svātmano'ṁśabhūtamevāśeṣavedyamanenekṣyate tadāsyāsau parānandamayīṁ parāṁ siddhimupapādayati||16||

iti| Idānīmuddhṛtavākyamidaṁ vyākhyāsyāmīti||390||

"El ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) explica (vyākhyāti) esto (etad) acerca de la tercera kārikā (tṛtīya-ślokam prati):

«(A Ella se la llama) 'Esa' (sā iti) porque fue determinada (nirṇītatvāt) en las tres (traya) estrofas (previas) (śloka), (y a Ella se la llama) 'Esta' (iyam iti) (porque) aparece (sphurantī) en la forma (rūpeṇa) (de este universo) que finaliza (paryantena) en la realidad objetiva --objetividad-- (prameya). (Ella,) la Supremamente Venerable Diosa Misma (parā-bhaṭṭārikā eva) —el principio del Spanda (spanda-tattva-ātmikā)— perteneciente a (sambandhinī) Śiva (śivasya) —el cual --Śiva-- es (rūpasya... ātmanaḥ) Conciencia (cit) (y) la propia naturaleza esencial (sva-svabhāva)—, el Poder de Acción (kriyā-śaktiḥ) —ya que Ella produce (kāritvāt) el estado (avasthiti) de variedad (vaicitrya) en el universo (viśva)—, mediante el punto de vista definido anteriormente (prāk-nirṇīta-dṛśā), existe (vartamānā) en Śiva (śive eva) en la etapa cuando Él ha adquirido el estado de ser limitado (gṛhīta-paśu-bhūmike). Ella lo rocía a él --al ser limitado-- (amum... prokṣitam kurvāṇā), el cual está identificado con la energía vital y el cuerpo sutil (prāṇa-puryaṣṭaka-rūpam) con una gota (vipruṣā) de estado de yo (ahantā) cuya esencia --es decir, la esencia de la gota-- es agencia --capacidad para hacer-- (restringida) (kartṛtā-ātmanā). (En este ser condicionado) que tiene (ahora) este estado (de limitación) (tathā-rūpeṇa) (y) que no reconoce (a su propio Ser) --lit. no reconociendo-- (apratyabhijñāya), Ella se vuelve (bhavati) 'bandhayitrī' --La Que ata-- (bandhayitrī) porque Ella esconde (su) naturaleza esencial (sva-rūpa-āvārakatvāt) y (ca) porque Ella es la causa (hetutvāt) de la aflicción (parikleśa) (conocida como) dejar, tomar, etc. (hāna-ādāna-ādi).

Sin embargo (tu), cuando (yadā) ese (asau) Poder de Acción (kriyā-śaktiḥ) es conocido (jñāyate) por el yogī (yoginā) como idéntico a Eso (tad-ātmatayā), (o sea, como idéntico al) Poder Supremo (parā-śaktiḥ), como el camino (yaḥ mārgaḥ) —medio de logro (prāpti-upāyaḥ)— hacia el propio Ser (svasya) cuya esencia es Śiva (śiva-ātmanaḥ rūpasya), según el precepto declarado (ukta-nītyā) en (el aforismo 20 del) venerable Vijñānabhairava (śrī-vijñāna-bhaṭṭāraka):

'Cuando en uno que ha ingresado (praviṣṭasya) al estado de Śakti (śakti-avasthām), existe una contemplación (llena del) sentimiento de ausencia de diferencias (entre Śiva y Śakti) (nirvibhāgena bhāvanā), entonces (tadā) ese (ser) --es decir, tal discípulo-- (asau) se vuelve Śiva (śiva-rūpī syāt), (ya que) se dice (ucyate) aquí --en las escrituras reveladas-- (iha) que (Śakti) es el rostro (mukham) de Śiva (śaivī... iti)'.

o (vā) cuando (yadā), incluso (api) en la difusión (prasare) de definidas o indefinidas (ideas en su mente --en la mente del yogī--) (vikalpaka-avikalpaka), la realidad objetiva entera (aśeṣa-vedyam) es percibida (īkṣyate) por él (anena) como siendo (bhūtam) una porción (aṁśa) de su propio Ser (sva-ātmanaḥ) que es Śiva (śiva-sva-rūpasya), entonces (tadā) Ella (asau) produce (upapādayati) el más alto logro (parām siddhim) repleto de suprema Bienaventuranza (para-ānanda-mayīm) para él (asya)||16||»

Ahora (idānīm) explicaré (vyākhyāsyāmi) este (idam) pasaje (uddhṛtavākyam... iti)"||390||


शक्तिः परादेवी स्वात्मरूपस्य भैरवस्य क्रियाशक्तिः। सा तस्याहंविमर्श एव। शक्तिर्गृहीतनरभूमिकायां भैरवे वर्तमाना। सा विलासेन परिमितकर्तृत्वात्मनाहन्ताविप्रुषा प्राणपुर्यष्टकरूपमिमं प्रोक्षति। फलतः शक्तिरेषा नरेऽस्मिन्नहन्ताविप्रुडिव स्थिता। तत एव नरो देवदत्तोऽहं ममेदमस्त्यहं तत्करोमीत्याद्यनुभवति। नरस्यागाधसङ्कोचाच्च स्वजीवितं पारिमित्यसङ्कीर्णम्। इत्थं शक्तिर्नरस्वरूपमावृणोति बलेन च तं किञ्चित्कारयति। किम्। एतत् - सा कारावेश्मनि तं तालयन्त्रेण बध्नाति कारावेश्मन्यस्मिंश्च नरो हानादानादिपरिक्लेशग्रस्तः। किमेतत्। यथैतन्मह्यं रोचते तत्तु मम न रोचत इति वा तं द्वेष्मि त्वयि तु स्निह्याम्यहमिति वा। नरे योगिभूते स्वात्मानं मार्ग इव पराशक्त्यात्मतया क्रियाशक्तिं जानति तु प्रत्ययभरितचित्तेऽपि भैरवस्वरूपस्य स्वात्मनोऽंशवदेवाशेषवेद्यं तस्मिनीक्षति वा तर्हि सा बन्धनाद्विरमति परमानन्दपूर्णोत्तमसिद्धिदात्री भवति च। श्रीविज्ञानभैरवे निर्विभागेन भावनेत्युक्तिः क्षेमराजपादैरुदाहृता। किमेतत्। निर्विभागेन भावना शिवशक्तिसामरस्यं संसूचयत्येव। अधुना सुविस्तरं शिवशक्तिसामरस्यं भैरवभैरवीसामरस्याख्यमपि व्याख्यास्यामीति॥३९१॥
Śaktiḥ parādevī svātmarūpasya bhairavasya kriyāśaktiḥ| Sā tasyāhaṁvimarśa eva| Śaktirgṛhītanarabhūmikāyāṁ bhairave vartamānā| Sā vilāsena parimitakartṛtvātmanāhantāvipruṣā prāṇapuryaṣṭakarūpamimaṁ prokṣati| Phalataḥ śaktireṣā nare'sminnahantāvipruḍiva sthitā| Tata eva naro devadatto'haṁ mamedamastyahaṁ tatkaromītyādyanubhavati| Narasyāgādhasaṅkocācca svajīvitaṁ pārimityasaṅkīrṇam| Itthaṁ śaktirnarasvarūpamāvṛṇoti balena ca taṁ kiñcitkārayati| Kim| Etat - Sā kārāveśmani taṁ tālayantreṇa badhnāti kārāveśmanyasmiṁśca naro hānādānādiparikleśagrastaḥ| Kimetat| Yathaitanmahyaṁ rocate tattu mama na rocata iti vā taṁ dveṣmi tvayi tu snihyāmyahamiti vā| Nare yogibhūte svātmānaṁ mārga iva parāśaktyātmatayā kriyāśaktiṁ jānati tu pratyayabharitacitte'pi bhairavasvarūpasya svātmano'ṁśavadevāśeṣavedyaṁ tasminīkṣati vā tarhi sā bandhanādviramati paramānandapūrṇottamasiddhidātrī bhavati ca| Śrīvijñānabhairave nirvibhāgena bhāvanetyuktiḥ kṣemarājapādairudāhṛtā| Kimetat| Nirvibhāgena bhāvanā śivaśaktisāmarasyaṁ saṁsūcayatyeva| Adhunā suvistaraṁ śivaśaktisāmarasyaṁ bhairavabhairavīsāmarasyākhyamapi vyākhyāsyāmīti||391||

"Śakti (śaktiḥ), la Diosa Suprema (parā-devī), (es) el Poder de Acción (kriyā-śaktiḥ) de Bhairava (bhairavasya) que es el propio Ser (sva-ātma-rūpasya). Ella (sā) (es) Su --o sea, de Bhairava-- (tasya) conciencia del Yo (aham-vimarśaḥ eva). Śakti (śaktiḥ) existe (vartamānā) en Bhairava (bhairave) en la etapa cuando Él ha adquirido el estado de nara o individuo limitado (gṛhīta-nara-bhūmikāyām). Ella (sā) juguetonamente (vilāsena) lo rocía a él --a nara-- (imam prokṣati) que está identificado con la energía vital y el cuerpo sutil (prāṇa-puryaṣṭaka-rūpam) con una gota de estado de yo (ahantā-vipruṣā) cuya esencia es agencia --capacidad para hacer-- restringida (parimita-kartṛtva-ātmanā). En consecuencia (phalatas), esta (eṣā) Śakti (śaktiḥ) permanece (sthitā) en este nara (nare asmin) como (iva) una gota de estado de yo (ahantā-vipruṭ). Por ese motivo (tatas eva), nara (naraḥ) experimenta (anubhavati): 'Yo (aham) (soy) Devadatta --es decir, fulano de tal-- (devadattaḥ)', 'Yo tengo esto (mama idam asti)', 'Yo (aham) hago (karomi) eso (tad)', etc. (iti-ādi). Y (ca) debido a la insondable contracción (agādha-saṅkocāt) de nara (narasya), su vida (sva-jīvitam) está atestada de limitaciones (pārimitya-saṅkīrṇam). De esta manera (ittham), Śakti (śaktiḥ) oculta (āvṛṇoti) la naturaleza esencial de nara (nara-svarūpam) y (ca) lo fuerza a hacer (balena... tam... kārayati) algo (kiñcid). ¿Qué (kim)? Esto (etad): Ella (sā) lo encierra (tam tālayantreṇa badhnāti) en una cárcel (kārāveśmani) y (ca) en esta cárcel (kārāveśmani asmin) nara (naraḥ) queda involucrado en la aflicción (conocida como) dejar, tomar, etc. (hāna-ādāna-ādi-parikleśa-grastaḥ). ¿Qué (kim) (es) esto (etad)? Por ejemplo (yathā): 'Me gusta esto (etad mahyam rocate) pero (tu) no me gusta eso (tad... mama na rocate iti)' o (vā... vā) 'Lo odio (tam dveṣmi) pero (tu) te amo (tvayi... snihyāmi aham iti)'. Pero (tu) cuando nara, transformado en un yogī, sabe (nare yogi-bhūte... jānati) que el Poder de Acción (kriyā-śaktim) es idéntico a Parāśakti --el Poder Supremo-- (parā-śakti-ātmatayā), como (iva) un camino (mārgaḥ) hacia el propio Ser (sva-ātmānam), o (vā) cuando él, aún con su mente repleta de ideas, percibe (pratyaya-bharita-citte api... tasmin īkṣati) la realidad objetiva entera (aśeṣa-vedyam) como una porción (aṁśa-vat eva) de su propio Ser (sva-ātmanaḥ) que es Bhairava (bhairava-svarūpasya), entonces (tarhi) Ella (sā) deja (viramati) de atar (bandhanāt) y (ca) se vuelve (bhavati) la Dadora del Logro Más Elevado lleno de Bienaventuranza Suprema (parama-ānanda-pūrṇa-uttama-siddhi-dātrī). En el venerable Vijñānabhairava (śrī-vijñānabhairave), la expresión (uktiḥ) 'contemplación (llena del) sentimiento de ausencia de diferencias (entre Śiva y Śakti)' (nirvibhāgena bhāvanā iti) fue citada (udāhṛtā) por el eminente Kṣemarāja (kṣemarāja-pādaiḥ). ¿Qué (kim) (es) esto (etad)? La contemplación (llena del) sentimiento de ausencia de diferencias (entre Śiva y Śakti) (nirvibhāgena bhāvanā) implica (saṁsūcayati) Śivaśaktisāmarasya (śiva-śakti-sāmarasyam) verdaderamente (eva). Ahora (adhunā) explicaré (vyākhyāsyāmi) en gran detalle (suvistaram) Śivaśaktisāmarasya (śiva-śakti-sāmarasyam) también llamado Bhairavabhairavīsāmarasya (bhairava-bhairavī-sāmarasya-ākhyam api... iti)"||391||


शिवशक्तिसामरस्यं शिवं शक्तिं चान्तरेण समरसत्वम्। यच्छिवो भैरवनामकोऽपि शक्तिर्भैरवीनामकापि च तच्छिवशक्तिसामरस्यं भैरवभैरवीसामरस्यनामकमपि। तथाहि जागरायां त्वं भैरवस्वरूपो ग्राह्याणि भैरवीस्वरूपाणीक्षस एतत्सुखावगम्यम्। अवस्थायामस्यां भैरवभैरव्योर्भेदोऽस्ति। भैरवसमुद्रस्य च भैरवीसमुद्रस्य च मध्ये तु बिन्दवो वा मध्यस्थानानि वा सन्ति। बिन्दुषु वा मध्यस्थानेषु वा भैरवभैरव्योः सामरस्यं भवति। आणवोपाये प्राणस्यापानस्य च मध्ये मध्यस्थानम्। शाक्तोपाये प्रमाणस्य प्रमेयस्य च मध्ये मध्यस्थानम्। शाम्भवोपाये ज्ञानस्य क्रियायाश्च मध्ये मध्यस्थानम्। अनुपाये भैरवात्मप्रकाशस्य भैरव्यात्मविमर्शस्य च मध्ये मध्यस्थानम्। शक्तेः परादेव्या बिन्दव इमे। यदा त्वमेतद्बिन्दून्ध्यायसि तदा भैरवभैरवीमयपरभैरवावस्थां लभसे मोक्षोऽयमेव। सङ्क्षेपाच्छक्तिमन्तरेण त्वमेतद्दिव्यदृष्तियुतो यदि तर्हि शीघ्रं परमपदमधिगच्छसि। तस्माद्विकल्परूपप्रत्ययोद्भवाद्दुःखसङ्कीर्णो बन्धो विद्यते। तद्विकल्पा यदि परन्तु शक्तिस्फुलिङ्गरूपेण प्रतीयन्ते तदा परमानन्दशालिमुक्तिर्भविष्यति। अलमनेनेति॥३९२॥
Śivaśaktisāmarasyaṁ śivaṁ śaktiṁ cāntareṇa samarasatvam| Yacchivo bhairavanāmako'pi śaktirbhairavīnāmakāpi ca tacchivaśaktisāmarasyaṁ bhairavabhairavīsāmarasyanāmakamapi| Tathāhi jāgarāyāṁ tvaṁ bhairavasvarūpo grāhyāṇi bhairavīsvarūpāṇīkṣasa etatsukhāvagamyam| Avasthāyāmasyāṁ bhairavabhairavyorbhedo'sti| Bhairavasamudrasya ca bhairavīsamudrasya ca madhye tu bindavo vā madhyasthānāni vā santi| Binduṣu vā madhyasthāneṣu vā bhairavabhairavyoḥ sāmarasyaṁ bhavati| Āṇavopāye prāṇasyāpānasya ca madhye madhyasthānam| Śāktopāye pramāṇasya prameyasya ca madhye madhyasthānam| Śāmbhavopāye jñānasya kriyāyāśca madhye madhyasthānam| Anupāye bhairavātmaprakāśasya bhairavyātmavimarśasya ca madhye madhyasthānam| Śakteḥ parādevyā bindava ime| Yadā tvametadbindūndhyāyasi tadā bhairavabhairavīmayaparabhairavāvasthāṁ labhase mokṣo'yameva| Saṅkṣepācchaktimantareṇa tvametaddivyadṛṣtiyuto yadi tarhi śīghraṁ paramapadamadhigacchasi| Tasmādvikalparūpapratyayodbhavādduḥkhasaṅkīrṇo bandho vidyate| Tadvikalpā yadi parantu śaktisphuliṅgarūpeṇa pratīyante tadā paramānandaśālimuktirbhaviṣyati| Alamaneneti||392||

"Śivaśaktisāmarasya (śiva-śakti-sāmarasyam) (es) el estado de igual sabor (sama-rasatvam) entre (antareṇa) Śiva (śivam) y (ca) Śakti (śaktim). Como (yad) Śiva (śivaḥ) se llama también Bhairava (bhairava-nāmakaḥ api) y (ca) Śakti (śaktiḥ) se llama también Bhairavī (bhairavī-nāmakā api), por consiguiente (tad) Śivaśaktisāmarasya (śiva-śakti-sāmarasyam) se llama también Bhairavabhairavīsāmarasya (bhairava-bhairavī-sāmarasya-nāmakam api). Por ejemplo (tathāhi): En vigilia (jāgarāyām)(tvam), cuya naturaleza esencial es Bhairava (bhairava-svarūpaḥ), percibes (īkṣase) objetos (grāhyāṇi) cuya naturaleza esnecial es Bhairavī (bhairavī-svarūpāṇi); esto (etad) es fácil de comprender (sukha-avagamyam). En este estado --en vigilia-- (avasthāyāma syām) existe (asti) diferencia o dualidad (bhedaḥ) entre Bhairava y Bhairavī (bhairava-bhairavyoḥ). Pero (tu) entre el Océano de Bhairava y el Océano de Bhairavī (bhairava-samudrasya ca bhairavī-samudrasya ca madhye) hay (santi) puntos (bindavaḥ) o (vā... vā) intervalos (madhya-sthānāni). En los puntos (binduṣu) o (vā... vā) intervalos (madhyasthāneṣu) existe (bhavati) uniformidad (sāmarasyam) entre Bhairava y Bhairavī (bhairava-bhairavyoḥ). En Āṇavopāya (āṇava-upāye), el intervalo (madhyasthānam) (está) entre prāṇa y apāna --o sea, entre inhalación/exhalación y exhalación/inhalación-- (prāṇasya apānasya ca madhye). En Śāktopāya (śākta-upāye), el intervalo (madhyasthānam) (está) entre pramāṇa y prameya --entre percepción/conocimiento y objeto/conocible-- (pramāṇasya prameyasya ca madhye). En Śāmbhavopāya (śāmbhava-upāye), el intervalo (madhyasthānam) (está) entre Conocimiento y Acción (jñānasya kriyāyāḥ ca madhye). En Anupāya (an-upāye), el intervalo (madhyasthānam) (está) entre Prakāśa que es Bhairava y Vimarśa que es Bhairavī (bhairava-ātma-prakāśasya bhairavī-ātma-vimarśasya ca madhye). Estos (ime) puntos (bindavaḥ) le pertenecen a Śakti, la Diosa Suprema (śakteḥ parā-devyāḥ). Cuando (yadā)(tvam) meditas (dhyāyasi) en estos puntos (etad-bindūn), entonces (tadā) alcanzas (labhase) el Estado de Parabhairava que consiste en Bhairava y Bhairavī (bhairava-bhairavī-maya-parabhairava-avasthām); esto (ayam) (es) ciertamente (eva) Liberación (mokṣaḥ). Resumiéndolo (saṅkṣepāt): Si (yadi) estás dotado de este punto de vista divino (tvam etad-divya-dṛṣti-yutaḥ) con respecto a Śakti (śaktim antareṇa), entonces (tarhi) rápidamente obtienes (śīghram... adhigacchasi) el Estado Supremo (parama-padam). Por lo tanto (tasmāt), a partir del surgimiento de ideas cuya naturaleza es vikalpa (vikalpa-rūpa-pratyaya-udbhavāt) se produce (vidyate) esclavitud (bandhaḥ) llena de dolor (duḥkha-saṅkīrṇaḥ). Sin embargo (parantu), si (yadi) esos vikalpa-s (tad-vikalpāḥ) se perciben (pratīyante) como chispas de Śakti (śakti-sphuliṅga-rūpeṇa), entonces (tadā) habrá (bhaviṣyati) Liberación repleta de Bienaventuranza Suprema (parama-ānanda-śāli-muktiḥ). ¡Basta (alam) de esto (anena iti)!"||392||

al inicio


 Vacío Absoluto o Inexistencia

परभैरव एव नैव शून्यं परशासनैर्हि यथोपदिष्टम्।
अपि त्वनिवारणीयेच्छात्मस्वातन्त्र्याकीर्णः परमात्मा॥१७॥
तच्छक्तिपातरूपानुग्रहशून्यानां च यथा शून्यमेव।
परभैरवः प्रतिभाति तस्मिन् ह्यन्तरतमरूपेऽर्थाभावात्॥१८॥

इति त्रिकमुख्यमतेषु सप्तदशश्लोकादष्टादशश्लोकपर्यन्तं श्लोकद्वयमेतदिति॥३९३॥
Parabhairava eva naiva śūnyaṁ paraśāsanairhi yathopadiṣṭam|
Api tvanivāraṇīyecchātmasvātantryākīrṇaḥ paramātmā||17||
Tacchaktipātarūpānugrahaśūnyānāṁ ca yathā śūnyameva|
Parabhairavaḥ pratibhāti tasmin hyantaratamarūpe'rthābhāvāt||18||

iti trikamukhyamateṣu saptadaśaślokādaṣṭādaśaślokaparyantaṁ ślokadvayametaditi||393||

"Éste (etad) (es) un par de estrofas (śloka-dvayam) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la decimoséptima estrofa (saptadaśa-ślokāt) hasta la decimoctava estrofa (aṣṭādaśa-śloka-paryantam):

«Parabhairava (parabhairavaḥ) Mismo (eva) no es en absoluto (na eva) un vacío (śūnyam) como (yathā) es señalado (upadiṣṭam) por otras doctrinas (para-śāsanaiḥ hi), sino más bien (api tu) un Ser Supremo (parama-ātmā) lleno de Libertad Absoluta consistente en Voluntad irresistible (anivāraṇīya-icchā-ātma-svātantrya-ākīrṇaḥ)||17||

Parabhairava (parabhairavaḥ) luce (pratibhāti) como (yathā) un vacío (śūnyam eva) para los que carecen de Su Gracia en la forma de Śaktipāta --descenso de Poder-- (tad-śakti-pāta-rūpa-anugraha-śūnyānām ca) porque en Él —en Su recóndita naturaleza— no hay objetos (tasmin hi antaratama-rūpe artha-abhāvāt... iti... iti)||18||»"||393||


श्रीस्पन्दकारिकासु १.१२-१३ अभावाख्यमपि शून्यं वसुगुप्तपादैरुक्तम्

नाभावो भाव्यतामेति न च तत्रास्त्यमूढता।
यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चयः॥१२॥
अतस्तत्कृत्रिमं ज्ञेयं सौषुप्तपदवत्सदा।
न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यते॥१३॥

इति। असुगमौ श्लोकौ तौ तस्य श्रीस्पन्दनिर्णये क्षेमराजभट्टारकैः सुविस्तरेण व्याख्यातौ। तद्व्याख्यायाः प्रारम्भ इदं सोऽवक्

असदेवेदमग्र आसीत्।

इत्याद्युक्त्या श्रुत्यन्तविदाद्यभिमतोऽभावो भाव्यतां नैति भावनाया भाव्यवस्तुविषयत्वादभावस्य न किञ्चित्त्वाद्भाव्यमानतायां वा किञ्चित्त्वे सत्यभावत्वाभावात्किञ्च भावकस्यापि यत्राभावः स विश्वोच्छेदः कथं भावनीयो भावकाभ्युपगमे तु न विश्वोच्छेदो भावकस्यावशिष्यमाणत्वादिति न विश्वाभाव एव तत्त्वम्।

इति। अधुनेदं विस्तराद्व्याख्यास्यामीति॥३९४॥
Śrīspandakārikāsu 1.12-13 abhāvākhyamapi śūnyaṁ vasuguptapādairuktam

Nābhāvo bhāvyatāmeti na ca tatrāstyamūḍhatā|
Yato'bhiyogasaṁsparśāttadāsīditi niścayaḥ||12||
Atastatkṛtrimaṁ jñeyaṁ sauṣuptapadavatsadā|
Na tvevaṁ smaryamāṇatvaṁ tattattvaṁ pratipadyate||13||

iti| Asugamau ślokau tau tasya śrīspandanirṇaye kṣemarājabhaṭṭārakaiḥ suvistareṇa vyākhyātau| Tadvyākhyāyāḥ prārambha idaṁ so'vak

Asadevedamagra āsīt|

Ityādyuktyā śrutyantavidādyabhimato'bhāvo bhāvyatāṁ naiti bhāvanāyā bhāvyavastuviṣayatvādabhāvasya na kiñcittvādbhāvyamānatāyāṁ vā kiñcittve satyabhāvatvābhāvātkiñca bhāvakasyāpi yatrābhāvaḥ sa viśvocchedaḥ kathaṁ bhāvanīyo bhāvakābhyupagame tu na viśvocchedo bhāvakasyāvaśiṣyamāṇatvāditi na viśvābhāva eva tattvam|

iti| Adhunedaṁ vistarādvyākhyāsyāmīti||394||

"En las venerable Spandakārikā-s 1.12-13 (śrī-spandakārikāsu 1.12-13) el Vacío (śūnyam), también llamado Inexistencia (abhāva-ākhyam api), ha sido mencionado (uktam) por el eminente Vasugupta (vasugupta-pādaiḥ):

«La inexistencia (abhāvaḥ) no puede (na) ser contemplada (bhāvyatām eti), y (ca) no hay ninguna (na... asti) ausencia de estupefacción (amūḍhatā) en esa (condición tampoco) (tatra), porque (yatas) al entrar en contacto (saṁsparśāt) con 'abhiyoga' --o sea, al oír la declaración hecha por la persona que ha emergido recién desde ese estado-- (abhiyogaḥ), es cierto (iti niścayaḥ) que eso --es decir, la condición de estupefacción-- (tad) (realmente) existió (āsīt)||12||
Por esta razón (atas), ese (tad) objeto conocible (jñeyam) artificial (kṛtrimam) (es) siempre (sadā) como (vat) el estado (pada) de sueño profundo (sauṣupta). Sin embargo (tu), ese (tad) principio (del Spanda) (tattvam) no es (na) percibido o captado (pratipadyate) de este modo (evam), (o sea), como un estado de recuerdo (smaryamāṇatvam... iti)||13||»

Esas dos (tau) difíciles (asugamau) estrofas (ślokau) han sido extensamente explicadas (suvistareṇa vyākhyātau) por el adorable y docto Kṣemarāja (kṣemarāja-bhaṭṭārakaiḥ) en su venerable Spandanirṇaya (tasya śrī-spandanirṇaye). Al comienzo (prārambhe) de su explicación (Tad-vyākhyāyāḥ) él (saḥ) dijo (avak) esto (idam):

«La inexistencia (abhāvaḥ) como es imaginada (abhimataḥ) por los Vedantī-s (śrutyanta-vit), etc. (ādi), según el argumento (presentado en la Chāndogyopaniṣad) (uktyā):

'Al principio (agre), esto (idam) era (āsīt) inexistente (asat) en verdad (eva), etc. (iti-ādi)'.

no puede (na) ser contemplada (bhāvyatām eti) porque debe haber un objeto real contemplable (bhāvya-vastu-viṣayatvāt) para (que) la contemplación (tenga lugar) (bhāvanāyāḥ). O (vā), puesto que la inexistencia no es nada --lit. debido a la nadidad de la inexistencia-- (abhāvasya na kiñcittvāt), aun si fuese (considerada como) algo (kiñcittve sati) (y de este modo) pudiese ser contemplada (bhāvyamānatāyām), habría inexistencia de la inexistencia --lit. debido a la inexistencia de la inexistencia-- (abhāvatva-abhāvāt), (porque "nada" es "nada" y no "algo". Si la "inexistencia" desaparece al volverse "algo", entonces, hay inexistencia de esa misma inexistencia). Además (kiñca), donde (yatra) existe inexistencia --ausencia-- (abhāvaḥ) inclusive (api) del contemplador (bhāvakasya), ¿cómo (katham) (va) la destrucción (ucchedaḥ) del universo (viśva) a ser contemplada (bhāvanīyaḥ) (entonces)? Sin embargo (tu), si hay admisión (abhyupagame) de un contemplador (bhāvaka) --si se admite que existe la presencia de un contemplador--, (como consecuencia de ello) no hay ninguna (na) destrucción (ucchedaḥ) del universo (viśva) pues el contemplador permanece --lit. debido a la continuidad del contemplador-- (bhāvakasya avaśiṣyamāṇatvāt) (como testigo). Así (iti), la inexistencia (abhāvaḥ) del universo (viśva) no es (na) ciertamente (eva) la Realidad (tattvam... iti)

Ahora (adhunā) explicaré (vyākhyāsyāmi) esto (idam) detenidamente (vistarāt... iti)"||394||


परमार्थः शून्यमेवास्तीत्यभिमानोऽसत्योऽपि दार्शनिकदृष्टिषु कासुचिदतीव लोकप्रसिद्धः। शून्यशब्दः केनचित्समन्वितो न त्वकेनचित्। सङ्क्षेपतः शून्यमिदं सृष्टम्। तथाहि सौषुप्तशून्यं सृष्टम्। यत्सौषुप्तस्य शून्यं तथारूपं तददोऽस्ति। दर्शनैः कैश्चिन्निवेदितं शून्यं नैवम्। तस्य स्थाने दर्शनानि तान्यभावसंयुक्तं शून्यं निवेदयन्ति। आदौ श्रीमत्क्षेमराजो वेदान्तिनो निन्दति। किमर्थम्। यतः श्रीछान्दोग्योपनिषद्यसदेवेदमग्र आसीदित्युदाहृतमर्थात्प्रारम्भे विश्वमिदं न कथञ्चनाभवत्। अत्र प्रतिवादो विद्यते। किमिति। यतः किञ्चिद्यद्यसत्ततो न कोऽपि तज्ज्ञातुं शक्तः। किमिति पुनः। यतो ज्ञानप्रक्रमे ज्ञेयस्यावश्यकता भवति। अत एवासदेवेदमग्र आसीदित्युक्तिरसामञ्जस्यमेव यत इदं चेद्वस्तुतोऽसत्तर्हि न कोऽपि तज्ज्ञातुमशक्नोत्। कोऽपि यदि तु तज्ज्ञातुमशक्नोत्तदेदं तत्त्वतः सदासीन्न त्वसत्। मम विनते मते सदेवान्यथेदमग्र आसीदिति सम्यगुक्तिरियम्। तस्माद्यथाभावो न किञ्चिदस्ति तथा स ज्ञातुं न शक्यते। किञ्चित्त्वे सति तर्ह्यभावत्वस्याभावो भवेत्। किञ्चाभावश्चेद्भावकाभावं संसूचयति तर्हि कथं विश्वध्वंसो भावनीयः। भावकाभ्युपगमे तु न विश्वध्वंसो भावकस्य सन्निधित्वात्। एवं विश्वाभावो नैव तत्त्वं तद्यथा स न कथञ्चनास्तीति॥३९५॥
Paramārthaḥ śūnyamevāstītyabhimāno'satyo'pi dārśanikadṛṣṭiṣu kāsucidatīva lokaprasiddhaḥ| Śūnyaśabdaḥ kenacitsamanvito na tvakenacit| Saṅkṣepataḥ śūnyamidaṁ sṛṣṭam| Tathāhi sauṣuptaśūnyaṁ sṛṣṭam| Yatsauṣuptasya śūnyaṁ tathārūpaṁ tadado'sti| Darśanaiḥ kaiścinniveditaṁ śūnyaṁ naivam| Tasya sthāne darśanāni tānyabhāvasaṁyuktaṁ śūnyaṁ nivedayanti| Ādau śrīmatkṣemarājo vedāntino nindati| Kimartham| Yataḥ śrīchāndogyopaniṣadyasadevedamagra āsīdityudāhṛtamarthātprārambhe viśvamidaṁ na kathañcanābhavat| Atra prativādo vidyate| Kimiti| Yataḥ kiñcidyadyasattato na ko'pi tajjñātuṁ śaktaḥ| Kimiti punaḥ| Yato jñānaprakrame jñeyasyāvaśyakatā bhavati| Ata evāsadevedamagra āsīdityuktirasāmañjasyameva yata idaṁ cedvastuto'sattarhi na ko'pi tajjñātumaśaknot| Ko'pi yadi tu tajjñātumaśaknottadedaṁ tattvataḥ sadāsīnna tvasat| Mama vinate mate sadevānyathedamagra āsīditi samyaguktiriyam| Tasmādyathābhāvo na kiñcidasti tathā sa jñātuṁ na śakyate| Kiñcittve sati tarhyabhāvatvasyābhāvo bhavet| Kiñcābhāvaścedbhāvakābhāvaṁ saṁsūcayati tarhi kathaṁ viśvadhvaṁso bhāvanīyaḥ| Bhāvakābhyupagame tu na viśvadhvaṁso bhāvakasya sannidhitvāt| Evaṁ viśvābhāvo naiva tattvaṁ tadyathā sa na kathañcanāstīti||395||

"La concepción (aabhimānaḥ) de que (iti) 'La Más Alta Realidad (parama-arthaḥ) es (asti) un Vacío (śūnyam eva)', aunque (api) falsa (asatyaḥ), es muy popular (atīva lokaprasiddhaḥ) en algunos puntos de vista filosóficos (dārśanika-dṛṣṭiṣu kāsucid). La palabra 'vacío' (śūnya-śabdaḥ) se conecta (samanvitaḥ) con algo (kenacid) y no (na tu) con nada (akenacid). En definitiva (saṅkṣepatas), este (idam) vacío (śūnyam) es creado (sṛṣṭam). Por ejemplo (tathāhi): El vacío del sueño profundo (sauṣupta-śūnyaṁ) es creado (sṛṣṭam). Como (yad) el vacío (śūnyam) del sueño profundo (sauṣuptasya) es así (tathārūpam), entonces (tad) él --ese vacío-- (adas) existe (asti). El Vacío (śūnyam) proclamado (niveditam) por algunas filosofías (darśanaiḥ kaiścid) no es (na) así (evam). En cambio (tasya sthāne), esas (tāni) filosofías (darśanāni) proclaman (nivedayanti) un Vacío (śūnyam) conectado con la inexistencia (abhāva-saṁyuktam). Al principio (ādau), el venerable Kṣemarāja (śrīmat-kṣemarājaḥ) critica (nindati) a los seguifores del Vedānta (vedāntinaḥ). ¿Por qué? (kimartham) Porque (yatas) en la venerable Chāndogyopaniṣad (śrī-chāndogyopaniṣadi) se mencionó que (iti udāhṛtam) 'Al principio (agre), esto (idam) era (āsīt) inexistente (asat) en verdad (eva)', es decir (arthāt), al principio (prārambhe), este (idam) universo (viśvam) no existía en absoluto (na kathañcana abhavat). Aquí (atra) hay (vidyate) una contradicción (prativādaḥ). ¿Por qué? (kimiti) Porque (yatas) si (yadi) algo (kiñcid) no existe (asat), por lo tanto (tatas) nadie (na kaḥ api) puede (śaktaḥ) conocerlo (tad jñātum). Otra vez (punar), ¿por qué? (kimiti) Porque (yatas) en el proceso de conocer (jñāna-prakrame), el objeto conocible es requerido (jñeyasya āvaśyakatā bhavati). Por esta razón (atas eva), la expresión (uktiḥ) 'Al principio (agre), esto (idam) era (āsīt) inexistente (asat) en verdad (eva... iti)' (es) una incongruencia (asāmañjasyam eva), pues (yatas) si (ced) esto (idam) (era) realmente inexistente (vastutas asat), entonces (tarhi) nadie (na kaḥ api) pudo (aśaknot) conocerlo (tad jñātum). Pero (tu) si (yadi) alguien (kaḥ api) pudo (aśaknot) conocerlo (tad jñātum), entonces (tadā) esto (idam) era realmente existente (tattvatas sat āsīt) y no (na tu) inexistente (asat). En mi humilde opinión (mama vinate mate), ésta es la expresión correcta (samyak uktiḥ iyam): 'Al principio (agre), esto (idam) existía (sat... āsīt) en verdad (eva) (pero) de otra manera (anyathā... iti)'. Por ese motivo (tasmāt), puesto que (yathā) la inexistencia (abhāvaḥ) no es nada (na kiñcid asti), por consiguiente (tathā) ella --la inexistencia-- (saḥ) no puede conocerse (jñātum na śakyate). Aún si (la inexistencia) fuese (considerada como) algo (kiñcittve sati), entonces (tarhi) habría (bhavet) inexistencia (abhāvaḥ) de la inexistencia (abhāvatvasya). Además (kiñca), si (ced) la inexistencia (abhāvaḥ) implica (saṁsūcayati) ausencia del contemplador (bhāvaka-abhāvam), entonces (tarhi) ¿cómo (katham) (va) la destrucción del universo (viśva-dhvaṁsaḥ) a ser contemplada (bhāvanīyaḥ)? Pero (tu) si hay admisión de un contemplador (bhāvaka-abhyupagame), (entonces) no hay ninguna (na) destrucción del universo (viśva-dhvaṁsaḥ) debido a la presencia (sannidhitvāt) del contemplador (bhāvakasya). De esta forma (evam), la inexistencia del universo (viśva-abhāvaḥ) no es ciertamente (na eva) la Realidad (tattvam), a saber (tad-yathā), ella --la inexistencia del universo-- (saḥ) no existe en lo más mínimo (na kathañcana asti iti)"||395||


तदभावाभिहितमानर्थक्यं बौद्धदर्शनेनान्यदर्शनैश्च सहस्रवर्षानि यावदुपदिष्टम्। एतत्स्पष्टं बौद्धगुरूणां च बौद्धशिष्यानां चौत्कर्ष्यं दर्शयति। किञ्च परमार्थश्चेदभावः स्यात्तर्हि न कोऽपि परमार्थं प्रति वक्तुं शक्नुयात्। किमर्थम्। यतः परमार्थो न कथञ्चन स्यादेव। ते सर्वकालमभावरूपपरमार्थं प्रति ब्रुवन्ति परन्तु। अत एव परमार्थोऽभावो नास्ति। अभावस्य विषय उपदेशोऽयं प्रत्यक्षतो मूर्खेन केनचिन्निर्मितः। एवमभावः सेद्धुमशक्तः। विश्वमन्तर्हितवदिति वचनात्प्रति चिदानन्दमयपरमेश्वरं विश्वं प्रत्यागतवदिति त्वं वच्याः। तस्मात्सर्वमेकतत्त्वं यद्धृदयवदात्मानं सङ्कुचति विस्तारयति च। अभावो न खलु भवति हृदयस्यास्य स्वरूपस्य सत्त्वात्। किमत्रेति॥३९६॥
Tadabhāvābhihitamānarthakyaṁ bauddhadarśanenānyadarśanaiśca sahasravarṣāni yāvadupadiṣṭam| Etatspaṣṭaṁ bauddhagurūṇāṁ ca bauddhaśiṣyānāṁ cautkarṣyaṁ darśayati| Kiñca paramārthaścedabhāvaḥ syāttarhi na ko'pi paramārthaṁ prati vaktuṁ śaknuyāt| Kimartham| Yataḥ paramārtho na kathañcana syādeva| Te sarvakālamabhāvarūpaparamārthaṁ prati bruvanti parantu| Ata eva paramārtho'bhāvo nāsti| Abhāvasya viṣaya upadeśo'yaṁ pratyakṣato mūrkhena kenacinnirmitaḥ| Evamabhāvaḥ seddhumaśaktaḥ| Viśvamantarhitavaditi vacanātprati cidānandamayaparameśvaraṁ viśvaṁ pratyāgatavaditi tvaṁ vacyāḥ| Tasmātsarvamekatattvaṁ yaddhṛdayavadātmānaṁ saṅkucati vistārayati ca| Abhāvo na khalu bhavati hṛdayasyāsya svarūpasya sattvāt| Kimatreti||396||

"Ese (tad) disparate (ānarthakyam) llamado inexistencia (abhāva-abhihitam) ha sido enseñado (upadiṣṭam) por la filosofía budista (bauddha-darśanena) y (ca) por otras filosofías (anya-darśanaiḥ) durante milenios (sahasra-varṣāni yāvat). Esto (etad) claramente (spaṣṭam) muestra (darśayati) la excelencia (autkarṣyam) de los Guru-s budistas (bauddha-gurūṇām) y (ca... ca) de los discípulos budistas (bauddha-śiṣyānām). Además (kiñca), si (ced) la Más Alta Realidad (parama-arthaḥ) fuese (syāt) inexistencia (abhāvaḥ), entonces (tarhi) nadie (na kaḥ api) podría (śaknuyāt) hablar (vaktum) acerca de la Más Alta Realidad (parama-artham prati). ¿Por qué? (kimartham) ¡Porque (yatas) la Más Alta Realidad (parama-arthaḥ) no existiría en absoluto (na kathañcana syāt eva)! Sin embargo (parantu), ellos (te) hablan (bruvanti) todo el tiempo (sarvakālam) acerca de la Más Alta Realidad cuya naturaleza es inexistencia (abhāva-rūpa-parama-artham prati). Por esta razón (atas eva), la Más Alta Realidad (parama-arthaḥ) no es (na asti) inexistencia (abhāvaḥ). Esta (ayam) enseñanza (upadeśaḥ) sobre la inexistencia (abhāvasya viṣaye) fue evidentemente creada (pratyakṣatas... nirmitaḥ) por algún tonto (mūrkhena kenacid). De este modo (evam), la inexistencia (abhāvaḥ) no puede (aśaktaḥ) ser probada (seddhum). En vez de (prati) decir (vacanāt) 'el universo (viśvam) desapareció (antarhitavat iti)', tú (tvam) deberías decir (vacyāḥ): 'El universo (viśvam) retornó (pratyāgatavat) al Señor Supremo que está lleno de Conciencia y Bienaventuranza (cit-ānanda-maya-parama-īśvaram... iti)'. Por consiguiente (tasmāt), todo (sarvam) (es) una Realidad (eka-tattvam) que (yad) se (ātmānam) contrae (saṅkucati) y (ca) expande (vistārayati) como un Corazón (hṛdaya-vat). La inexistencia (abhāvaḥ) ciertamente no existe (na khalu bhavati) puesto que Sat o Existencia es la naturaleza esencial de este Corazón (hṛdayasya asya svarūpasya sattvāt). ¿Qué (más) (kim) (podría uno decir) acerca de esto (atra iti)?"||396||


श्रीमत्क्षेमराजः प्रस्तुतमिदं प्रत्युक्त्वास्त परन्तु। त्वमेतच्छ्रोतुमर्हसि

यत्तु

सावस्था काप्यविज्ञेया मादृशां शून्यतोच्यते।
न पुनर्लोकरूढ्येव नास्तिक्यार्थानुपातिनी॥

इत्यालोकमालायामुक्तं तत्तु सत्यं त्वादृशामविज्ञेया अविज्ञेयत्वाद्वक्तुमशक्येत्युच्यताम् शून्यतेति तु कुतः शून्यतापि च यावद्भाव्यते तावद्विकल्पोल्लिखितत्वादसौ विज्ञेयैव। यदि च त्वादृशां सा ज्ञातुमशक्या तत् तत्पदसाक्षात्काराभिज्ञसद्गुरुसपर्या कार्या न तु शून्यतेति स्वमनीषिकयैव व्यवहृत्यात्मा परश्चागाधे महामोहे निक्षेप्तव्य इत्यलम्।

इति। अधुनेदं व्याख्यास्यामीति॥३९७॥
Śrīmatkṣemarājaḥ prastutamidaṁ pratyuktvāsta parantu| Tvametacchrotumarhasi

Yattu

Sāvasthā kāpyavijñeyā mādṛśāṁ śūnyatocyate|
Na punarlokarūḍhyeva nāstikyārthānupātinī||

ityālokamālāyāmuktaṁ tattu satyaṁ tvādṛśāmavijñeyā avijñeyatvādvaktumaśakyetyucyatām śūnyateti tu kutaḥ śūnyatāpi ca yāvadbhāvyate tāvadvikalpollikhitatvādasau vijñeyaiva| Yadi ca tvādṛśāṁ sā jñātumaśakyā tat tatpadasākṣātkārābhijñasadgurusaparyā kāryā na tu śūnyateti svamanīṣikayaiva vyavahṛtyātmā paraścāgādhe mahāmohe nikṣeptavya ityalam|

iti| Adhunedaṁ vyākhyāsyāmīti||397||

"De cualquier manera (parantu), el venerable Kṣemarāja (śrīmat-kṣemarājaḥ) siguió hablando (uktvā āsta) sobre este tema (prastutam idam prati). Por favor, escucha esto (tvam etad śrotum arhasi):

«Lo que (yad tu) se dice (uktam) en la Ālokamālā --un texto budista-- (ālokamālāyām), (a saber):

'Se dice que es (ucyate) vacío (śūnyatā) ese (sā) Estado (avasthā) --la Más Alta Realidad-- que es algo (kā-api) desconocido (avijñeyā) para gente como nosotros (mādṛśām). No es (na punar) eso que sigue como consecuencia (o resultado) (anupātinī) del sentido (artha) (que le da) el ateísmo (nāstikya) según el significado popular (loka-rūḍhyā iva)'.

¡Eso (tad) (es) cierto (satyam) en verdad (tu)! (Aun así, como) es deconocido (avijñeyā) para gente como Uds. (tvā-dṛśām), se debería haber dicho (ucyatām): 'No puede ser descripto (vaktum aśakyā) porque es incognoscible (avijñeyatvāt... iti)'. ¿Pero (tu) por qué (kutas) (llamarlo) 'estado de vacío' (śūnyatā iti)? Además (api ca), mientras (yāvat) sea contemplado o concebido (bhāvyate), por todo este lapso (tāvat) ese (asau) estado de vacío (śūnyatā) es verdaderamente conocible (vijñeyā eva), pues es delineado (ullikhitatvāt) en el pensamiento (vikalpa).

Y (ca) si (yadi) ese (Estado) --la Más Alta Realidad-- (sā) no puede ser conocido (jñātum aśakyā) por gente como Uds. (tvā-dṛśām), por consiguiente (tad), debería realizarse (kāryā) adoración (saparyā) a un verdadero (sat) maestro espiritual (guru) que sea diestro (abhijña) en darse cuenta (sākṣāt-kāra) de ese (tad) Estado (pada). Uno (ātmā) —junto con el otro (paraḥ ca)— no debe ser arrojado (na tu... nikṣeptavyaḥ) al insondable (agādhe) gran engaño (mahā-mohe) por hacer uso (vyavahṛtya) (del término) 'estado de vacío' (śūnyatā iti), según el propio juicio (svamanīṣikayā eva). ¡Basta de esto (iti alam)

Ahora (adhunā) explicaré (vyākhyāsyāmi) esto (idam... iti)"||397||


आलोकमालायां बौद्धानां परमार्थस्याविज्ञेयत्वाच्छून्यताशब्दस्तैः प्रयोजितः। एतद्ग्रन्थकारैः कम्बलपादैरनुज्ञातमेव। क्षेमराजभट्टारकः प्रत्यवग्यत्तस्य स्थाने बौद्धा वर्णयितुमशक्येति परमावस्थामभिदध्युर्न तु शून्यतेति। किमर्थम्। यतो यावद्भाव्यते तावच्छून्यतासौ विज्ञेयैव। किमर्थं पुनः। अमुष्या विकल्पोल्लिखितत्वादेव। प्रत्युत परमार्थः परमावस्थाख्योऽपि न विकल्पोल्लेखितुं शक्यते। किमर्थं पुनरपि। परमार्थस्य परप्रमातृत्वादर्थात्स नैव प्रमेयः। क्षेमराजपादैरुक्तमपि यद्बौद्धास्ते तदवस्थासाक्षात्कारे निपुणं सद्गुरुं पूजयेयुः। कुतः। परमार्थस्यास्य स्वरूपस्य समञ्जसज्ञानार्थमेव। उपदेशोऽयं सुस्पष्ट इति॥३९८॥
Ālokamālāyāṁ bauddhānāṁ paramārthasyāvijñeyatvācchūnyatāśabdastaiḥ prayojitaḥ| Etadgranthakāraiḥ kambalapādairanujñātameva| Kṣemarājabhaṭṭārakaḥ pratyavagyattasya sthāne bauddhā varṇayitumaśakyeti paramāvasthāmabhidadhyurna tu śūnyateti| Kimartham| Yato yāvadbhāvyate tāvacchūnyatāsau vijñeyaiva| Kimarthaṁ punaḥ| Amuṣyā vikalpollikhitatvādeva| Pratyuta paramārthaḥ paramāvasthākhyo'pi na vikalpollekhituṁ śakyate| Kimarthaṁ punarapi| Paramārthasya parapramātṛtvādarthātsa naiva prameyaḥ| Kṣemarājapādairuktamapi yadbauddhāste tadavasthāsākṣātkāre nipuṇaṁ sadguruṁ pūjayeyuḥ| Kutaḥ| Paramārthasyāsya svarūpasya samañjasajñānārthameva| Upadeśo'yaṁ suspaṣṭa iti||398||

"En Ālokamālā --un texto budista-- (ālokamālāyām), puesto que la Realidad Suprema es incognoscible (paramārthasya avijñeyatvāt) para los budistas (bauddhānām), la palabra 'vacío' (śūnyatā-śabdaḥ) ha sido utilizada (prayojitaḥ) por ellos (taiḥ). Esto (etad) es aceptado/reconocido (anujñātam eva) por el autor, el eminente Kambala (granthakāraiḥ kambala-pādaiḥ). El adorable Kṣemarāja (kṣemarāja-bhaṭṭārakaḥ) contestó (pratyavak) que (yad), en vez de eso (tasya sthāne), los budistas (bauddhāḥ) deberían haber llamado (abhidadhyuḥ) al Estado Supremo (parama-avasthām) 'imposible de describir/indescriptible' (varṇayitum aśakyā iti) y no (na tu) 'vacío' (śūnyatā iti). ¿Por qué? (kimartham) Porque (yatas) mientras (yāvat) sea contemplado o concebido (bhāvyate), por todo ese lapso (tāvat) ese (asau) estado de vacío (śūnyatā) es verdaderamente conocible (vijñeyā eva). De nuevo (punar), ¿por qué? (kimartham) ¡Porque es delineado en el pensamiento (amuṣyāḥ vikalpa-ullikhitatvāt eva)! Muy por el contrario (pratyuta), la Más Alta Realidad (parama-arthaḥ), también llamada el Estado Supremo (parama-avasthā-ākhyaḥ api), no puede (na... śakyate) ser delineada en el pensamiento (vikalpa-ullekhitum). Una vez más (punar api), ¿por qué? (kimartham) Porque la Más Alta Realidad es el Sujeto/Conocedor Supremo (parama-arthasya para-pramātṛtvāt), es decir (arthāt), ella --la Más Alta Realidad-- (saḥ) no es para nada (na eva) un objeto conocible (prameyaḥ). El eminente Kṣemarāja también dijo (kṣemarāja-pādaiḥ uktam api) que (yad) esos (te) budistas (bauddhāḥ) deberían adorar (pūjayeyuḥ) a un verdadero maestro espiritual (sat-gurum) que sea diestro (nipuṇam) en darse cuenta de ese Estado (tad-avasthā-sākṣātkāre). ¿Por qué? (kutas) Para conocer exactamente (samañjasa-jñāna-artham eva) la naturaleza esencial (svarūpasya) de esta Más Alta Realidad (parama-arthasya asya). Esta (ayam) enseñanza (upadeśaḥ) es muy clara (suspaṣṭaḥ iti)"||398||


श्रीक्षेमराजो विषयमिमं प्रत्युक्त्वास्त

अथ कुतो ज्ञातं तत्र मूढतास्तीत्यत्रानेनोत्तरमाह यत इति। अभियोगः समाधानोत्थितस्य कीदृगहमासमिति तदवस्थाभिमुखविमर्शात्माभिलापस्तत्संस्पर्शात् तद्वशाद्धेतोस्तदासीदिति यतो निश्चयो गाढमूढोऽहमासमिति यतोऽस्ति प्रतिपत्तिरतो मोहावस्थैव सा कल्पिता तथा स्मर्यमाणत्वात् सा चानुभूयमानत्वादनुभवितुः प्रमातुरवस्थातृरूपस्य प्रत्युत सत्तामावेदयते न त्वभावमिति विश्वाभावावस्थायां चिद्रूपस्याखण्डितमेव रूपं तिष्ठतीति नामुष्याभावो जातुचिद्वक्तुं शक्यत इत्युक्तं भवति।

इति। अधुनेदं व्याख्यास्यामीति॥३९९॥
Śrīkṣemarājo viṣayamimaṁ pratyuktvāsta

Atha kuto jñātaṁ tatra mūḍhatāstītyatrānenottaramāha yata iti| Abhiyogaḥ samādhānotthitasya kīdṛgahamāsamiti tadavasthābhimukhavimarśātmābhilāpastatsaṁsparśāt tadvaśāddhetostadāsīditi yato niścayo gāḍhamūḍho'hamāsamiti yato'sti pratipattirato mohāvasthaiva sā kalpitā tathā smaryamāṇatvāt sā cānubhūyamānatvādanubhavituḥ pramāturavasthātṛrūpasya pratyuta sattāmāvedayate na tvabhāvamiti viśvābhāvāvasthāyāṁ cidrūpasyākhaṇḍitameva rūpaṁ tiṣṭhatīti nāmuṣyābhāvo jātucidvaktuṁ śakyata ityuktaṁ bhavati|

iti| Adhunedaṁ vyākhyāsyāmīti||399||

"El venerable Kṣemarāja (śrī-kṣemarājaḥ) siguió hablando (uktvā āsta) sobre este tópico (viṣayam imam prati):

«Ahora (atha), '¿cómo (kutas) se sabe (jñātam) que hay (asti) estupefacción o inconciencia (mūḍhatā) en ese (estado de vacío) (tatra... iti)?'. Con referencia a esta (pregunta) (atra), (Vasugupta) expresó (āha) la respuesta (uttaram) por medio de esta (frase) (anena): 'porque... (yatas iti)' --porque al entrar en contacto con 'abhiyoga'--|

Abhiyoga (abhiyogaḥ) (es) la declaración (abhilāpaḥ) —cuya naturaleza (ātma) es un examen o reflexión (vimarśa) relativa a (abhimukha) ese (tad) estado (de vacío) (avasthā)—: '¿En qué condición (kīdṛk) estuve (āsam) yo (aham... iti)?', (expresada) por alguien que ha emergido (utthitasya) desde el samādhi --concentración perfecta-- (samādhāna). Al entrar en contacto (saṁsparśāt) con ello --con abhiyoga-- (tad), (o sea,) debido a (vaśāt) (o) a causa de (hetoḥ) ello (tad), porque (yatas) (existe) certeza o determinación (niścayaḥ) (de que) 'eso --la condición de estupefacción o inconciencia-- (tad) (realmente) existió (āsīt iti)', (en otras palabras,) puesto que (yatas) existe (asti) la declaración (pratipattiḥ) 'Yo (aham) estuve (āsam) excesivamente (gāḍha) inconsciente (mūḍhaḥ... iti)', por ende (atas), el estado (avasthā... sā) de estupefacción o inconciencia (moha) (es) artificial (kalpitā) pues es recordado (smaryamāṇatvāt) de esa manera (tathā). Al contrario (pratyuta), ese (estado de estupefacción o inconciencia) (sā ca), al ser experimentado (anubhūyamānatvāt), (solamente) declara o informa (āvedayate) la existencia (sattām) del Perceptor (anubhavituḥ) (o) Experimentador (pramātuḥ) cuya naturaleza (rūpasya) es ser el experimentador de (tal) estado (avasthātṛ), y no --no declara-- (na tu) 'inexistencia' (abhāvam iti). En el estado (avasthāyām) de inexistencia o ausencia (abhāva) del universo (viśva), la naturaleza (rūpam) no dividida (akhaṇḍitam) de la Conciencia (cit-rūpasya) --el Perceptor o Experimentador-- ciertamente (eva) 'permanece' (tiṣṭhati iti). Su (amuṣya) inexistencia (abhāvaḥ) nunca puede (na... jātucid... śakyate) ser proclamada o descripta (vaktum). Esto es lo que se quiere decir (iti uktam bhavati... iti)

Ahora (adhunā) explicaré (vyākhyāsyāmi) esto (idam... iti)"||399||


अथ क्षेमराजपादैर्व्याख्यातः समाधौ शून्यतानुभवः। एवं कुतो ज्ञातं समाधेः शून्यतायां तस्यां मूढतास्ति। यतोऽभियोगसंस्पर्शात्तदासीदिति निश्चय इति श्रीमद्वसुगुप्त आह। किमभियोगः। श्रीक्षेमराजानुसारेणाभियोगः समाधानोत्थितस्य कीदृगहमासमिति तदवस्थाभिमुखविमर्शात्माभिलापः। मुढतेयं शुन्यतां संसूचयति। शून्यताया अस्याः स्मर्यमाणत्वाच्च सा कृत्रिमज्ञेयम्। परमार्थस्याकृत्रिमत्वाच्च स नैव शून्यता। किञ्च तच्छून्यतायाः स्मर्यमाणत्वसन्निधेः सा नैव परमार्थः। किमिति। यतः परमार्थो न स्मर्तुं शक्यते तस्य परप्रमातृत्वान्न तु प्रमेयः पूर्वं मयोक्तमिव। सङ्क्षेपेण यः समाध्युत्थितः कोऽपि चेन्मूढतामयशून्यतां प्रति दृढप्रमाणं ददाति तदा सा परमार्थो भवितुमशक्ता। किमिति पुनः। परमार्थस्य प्रमाणातीतत्वात्। किं प्रमाणं परमार्थं सेद्धुं कल्पं यदि स विकल्पोल्लेखितुमशकितः। परमार्थः परभैरवनामकोऽप्यमरसाक्षिरूपः परप्रमाता। साक्ष्ययं श्रीवसुगुप्तेनोक्तमिव निवर्तते निजान्नैव स्वभावादुपलब्धृतः। तथात्वेऽभावो न सम्भवति। परभैरवस्य सततसत्ताभावमशेषेण निषेधयति। एतत्सर्वं सुपष्टमेवेति॥४००॥
Atha kṣemarājapādairvyākhyātaḥ samādhau śūnyatānubhavaḥ| Evaṁ kuto jñātaṁ samādheḥ śūnyatāyāṁ tasyāṁ mūḍhatāsti| Yato'bhiyogasaṁsparśāttadāsīditi niścaya iti śrīmadvasugupta āha| Kimabhiyogaḥ| Śrīkṣemarājānusāreṇābhiyogaḥ samādhānotthitasya kīdṛgahamāsamiti tadavasthābhimukhavimarśātmābhilāpaḥ| Muḍhateyaṁ śunyatāṁ saṁsūcayati| Śūnyatāyā asyāḥ smaryamāṇatvācca sā kṛtrimajñeyam| Paramārthasyākṛtrimatvācca sa naiva śūnyatā| Kiñca tacchūnyatāyāḥ smaryamāṇatvasannidheḥ sā naiva paramārthaḥ| Kimiti| Yataḥ paramārtho na smartuṁ śakyate tasya parapramātṛtvānna tu prameyaḥ pūrvaṁ mayoktamiva| Saṅkṣepeṇa yaḥ samādhyutthitaḥ ko'pi cenmūḍhatāmayaśūnyatāṁ prati dṛḍhapramāṇaṁ dadāti tadā sā paramārtho bhavitumaśaktā| Kimiti punaḥ| Paramārthasya pramāṇātītatvāt| Kiṁ pramāṇaṁ paramārthaṁ seddhuṁ kalpaṁ yadi sa vikalpollekhitumaśakitaḥ| Paramārthaḥ parabhairavanāmako'pyamarasākṣirūpaḥ parapramātā| Sākṣyayaṁ śrīvasuguptenoktamiva nivartate nijānnaiva svabhāvādupalabdhṛtaḥ| Tathātve'bhāvo na sambhavati| Parabhairavasya satatasattābhāvamaśeṣeṇa niṣedhayati| Etatsarvaṁ supaṣṭameveti||400||

"Ahora (atha), la experiencia de vacío (śūnyatā-anubhavaḥ) en samādhi o trance (samādhau) es explicada (vyākhyātaḥ) por el eminente Kṣemarāja (kṣemarāja-pādaiḥ). De este modo (evam), ¿cómo (kutas) se sabe (jñātam) que hay (asti) estupefacción o inconsciencia (mūḍhatā) en ese vacío (śūnyatāyām tasyām) del samādhi (samādheḥ)? El venerable Vasugupta (śrīmat-vasuguptaḥ) dijo (āha): «Porque (yatas) al entrar en contacto con 'abhiyoga' --o sea, al oír la declaración hecha por la persona que ha emergido recién desde ese estado-- (abhiyoga-saṁsparśāt), es cierto (iti niścayaḥ) que eso --es decir, la condición de estupefacción-- (tad) (realmente) existió (āsīt... iti)». ¿Qué (kim) (es) abhiyoga (abhiyogaḥ)? Según el venerable Kṣemarāja (śrī-kṣemarāja-anusāreṇa), abhiyoga (abhiyogaḥ) (es) la declaración —cuya naturaleza es un examen o reflexión relativa a ese estado (de vacío) (tad-avasthā-abhimukha-vimarśa-ātma-abhilāpaḥ)—: '¿En qué condición (kīdṛk) estuve (āsam) yo (aham... iti)?', (expresado) por alguien que ha emergido desde el samādhi o trance (samādhāna-utthitasya). Esta (iyam) estupefacción o inconsciencia (muḍhatā) implica (saṁsūcayati) un estado de vacío (śunyatām). Y (ca) debido al estado de recuerdo (smaryamāṇatvāt) de este estado de vacío (śūnyatāyāḥ asyāḥ), ello --o sea, el estado de vacío-- (sā) (es) un objeto conocible artificial (kṛtrima-jñeyam). Y (ca) como la Más Alta Realidad no es artificial (parama-arthasya akṛtrimatvāt), Ella (saḥ) no es para nada (na eva) un estado de vacío (śūnyatā). Por otra parte (kiñca), a causa de la presencia de un estado de recuerdo (smaryamāṇatva-sannidheḥ) de ese estado de vacío (tad-śūnyatāyāḥ), ello --a saber, el estado de vacío-- (sā) no es en absoluto (na eva) la Más Alta Realidad (parama-arthaḥ). ¿Por qué? (kim iti) Porque (yatas) la Más Alta Realidad (parama-arthaḥ) no puede ser recordada (na smartum śakyate) ya que es el Sujeto/Conocedor Supremo (tasya para-pramātṛtvāt) y no (na tu) un objeto conocible (prameyaḥ), como (iva) dije (mayā uktam) antes (pūrvam). En definitiva (saṅkṣepeṇa), si (ced) alguien (kaḥ api) que (yaḥ) ha emergido desde el samādhi (samādhi-utthitaḥ) da (dadāti) una firme prueba (dṛḍha-pramāṇam) acerca del estado de vacío lleno de estupefacción (mūḍhatā-maya-śūnyatām prati), entonces (tadā) ello --o sea, el estado de vacío lleno de estupefacción-- (sā) no puede ser (bhavitum aśaktā) la Más Alta Realidad (parama-arthaḥ). Nuevamente (punar), ¿por qué? (kim iti) Porque la Más Alta Realidad está más allá de pramāṇa o prueba (parama-arthasya pramāṇa-atītatvāt). ¿Qué (kim) pramāṇa (pramāṇam) es capaz (kalpam) de probar (seddhum) a la Más Alta Realidad (parama-artham) si (yadi) Ella (saḥ) no puede (aśakitaḥ) ser delineada en el pensamiento (vikalpa-ullekhitum)? La Más Alta Realidad (parama-arthaḥ), también llamada Parabhairava (para-bhairava-nāmakaḥ api), (es) el Sujeto/Conocedor Supremo (para-pramātā) cuya naturaleza es un eterno Testigo (amara-sākṣi-rūpaḥ). Este (ayam) Testigo (sākṣī), como (iva) ha sido mencionado (uktam) por el venerable Vasugupta (śrī-vasuguptena), no (na eva) parte (jamás) (nivartate) de Su propia (nijāt) naturaleza esencial (svabhāvāt) como el Perceptor o Experimentador (upalabdhṛtaḥ). Siendo esto así (tathātve), la inexistencia (abhāvaḥ) no es posible (na sambhavati). La constante Existencia (satata-sattā) de Parabhairava (para-bhairavasya) niega (niṣedhayati) totalmente (aśeṣeṇa) a la inexistencia (abhāvam). Todo (sarvam) esto (etad) es muy claro (supaṣṭam) verdaderamente (eva iti)"||400||


किञ्च श्रीमत्क्षेमराज आह

यद्यपि च समावेशदशा व्युत्थितेन प्राणादिसंस्कारवशात्स्मर्यते तथापि न तावदेव स्पन्दतत्त्वमपि तु सर्वानुस्यूतानवच्छिन्नप्रकाशानन्दसारपरप्रमातृरूपमेव तत्। यद्वक्ष्यति

तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिवः।

इति। अतोऽस्यानवच्छिन्नचमत्काररूपस्य न जातुचित्स्मर्यमाणत्वं मूढत्वं वा।

इति। अधुनेदं व्याख्यास्यामीति॥४०१॥
Kiñca śrīmatkṣemarāja āha

Yadyapi ca samāveśadaśā vyutthitena prāṇādisaṁskāravaśātsmaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpameva tat| Yadvakṣyati

Tasmācchabdārthacintāsu na sāvasthā na yā śivaḥ|

iti| Ato'syānavacchinnacamatkārarūpasya na jātucitsmaryamāṇatvaṁ mūḍhatvaṁ vā|

iti| Adhunedaṁ vyākhyāsyāmīti||401||

"Por otro lado (kiñca), el venerable Kṣemarāja (śrīmat-kṣemarājaḥ) dijo (āha):

«Aun (api) si (yadi) el estado (daśā) de absorción en el Ser (samāveśa) es recordado (smaryate) cuando uno regresa a vyutthāna --el estado ordinario de conciencia-- (vyutthitena) por medio de (vaśāt) la impresión residual (saṁskāra) de energía vital (prāṇa), etc. (ādi), el principio (tattvam) del Spanda (spanda) no es (na) realmente (tāvat eva) (recordado) de este modo (tathā api), sino que más bien (api tu) Ello (tad) (es) únicamente (eva) el Más Alto Experimentador (para-pramātṛ-rūpam) cuya esencia (sāra) es Luz (prakāśa) (y) Bienaventuranza (ānanda) ininterrumpidas (anavacchinna) en las cuales todos (los estados) (sarva) están enhebrados (como cuentas en un collar) (anusyūta).

(Vasugupta) dirá (vakṣyati) eso (yad) (en II, 4):

'Por consiguiente (tasmāt), no hay ningún (na) estado (sā avasthā) que (yā) no sea (na) Śiva (śivaḥ), (ya sea) en palabra (śabda), objeto (artha) (o) pensamiento --cintā-- (cintāsu... iti)'.

Por esta razón (atas), no existe nunca (na jātucid) un estado de recuerdo (smaryamāṇatvam) o (vā) estupefacción --inconciencia-- (mūḍhatvam) en el caso de este (principio del Spanda) (asya) cuya naturaleza (rūpasya) es el ininterrumpido (anavacchinna) Deleite de la conciencia del Yo (camatkāra) --el Spanda no puede ser recordado porque no es un objeto sino el Sujeto, y no es tampoco el vacío de la inconciencia--.»

Ahora (adhunā) explicaré (vyākhyāsyāmi) esto (idam... iti)"||401||


पुनरपि त्वं यदा समाधेरुत्तिष्ठसि प्राणादिसंस्कारवशात्समावेशदशा त्वया स्मर्यते। त्वं परन्तु परभैरवरूपं स्पन्दतत्त्वं स्मर्तुमशक्तः। किमर्थम्। स्पन्दतत्त्वस्यानवच्छिन्नप्रकाशानन्दसारपरप्रमातृत्वात्। परप्रमातायं च मालागुटिकावदनुस्यूतसर्वावस्थः। सङ्क्षेपतो नित्यं वर्तमाने परभैरवस्तिष्ठति न त्वतीते वा भविष्ये वा। अत एव स परमार्थरूपः परभैरवो न स्मर्तुं शक्यते। तथैव श्रीस्पन्दकारिकासु २.४ तस्माच्छब्दार्थचिन्तासु न सावस्था न या शिव इति वसुगुप्तभट्टारक आह। तेषां सर्वेषां कारणानां कृतेऽभाववादः श्रीत्रिकदर्शनेन दृढं निरस्तः। परभैरवो नैव शून्यतापि तु स्वातन्त्र्यपूर्णः परमार्थ इति॥४०२॥
Punarapi tvaṁ yadā samādheruttiṣṭhasi prāṇādisaṁskāravaśātsamāveśadaśā tvayā smaryate| Tvaṁ parantu parabhairavarūpaṁ spandatattvaṁ smartumaśaktaḥ| Kimartham| Spandatattvasyānavacchinnaprakāśānandasāraparapramātṛtvāt| Parapramātāyaṁ ca mālāguṭikāvadanusyūtasarvāvasthaḥ| Saṅkṣepato nityaṁ vartamāne parabhairavastiṣṭhati na tvatīte vā bhaviṣye vā| Ata eva sa paramārtharūpaḥ parabhairavo na smartuṁ śakyate| Tathaiva śrīspandakārikāsu 2.4 tasmācchabdārthacintāsu na sāvasthā na yā śiva iti vasuguptabhaṭṭāraka āha| Teṣāṁ sarveṣāṁ kāraṇānāṁ kṛte'bhāvavādaḥ śrītrikadarśanena dṛḍhaṁ nirastaḥ| Parabhairavo naiva śūnyatāpi tu svātantryapūrṇaḥ paramārtha iti||402||

"Una vez más (punar api), cuando (yadā)(tvam) emerges (uttiṣṭhasi) desde el samādhi o trance (samādheḥ) recuerdas (tvayā smaryate) al estado de absorción en el Ser (samāveśadaśā) por medio de la impresión residual de energía vital, etc. (prāṇa-ādi-saṁskāra-vaśāt). Sin embargo (parantu), no puedes (tvam... aśaktaḥ) recordar (smartum) al principio del Spanda (spanda-tattvam) cuya naturaleza es Parabhairava (para-bhairava-rūpam). ¿Por qué? (kimartham) Porque el principio del Spanda es el Conocedor Supremo --es decir, el Más Alto Experimentador-- cuya esencia es Luz (y) Bienaventuranza ininterrumpidas (spanda-tattvasya anavacchinna-prakāśa-ānanda-sāra-para-pramātṛtvāt). Y (ca) este (ayam) Conocedor Supremo (para-pramātā) tiene todos los estados enhebrados (anusyūta-sarva-avasthaḥ) como cuentas en un rosario (mālā-guṭikā-vat). En definitiva (saṅkṣepatas), Parabhairava (para-bhairavaḥ) permanece (tiṣṭhati) siempre (nityam) en el presente (vartamāne) y no (na tu) en el pasado (atīte) o (vā... vā) en el futuro (bhaviṣye). Debido a esto (atas eva), Parabhairava (saḥ... para-bhairavaḥ), que es la Más Alta Realidad (parama-artha-rūpaḥ), no puede ser recordado (na smartum śakyate). Acordemente (tathā eva), en venerable Spandakārikā-s 2.4 (śrī-spanda-kārikāsu), el eminente Vasugupta (vasugupta-bhaṭṭārakaḥ) dijo (āha): «Por consiguiente (tasmāt), no hay ningún (na) estado (sā avasthā) que (yā) no sea (na) Śiva (śivaḥ), (ya sea) en palabra (śabda), objeto (artha) (o) pensamiento --cintā-- (cintāsu... iti)». Debido a todas esas razones (teṣām sarveṣām kāraṇānām kṛte), la doctrina de la inexistencia --o sea, del Vacío absoluto-- (abhāva-vādaḥ) es firmemente refutada (dṛḍham nirastaḥ) por la venerable filosofía Trika (śrī-trika-darśanena). Parabhairava (para-bhairavaḥ) no es para nada (na eva) un Vacío (śūnyatā) sino más bien (api tu) la Más Alta Realidad (parama-arthaḥ) repleta de Libertad Absoluta (svātantrya-pūrṇaḥ... iti)"||402||

top


 Bhairavatantra-s y Śivasūtra-s

भैरवतन्त्रशिवसूत्रदृढमूलं श्रीमत्त्रिकदर्शनमेव तु।
शास्त्राणि च शिष्टान्यस्यावश्यं विस्तारः स्पन्दाद्यानि च॥१९॥

इति त्रिकमुख्यमतेषु नवदशश्लोकोऽयमिति॥४०३॥
Bhairavatantraśivasūtradṛḍhamūlaṁ śrīmattrikadarśanameva tu|
Śāstrāṇi ca śiṣṭānyasyāvaśyaṁ vistāraḥ spandādyāni ca||19||

iti trikamukhyamateṣu navadaśaśloko'yamiti||403||

"Ésta (ayam) (es) la decimonovena estrofa (navadaśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«La venerable filosofía Trika (śrīmat-trika-darśanam eva tu) está firmemente enraizada en (sesenta y cuatro) Bhairavatantra-s y Śivasūtra-s (bhairavatantra-śivasūtra-dṛḍha-mūlam), mientras que (ca) las escrituras (śāstrāṇi) remanentes (śiṣṭāni)(tales como) las Spandakārikā-s, etc. (spanda-ādyāni ca)(son) una expansión (vistāraḥ) de ello --de Bhairavatantra-s y Śivasūtra-s-- (asya) verdaderamente (avaśyam... iti... iti)||19||»"||403||


अस्यावगमार्थं त्वया श्रीत्रिककथा ज्ञातव्या। सत्ययुगप्रारम्भेऽष्टादशबाहुयुतः पञ्चशीर्षकः स्वच्छन्दनाथ इव भैरवः शिवाख्योऽप्यप्रभवत्। तस्य चिदानन्देच्छाज्ञानक्रियामयपञ्चमुख्यशक्तीनां व्यक्तिरूपे शीर्षे शीर्षे वदनमेकमासीत्। पञ्चवदनेभ्यस्तेभ्यः सन्धानप्रक्रमेण द्वानवतितन्त्राणि जनितानि। तन्त्रानां तेषामभेदान्वितानि चतुष्षष्टितन्त्राणि च भेदाभेदान्वितान्यष्टादशतन्त्राणि च भेदान्वितानि दशतन्त्राणि च। अद्वैततन्त्राणि च द्वैताद्वैततन्त्राणि च द्वैततन्त्राणि च प्रत्येकं प्रत्येकं भैरवतन्त्राणि च रुद्रतन्त्राणि च शिवतन्त्राणि चाभिधीयन्ते। परभैरवोऽहमित्यभेदस्यार्थश्च न परभैरवोऽहमिति भेदस्यार्थश्च। परभैरवस्य मम च मध्य ऐक्यमस्ति न तु परभैरवोऽहमिति भेदाभेदस्यार्थः। रुद्रशिवतन्त्रमयान्यष्टाविंशत्तन्त्राणि शैवसिद्धान्ताश्रितैः पूजितानि। श्रीत्रिकदर्शने केवलं भैरवतन्त्रनामकानि चतुष्षष्टितन्त्राणि प्रासङ्गिकानि। सत्ययुगाद्द्वापरयुगपर्यन्तं द्वानवतितन्त्राणि तान्यविरचितानि अपि त्वमूनि गुरोः शिष्यं प्रति शब्दद्वारा सञ्चारितानि स्मृतेर्महावैभवत्वादिति। कलियुगप्रारम्भे तानि विरचितानि स्मृतिशक्तेरतिमात्रन्यूनत्वादिति॥४०४॥
Asyāvagamārthaṁ tvayā śrītrikakathā jñātavyā| Satyayugaprārambhe'ṣṭādaśabāhuyutaḥ pañcaśīrṣakaḥ svacchandanātha iva bhairavaḥ śivākhyo'pyaprabhavat| Tasya cidānandecchājñānakriyāmayapañcamukhyaśaktīnāṁ vyaktirūpe śīrṣe śīrṣe vadanamekamāsīt| Pañcavadanebhyastebhyaḥ sandhānaprakrameṇa dvānavatitantrāṇi janitāni| Tantrānāṁ teṣāmabhedānvitāni catuṣṣaṣṭitantrāṇi ca bhedābhedānvitānyaṣṭādaśatantrāṇi ca bhedānvitāni daśatantrāṇi ca| Advaitatantrāṇi ca dvaitādvaitatantrāṇi ca dvaitatantrāṇi ca pratyekaṁ pratyekaṁ bhairavatantrāṇi ca rudratantrāṇi ca śivatantrāṇi cābhidhīyante| Parabhairavo'hamityabhedasyārthaśca na parabhairavo'hamiti bhedasyārthaśca| Parabhairavasya mama ca madhya aikyamasti na tu parabhairavo'hamiti bhedābhedasyārthaḥ| Rudraśivatantramayānyaṣṭāviṁśattantrāṇi śaivasiddhāntāśritaiḥ pūjitāni| Śrītrikadarśane kevalaṁ bhairavatantranāmakāni catuṣṣaṣṭitantrāṇi prāsaṅgikāni| Satyayugāddvāparayugaparyantaṁ dvānavatitantrāṇi tānyaviracitāni api tvamūni guroḥ śiṣyaṁ prati śabdadvārā sañcāritāni smṛtermahāvaibhavatvāditi| Kaliyugaprārambhe tāni viracitāni smṛtiśakteratimātranyūnatvāditi||404||

"Para comprender esto (asya avagama-artham) debes conocer la historia del venerable Trika (tvayā śrī-trika-kathā jñātavyā). Al principio del Satyayuga --hace 3.893.000 años-- (satya-yuga-prārambhe), Bhairava (bhairavaḥ), también llamado Śiva (śiva-ākhyaḥ api), apareció (aprabhavat) como (iva) Svacchandanātha --lit. el Señor Libre-- (svacchanda-nāthaḥ) dotado de cinco cabezas (pañca-śīrṣakaḥ) (y) dieciocho brazos (aṣṭādaśa-bāhu-yutaḥ). Había (āsīt) una (ekam) boca (vadanam) en cada una de las cabezas que representaban las manifestaciones (vyakti-rūpe śīrṣe śīrṣe) de Sus cinco Poderes principales que consisten en (Poderes de) Conciencia, Bienaventuranza, Voluntad, Conocimiento y Acción (tasya cit-ānanda-icchā-jñāna-kriyā-maya-pañca-mukhya-śaktīnām). A partir de esas cinco bocas (pañca-vadanebhyaḥ tebhyaḥ), a través del proceso de combinación (sandhāna-prakrameṇa), noventa y dos Tantra-s (dvānavati-tantrāṇi) fueron producidos (janitāni). Entre esos Tantra-s (tantrānām teṣām), sesenta y cuatro Tantra-s (catuṣṣaṣṭi-tantrāṇi) se vinculan con el no dualismo (abheda-anvitāni), dieciocho Tantra-s (aṣṭādaśa-tantrāṇi) se vinculan con una mezcla de no dualismo y dualismo (bheda-abheda-anvitāni) y (ca... ca... ca) diez Tantra-s (daśa-tantrāṇi) se vinculan con el dualismo (bheda-anvitāni). Los Tantra-s no dualistas, mezcla de no dualistas y dualistas, y dualistas (advaita-tantrāṇi ca dvaita-advaita-tantrāṇi ca dvaita-tantrāṇi ca) se llaman respectivamente (pratyekam pratyekam... abhidhīyante) Bhairavatantra-s (bhairava-tantrāṇi), Rudratantra-s (rudra-tantrāṇi) y (ca... ca... ca) Śivatantra-s (śiva-tantrāṇi). No dualismo significa (abhedasya arthaḥ): 'Yo (aham) (soy) Parabhairava (para-bhairavaḥ... iti)', y (ca... ca) dualismo significa (bhedasya arthaḥ) 'Yo (aham) no (soy) (na) Parabhairava (para-bhairavaḥ... iti)'. La mezcla de no dualismo y dualismo significa (bheda-abhedasya arthaḥ) 'Existe (asti) unidad (aikyam) entre Parabhairava y yo (para-bhairavasya mama ca madhye) pero (tu) no (soy) (na... aham) Parabhairava (para-bhairavaḥ... iti)'. Los veintiocho Tantra-s (aṣṭāviṁśat-tantrāṇi) que consisten en Rudratantra-s y Śivatantra-s (rudra-śiva-tantra-mayāni) son adorados (pūjitāni) por los seguidores del Śaivasiddhānta (śaivasiddhānta-āśritaiḥ). En la venerable filosofía Trika (śrī-trika-darśane), solamente (kevalam) sesenta y cuatro Tantra-s (catuṣṣaṣṭi-tantrāṇi) conocidos como Bhairavatantra-s (bhairava-tantra-nāmakāni) son relevantes (prāsaṅgikāni). Desde el Satyayuga (satya-yugāt) hasta el Dvāparayuga (dvāpara-yuga-paryantam) esos (tāni) noventa y dos Tantra-s (dvānavati-tantrāṇi) no estaban escritos (aviracitāni) sino que más bien (api tu) ellos (amūni), puesto que la memoria era muy fuerte (smṛteḥ mahā-vaibhavatvāt), se transmitían verbalmente (śabdadvārā sañcāritāni) de Guru a discípulo (guroḥ śiṣyam prati). Al principio del Kaliyuga --hace unos 5000 años-- (kali-yuga-prārambhe), ellos (tāni), debido a una enorme disminución del poder de la memoria (smṛti-śakteḥ atimātra-nyūnatvāt), se escribieron (viracitāni... iti)"||404||


कलियुग आगते गुरवो भयविप्लुताः। कुतः। शिष्याणां घोरगुणेभ्य एव तद्यथा तेषामाध्यात्मिकसम्पादनमत्यन्तमतिकृपणमेव। फलतो गुरवस्तेऽन्तरिता अभवन्। काले तस्मिन्द्वानवतितन्त्राण्युत्कृष्टवाग्भूमिकास्वध्रियन्त। तर्हि कथममून्यरक्ष्यन्त। भैरवेण पुनस्तद्विघ्नापनयनार्थं किञ्चिदक्रियतावश्यम्। स कैलासपर्वते श्रीकण्ठनाथरूपेणाप्रभवद्दुर्वासोनामकेऽद्भुतबुधे च द्वानवतितन्त्राण्यसङ्क्रामयत्। ततः श्रीदुर्वासा योग्यशिष्यं प्राप्तुं व्यवसितवान्। दुर्वासोभट्टारकानुसारेण योग्यशिष्यो झटिति मोक्षमधिगन्तुं शक्नुयात्। स सुस्पष्टं न कमप्यप्राप्णोत्कलियुगे शिष्यत्वस्य सुभयानकत्वात्। महागुरोर्महाशिष्येण प्रयोजनमस्ति। फलतस्तेन त्र्यम्बकनाथाख्य एकमानसिकपुत्रोऽजन्यत। दुर्वासःपादैस्त्र्यम्बकनाथश्चतुष्षष्ट्यद्वैतभैरवतन्त्रेषु दीक्षितः। ततो दुर्वासोभट्टारक आमर्दकनाथश्च श्रीनाथश्चेति मानसिकपुत्रावन्यावजनयदेव। आमर्दकनाथश्च श्रीनाथश्च यथाक्रमं दशद्वैतशिवतन्त्रेषु चाष्टादशद्वैताद्वैतरुद्रतन्त्रेषु च दीक्षितौ। एवं श्रीदुर्वासाः कलियुगे घोरेऽस्मिन्नपि द्वानवतितन्त्राणां तेषां त्राणाय नैरन्तर्याय च तत्सर्वमकरोत्। ततोऽर्धत्र्यम्बकानामकां मानसिकपुत्रीमपि श्रीमद्दुर्वासा अजनयत्। अर्धत्र्यम्बका भैरवतन्त्रेषु यथायोग्यं दीक्षिता। किमिव। शिवरुद्रतन्त्रोपदेशेभ्यो विपरीता भैरवतन्त्रोपदेशाः स्त्रियोऽप्यन्तर्भावयन्तीत्यस्योपपत्त्यर्थमिति॥४०५॥
Kaliyuga āgate guravo bhayaviplutāḥ| Kutaḥ| Śiṣyāṇāṁ ghoraguṇebhya eva tadyathā teṣāmādhyātmikasampādanamatyantamatikṛpaṇameva| Phalato guravaste'ntaritā abhavan| Kāle tasmindvānavatitantrāṇyutkṛṣṭavāgbhūmikāsvadhriyanta| Tarhi kathamamūnyarakṣyanta| Bhairaveṇa punastadvighnāpanayanārthaṁ kiñcidakriyatāvaśyam| Sa kailāsaparvate śrīkaṇṭhanātharūpeṇāprabhavaddurvāsonāmake'dbhutabudhe ca dvānavatitantrāṇyasaṅkrāmayat| Tataḥ śrīdurvāsā yogyaśiṣyaṁ prāptuṁ vyavasitavān| Durvāsobhaṭṭārakānusāreṇa yogyaśiṣyo jhaṭiti mokṣamadhigantuṁ śaknuyāt| Sa suspaṣṭaṁ na kamapyaprāpṇotkaliyuge śiṣyatvasya subhayānakatvāt| Mahāgurormahāśiṣyeṇa prayojanamasti| Phalatastena tryambakanāthākhya ekamānasikaputro'janyata| Durvāsaḥpādaistryambakanāthaścatuṣṣaṣṭyadvaitabhairavatantreṣu dīkṣitaḥ| Tato durvāsobhaṭṭāraka āmardakanāthaśca śrīnāthaśceti mānasikaputrāvanyāvajanayadeva| Āmardakanāthaśca śrīnāthaśca yathākramaṁ daśadvaitaśivatantreṣu cāṣṭādaśadvaitādvaitarudratantreṣu ca dīkṣitau| Evaṁ śrīdurvāsāḥ kaliyuge ghore'sminnapi dvānavatitantrāṇāṁ teṣāṁ trāṇāya nairantaryāya ca tatsarvamakarot| Tato'rdhatryambakānāmakāṁ mānasikaputrīmapi śrīmaddurvāsā ajanayat| Ardhatryambakā bhairavatantreṣu yathāyogyaṁ dīkṣitā| Kimiva| Śivarudratantropadeśebhyo viparītā bhairavatantropadeśāḥ striyo'pyantarbhāvayantītyasyopapattyarthamiti||405||

"Cuando arribó el Kaliyuga (kali-yuge āgate), los Guru-s (guravaḥ) estaban consternados (bhayaviplutāḥ). ¿Por qué? (kutas) Debido a la terrible calidad (ghora-guṇebhyaḥ eva) de los discípulos (śiṣyāṇām), a saber (tadyathā), su (teṣām) desempeño espiritual (ādhyātmika-sampādanam) era completamente miserable (atyantam atikṛpaṇam eva). Como resultado (phalatas), esos (te) Guru-s (guravaḥ) se escondieron (antaritāḥ abhavan). En esa época (kāle tasmin), los noventa y dos Tantra-s (dvānavati-tantrāṇi) quedaron retenidos (adhriyanta) en niveles superiores del habla (utkṛṣṭa-vāk-bhūmikāsu). ¿Entonces (tarhi) cómo (katham) fueron preservados (amūni arakṣyanta)? Nuevamente (punar) Bhairava tuvo que hacer algo (bhairaveṇa... kiñcit akriyata), por supuesto (avaśyam), para quitar ese obstáculo (tad-vighna-apanayana-artham). Él (saḥ) apareció (aprabhavat) en el Monte Kailāsa (kailāsa-parvate) en la forma de Śrīkaṇṭhanātha (śrī-kaṇṭha-nātha-rūpeṇa) y (ca) le pasó (asaṅkrāmayat) los noventa y dos Tantra-s (dvānavati-tantrāṇi) al asombroso sabio (adbhuta-budhe) llamado Durvāsās (durvāsas-nāmake). Después de eso (tatas), el venerable Durvāsās (śrīdurvāsāḥ) trató (vyavasitavān) de hallar (prāptum) un discípulo apto (yogya-śiṣyam). Según el eminente Durvāsās (durvāsas-bhaṭṭāraka-anusāreṇa), un discípulo apto (yogya-śiṣyaḥ) debería ser capaz (śaknuyāt) de obtener (adhigantum) Liberación (mokṣam) instantáneamente (jhaṭiti). Él (saḥ), obviamente (suspaṣṭam), no halló (aprāpṇot) a nadie (na kamapi) porque el discipulado es espantoso (śiṣyatvasya subhayānakatvāt) en el Kaliyuga (kali-yuge). Un gran Guru necesita un gran discípulo (mahā-guroḥ mahā-śiṣyeṇa prayojanam asti). Consiguientemente (phalatas), un hijo mental (eka-mānasika-putraḥ) llamado Tryambakanātha (tryambakanātha-ākhyaḥ) fue producido (ajanyata) por él --por Durvāsās-- (tena). Tryambakanātha (tryambakanāthaḥ) fue iniciado (dīkṣitaḥ) por el venerable Durvāsās (durvāsas-pādaiḥ) en los sesenta y cuatro Bhairavatantra-s no dualistas (catuṣṣaṣṭi-advaita-bhairava-tantreṣu). Posteriormente (tatas), el eminente Durvāsās (durvāsas-bhaṭṭārakaḥ) produjo (ajanayat eva) otros (anyau) dos hijos mentales (mānasika-putrau): 'Āmardakanātha (āmardakanāthaḥ) y (ca... ca) Śrīnātha (śrīnāthaḥ... iti)'. Āmardakanātha (āmardakanāthaḥ) y (ca... ca) Śrīnātha (śrīnāthaḥ) fueron respectivamente iniciados (yathākramam... dīkṣitau) en los diez Śivatantra-s dualistas (daśa-dvaita-śiva-tantreṣu) y (ca... ca) en los dieciocho Rudratantra-s dualistas/no dualistas (aṣṭādaśa-dvaita-advaita-rudra-tantreṣu). De este modo (evam), el venerable Durvāsās (śrī-durvāsāḥ) hizo (akarot) todo (sarvam) eso (tad) para la protección (trāṇāya) y (ca) continuidad (nairantaryāya) de esos noventa y dos Tantra-s (dvānavati-tantrāṇām teṣām) inclusive (api) en este terrible Kaliyuga (kali-yuge ghore asmin). Ulteriormente (tatas), el glorioso Durvāsās (śrīmat-durvāsāḥ) produjo (ajanayat) incluso (api) una hija mental (mānasika-putrīm) llamada Ardhatryambakā (ardhatryambakā-nāmakām). Ardhatryambakā (ardhatryambakā) fue debidamente iniciada (yathāyogyam dīkṣitā) en los Bhairavatantra-s (bhairava-tantreṣu). ¿Para qué? (kimiva) Para demostrar esto (asya upapatti-artham): 'A diferencia de (viparītāḥ) las enseñanzas en los Śivatantra-s y Rudratantra-s (śiva-rudra-tantra-upadeśebhyaḥ), las enseñanzas en los Bhairavatantra-s (bhairava-tantra-upadeśāḥ) también (api) incluyen (antarbhāvayanti) a las mujeres (striyaḥ... iti)"||405||


अपरञ्च श्रीत्र्यम्बकनाथस्त्र्यम्बकादित्याख्यमेकमानसिकपुत्रमप्यजनयत्। त्र्यम्बकादित्यस्तस्य पितेव तथाप्रकारेणाकरोदित्यादि यावत्पञ्चदशसिद्धा अजन्यन्त। अन्तिमसिद्धोऽर्थात्पञ्चदशसिद्धस्तु न मानसिकपुत्रं जनयितुमशक्नोत्पूर्वचतुर्दशसिद्धा इव। एवं पञ्चदशसिद्धः पुत्रस्य लाभार्थं लौकिकवत्स्त्रियमविवहत्। सङ्गमादित्य इति पुत्रस्यास्य नाम। स एव कश्मीर उपत्यकायामागच्छत्। वर्षादित्य इति तस्य पुत्रस्य नाम। वर्षादित्यस्तस्य पित्रा भैरवतन्त्रेषु दीक्षितः। तद्वद्वर्षादित्य एकपुत्रोऽप्यभवत्। अरुणादित्य इति पुत्रस्यास्याभिधानम्। अरुणादित्य एकपुत्रोऽपि भूतः। आनन्द इति पुत्रस्यास्य नाम। आनन्दोऽयं गुर्वर्थः। किमिति। यत आनन्दः श्रीमत्सोमानन्दस्य पितैव। कः सोमानन्दपादा आसीत्। स प्रत्यभिज्ञाशाखाकोणप्रस्तररूपश्रीशिवदृष्तिनिबन्धा पूजनीयस्योत्पलदेवस्य च पिता। पितृत्वादृते सोमानन्दभट्टारक उत्पलदेवपादानां गुरुरप्यासीत्। तस्य पुत्रातृते सोमानन्दजी भैरवतन्त्रेषु शिष्यानन्यानदीक्षत। श्रीमदुत्पलदेवः प्रत्यभिज्ञाशाखायां मुख्यशास्त्ररूपेश्वरप्रत्यभिज्ञानिबन्धावश्यम्। अधुना त्रिकदर्शनशास्त्रसमुदायाङ्गत्रयं वर्णयिष्याम्यहमिति॥४०६॥
Aparañca śrītryambakanāthastryambakādityākhyamekamānasikaputramapyajanayat| Tryambakādityastasya piteva tathāprakāreṇākarodityādi yāvatpañcadaśasiddhā ajanyanta| Antimasiddho'rthātpañcadaśasiddhastu na mānasikaputraṁ janayitumaśaknotpūrvacaturdaśasiddhā iva| Evaṁ pañcadaśasiddhaḥ putrasya lābhārthaṁ laukikavatstriyamavivahat| Saṅgamāditya iti putrasyāsya nāma| Sa eva kaśmīra upatyakāyāmāgacchat| Varṣāditya iti tasya putrasya nāma| Varṣādityastasya pitrā bhairavatantreṣu dīkṣitaḥ| Tadvadvarṣāditya ekaputro'pyabhavat| Aruṇāditya iti putrasyāsyābhidhānam| Aruṇāditya ekaputro'pi bhūtaḥ| Ānanda iti putrasyāsya nāma| Ānando'yaṁ gurvarthaḥ| Kimiti| Yata ānandaḥ śrīmatsomānandasya pitaiva| Kaḥ somānandapādā āsīt| Sa pratyabhijñāśākhākoṇaprastararūpaśrīśivadṛṣtinibandhā pūjanīyasyotpaladevasya ca pitā| Pitṛtvādṛte somānandabhaṭṭāraka utpaladevapādānāṁ gururapyāsīt| Tasya putrātṛte somānandajī bhairavatantreṣu śiṣyānanyānadīkṣata| Śrīmadutpaladevaḥ pratyabhijñāśākhāyāṁ mukhyaśāstrarūpeśvarapratyabhijñānibandhāvaśyam| Adhunā trikadarśanaśāstrasamudāyāṅgatrayaṁ varṇayiṣyāmyahamiti||406||

"Por otra parte (aparañca), el venerable Tryambakanātha (śrī-tryambakanāthaḥ) también produjo (api ajanayat) un hijo mental (eka-mānasika-putram) llamado Tryambakāditya (tryambakāditya-ākhyam). Tryambakāditya (tryambakādityaḥ) hizo (akarot) de la misma manera (tathāprakāreṇa) que (iva) su (tasya) padre (pitā), y así sucesivamente (ityādi), hasta que (yāvat) se produjeron (ajanyanta) quince Maestros perfeccionados (pañcadaśa-siddhāḥ). Pero (tu) el último Maestro perfeccionado (antima-siddhaḥ), o sea (arthāt), el decimoquinto Maestro (pañcadaśa-siddhaḥ), no pudo (na... aśaknot) producir (janayitum) un hijo mental (mānasika-putram) como (iva) los cateorce Maestros perfeccionados anteriores (pūrva-caturdaśa-siddhāḥ). De este modo (evam), el decimo quinto Maestro (pañcadaśa-siddhaḥ), para obtener un hijo (putrasya lābha-artham), se casó (avivahat) con una mujer (striyam) como la gente común (laukika-vat). 'Saṅgamāditya' (saṅgamādityaḥ iti) (era) el nombre (nāma) de este hijo (putrasya asya). Él mismo --es decir, Saṅgamāditya-- (saḥ eva) llegó (āgacchat) al valle de Cachemira (kaśmīre upatyakāyām). El nombre (nāma) de su hijo (tasya putrasya) (era) 'Varṣāditya' (varṣādityaḥ iti). Varṣāditya (varṣādityaḥ) fue iniciado (dīkṣitaḥ) por su padre (tasya pitrā) en los Bhairavatantra-s (bhairava-tantreṣu). De igual forma (tadvat), Varṣāditya (varṣādityaḥ) también tuvo un hijo (eka-putraḥ api abhavat). El nombre (abhidhānam) de este hijo (putrasya asya) (era) 'Aruṇāditya' (aruṇādityaḥ iti). Aruṇāditya (aruṇādityaḥ) también tuvo un hijo (eka-putraḥ api bhūtaḥ). El nombre (nāma) de este hijo (putrasya asya) (era) 'Ānanda' (ānandaḥ iti). Este (ayam) Ānanda (ānandaḥ) es importante (gurvarthaḥ). ¿Por qué? (kimiti) Porque (yatas) Ānanda (ānandaḥ) (fue) el padre (pitā eva) del ilustre Somānanda (śrīmat-somānandasya). ¿Quién (kaḥ) era (āsīt) el glorioso Somānanda (somānanda-pādā)? Él (saḥ) (fue) el autor de la venerable Śivadṛṣṭi, la cual es la piedra angular de la escuela Pratyabhijñā (pratyabhijñā-śākhā-koṇaprastara-rūpa-śrī-śivadṛṣti-nibandhā), y (ca) el padre (pitā) del adorable Utpaladeva (pūjanīyasya utpaladevasya). Aparte de ser el padre (pitṛtvāt ṛte), el eminente Somānanda (somānanda-bhaṭṭārakaḥ) fue (āsīt) también (api) el Guru (guruḥ) del venerable Utpaladeva (utpaladeva-pādānām). Además de a su hijo (tasya putrāt ṛte), el querido Somānanda (somānanda-jī) inició (adīkṣata) a otros discípulos (śiṣyān anyān) en los Bhairavatantra-s (bhairava-tantreṣu). El venerable Utpaladeva (śrīmat-utpaladevaḥ) (fue,) por supuesto (avaśyam), el autor de la Īśvarapratyabhijñā, la cual es la escritura principal (mukhya-śāstra-rūpa-īśvarapratyabhijñā-nibandhā avaśyam) en la escuela Pratyabhijñā (pratyabhijñā-śākhāyām). Ahora (adhunā) describiré (varṇayiṣyāmi aham) las tres ramas de la literatura de la filosofía Trika (trika-darśana-śāstra-samudāya-aṅga-trayam... iti)"||406||


त्रिकदर्शनशास्त्रसमवायस्य प्रथमाङ्गमागम इत्यभिधीयते। शास्त्राणीह प्रियेण भैरवेणैव प्रकाशितान्यर्थात्तानि न मानुषैर्विरचितानि। अङ्गमिदं मालिनीविजयोत्तरस्वच्छन्दरुद्रयामलादिचतुष्षष्टिभैरवतन्त्रशिवसूत्रधरम्। त्रिकदर्शनशास्त्रसमूहस्य द्वितीयाङ्गं स्पन्द इत्यभिधीयते। प्रथमाङ्गं प्रायः सैद्धान्तिकम्। अत एव मानुषविरचितपुस्तकात्मकं द्वितीयाङ्गं किञ्चित्तर्कं दातुं व्यवस्यति यथोपदेशास्तावदीषद्बुद्ध्यावगन्तुं शक्यन्ते न तु केवलं सिद्धान्तवत्स्वीकृताः। द्वितीयाङ्गे विश्वमुत्पत्तिर्या भैरवीरूपदिव्यस्पन्दादुन्मज्जति। अङ्गमिदं तत्तद्वृत्तिभिः सह श्रीमद्वसुगुप्तविरचितस्रीस्पन्दकारिकाधरम्। त्रिकदर्शनशास्त्रसमुदायस्य तृतीयाङ्गं प्रत्यभिज्ञेत्यभिधीयते। स्वस्वरूपं प्रत्यभिज्ञातव्यं न तु ज्ञातव्यम्। किमिति। स्वस्वरूपस्य परग्राहकत्वान्न तु ग्राह्यमात्रम्। तृतीयाङ्गेऽस्मिन्पूर्णतर्कोऽस्त्यर्थादुपदेशा अत्रासैद्धान्तिकाः। यद्यपि श्रीमत्सोमानन्दविरचितया श्रीशिवदृष्ट्या प्रतिष्ठापितमङ्गमिदं तथाप्युत्पलदेवभट्टारकविरचिता श्रीश्वरप्रत्यभिज्ञाङ्गस्यास्यारप्रस्तरः। तृतीयाङ्गमिदं महामाहेश्वराभिनवगुप्तविरचितवृत्त्यादिसहितेश्वरप्रत्यभिज्ञाप्रत्यभिज्ञाहृदयशिवदृष्टिधरमिति॥४०७॥
Trikadarśanaśāstrasamavāyasya prathamāṅgamāgama ityabhidhīyate| Śāstrāṇīha priyeṇa bhairaveṇaiva prakāśitānyarthāttāni na mānuṣairviracitāni| Aṅgamidaṁ mālinīvijayottarasvacchandarudrayāmalādicatuṣṣaṣṭibhairavatantraśivasūtradharam| Trikadarśanaśāstrasamūhasya dvitīyāṅgaṁ spanda ityabhidhīyate| Prathamāṅgaṁ prāyaḥ saiddhāntikam| Ata eva mānuṣaviracitapustakātmakaṁ dvitīyāṅgaṁ kiñcittarkaṁ dātuṁ vyavasyati yathopadeśāstāvadīṣadbuddhyāvagantuṁ śakyante na tu kevalaṁ siddhāntavatsvīkṛtāḥ| Dvitīyāṅge viśvamutpattiryā bhairavīrūpadivyaspandādunmajjati| Aṅgamidaṁ tattadvṛttibhiḥ saha śrīmadvasuguptaviracitasrīspandakārikādharam| Trikadarśanaśāstrasamudāyasya tṛtīyāṅgaṁ pratyabhijñetyabhidhīyate| Svasvarūpaṁ pratyabhijñātavyaṁ na tu jñātavyam| Kimiti| Svasvarūpasya paragrāhakatvānna tu grāhyamātram| Tṛtīyāṅge'sminpūrṇatarko'styarthādupadeśā atrāsaiddhāntikāḥ| Yadyapi śrīmatsomānandaviracitayā śrīśivadṛṣṭyā pratiṣṭhāpitamaṅgamidaṁ tathāpyutpaladevabhaṭṭārakaviracitā śrīśvarapratyabhijñāṅgasyāsyāraprastaraḥ| Tṛtīyāṅgamidaṁ mahāmāheśvarābhinavaguptaviracitavṛttyādisahiteśvarapratyabhijñāpratyabhijñāhṛdayaśivadṛṣṭidharamiti||407||

"La primera rama (prathama-aṅgam) de la literatura de la filosofía Trika (trika-darśana-śāstra-samavāyasya) se llama (abhidhīyate) 'Āgama' --lit. Escritura Revelada-- (āgamaḥ iti). Las escrituras (śāstrāṇi) aquí (iha) fueron reveladas (prakāśitāni) por el amado Bhairava Mismo (priyeṇa bhairaveṇa eva), es decir (arthāt), ellas (tāni) no fueron escritas (na... viracitāni) por seres humanos (mānuṣaiḥ). Esta (idam) rama (aṅgam) contiene a los Śivasūtra-s y a los sesenta y cuatro Bhairavatantra-s tales como Mālinīvijayottara, Svacchanda, Rudrayāmala, etc. (mālinīvijayottara-svacchanda-rudrayāmala-ādi-catuṣṣaṣṭi-bhairava-tantra-śivasūtra-dharam). La segunda rama (dvitīya-aṅgam) de la literatura de la filosofía Trika (trika-darśana-śāstra-samūhasya) se llama (abhidhīyate) 'Spanda' --lit. Vibración-- (spandaḥ iti). La primera rama (prathama-aṅgam) es mayormente dogmática (prāyas saiddhāntikam). Por esta razón (atas eva), la segunda rama (dvitīya-aṅgam), que consiste en libros escritos por seres humanos (mānuṣa-viracita-pustaka-ātmakam), intenta (vyavasyati) dar (dātum) un poco de razonamiento filosófico (kiñcid-tarkam) de modo que (yathā) las enseñanzas (upadeśāḥ) puedan comprenderse intelectualmente (buddhyā avagantum śakyante), un poquito (īṣat) al menos (tāvat), y no (na tu) solamente (kevalam) aceptarse (svīkṛtāḥ) como un dogma (siddhānta-vat). En la segunda rama (dvitīya-aṅge), el universo (viśvam) (es) el resultado (utpattiḥ) que (yā) emerge (unmajjati) desde el divino Spanda o Vibración cuya naturaleza es Bhairavī --es decir, Śakti-- (bhairavī-rūpa-divya-spandāt). Esta (idam) rama (aṅgam) contiene las venerables Spandakārikā-s compuestas por el ilustre Vasugupta (śrīmat-vasugupta-viracita-srī-spandakārikā-dharam) conjuntamente con (saha) los diversos comentarios (tad-tad-vṛttibhiḥ). La tercera rama (tṛtīya-aṅgam) de la literatura de la filosofía Trika (trika-darśana-śāstra-samudāyasya) se llama (abhidhīyate) 'Pratyabhijñā' --lit. Reconocimiento-- (pratyabhijñā iti). La propia naturaleza esencial (sva-svarūpam) debe reconocerse (pratyabhijñātavyam) y no (na tu) conocerse (jñātavyam). ¿Por qué? (kimiti) Porque la propia naturaleza esencial es el Conocedor Supremo (sva-svarūpasya para-grāhakatvāt) y no (na tu) un mero objeto conocible (grāhya-mātram). En esta tercera rama (tṛtīya-aṅge asmin) existe (asti) pleno razonamiento filosófico (pūrṇa-tarkaḥ), o sea (arthāt), las enseñanzas (upadeśāḥ) no son dogmáticas (asaiddhāntikāḥ) aquí (atra). Aunque (yadi api) esta (idam) rama (aṅgam) fue fundada (pratiṣṭhāpitam) por la venerable Śivadṛṣṭi (śrī-śivadṛṣṭyā) compuesta por el ilustre Somānanda (śrīmat-somānanda-viracitayā), aún así (tathā api) la venerable Īśvarapratyabhijñā (śrī-īśvarapratyabhijñā), compuesta por el eminente Utpaladeva (utpaladeva-bhaṭṭāraka-viracitā), (es) la piedra angular (āraprastaraḥ) de esta rama (aṅgasya asya). Esta (idam) tercera rama (tṛtīya-aṅgam idam) contiene a la Śivadṛṣṭi, el Pratyabhijñāhṛdaya y la Īśvarapratyabhijñā junto con los comentarios escritos por el Gran Devoto del Gran Señor, Abhinavagupta, etc. (mahāmāheśvara-abhinavagupta-viracita-vṛtti-ādi-sahita-īśvarapratyabhijñā-pratyabhijñāhṛdaya-śivadṛṣṭi-dharam iti)"||407||


अस्मादृते पूजार्हैरभिनवगुप्तपादैर्विरचितानि तन्त्रालोकस्तन्त्रसारः परात्रीशिकाविवरणमित्यादि पुस्तकान्यनेकानि। त्रिकदर्शनशास्त्रसमूहे ग्रन्थानां सङ्घातोऽतिमानुषस्तावत्। एवमद्य यावद्यत्त्रिकमिति वयमाख्यामस्तच्चतुष्षष्टिभैरवतन्त्रधृता उपदेशा अत्रिगुप्तकालात्कश्मीरोपत्यकायां प्रतिष्ठिताः। कः श्रीमदत्रिगुप्तस्य च श्रीमदुत्पलदेवस्य च मध्यतः सम्बन्धः। पूजनीय उत्पलदेवः श्रीलक्ष्मणगुप्तस्य गुरुरासीत्श्रीमल्लक्ष्मणगुप्तश्चाभिनवगुप्तपादानां द्वादशानां गुरूणामन्यतम आसीत्। इदानीं श्रीमदत्रिगुप्तो न कश्मीरेऽवसत्स तु तत्र ललितादित्येन राज्ञा नीतः। आर्यात्रिगुप्तो वराहगुप्तस्य पूर्वजो वराहगुप्तश्च नरसिंहगुप्तस्य पिता नरसिंहगुप्तश्च श्रीमदभिनवगुप्तस्य पितासीत्। अधुना श्रीमदत्रिगुप्तस्याभिनवगुप्तपादैः सम्बन्धः सुस्पष्टः। को वसुगुप्तभट्टारक आसीत्। स महादेवगिरौ साक्षाद्भैरवाच्छ्रीशिवसूत्राण्यप्राप्णोत्। श्रीमद्वसुगुप्तः कल्लटसोमानन्दादियोग्यशिष्येषु श्रीशिवसूत्राणि प्रकाशितवाञ्छ्रीस्पन्दकारिकाश्च विरचितवान्। स एव स्पन्दशाखायाः प्रतिष्ठापकः। यतः श्रीमद्वसुगुप्तस्य शीष्यः श्रीसोमानन्द उत्पलदेवपादानां गुरुरासीत्ततः श्रीसोमानन्दस्य श्रीमदभिनवगुप्तेन सम्बन्धः स्फुटः। महामाहेश्वराभिनवगुप्तस्य मुख्यशिष्यश्च श्रीक्षेमराज आसीत्। ततस्त्रिकदर्शनमष्टशतवर्षाणि यावद्गुप्तमिव। नवदशशतके तु स्वामी मनकाक्प्रभूतवान्। तस्य महाशिष्यः स्वामी रामासीत्। राम्पादानां मुख्यशिष्यः स्वामी महताबकाक्। महताबकाक्पादानां महाशिष्यः पूजार्हः स्वामी लक्ष्मणजू रैन। स त्रिकवंशस्यान्तिमार्थप्रकाशक आसीत्। तस्माच्छ्रीमत्त्रिकदर्शनं शिवसूत्रेषु चतुष्षष्टिभैरवतन्त्रेषु च दृढमूलम्। त्रिके शास्त्राण्यन्यानि सर्वाण्यस्य विस्तारः सन्तीति॥४०८॥
Asmādṛte pūjārhairabhinavaguptapādairviracitāni tantrālokastantrasāraḥ parātrīśikāvivaraṇamityādi pustakānyanekāni| Trikadarśanaśāstrasamūhe granthānāṁ saṅghāto'timānuṣastāvat| Evamadya yāvadyattrikamiti vayamākhyāmastaccatuṣṣaṣṭibhairavatantradhṛtā upadeśā atriguptakālātkaśmīropatyakāyāṁ pratiṣṭhitāḥ| Kaḥ śrīmadatriguptasya ca śrīmadutpaladevasya ca madhyataḥ sambandhaḥ| Pūjanīya utpaladevaḥ śrīlakṣmaṇaguptasya gururāsītśrīmallakṣmaṇaguptaścābhinavaguptapādānāṁ dvādaśānāṁ gurūṇāmanyatama āsīt| Idānīṁ śrīmadatrigupto na kaśmīre'vasatsa tu tatra lalitādityena rājñā nītaḥ| Āryātrigupto varāhaguptasya pūrvajo varāhaguptaśca narasiṁhaguptasya pitā narasiṁhaguptaśca śrīmadabhinavaguptasya pitāsīt| Adhunā śrīmadatriguptasyābhinavaguptapādaiḥ sambandhaḥ suspaṣṭaḥ| Ko vasuguptabhaṭṭāraka āsīt| Sa mahādevagirau sākṣādbhairavācchrīśivasūtrāṇyaprāpṇot| Śrīmadvasuguptaḥ kallaṭasomānandādiyogyaśiṣyeṣu śrīśivasūtrāṇi prakāśitavāñchrīspandakārikāśca viracitavān| Sa eva spandaśākhāyāḥ pratiṣṭhāpakaḥ| Yataḥ śrīmadvasuguptasya śīṣyaḥ śrīsomānanda utpaladevapādānāṁ gururāsīttataḥ śrīsomānandasya śrīmadabhinavaguptena sambandhaḥ sphuṭaḥ| Mahāmāheśvarābhinavaguptasya mukhyaśiṣyaśca śrīkṣemarāja āsīt| Tatastrikadarśanamaṣṭaśatavarṣāṇi yāvadguptamiva| Navadaśaśatake tu svāmī manakākprabhūtavān| Tasya mahāśiṣyaḥ svāmī rāmāsīt| Rāmpādānāṁ mukhyaśiṣyaḥ svāmī mahatābakāk| Mahatābakākpādānāṁ mahāśiṣyaḥ pūjārhaḥ svāmī lakṣmaṇajū raina| Sa trikavaṁśasyāntimārthaprakāśaka āsīt| Tasmācchrīmattrikadarśanaṁ śivasūtreṣu catuṣṣaṣṭibhairavatantreṣu ca dṛḍhamūlam| Trike śāstrāṇyanyāni sarvāṇyasya vistāraḥ santīti||408||

"Aparte de esto (asmāt ṛte), muchos (anekāni) libros (pustakān) tales como Tantrāloka, Tantrasāra, Parātrīśikāvivaraṇa, etc. (tantrālokaḥ tantrasāraḥ parātrīśikā-vivaraṇam ityādi) fueron compuestos (viracitāni) por el adorable Abhinavagupta (pūjārhaiḥ abhinavagupta-pādaiḥ). La masa (saṅghātaḥ) de libros (granthānām) en la literatura de la filosofía Trika (trika-darśana-śāstra-samūhe) está realmente más allá del poder humano (atimānuṣaḥ tāvat). De esta forma (evam), hasta ahora (adya yāvat), lo que (yad... tad) nosotros (vayam) llamamos (ākhyāmaḥ) Trika (trikam iti) (es) las enseñanzas (upadeśāḥ) contenidas en los sesenta y cuatro Bhairavatantra-s (catuṣṣaṣṭi-bhairava-tantra-dhṛtāḥ) asentadas (pratiṣṭhitāḥ) en el valle de Cachemira (kaśmīra-upatyakāyām) desde la época de Atrigupta (atrigupta-kālāt). ¿Cuál (kaḥ) (es) la relación (sambandhaḥ) entre el venerable Atrigupta y el venerable Utpaladeva (śrīmat-atriguptasya ca śrīmatutpaladevasya ca madhyatas)? El adorable Utpaladeva (pūjanīyaḥ utpaladevaḥ) fue (āsīt) el Guru (guruḥ) del venerable Lakṣmaṇagupta (śrī-lakṣmaṇaguptasya) y (ca) el venerable Lakṣmaṇagupta (śrīmat-lakṣmaṇaguptaḥ) fue (āsīt) uno de (anyatamaḥ) los doce Guru-s (dvādaśānām gurūṇām) del eminente Abhinavagupta (abhinavagupta-pādānām). Ahora (idānīm), el ilustre Atrigupta (śrīmat-atriguptaḥ) no vivía (na... avasat) en Cachemira (kaśmīre) sino (tu) que él (saḥ) fue llevado (nītaḥ) allí (tatra) por el rey Lalitāditya (lalitādityena rājñā). El honorable Atrigupta (ārya-atriguptaḥ) (fue) el ancestro (pūrvajaḥ) de Varāhagupta (varāhaguptasya), y (ca) Varāhagupta (varāhaguptaḥ) (fue) el padre (pitā) de Narasiṁhagupta (narasiṁhaguptasya), y (ca) Narasiṁhagupta (narasiṁhaguptaḥ) fue (āsīt) el padre (pitā) del ilustre Abhinavagupta (śrīmat-abhinavaguptasya). Ahora (adhunā) la conexión (sambandhaḥ) del venerable Atrigupta (śrīmat-atriguptasya) con el eminente Abhinavagupta (abhinavagupta-pādaiḥ) es muy clara (suspaṣṭaḥ). ¿Quién (kaḥ) era (āsīt) el adorable Vasugupta (vasugupta-bhaṭṭārakaḥ)? Él (saḥ), en la montaña Mahādeva (mahādeva-girau), recibió (aprāpṇot) a los venerables Śivasūtra-s (śrī-śiva-sūtrāṇi) de Bhairava en persona (sākṣāt bhairavāt). El ilustre Vasugupta (śrīmat-vasuguptaḥ) les reveló (prakāśitavān) los venerables Śivasūtra-s (śrī-śiva-sūtrāṇi) a discípulos aptos tales como Kallaṭa, Somānanda, etc. (kallaṭa-somānanda-ādi-yogya-śiṣyeṣu) y (ca) escribió (viracitavān) las venerables Spandakārikā-s (śrī-spanda-kārikāḥ). Él mismo (saḥ eva) (fue) el fundador (pratiṣṭhāpakaḥ) de la escuela Spanda (spanda-śākhāyāḥ). Puesto que (yatas) el venerable Somānanda (śrī-somānandaḥ) —discípulo (śīṣyaḥ) del eminente Vasugupta (śrīmat-vasuguptasya)— fue (āsīt) el Guru (guruḥ) del venerable Utpaladeva (utpaladeva-pādānām), por lo tanto (tatas) la conexión (sambandhaḥ) del venerable Somānanda (śrī-somānandasya) con el ilustre Abhinavagupta (śrīmat-abhinavaguptena) es evidente (sphuṭaḥ). Y (ca) el discípulo principal (mukhya-śiṣyaḥ) del gran devoto del Gran Señor, Abhinavagupta (mahāmāheśvara-abhinavaguptasya), fue (āsīt) el venerable Kṣemarāja (śrī-kṣemarājaḥ). Después de eso (tatas), la filosofía Trika (trika-darśanam) estuvo oculta (guptam), por así decirlo (iva), durante ochocientos años (aṣṭaśata-varṣāṇi yāvat). Sin embargo (tu), en el siglo XIX (navadaśa-śatake), Svāmī Manakāk (svāmī manakāk) apareció (prabhūtavān). Su (tasya) gran discípulo (mahā-śiṣyaḥ) fue (āsīt) Svāmī Rām (svāmī rām). El discípulo principal (mukhya-śiṣyaḥ) del venerable Rām (rām-pādānām) (fue) Svāmī Mahatābakāk (svāmī mahatābakāk). El gran discípulo (mahā-śiṣyaḥ) del eminente Mahatābakāk (mahatābakāk-pādānām) (fue) el adorable (pūjārhaḥ) Svāmī Lakṣmaṇa Joo Raina (svāmī lakṣmaṇajū raina). Él (saḥ) fue (āsīt) el último exponente (antima-arthaprakāśakaḥ) del linaje Trika (trika-vaṁśasya). Por ende (tasmāt), la venerable filosofía Trika (śrīmat-trika-darśanam) está firmemente enraizada (dṛḍha-mūlam) en los Śivasūtra-s (śiva-sūtreṣu) y (ca) en los sesenta y cuatro Bhairavatantra-s (catuṣṣaṣṭi-bhairava-tantreṣu). En Trika (trike), todas (sarvāṇi) las otras (anyāni) escrituras (śāstrāṇi) son (santi) una expansión (vistāraḥ) de ello --a saber, de Śivasūtra-s y Bhairavatantra-s-- (asya... iti)"||408||

al inicio


 Verdadera Liberación

योगिनि शिवलोक एव कस्मिम्ँश्चिदागते श्रीत्रिकानुरूपम्।
मुक्तिर्न वर्तते मुक्तिरिहाधुनेश्वरव्यापकरूपत्वात्॥२०॥

इति त्रिकमुख्यमतेषु विंशश्लोकोऽयमिति॥४०९॥
Yogini śivaloka eva kasmim̐ścidāgate śrītrikānurūpam|
Muktirna vartate muktirihādhuneśvaravyāpakarūpatvāt||20||

iti trikamukhyamateṣu viṁśaśloko'yamiti||409||

"Ésta (ayam) (es) la vigésima estrofa (viṁśa-ślokaḥ) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Según el venerable Shaivismo Trika (śrī-trika-anurūpam), la Liberación (muktiḥ) no (na) tiene lugar (vartate) cuando el yogī arriba a algún mundo de Śiva (yogini śiva-loke eva kasmim̐ścid āgate). La Liberación (muktiḥ) (es) aquí (iha) (y) ahora (adhunā) debido a la todopenetrante naturaleza del Señor (īśvara-vyāpaka-rūpatvāt... iti... iti)||20||»"||409||


भारतेऽन्येषु देशेष्वपि च दर्शनानि कतिपयानि निर्दिशन्ति यद्देहपातात्परं मोक्षो वर्तत ईश्वरनिवासरूपदिव्यभुवनं प्राप्ते साधके। सङ्क्षेपेण दर्शनानि तानि जीवन्मुक्तिमपवदन्ति। तदवश्यमत्यन्तं निर्बुद्धि। किमिति। महेश्वर्य समानभावविश्वव्यापकत्वादेव। महेश्वरश्चेन्न भावसमतया विश्वव्यापकस्तर्हि स न महेश्वरः स्यादपि तु नरोऽन्यः। महेश्वरे भावसमतां विना वस्त्वन्यद्रन्ध्रपूरणार्थं स्यात्। तथाहि यदि चीनापेक्षया भारतेऽधिको महेश्वरोऽस्ति तर्ह्यन्यत्किञ्चिद्रन्ध्रं पिपर्ति। एतदशक्यं परमार्थस्यैकत्वात्। अत एव पृथिव्यपेक्षया दिव्यभुवने कस्मिंश्चिदधिको महेश्वरो नास्ति। तस्मान्मुक्तिप्राप्त्यर्थं मृत्योरनन्तरं दिव्यलोके कस्मिंश्चिद्गत्वा किमर्थम्। अपरञ्च तथाहि यदि मोक्षप्राप्तये मरणानन्तरं शिवलोके त्वया गन्तव्यं तर्हि तदप्यनर्थकम्। किमर्थम्। यतः शिवप्राप्त्यर्थेन प्रथमं शिवस्त्वया त्यक्तव्योऽर्थतस्त्वमादावेतत्पृथिव्यां शिवं त्यजसि शिवलोके शिवं प्राप्तुम्। अनर्थकस्यास्य सतोऽपि तथापि जनाः केऽपि तस्मिन्विश्वसन्ति। महेश्वरस्य विश्वव्यापकत्वस्येव मानुषनिर्बुद्धित्वं विश्वव्यापकमपि। अलमनेन। वास्तविकमोक्षः श्रीपरात्रीशिकाविवरणे प्रथमश्लोकद्वयविषये स्वव्याख्यायामभिनवगुप्तपादैर्वर्ण्यत इति॥४१०॥
Bhārate'nyeṣu deśeṣvapi ca darśanāni katipayāni nirdiśanti yaddehapātātparaṁ mokṣo vartata īśvaranivāsarūpadivyabhuvanaṁ prāpte sādhake| Saṅkṣepeṇa darśanāni tāni jīvanmuktimapavadanti| Tadavaśyamatyantaṁ nirbuddhi| Kimiti| Maheśvarya samānabhāvaviśvavyāpakatvādeva| Maheśvaraścenna bhāvasamatayā viśvavyāpakastarhi sa na maheśvaraḥ syādapi tu naro'nyaḥ| Maheśvare bhāvasamatāṁ vinā vastvanyadrandhrapūraṇārthaṁ syāt| Tathāhi yadi cīnāpekṣayā bhārate'dhiko maheśvaro'sti tarhyanyatkiñcidrandhraṁ piparti| Etadaśakyaṁ paramārthasyaikatvāt| Ata eva pṛthivyapekṣayā divyabhuvane kasmiṁścidadhiko maheśvaro nāsti| Tasmānmuktiprāptyarthaṁ mṛtyoranantaraṁ divyaloke kasmiṁścidgatvā kimartham| Aparañca tathāhi yadi mokṣaprāptaye maraṇānantaraṁ śivaloke tvayā gantavyaṁ tarhi tadapyanarthakam| Kimartham| Yataḥ śivaprāptyarthena prathamaṁ śivastvayā tyaktavyo'rthatastvamādāvetatpṛthivyāṁ śivaṁ tyajasi śivaloke śivaṁ prāptum| Anarthakasyāsya sato'pi tathāpi janāḥ ke'pi tasminviśvasanti| Maheśvarasya viśvavyāpakatvasyeva mānuṣanirbuddhitvaṁ viśvavyāpakamapi| Alamanena| Vāstavikamokṣaḥ śrīparātrīśikāvivaraṇe prathamaślokadvayaviṣaye svavyākhyāyāmabhinavaguptapādairvarṇyata iti||410||

"En India (bhārate) y (ca) también (api) en otros países (anyeṣu deśeṣu), varias (katipayāni) filosofías (darśanāni) postulan (nirdiśanti) que (yad), después de la caída del cuerpo (deha-pātāt param), la Liberación (mokṣaḥ) tiene lugar (vartate) cuando el aspirante espiritual llega (prāpte sādhake) a un mundo divino que es la Morada del Señor (īśvara-nivāsa-rūpa-divya-bhuvanam). En definitiva (saṅkṣepeṇa), esas (tāni) filosofías (darśanāni) niegan (apavadanti) a Jīvanmukti --es decir, a la Liberación en vida-- (jīvat-muktim). Eso (tad) (es), por supuesto (avaśyam), completamente (atyantam) tonto (nirbuddhi). ¿Por qué? (kimiti) ¡Porque el Gran Señor es homogéneamente omnipresente (mahā-īśvarya samānabhāva-viśvavyāpakatvāt eva)! Si (ced) el Gran Señor (mahā-īśvaraḥ) no fuese homogéneamente omnipresente (na bhāvasamatayā viśvavyāpakaḥ), entonces (tarhi) Él (saḥ) no sería (na... syāt) el Gran Señor (mahā-īśvaraḥ) sino (api tu) otro (anyaḥ) nara --o sea, otro individuo limitado-- (naraḥ). Sin (vinā) homogeneidad (bhāvasamatām) en el Gran Señor (mahā-īśvare), debería haber (syāt) otra (anyat) realidad (vastu) para llenar la brecha (randhra-pūraṇa-artham). Por ejemplo (tathāhi): Si (yadi) hay (asti) más (adhikaḥ) Gran Señor (mahā-īśvaraḥ) en India (bhārate) que en China (cīna-apekṣayā), entonces (tarhi) algo más (anyat kiñcid) llena (piparti) la brecha (randhram). Esto (etad) (es) imposible (aśakyam) porque la Más Alta Realidad es una (parama-arthasya ekatvāt). Debido a esto (atas eva), no hay (na asti) más (adhikaḥ) Gran Señor (mahā-īśvaraḥ) en un cierto mundo divino (divya-bhuvane kasmiṁścid) que en la Tierra (pṛthivī-apekṣayā). Por esa razón (tasmāt), ¿por qué (kimartham) ir (gatvā) a un cierto mundo divino (divya-loke kasmiṁścid) inmediatamente después (anantaram) de la muerte (mṛtyoḥ) para obtener Liberación (mukti-prāpti-artham)? Por otra parte (aparañca), por ejemplo (tathāhi): Si (yadi) tienes que ir (tvayā gantavyam) al mundo de Śiva (śiva-loke) después de morir (maraṇa-anantaram) para conseguir Liberación (mokṣa-prāptaye), entonces (tarhi) eso (tad) (es) también (api) absurdo (anarthakam). ¿Por qué? (kimartham) Porque (yatas), para alcanzar a Śiva (śiva-prāpti-arthena) primero tienes que abandonar a Śiva (prathamam śivaḥ tvayā tyaktavyaḥ), o sea (arthatas), al principio (ādau)(tvam) abandonas (tyajasi) a Śiva (śivam) sobre esta Tierra (etad-pṛthivyām) para alcanzar (prāptum) a Śiva (śivam) en el mundo de Śiva (śiva-loke). Aunque esto sea disparatado (anarthakasya asya sataḥ api), aún así (tathā api) alguna (ke api) gente (janāḥ) cree (viśvasanti) en eso (tasmin). Como (iva) en el caso de la omnipresencia (viśvavyāpakatvasya) del Gran Señor (mahā-īśvarasya), la tontería humana (mānuṣa-nirbuddhitvam) es también omnipresente (viśvavyāpakam api). ¡Basta (alam) de esto (anena)! La verdadera Liberación (vāstavika-mokṣaḥ) fue descripta (varṇyate) por el eminente Abhinavagupta (abhinavagupta-pādaiḥ) en su explicación (sva-vyākhyāyām) acerca de las primeras dos estrofas (prathama-śloka-dvaya-viṣaye) en el venerable Parātrīśikāvivaraṇa (śrī-parātrīśikā-vivaraṇe... iti)"||410||


स्वपरात्रीशिकाविवरणे श्रीमदभिनवगुप्त आह

प्रयोजनं च सर्वप्रमातॄणां विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानामित्थं निजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः। प्राणदेहादिभूमावेव ह्यन्तर्बहिष्करणविषयायां प्रेरणाख्यायामुद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिः - इति गीयते। त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः किमपेक्षया वेति। तदुक्तं श्रीस्पन्दे

इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत्।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः॥

इति। इति। अधुनेदं व्याख्यास्यामीति॥४११॥
Svaparātrīśikāvivaraṇe śrīmadabhinavagupta āha

Prayojanaṁ ca sarvapramātṝṇāṁ vibhoḥ paraśaktipātānugrahavaśotpannaitāvadanuttarajñānabhājanabhāvānāmitthaṁ nijasvarūpahṛdayaṅgamībhāvena nijāmodabharakrīḍābhāsitabhedasya nikhilabandhābhimatatattvavrātasya svātmacamatkārapūrṇāhantātādātmyabhairavasvarūpābhedasamāveśātmikā jīvata eva muktiḥ| Prāṇadehādibhūmāveva hyantarbahiṣkaraṇaviṣayāyāṁ preraṇākhyāyāmudyogabalajīvanādirūpāyāṁ rūḍhasya bandhābhimatebhyo muktiḥ — Iti gīyate| Truṭite'pi hi māyīye saṁskāramātre keyaṁ muktivācoyuktiḥ kimapekṣayā veti| Taduktaṁ śrīspande

Iti vā yasya saṁvittiḥ krīḍātvenākhilaṁ jagat|
Sa paśyansatataṁ yukto jīvanmukto na saṁśayaḥ||

iti| iti| Adhunedaṁ vyākhyāsyāmīti||411||

"En su Parātrīśikāvivaraṇa (sva-parātrīśikā-vivaraṇe), el ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) dijo (āha):

«Y (ca) de entre todos los experimentadores autocontrolados (sarva-pramātṝṇām vibhoḥ) (o) seres vivientes (bhāvānām) que se han convetido en receptáculos (bhājana) del Conocimiento (jñāna) de tal (etāvat) Anuttara --la Más Alta Realidad-- (anuttara) surgido (utpanna) bajo la influencia de (vaśa) la Gracia divina (anugraha) en la forma del más elevado (para) descenso de (pāta) Poder (śakti), el propósito (de esta escritura) (prayojanam) (es) la Liberación (muktiḥ) de un ser viviente (jīvataḥ) que de esta manera (ittham) por medio del sentimiento (bhāvena) que proviene desde el Corazón (hṛdayaṅgamī) (llamado) su propia (nija) naturaleza esencial (sva-rūpa) (se da cuenta de que) el grupo entero de (nikhila... vrātasya) tattva-s o categorías (tattva), (en general) considerado (abhimata) como esclavitud (bandha), es (realmente) distintas divisiones (bhedasya) aparecidas (ābhāsita) a partir del Juego (krīḍā) que no es nada más que la abundancia (bhara) de su (nija) Dicha (āmoda). (Esta Liberación) consiste en (ātmikā) una absorción (samāveśa) en la no dualidad (abheda) de la naturaleza (sva-rūpa) de Bhairava (bhairava) (caracterizada por) una identidad con (tādātmya) la Perfecta (pūrṇa) conciencia del Yo (ahantā) que aparece como el Deleite (camatkāra) del propio Ser (sva-ātma).

Se dice que (iti gīyate), en el caso de alguien que esté situado (rūḍhasya) en la etapa (bhūmau eva) de energía vital (prāṇa), cuerpo (deha) y todo eso (ādi), la cual --la antedicha etapa-- está verdaderamente en la esfera (hi... viṣayāyām) del Antaḥkaraṇa y Bahiṣkaraṇa (antar-bahis-karaṇa), se denomina (ākhyāyām) estimuladora (preraṇa) (y) cuya forma es (rūpāyām) enérgico y continuo empeño (udyoga), fuerza (bala), vida (jīvana), etc. (ādi), (la verdadera Liberación es) un librarse (muktiḥ) de (todo eso) a lo cual se lo considera (abhimatebhyaḥ) como esclavitud (bandha).

(Sin embargo,) cuando lo que es meramente saṁskāra --impresión acumulada-- máyico es destruido (truṭite api hi māyīye saṁskāra-mātre), "¿qué (kā) (es) esta (iyam) declaración (vācas-yuktiḥ) de Liberación (mukti)? ¿O (vā) con referencia a (apekṣayā) qué (kim... iti) (se la menciona)?.

Eso mismo (tad) se dice (uktam) en las venerables Spandakārikā-s (śrī-spande):

'O (iti vā) el (saḥ) que tiene ese (yasya) conocimiento o realización (saṁvittiḥ) (y) está constantemente (satatam) unido (con el Ser Supremo) (yuktaḥ) ve (paśyan) al mundo (jagat) entero (akhilam) como un juego (divino) (krīḍātvena). Él es un liberado en vida (jīvanmuktaḥ), (sobre eso) no hay ninguna (na) duda (saṁśayaḥ... iti... iti)'.»

Ahora (adhunā) explicaré (vyākhyāsyāmi) esto (idam... iti)"||411||


अभिनवगुप्तपादानां पश्यतो विभ्राजमानशब्दवृत्तेस्तस्योपदेशस्यार्थः सुस्पष्टः। मोक्षः साक्षात्कारो यत्षट्त्रिंशत्तत्त्वनिखिलव्रातस्तावदानन्दपूर्णदिव्यविलासः। तस्मान्मोक्षः स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशोऽर्थान्मोक्षः परभैरवोऽहमिति पूर्णोपलब्धिः। अन्ये तु निर्दिशन्ति यन्मुक्तिर्बन्धाभिमतेभ्यस्तत्त्वेभ्यो मोचनम्। तथाहि प्रानदेहादिभूमौ रूढो बुद्ध्यहङ्कारमनोमयान्तःकरणविषये च ज्ञानकर्मेन्द्रियात्मकबहिष्करणविषये च सदा निवसति। तेषां मते बन्धो यन्त्रं चालयितुं निरन्तरप्रयत्नं संसूचयति। एवं तज्जनानुरूपेण वास्तविकमोक्षो बन्धाभिमतात्तस्मात्सर्वस्मान्मोचनमेव। ते दुर्दैववशाद्भ्रान्ताः। तन्न वास्तविकमोक्षोऽसंशयम्। वास्तविकमोक्षो न तत्त्वेभ्यो निस्तार एवापि तु परभैरवेण तादात्म्यप्राप्तिर्यथा षट्त्रिंशत्तत्त्वसमूहो महेश्वरस्य दिव्यक्रीडात्वेन दृश्यतेऽर्थाद्वास्तविकमुक्तिः खलु परभैरवस्य स्वातन्त्र्याधिगमः। वास्तविकमोक्ष आगत ईदृशसाक्षात्काराग्निना सञ्चितागामिकर्मण्यशेषेण भस्मीभूते। काले तस्मिंस्तत्त्वानि सर्वाणि परभैरवशरीरत्वेनोपलभ्यन्ते। तर्हि केयं तत्त्वेभ्यो मोचनात्मकमुक्तिवाचोयुक्तिः किमपेक्षया वा यदि सर्वतत्त्वानि प्रतापवत्परभैरवरूपाणि। यच्छ्रीमदभिनवगुप्तः स्वपूज्ये परात्रीशिकाविवरण उक्तवांस्तस्य विषये तन्मम विनतमतम्। श्रीस्पन्दकारिकासु २.५ श्रीमद्वसुगुप्तो वास्तविकमोक्षं विभूत्या निरूपयति। सङ्क्षेपेण मुक्तिरिहाधुना न तु मरणानन्तरं दूरशिवलोके कस्मिम्ँश्चिदेवेति॥४१२॥
Abhinavaguptapādānāṁ paśyato vibhrājamānaśabdavṛttestasyopadeśasyārthaḥ suspaṣṭaḥ| Mokṣaḥ sākṣātkāro yatṣaṭtriṁśattattvanikhilavrātastāvadānandapūrṇadivyavilāsaḥ| Tasmānmokṣaḥ svātmacamatkārapūrṇāhantātādātmyabhairavasvarūpābhedasamāveśo'rthānmokṣaḥ parabhairavo'hamiti pūrṇopalabdhiḥ| Anye tu nirdiśanti yanmuktirbandhābhimatebhyastattvebhyo mocanam| Tathāhi prānadehādibhūmau rūḍho buddhyahaṅkāramanomayāntaḥkaraṇaviṣaye ca jñānakarmendriyātmakabahiṣkaraṇaviṣaye ca sadā nivasati| Teṣāṁ mate bandho yantraṁ cālayituṁ nirantaraprayatnaṁ saṁsūcayati| Evaṁ tajjanānurūpeṇa vāstavikamokṣo bandhābhimatāttasmātsarvasmānmocanameva| Te durdaivavaśādbhrāntāḥ| Tanna vāstavikamokṣo'saṁśayam| Vāstavikamokṣo na tattvebhyo nistāra evāpi tu parabhairaveṇa tādātmyaprāptiryathā ṣaṭtriṁśattattvasamūho maheśvarasya divyakrīḍātvena dṛśyate'rthādvāstavikamuktiḥ khalu parabhairavasya svātantryādhigamaḥ| Vāstavikamokṣa āgata īdṛśasākṣātkārāgninā sañcitāgāmikarmaṇyaśeṣeṇa bhasmībhūte| Kāle tasmiṁstattvāni sarvāṇi parabhairavaśarīratvenopalabhyante| Tarhi keyaṁ tattvebhyo mocanātmakamuktivācoyuktiḥ kimapekṣayā vā yadi sarvatattvāni pratāpavatparabhairavarūpāṇi| Yacchrīmadabhinavaguptaḥ svapūjye parātrīśikāvivaraṇa uktavāṁstasya viṣaye tanmama vinatamatam| Śrīspandakārikāsu 2.5 śrīmadvasugupto vāstavikamokṣaṁ vibhūtyā nirūpayati| Saṅkṣepeṇa muktirihādhunā na tu maraṇānantaraṁ dūraśivaloke kasmim̐ścideveti||412||

"Pese al pomposo estilo de escritura (paśyatas vibhrājamāna-śabdavṛtteḥ) del venerable Abhinavagupta (abhinavagupta-pādānām), el significado (arthaḥ) de su enseñanza (tasya upadeśasya) es muy claro (suspaṣṭaḥ). La Liberación (mokṣaḥ) (es) darse cuenta de (sākṣātkāraḥ) que (yad) el grupo entero de treinta y seis categorías (ṣaṭtriṁśat-tattva-nikhila-vrātaḥ) (es) realmente (tāvat) un Pasatiempo divino lleno de Bienaventuranza (ānanda-pūrṇa-divya-vilāsaḥ). Por lo tanto (tasmāt), la Liberación (mokṣaḥ) (es) una absorción en la no dualidad de la naturaleza de Bhairava (caracterizada por) una identidad con la Perfecta conciencia del Yo que aparece como el Deleite del propio Ser (sva-ātma-camatkāra-pūrṇa-ahantā-tādātmya-bhairava-svarūpa-abheda-samāveśaḥ), es decir (arthāt), la Liberación (mokṣaḥ) (es) un pleno darse cuenta de (pūrṇa-upalabdhiḥ) que (iti) 'Yo (aham) (soy) Parabhairava (para-bhairavaḥ... iti)'. Pero (tu) otra gente (anye) afirma (nirdiśanti) que (yad) la Liberación (muktiḥ) (es) librarse (mocanam) de las categorías (tattvebhyaḥ) que son (erróneamente) consideradas como esclavitud (bandha-abhimatebhyaḥ). Por ejemplo (tathāhi): El que está situado (rūḍhaḥ) en la etapa de energía vital cuerpo y todo eso (prāna-deha-ādi-bhūmau) siempre (sadā) vive (nivasati) en la esfera del Antaḥkaraṇa que consiste en intelecto, ego y mente (buddhi-ahaṅkāra-manas-maya-antaḥkaraṇa-viṣaye) y (ca... ca) en la esfera del Bahiṣkaraṇa que consiste en poderes de percepción y acción (jñāna-karma-indriya-ātmaka-bahiṣkaraṇa-viṣaye). En su opinión (teṣām mate), la esclavitud (bandhaḥ) implica (saṁsūcayati) un constante esfuerzo (nirantara-prayatnam) para hacer que la maquinaria se mueva (yantram cālayitum). De este modo (evam), según esa gente (tad-jana-anurūpeṇa), la verdadera Liberación (vāstavika-mokṣaḥ) (es) librarse (mocanam eva) de todo eso (tasmāt sarvasmāt) (erróneamente) considerado como esclavitud (bandha-abhimatāt). Ellos (te), desafortunadamente (durdaivavaśāt), están equivocados (bhrāntāḥ). Eso (tad), indudablemente (asaṁśayam), no es (na) verdadera Liberación (vāstavika-mokṣaḥ). La verdadera Liberación (vāstavika-mokṣaḥ) no es (na) un escape (nistāraḥ eva) de categorías (tattvebhyaḥ) sino (api tu) el logro de identidad (tādātmya-prāptiḥ) con Parabhairava (para-bhairaveṇa) de forma que (yathā) el grupo de treinta y seis categorías (ṣaṭtriṁśat-tattva-samūhaḥ) se perciba (dṛśyate) como un Juego divino (divya-krīḍātvena) del Gran Señor (mahā-īśvarasya), es decir (arthāt), la verdadera Liberación (vāstavika-muktiḥ) (es) ciertamente (khalu) la adquisición de la Libertad Absoluta (svātantrya-adhigamaḥ) de Parabhairava (para-bhairavasya). Cuando llega la verdadera Liberación (vāstavika-mokṣe āgate), los karma-s acumulado y futuro (sañcita-āgāmi-karmaṇī) son completamente incinerados (aśeṣeṇa bhasmībhūte) por el Fuego de tal acto de darse cuenta (īdṛśa-sākṣātkāra-agninā). En ese momento (kāle tasmin), todas las categorías (tattvāni sarvāṇi) se perciben (upalabhyante) como el Cuerpo de Parabhairava (para-bhairava-śarīratvena). Entonces (tarhi), ¿qué (kā) (es) esta (iyam) declaración de Liberación que consiste en un librarse (mocana-ātmaka-mukti-vācas-yuktiḥ) de categorías (tattvebhyaḥ)?, ¿o (vā) con referencia a (apekṣayā) qué (kim) (se la menciona) si (yadi) todas las categorías (sarva-tattvāni) son el Glorioso Parabhairava (pratāpavat-para-bhairava-rūpāṇi)? Ésa (tad) (es) mi (mama) humilde opinión (vinata-matam) sobre lo que (yad... tasya viṣaye) el ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) dijo (uktavān) en su adorable Parātrīśikāvivaraṇa (sva-pūjye parātrīśikā-vivaraṇe). En las venerables Spandakārikā-s 2.5 (śrī-spanda-kārikāsu 2.5), el ilustre Vasugupta (śrīmat-vasuguptaḥ) magníficamente (vibhūtyā) define (nirūpayati) a la verdadera Liberación (vāstavika-mokṣam). En definitiva (saṅkṣepeṇa), ¡la Liberación (muktiḥ) (es) aquí (iha) (y) ahora (adhunā) y no (na tu) en algún remoto mundo de Śiva (dūra-śiva-loke kasmim̐ścid eva) inmediatamente después de la muerte (maraṇa-anantaram... iti)!"||412||

al inicio


 Upāya-s o medios

यद्यप्यन्ते मुक्तिर्परमेश्वरस्य वरो महायोगिने तु।
श्रीमत्त्रिक एव तथापि शाम्भवः शाक्त आणव इति विवृताश्च॥२१॥
इच्छोपायाभिहितश्च शाम्भवोपायो ज्ञानोपायाख्यः।
शाक्तोपायस्त्वाणवोपायः पुनरपि क्रियोपायाह्वः॥२२॥
इच्छोपाये हि निर्विकल्पत्वं ज्ञानोपाये चावधानम्।
अहंविमर्शेऽपि च क्रियोपायेऽसन्देहं शेषं सर्वम्॥२३॥

इति त्रिकमुख्यमतेष्वेकविंशश्लोकात्त्रयोविंशश्लोकपर्यन्तं श्लोकत्रयमेतदिति॥४१३॥
Yadyapyante muktirparameśvarasya varo mahāyogine tu|
Śrīmattrika eva tathāpi śāmbhavaḥ śākta āṇava iti vivṛtāśca||21||
Icchopāyābhihitaśca śāmbhavopāyo jñānopāyākhyaḥ|
Śāktopāyastvāṇavopāyaḥ punarapi kriyopāyāhvaḥ||22||
Icchopāye hi nirvikalpatvaṁ jñānopāye cāvadhānam|
Ahaṁvimarśe'pi ca kriyopāye'sandehaṁ śeṣaṁ sarvam||23||

iti trikamukhyamateṣvekaviṁśaślokāttrayoviṁśaślokaparyantaṁ ślokatrayametaditi||413||

"Ésta (etad) (es) una tríada de estrofas (śloka-trayam) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la vigésima primera estrofa (ekaviṁśa-ślokāt) hasta la vigésima tercera estrofa (trayoviṁśa-śloka-paryantam):

«Aunque (yadi api) la Liberación (muktiḥ) (es) al final (ante) ciertamente (tu) la dádiva (varaḥ) del Señor Supremo (parama-īśvarasya) para el gran Yogī (mahā-yogine), aún así (tathā api), en el venerable Trika (śrīmat-trike eva), 'Śāmbhavopāya, Śāktopāya (y) Āṇavopāya' (śāmbhavaḥ śāktaḥ āṇavaḥ iti) se explican (vivṛtāḥ ca)||21||

Śāmbhavopāya (śāmbhava-upāyaḥ) es conocido también como Icchopāya (icchā-upāya-abhihitaḥ ca), Śāktopāya (śākta-upāyaḥ tu) es denominado (también) Jñānopāya (jñāna-upāya-ākhyaḥ), (y finalmente) Āṇavopāya (āṇava-upāyaḥ) es llamado también Kriyopāya (punar api kriyā-upāya-āhvaḥ)||22||

En Icchopāya (icchopāye hi) (hay) ausencia de vikalpa-s --fluctuaciones mentales-- (nirvikalpatvam), en Jñānopāya (jñānopāye ca) (hay) atención (avadhānam) a la conciencia del Yo (ahaṁ-vimarśe), y (api ca) en Kriyopāya (kriyopāye) (hay) indudablemente (asandeham) todo (sarvam) el resto (śeṣam... iti... iti)||23||»"||413||


त्रिके किञ्चिदतीव विलक्षणं भवति - यद्यपि त्रिकदर्शनं केवलं परभैरवस्यानुग्रहाधीनं तथापि दर्शनमेतद्यथाशक्यं मोक्षानुभवमभिगन्तुमुपायत्रयं निर्दिशति। श्रीतन्त्रालोके ३.२११-२१४ अभिनवगुप्तपादैरुपायत्रयमविस्तरेण निरूपितम्

पूर्वं विसृज्यसकलं कर्तव्यं शून्यतानले।
चित्तविश्रान्तिसञ्ज्ञोऽयमाणवस्तदनन्तरम्॥२११॥
दृष्टश्रुतादितद्वस्तुप्रोन्मुखत्वं स्वसंविदि।
चित्तसम्बोधनामोक्तः शाक्तोल्लासभरात्मकः॥२१२॥
तत्रोन्मुखत्वतद्वस्तुसङ्घट्टाद्वस्तुनो हृदि।
रूढेः पूर्णतयावेशान्मितचित्तलयाच्छिवे॥२१३॥
प्राग्वद्भविष्यदौन्मुख्यसम्भाव्यमिततालयात्।
चित्तप्रलयनामासौ विसर्गः शाम्भवः परः॥२१४॥

इति। अधुनैतत्सर्वं श्रीमदभिनवगुप्तेनोक्तं व्याख्यास्यामीति॥४१४॥
Trike kiñcidatīva vilakṣaṇaṁ bhavati - Yadyapi trikadarśanaṁ kevalaṁ parabhairavasyānugrahādhīnaṁ tathāpi darśanametadyathāśakyaṁ mokṣānubhavamabhigantumupāyatrayaṁ nirdiśati| Śrītantrāloke 3.211-214 abhinavaguptapādairupāyatrayamavistareṇa nirūpitam

Pūrvaṁ visṛjyasakalaṁ kartavyaṁ śūnyatānale|
Cittaviśrāntisañjño'yamāṇavastadanantaram||211||
Dṛṣṭaśrutāditadvastupronmukhatvaṁ svasaṁvidi|
Cittasambodhanāmoktaḥ śāktollāsabharātmakaḥ||212||
Tatronmukhatvatadvastusaṅghaṭṭādvastuno hṛdi|
Rūḍheḥ pūrṇatayāveśānmitacittalayācchive||213||
Prāgvadbhaviṣyadaunmukhyasambhāvyamitatālayāt|
Cittapralayanāmāsau visargaḥ śāmbhavaḥ paraḥ||214||

iti| Adhunaitatsarvaṁ śrīmadabhinavaguptenoktaṁ vyākhyāsyāmīti||414||

"En Trika (trike) algo (kiñcid) muy (atīva) extraño (vilakṣaṇam) sucede (bhavati) — Aunque (yadi api) la filosofía Trika (trika-darśanam) solamente (kevalam) depende de la Gracia (anugraha-adhīnam) de Parabhairava (para-bhairavasya), aún así (tathā api) esta (etad) filosofía (darśanam) indica (nirdiśati) una tríada de medios (upāya-trayam) para acercase (abhigantum) a la experiencia de Liberación (mokṣa-anubhavam) tanto como sea posible (yathāśakyam). En el venerable Tantrāloka 3.211-214 (śrī-tantrāloke), la tríada de medios (upāya-trayam) es concisamente descripta (avistareṇa nirūpitam) por el eminente Abhinavagupta (abhinavagupta-pādaiḥ):

«Primeramente (pūrvam), todo lo que ha de emitirse (visṛjya-sakalaṁ) debe colocarse (kartavyam) en el fuego de la vacuidad (śūnyatā-anale). Esta (ayam) (emisión) 'āṇava' --lit. relativa al aṇu o ser limitado-- (āṇavaḥ) porta el nombre de 'un reposo de la mente' (citta-viśrānti-sañjñaḥ).

Luego (tadanantaram), se dice que (uktaḥ) la orientación hacia la propia Conciencia por parte de esas cosas que fueron vistas, oídas, etc. (dṛṣṭa-śruta-ādi-tad-vastu-pronmukhatvam sva-saṁvidi) tiene el nombre de 'iluminación de la mente' (citta-sambodha-nāma), (y es emisión 'śākta' porque) consiste en un exceso del esplendor y de la dicha de Śakti (śākta-ullāsa-bhara-ātmakaḥ).

Bajo esas circunstancias (tatra), por medio de la unión de esas cosas que se orientan (de ese modo) (unmukhatva-tad-vastu-saṅghaṭṭāt), por medio de un establecimiento (rūḍheḥ) de esas cosas --lit. de esa cosa-- (vastunas) en el Corazón (hṛdi), por medio de una penetración (āveśāt) dotada de Plenitud (pūrṇatayā), por medio de una disolución de la mente limitada (mita-citta-layāt) en Śiva (śive), por medio de la disolución de cualquier posible limitación debido a una orientación futura como antes (prāk-vat-bhaviṣyat-aunmukhya-sambhāvya-mitatā-layāt), (existe) esa (asau) suprema (paraḥ) emisión (visargaḥ) 'śāmbhava' (śāmbhavaḥ) cuyo nombre es 'disolución de la mente' (citta-pralaya-nāma... iti)||211-214||»

Ahora (adhunā) explicaré (vyākhyāsyāmi) todo esto (etad sarvam) que dijo el ilustre Abhinavagupta (śrīmat-abhinavaguptena uktam... iti)"||414||


श्रीमदभिनवगुप्त उपदिशति यत्त्वं प्रथमं शाम्भवोपायमाश्रयेथा यदि च शाम्भवोपायोऽतीव दुष्करस्तर्हि त्वं शाक्तोपायमाश्रयेथा यदि च शाक्तोपायोऽतीव दुष्करस्तदा त्वमाणवोपायमाश्रयेथा एव। कलियुगे घोरेऽस्मिन्दौर्भाग्येनादौ साधकैः प्रायेणाणवोपाय आश्रयितव्यः। आणव उपाय इत्याणवोपायशब्दस्यार्थः। आणवोपायेऽर्थः शून्यता। योगिना पुनः पुनः शून्यतायामधिगतायां स शाक्तोपायं गच्छेत्। आणवोपायः क्रियोपायाख्योऽप्यस्य क्रियाशक्तिमूलत्वात्। अत्र देशद्वयबन्धश्चित्तस्य। आणवोपाये यद्यपि बहुविधाभ्यासास्तथापि मम मते मन्त्रध्यानं च वर्णश्च मुख्याभ्यासाः। ॐ नमः शिवायेति मया प्रशस्तो मन्त्रः। वर्णे हसध्वनौ शृण्वन्योगिनो बहिर्द्वादशान्त उच्छ्वासान्ते वा हृदये श्वासान्ते वैकाग्रता। आणवोपायश्चित्तविश्रान्तिनामकोऽपि। किमर्थम्। यत उपायेऽस्मिंश्चित्तं शून्यतां गतम्। आणवोपायात्पश्चाच्छाक्तोपायं त्वं प्रविशसि। शाक्त उपाय इति शाक्तोपायशब्दस्यार्थः। शाक्तोपायो ज्ञानोपायाख्योऽप्यस्य ज्ञानशक्तिमूलत्वात्। अत्रैकदेशबन्धश्चित्तस्य। देशोऽयमहंविमर्शः। यदा त्वं शाक्तोपायं प्रविशसि तदा त्वं गुरुपादयोस्तिष्ठसि। किमिति। यतः शाक्तोपायात्त्वं गुरुप्रसादमधिगन्तुं शक्तः। रहस्यानीमानि सर्वाणि स्वामिभिर्लक्ष्मणजूपादैः प्रकाशितानि। गत्योर्द्वयोर्मध्येऽहंविमर्शं त्वं प्राप्नोसि तथाहि विकल्पयोर्द्वयोर्मध्यतो वावस्थयोर्द्वयोर्मध्यतो वा पदयोर्द्वयोर्मध्यतो वा इत्यादिप्रकारेण। शाक्तोपायश्चित्तसम्बोधनामकोऽपि। किमर्थम्। यतस्त्वया शक्तित्वेनोपलब्धे चित्ते त्वं शाम्भवोपायं गच्छस्यर्थात्त्वं मायातत्त्वसमुद्रं तरसि विज्ञानाकलतामवाप्नोसि चेति॥४१५॥
Śrīmadabhinavagupta upadiśati yattvaṁ prathamaṁ śāmbhavopāyamāśrayethā yadi ca śāmbhavopāyo'tīva duṣkarastarhi tvaṁ śāktopāyamāśrayethā yadi ca śāktopāyo'tīva duṣkarastadā tvamāṇavopāyamāśrayethā eva| Kaliyuge ghore'smindaurbhāgyenādau sādhakaiḥ prāyeṇāṇavopāya āśrayitavyaḥ| Āṇava upāya ityāṇavopāyaśabdasyārthaḥ| Āṇavopāye'rthaḥ śūnyatā| Yoginā punaḥ punaḥ śūnyatāyāmadhigatāyāṁ sa śāktopāyaṁ gacchet| Āṇavopāyaḥ kriyopāyākhyo'pyasya kriyāśaktimūlatvāt| Atra deśadvayabandhaścittasya| Āṇavopāye yadyapi bahuvidhābhyāsāstathāpi mama mate mantradhyānaṁ ca varṇaśca mukhyābhyāsāḥ| Om̐ namaḥ śivāyeti mayā praśasto mantraḥ| Varṇe hasadhvanau śṛṇvanyogino bahirdvādaśānta ucchvāsānte vā hṛdaye śvāsānte vaikāgratā| Āṇavopāyaścittaviśrāntināmako'pi| Kimartham| Yata upāye'smiṁścittaṁ śūnyatāṁ gatam| Āṇavopāyātpaścācchāktopāyaṁ tvaṁ praviśasi| Śākta upāya iti śāktopāyaśabdasyārthaḥ| Śāktopāyo jñānopāyākhyo'pyasya jñānaśaktimūlatvāt| Atraikadeśabandhaścittasya| Deśo'yamahaṁvimarśaḥ| Yadā tvaṁ śāktopāyaṁ praviśasi tadā tvaṁ gurupādayostiṣṭhasi| Kimiti| Yataḥ śāktopāyāttvaṁ guruprasādamadhigantuṁ śaktaḥ| Rahasyānīmāni sarvāṇi svāmibhirlakṣmaṇajūpādaiḥ prakāśitāni| Gatyordvayormadhye'haṁvimarśaṁ tvaṁ prāpnosi tathāhi vikalpayordvayormadhyato vāvasthayordvayormadhyato vā padayordvayormadhyato vā ityādiprakāreṇa| Śāktopāyaścittasambodhanāmako'pi| Kimartham| Yatastvayā śaktitvenopalabdhe citte tvaṁ śāmbhavopāyaṁ gacchasyarthāttvaṁ māyātattvasamudraṁ tarasi vijñānākalatāmavāpnosi ceti||415||

"El venerable Abhinavagupta (śrīmat-abhinavaguptaḥ) enseña (upadiśati) que (yad)(tvam) deberías primeramente recurrir a (prathamam... āśrayethāḥ) Śāmbhavopāya (śāmbhava-upāyam), y (ca) si (yadi) Śāmbhavopāya (śāmbhava-upāyaḥ) es excesivamente difícil (atīva duṣkaraḥ), entonces (tarhi) deberías recurrir a (tvam... āśrayethāḥ) Śāktopāya (śākta-upāyam), y (ca) si (yadi) Śāktopāya (śākta-upāyaḥ) es excessivamente difícil (atīva duṣkaraḥ), entonces (tadā) deberías recurrir a (tvam... āśrayethāḥ) Āṇavopāya (āṇava-upāyam... eva). En este espantoso Kaliyuga (kali-yuge ghore asmin), desgraciadamente (daurbhāgyena), los aspirantes espirituales deben al principio generalmente recurrir a Āṇavopāya (ādau sādhakaiḥ prāyeṇa āṇava-upāyaḥ āśrayitavyaḥ). El significado (arthaḥ) de la palabra 'Āṇavopāya' (āṇava-upāya-śabdasya) es 'medio (upāyaḥ) que le atañe al aṇu o átomo --o sea, al nara o individuo limitado-- (āṇavaḥ... iti)'. La meta (arthaḥ) en Āṇavopāya (āṇava-upāye) (es) la vacuidad (śūnyatā). Cuando la vacuidad es alcanzada (śūnyatāyām adhigatāyām) una y otra vez (punar punar) por el yogī (yoginā), él (saḥ) se mueve (gacchet) a Śāktopāya (śākta-upāyam). Āṇavopāya (āṇava-upāyaḥ) también se llama Kriyopāya (kriyā-upāya-ākhyaḥ api) porque se basa en la Kriyāśakti o Poder de Acción (asya kriyā-śakti-mūlatvāt). Aquí (atra) la fijación de la mente es en dos puntos (deśa-dvaya-bandhaḥ cittasya). Aunque (yadi api) en Āṇavopāya (āṇava-upāye) (existen) prácticas de muchas clases (bahuvidha-abhyāsāḥ), aún así (tathā api), en mi opinión (mama mate), la meditación en un Mantra (mantra-dhyānam) y (ca... ca) Varṇa (varṇaḥ) (son) las prácticas principales (mukhya-abhyāsāḥ). El Mantra (mantraḥ) que recomiendo (mayā praśastaḥ) (es) 'Om̐ namaḥ śivāya' (om̐ namaḥ śivāya iti). En Varṇa (varṇe), mientras escucha (śṛṇvan) los sonidos 'ha' y 'sa' --'ha' mientras inhala y 'sa' mientras exhala-- (ha-sa-dhvanau), la imperturbable atención (ekāgratā) del yogī (yoginaḥ) (está) en el bahirdvādaśānta --en el dvādaśānta externo-- (bahis-dvādaśa-ante) —al final de la exhalación (ucchvāsa-ante)— o (vā... vā) en el corazón (hṛdaye) —al final de la inhalación (śvāsa-ante)—. Āṇavopāya (āṇava-upāyaḥ) también se llama 'un reposo de la mente' (citta-viśrānti-nāmakaḥ api). ¿Por qué? (kimartham) Porque (yatas) en este upāya o medio (upāye asmin) la mente (cittam) se vuelve un vacío (śūnyatām gatam). Después de (paścāt) Āṇavopāya (āṇava-upāyāt), entras (praviśasi) a Śāktopāya (śākta-upāyam). El significado (arthaḥ) de la palabra 'Śāktopāya' (śākta-upāya-śabdasya) es 'medio (upāyaḥ) que le atañe a Śakti --o sea, a Bhairavī-- (śāktaḥ... iti)'. Śāktopāya (śākta-upāyaḥ) también se llama Jñānopāya (jñāna-upāya-ākhyaḥ api) porque se basa en Jñānaśakti o Poder de Conocimiento (asya jñāna-śakti-mūlatvāt). Aquí (atra) la fijación de la mente es en un punto (eka-deśa-bandhaḥ cittasya). Este (ayam) punto (deśaḥ) (es) la conciencia del Yo (aham-vimarśaḥ). Cuando (yadā) entras (tvam... praviśasi) a Śāktopāya (śākta-upāyam), entonces (tadā)(tvam) estás (tiṣṭhasi) a los pies del Guru (guru-pādayoḥ). ¿Por qué? (kimiti) Porque (yatas) desde Śāktopāya (śākta-upāyāt) puedes (tvam... śaktaḥ) obtener (adhigantum) el Favor del Guru (guru-prasādam). Todos (sarvāṇi) estos (imāni) misterios (rahasyāni) fueron revelados (prakāśitāni) por el venerable Svāmī Lakṣmaṇa Joo (svāmibhiḥ lakṣmaṇajū-pādaiḥ). Tú (tvam) hallas (prāpnosi) a la conciencia del Yo (aham-vimarśam) entre dos movimientos (gatyoḥ dvayoḥ madhye), por ejemplo (tathāhi): Entre dos vikalpa-s --es decir, pensamientos-- (vikalpayoḥ dvayoḥ madhyatas) o (vā) entre dos estados --p. ej. entre vigilia y sueño-- (avasthayoḥ dvayoḥ madhyatas) o (vā... vā) entre dos pasos (padayoḥ dvayoḥ madhyatas), y así sucesivamente (ityādiprakāreṇa). Śāktopāya (śākta-upāyaḥ) también se llama 'iluminación de la mente' (citta-sambodha-nāmakaḥ api). ¿Por qué? (kimartham) Porque (yatas) cuando percibes a la mente (tvayā... upalabdhe citte) como Śakti (śaktitvena), te mueves (tvam... gacchasi) a Śāmbhavopāya (śāmbhava-upāyam), es decir (arthāt), cruzas por sobre (tvam... tarasi) el océano de la categoría Māyā (māyā-tattva-samudram) y (ca) llegas (avāpnosi) al estado de Vijñānākala (vijñāna-akalatām... iti)"||415||


शाम्भव उपाय इति शाम्भवोपायशब्दस्यार्थः। शाम्भवोपायेऽर्थो मोक्षः। शाम्भवोपाय इच्छोपायाख्योऽप्यस्येच्छाशक्तिमूलत्वात्। अत्रैकदेशेऽपि बन्धश्चित्तस्य नास्ति। एवं शाम्भवोपायोऽत्यन्तं निराधारः। शाम्भवोपायश्चित्तप्रलयनामकोऽपि। किमर्थम्। यत उपायेऽस्मिंश्चित्तं निर्विकल्पतां गतम्। आणवमलं तीर्त्वा महायोगी सद्विद्यातत्त्वं प्रविशति ततश्चेश्वरतत्त्वं सदाशिवतत्त्वं च शनैः शनैः। स पर्यन्ते शिवशक्तितत्त्वे प्रविशति मोक्षं च लभते। तत्सर्वं स्वभावतः परभैरवात्मगुरोरनुग्रहेण वर्ततेऽर्थात्प्रयत्नो कश्चिन्नास्ति। आणवशाक्तोपाययोः शिष्य उत्थितः शाम्भवोपाये तु शिष्योऽनुत्थितो गुरुरुत्थितश्च। मोक्षकाले महायोग्यवगच्छति यन्नरत्वं न भवति यच्च गुरुरेव भवति। एतत्सर्वं मया विस्तरेण वक्ष्यते पश्चादिति॥४१६॥
Śāmbhava upāya iti śāmbhavopāyaśabdasyārthaḥ| Śāmbhavopāye'rtho mokṣaḥ| Śāmbhavopāya icchopāyākhyo'pyasyecchāśaktimūlatvāt| Atraikadeśe'pi bandhaścittasya nāsti| Evaṁ śāmbhavopāyo'tyantaṁ nirādhāraḥ| Śāmbhavopāyaścittapralayanāmako'pi| Kimartham| Yata upāye'smiṁścittaṁ nirvikalpatāṁ gatam| Āṇavamalaṁ tīrtvā mahāyogī sadvidyātattvaṁ praviśati tataśceśvaratattvaṁ sadāśivatattvaṁ ca śanaiḥ śanaiḥ| Sa paryante śivaśaktitattve praviśati mokṣaṁ ca labhate| Tatsarvaṁ svabhāvataḥ parabhairavātmaguroranugraheṇa vartate'rthātprayatno kaścinnāsti| Āṇavaśāktopāyayoḥ śiṣya utthitaḥ śāmbhavopāye tu śiṣyo'nutthito gururutthitaśca| Mokṣakāle mahāyogyavagacchati yannaratvaṁ na bhavati yacca gurureva bhavati| Etatsarvaṁ mayā vistareṇa vakṣyate paścāditi||416||

"El significado (arthaḥ) de la palabra 'Śāmbhavopāya' (śāmbhava-upāya-śabdasya) es 'medio (upāyaḥ) que le atañe a Śambhu --o sea, a Śiva o Bhairava-- (śāmbhavaḥ... iti)'. La meta (arthaḥ) en Śāmbhavopāya (śāmbhava-upāye) (es) la Liberación (mokṣaḥ). Śāmbhavopāya (śāmbhava-upāyaḥ) también se llama Icchopāya (icchā-upāya-ākhyaḥ api) porque se basa en la Icchāśakti o Poder de Voluntad (asya icchā-śakti-mūlatvāt). Aquí (atra) no hay ninguna (na asti) fijación de la mente (bandhaḥ cittasya) ni siquiera (api) en un punto (eka-deśe). De este modo (evam), Śāmbhavopāya (śāmbhava-upāyaḥ) carece totalmente de todo soporte (atyantam nirādhāraḥ). Śāmbhavopāya (śāmbhava-upāyaḥ) también se llama 'disolución de la mente' (citta-pralaya-nāmakaḥ api). ¿Por qué? (kimartham) Porque (yatas) en este upāya (upāye asmin) la mente (cittam) queda desprovista de todo vikalpa o pensamiento (nis-vikalpatām gatam). Tras cruzar por sobre (tīrtvā) el Āṇavamala (āṇava-malam), el Gran Yogī (mahā-yogī) entra (praviśati) en la categoría Sadvidyā (sadvidyā-tattvam) y (ca) luego (tatas) en la categoría Īśvara (īśvara-tattvam) y (ca) en la categoría Sadāśiva (sadāśiva-tattvam), muy gradualmente (śanaiḥ śanaiḥ). Al final (paryante), él (saḥ) ingresa (praviśati) en las categorías Śiva y Śakti (śiva-śakti-tattve) y (ca) obtiene (labhate) Liberación (mokṣam). Todo (sarvam) eso (tad) tiene lugar (vartate) espontáneamente (svabhāvatas) mediante la Gracia (anugraheṇa) del Guru que es Parabhairava (para-bhairava-ātma-guroḥ), o sea (arthāt), no hay ningún (kaścid na asti) esfuerzo (prayatnaḥ). En Āṇavopāya y Śāktopāya (āṇava-śākta-upāyayoḥ), el discípulo (śiṣyaḥ) es activo (utthitaḥ), pero (tu) en Śāmbhavopāya (śāmbhava-upāye), el discípulo (śiṣyaḥ) es pasivo (anutthitaḥ) y (ca) el Guru (guruḥ) es activo (utthitaḥ). En el momento de la Liberación (mokṣa-kāle), el Gran Yogī (mahā-yogī) se da cuenta de (avagacchati) que (yad) la individualidad (naratvam) no existe (na bhavati) y (ca) que (yad) solamente (eva) el Guru (guruḥ) existe (bhavati). Hablaré (mayā... vakṣyate) sobre todo esto (etad sarvam) en detalle (vistareṇa) después (paścāt iti)"||416||


श्रीतन्त्रालोके ३.२१५-२१९ श्रीमदभिनवगुप्त उपायत्रयं व्याख्यानास्ते

तत्त्वरक्षाविधानेऽतो विसर्गत्रैधमुच्यते।
हृत्पद्मकोशमध्यस्थस्तयोः सङ्घट्ट इष्यते॥२१५॥
विसर्गोऽन्तः स च प्रोक्तश्चित्तविश्रान्तिलक्षणः।
द्वितीयः स विसर्गस्तु चित्तसम्बोधलक्षणः॥२१६॥
एकीभूतं विभात्यत्र जगदेतच्चराचरम्।
ग्राह्यग्राहकभेदो वै किञ्चिदत्रेष्यते यदा॥२१७॥
तदासौ सकलः प्रोक्तो निष्कलः शिवयोगतः।
ग्राह्यग्राहकविच्छित्तिसम्पूर्णग्रहणात्मकः॥२१८॥
तृतीयः स विसर्गस्तु चित्तप्रलयलक्षणः।
एकीभावात्मकः सूक्ष्मो विज्ञानात्मात्मनिर्वृतः॥२१९॥

इति। अधुनोन्नतोपदेशानिमान्व्याख्यास्यामीति॥४१७॥
Śrītantrāloke 3.215-219 śrīmadabhinavagupta upāyatrayaṁ vyākhyānāste

Tattvarakṣāvidhāne'to visargatraidhamucyate|
Hṛtpadmakośamadhyasthastayoḥ saṅghaṭṭa iṣyate||215||
Visargo'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ|
Dvitīyaḥ sa visargastu cittasambodhalakṣaṇaḥ||216||
Ekībhūtaṁ vibhātyatra jagadetaccarācaram|
Grāhyagrāhakabhedo vai kiñcidatreṣyate yadā||217||
Tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ|
Grāhyagrāhakavicchittisampūrṇagrahaṇātmakaḥ||218||
Tṛtīyaḥ sa visargastu cittapralayalakṣaṇaḥ|
Ekībhāvātmakaḥ sūkṣmo vijñānātmātmanirvṛtaḥ||219||

iti| Adhunonnatopadeśānimānvyākhyāsyāmīti||417||

"En el venerable Tantrāloka 3.215-219 (śrī-tantrāloke 3.215-219), el ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) sigue explicando (vyākhyān āste) los tres upāya-s (upāya-trayam):

«Consecuentemente (atas), la triple emisión (visarga-traidham) se describe (ucyate) en el Tattvarakṣāvidhāna (tattvarakṣāvidhāne): 'Se sostiene (iṣyate) que la unión (saṅghaṭṭaḥ) de los dos (tayoḥ) reside en el medio del cáliz del loto del corazón (hṛt-padma-kośa-madhya-sthaḥ).

Esta (unión) (saḥ ca) caracterizada por un reposo de la mente (citta-viśrānti-lakṣaṇaḥ) se llama (proktaḥ) la última (antaḥ) emisión (visargaḥ) --la emisión āṇava--.

De todos modos (tu), la segunda emisión (dvitīyaḥ saḥ visargaḥ) está caracterizada por la iluminación de la mente (citta-sambodha-lakṣaṇaḥ) --a saber, la emisión śākta--. Este (etad) universo (jagat) compuesto de animado e inanimado (cara-acaram) brilla (vibhāti) unificado (ekī-bhūtam) aquí --en la segunda emisión-- (atra).

(La segunda emisión se divide en dos subtipos:) Cuando (yadā) aquí --en la segunda emisión-- (atra) se sostiene (iṣyate) que (existe) en verdad (vai) alguna (kiñcid) diferenciación en la forma de objeto conocible y conocedor (grāhya-grāhaka-bhedaḥ), entonces (tadā) se dice que (proktaḥ) ese (subtipo) (asau) (es) sakala --dotado de partes-- (sakalaḥ), (pero, si el proceso de emisión ocurre) a través de la unión con Śiva (śiva-yogataḥ), (entonces se dice que es) niṣkala --sin partes-- (niṣkalaḥ).

La tercera emisión (tṛtīyaḥ saḥ visargaḥ tu), consistente en una captación plena debido a la cesación de objeto conocible y conocedor (grāhya-grāhaka-vicchitti-sampūrṇa-grahaṇa-ātmakaḥ), está caracterizada por la disolución de la mente (citta-pralaya-lakṣaṇaḥ). Es unificación (ekī-bhāva-ātmakaḥ) (donde) el conocimiento (vijñāna-ātmā) sutil (sūkṣmaḥ) se extingue en el Ser (ātma-nirvṛtaḥ... iti)'||215-219||»

Ahora (adhunā) explicaré (vyākhyāsyāmi) estas (imān) elevadas enseñanzas (unnata-upadeśān... iti)"||417||


इह हृत्पद्मकोशमध्ये शिवशक्त्योः सङ्घट्टस्य वर्णनमस्ति। सङ्घट्टोऽयं विसर्गत्रयरूपेण प्रभवति - (१) अन्तिमविसर्गश्चित्तविश्रान्तिनामकः। आणवोपायोऽयं प्रोक्तः - (२) द्वितीयविसर्गश्चित्तसम्बोधनामकः। शाक्तोपायोऽयं प्रोक्तः। सम्पन्न उपायेऽस्मिञ्जगदेतच्चराचरमेकीभूतमिह विभाति। सकलशाक्तोपायश्च निष्कलशाक्तोपायश्च स्तः। ग्राहको यदि ग्राह्याद्व्यतिरिक्तोऽसौ सकलशाक्तोपायः प्रोक्तः। शिवयोगतो यदि तु ग्राहको न ग्राह्याद्व्यतिरिक्तोऽर्थाद्यदि तयोर्मध्य एकतास्त्यसौ निष्कलशाक्तोपायः प्रोक्तः - (३) तृतीयविसर्गश्चित्तप्रलयनामकः। शाम्भवोपायोऽयं प्रोक्तः। शाम्भवोपाये महायोगी स्वस्वरूपं सम्पूर्णं गृह्णाति। कस्मात्। ग्राह्यग्राहकविच्छित्तेरेव। उपायेऽस्मिनेकीभावादात्मनि सूक्ष्मविज्ञानस्य निर्वृतिरपि। इदानीं सर्वं सुस्पष्टमेवेति॥४१८॥
Iha hṛtpadmakośamadhye śivaśaktyoḥ saṅghaṭṭasya varṇanamasti| Saṅghaṭṭo'yaṁ visargatrayarūpeṇa prabhavati - (1) Antimavisargaścittaviśrāntināmakaḥ| Āṇavopāyo'yaṁ proktaḥ - (2) Dvitīyavisargaścittasambodhanāmakaḥ| Śāktopāyo'yaṁ proktaḥ| Sampanna upāye'smiñjagadetaccarācaramekībhūtamiha vibhāti| Sakalaśāktopāyaśca niṣkalaśāktopāyaśca staḥ| Grāhako yadi grāhyādvyatirikto'sau sakalaśāktopāyaḥ proktaḥ| Śivayogato yadi tu grāhako na grāhyādvyatirikto'rthādyadi tayormadhya ekatāstyasau niṣkalaśāktopāyaḥ proktaḥ - (3) Tṛtīyavisargaścittapralayanāmakaḥ| Śāmbhavopāyo'yaṁ proktaḥ| Śāmbhavopāye mahāyogī svasvarūpaṁ sampūrṇaṁ gṛhṇāti| Kasmāt| Grāhyagrāhakavicchittereva| Upāye'sminekībhāvādātmani sūkṣmavijñānasya nirvṛtirapi| Idānīṁ sarvaṁ suspaṣṭameveti||418||

"Aquí (iha) hay (asti) una descripción (varṇanam) de la unión (saṅghaṭṭasya) de Śiva y Śakti (śiva-śaktyoḥ) en el medio del cáliz del loto del corazón (hṛd-padma-kośa-madhye). Esta (ayam) unión (saṅghaṭṭaḥ) aparece (prabhavati) en la forma de una tríada de emisiones (visarga-traya-rūpeṇa): (1) La última emisión (1 antima-visargaḥ) se llama 'un reposo de la mente' (citta-viśrānti-nāmakaḥ). Se dice que (proktaḥ) esto (ayam) (es) Āṇavopāya (āṇava-upāyaḥ). (2) La segunda emisión (2 dvitīya-visargaḥ) se llama 'iluminación de la mente' (citta-sambodha-nāmakaḥ). Se dice que (proktaḥ) esto (ayam) (es) Śāktopāya (śākta-upāyaḥ). Cuando se consuma este upāya (sampanne upāye asmin), este (etad) universo (jagat) compuesto de animado e inanimado (cara-acaram) brilla (vibhāti) aquí (iha) unificado (ekī-bhūtam). Hay (staḥ) Sakalaśāktopāya --Śāktopāya con partes-- (sakala-śākta-upāyaḥ) y (ca... ca) Niṣkalaśāktopāya --Śāktopāya sin partes-- (niṣkala-śākta-upāyaḥ). Si (yadi) el conocedor (grāhakaḥ) (es) diferente (vyatiriktaḥ) del objeto conocible (grāhyāt), se dice que (proktaḥ) ese (subtipo) (asau) (es) Sakalaśāktopāya (sakala-śākta-upāyaḥ). Pero (tu) si (yadi), a través de la unión con Śiva (śiva-yogataḥ), el conocedor (grāhakaḥ) no es diferente (na... vyatiriktaḥ) del objeto conocible (grāhyāt), es decir (arthāt), si (yadi) existe (asti) unidad (ekatā) entre los dos (tayoḥ madhye), se dice que (proktaḥ) ese (subtipo) (asau) (es) Niṣkalaśāktopāya (niṣkala-śākta-upāyaḥ). (3) La tercera emisión (3 tṛtīya-visargaḥ) se llama 'disolución de la mente' (citta-pralaya-nāmakaḥ). Se dice que (proktaḥ) esto (ayam) (es) Śāmbhavopāya (śāmbhava-upāyaḥ). En Śāmbhavopāya (śāmbhava-upāye), el Gran Yogī (mahā-yogī) se da plenamente cuenta de (sampūrṇam gṛhṇāti) su propia naturaleza esencial (sva-svarūpam). ¿Debido a qué? (kasmāt) ¡Debido a la cesación de objeto conocible y conocedor (grāhya-grāhaka-vicchitteḥ eva)! En este upāya (upāye asmin), debido a la unificación (ekī-bhāvāt), (se produce) incluso (api) la extinción (nirvṛtiḥ) del conocimiento sutil (sūkṣma-vijñānasya) en el Ser (ātmani). Ahora (idānīm) todo (sarvam) es muy claro (suspaṣṭam eva iti)"||418||


श्रीतन्त्रालोके ३.२७१-२७३ अभिनवगुप्तपादा आह

भूयोभूयः समावेशं निर्विकल्पमिमं श्रितः।
अभ्येति भैरवीभावं जीवन्मुक्त्यपराभिधम्॥२७१॥
इत एव प्रभृत्येषा जीवन्मुक्तिर्विचार्यते।
यत्र सूत्रणयापीयमुपायोपेयकल्पना॥२७२॥
प्राक्तने त्वाह्निके काचिद्भेदस्य कलनापि नो।
तेनानुपाये तस्मिन्को मुच्यते वा कथं कुतः॥२७३॥

इति। इदानीं यच्छ्रीमदभिनवगुप्तेनोपदिष्टमेतत्सर्वं व्याख्यास्यामीति॥४१९॥
Śrītantrāloke 3.271-273 abhinavaguptapādā āha

Bhūyobhūyaḥ samāveśaṁ nirvikalpamimaṁ śritaḥ|
Abhyeti bhairavībhāvaṁ jīvanmuktyaparābhidham||271||
Ita eva prabhṛtyeṣā jīvanmuktirvicāryate|
Yatra sūtraṇayāpīyamupāyopeyakalpanā||272||
Prāktane tvāhnike kācidbhedasya kalanāpi no|
Tenānupāye tasminko mucyate vā kathaṁ kutaḥ||273||

iti| Idānīṁ yacchrīmadabhinavaguptenopadiṣṭametatsarvaṁ vyākhyāsyāmīti||419||

"En el venerable Tantrāloka 3.271.273 (śrī-tantrāloke 3.271-273), el eminente Abhinavagupta (abhinavagupta-pādāḥ) dijo (āha):

«El que logra (śritaḥ) esta (imam) absorción (samāveśam) desprovista de vikalpa-s (nirvikalpam) una y otra vez (bhūyas-bhūyas), alcanza (abhyeti) el Estado de Bhairava (bhairavī-bhāvam) cuyo otro nombre es Liberación en vida (jīvat-mukti-apara-abhidham)||271||

Esta (eṣā) Liberación en vida (jīvat-muktiḥ) es considerada (como relevante) (vicāryate) comenzando (prabhṛti) desde aquí --desde esta etapa-- (itas eva), donde (yatra), aunque (api) (sólo) esbozada (sūtraṇayā), (existe) esta (iyam) distinción entre medio y meta (upāya-upeya-kalpanā).

En el capítulo anterior (prāktane tu āhnike) no hay (kācid... na) ni siquiera (api) vestigio --lit. incitando-- (kalanā) de dualidad (bhedasya), porque --lit. por lo tanto-- (tena) en Anupāya (anupāye tasmin), ¿quién (kaḥ) se libera (mucyate)?, o (vā) ¿cómo (katham)?, (y) ¿de quién (kutas... iti)?||273||»

Ahora (idānīm) explicaré (vyākhyāsyāmi) todo (sarvam) esto (etad) que (yad) ha sido enseñado (upadiṣṭam) por el ilustre Abhinavagupta (śrīmat-abhinavaguptena... iti)"||419||


उन्नतशिष्यः प्रतिदिनं निर्विकल्पत्वमनुभवति कालात्कस्माच्चित्पश्चाच्च परभैरवावस्थालाभलक्षणां जीवन्मुक्तिं प्राप्नोति। श्रीमदभिनवगुप्त आह यच्छाम्भवोपायात्प्रभृति जीवन्मुक्तिः प्रस्तावसदृशा विचार्यते। किमिति। यतोऽत्रोपायोपेयकल्पनाप्यस्ति। मोक्षात्पश्चात्त्वनुपाये मोक्षोऽप्रासङ्गिको भवति। मुक्तयोग्युपायगुर्वादिभिरसम्बद्धः। किमर्थम्। सर्वस्यैकत्वात्। श्रीतन्त्रालोके द्वितीयाह्निके गतोपायाख्येऽनुपायः श्रीमदभिनवगुप्तेनाशेषेण व्याख्यातः। अनेन हेतुना प्राक्तने त्वाह्निक इत्यभिनवगुप्तपादैरुदाहृतम्। यथा मया पूर्वमुक्तं शाम्भवोपायः सर्वतो मया वक्ष्यते पश्चादिति॥४२०॥
Unnataśiṣyaḥ pratidinaṁ nirvikalpatvamanubhavati kālātkasmāccitpaścācca parabhairavāvasthālābhalakṣaṇāṁ jīvanmuktiṁ prāpnoti| Śrīmadabhinavagupta āha yacchāmbhavopāyātprabhṛti jīvanmuktiḥ prastāvasadṛśā vicāryate| Kimiti| Yato'tropāyopeyakalpanāpyasti| Mokṣātpaścāttvanupāye mokṣo'prāsaṅgiko bhavati| Muktayogyupāyagurvādibhirasambaddhaḥ| Kimartham| Sarvasyaikatvāt| Śrītantrāloke dvitīyāhnike gatopāyākhye'nupāyaḥ śrīmadabhinavaguptenāśeṣeṇa vyākhyātaḥ| Anena hetunā prāktane tvāhnika ityabhinavaguptapādairudāhṛtam| Yathā mayā pūrvamuktaṁ śāmbhavopāyaḥ sarvato mayā vakṣyate paścāditi||420||

"El elevado discípulo (unnata-śiṣyaḥ) experimenta (anubhavati) cada día (prati-dinam) un estado desprovisto de vikalpa-s o pensamientos (nis-vikalpatvam) y (ca) después de algún tiempo (kālāt kasmāccid paścāt) obtiene (prāpnoti) Liberación en vida (jīvat-muktim) caracterizada por el logro del Estado de Parabhairava (para-bhairava-avasthā-lābha-lakṣaṇām). El venerable Abhinavagupta (śrīmat-abhinavaguptaḥ) dijo (āha) que (yad), empezando (prabhṛti) desde Śāmbhavopāya (śāmbhava-upāyāt), la Liberación en vida (jīvat-muktiḥ) es considerada (vicāryate) como relevante (prastāvasadṛśā). ¿Por qué? (kimiti) Porque (yatas) aquí (atra) hay (asti) aún (api) una distinción entre medio y meta (upāya-upeya-kalpanā). Pero (tu) después de (paścāt) la Liberación (mokṣāt), en Anupāya (an-upāye), la Liberación (mokṣaḥ) se vuelve (bhavati) irrelevante (aprāsaṅgikaḥ). El Yogī liberado (mukta-yogī) no está interesado (asambaddhaḥ) en upāya-s, Guru-s, etc. (upāya-guru-ādibhiḥ). ¿Por qué? (kimartham) Porque todo es uno (sarvasya ekatvāt). En el venerable Tantrāloka (śrī-tantrāloke), en el segundo capítulo (dvitīya-āhnike) llamado 'Desprovisto de medios' (gata-upāya-ākhye), Anupāya (anupāyaḥ) es totalmente explicado (aśeṣeṇa vyākhyātaḥ) por el ilustre Abhinavagupta (śrīmat-abhinavaguptena). Debido a eso (anena hetunā), el eminente Abhinavagupta dijo (abhinavagupta-pādaiḥ udāhṛtam): 'En el capítulo anterior (prāktane tu āhnike iti)'. Como (yathā) dije antes (mayā pūrvam uktam), Śāmbhavopāya (śāmbhava-upāyaḥ) será completamente descripto (sarvatas... vakṣyate) por mí (mayā) más adelante (paścāt iti)"||420||

al inicio


 Más acerca de la Liberación

त्रिके चिदानन्दाढ्यैव च मुक्तिः सदिति महेश्वरसारत्वात्।
यथान्यविशेषमपि नोच्येत पृथगेतदुपदेशः स्मर्येत हि॥२४॥
मोक्षानन्तरमर्थानि महायोगीक्षते यथेमान्येव च।
परमार्थतो भवन्ति हि न तु पूर्ववत्कुसृत्यां निर्दयबन्धे॥२५॥

इति त्रिकमुख्यमतेषु चतुर्विंशश्लोकात्पञ्चविंशश्लोकपर्यन्तं श्लोकद्वयमेतदिति॥४२१॥
Trike cidānandāḍhyaiva ca muktiḥ saditi maheśvarasāratvāt|
Yathānyaviśeṣamapi nocyeta pṛthagetadupadeśaḥ smaryeta hi||24||
Mokṣānantaramarthāni mahāyogīkṣate yathemānyeva ca|
Paramārthato bhavanti hi na tu pūrvavatkusṛtyāṁ nirdayabandhe||25||

iti trikamukhyamateṣu caturviṁśaślokātpañcaviṁśaślokaparyantaṁ ślokadvayametaditi||421||

"Éste (etad) (es) un par de estrofas (śloka-dvayam) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la vigésimo cuarta estrofa (caturviṁśa-ślokāt) hasta la vigésimo quinta estrofa (pañcaviṁśa-śloka-paryantam):

«En Shaivismo Trika (trike), la Liberación (muktiḥ) está repleta de Conciencia y Bienaventuranza (cit-ānanda-āḍhyā eva ca). 'Sat' --Existencia-- (sat iti), puesto que es la Esencia del Gran Señor (mahā-īśvara-sāratvāt), no debería mencionarse (na ucyeta) separadamente (pṛthak) como (yathā) otro atributo (anya-viśeṣam api). ¡Esta (etad) enseñanza (upadeśaḥ) debería recordarse (smaryeta hi)!||24||

Inmediatamente después de la Liberación (mokṣa-anantaram), el Gran Yogī (mahā-yogī) percibe (īkṣate) las cosas (arthāni) como (yathā) ellas (imāni eva ca) realmente (paramārthatas) son (bhavanti hi), y no (na tu) como antes (pūrva-vat) en la vil senda transmigratoria (ku-sṛtyām), (o sea,) en inmisericorde esclavitud (nirdaya-bandhe... iti... iti)||25||»"||421||


त्रिकमुख्यमतेष्वन्तिमं मतद्वयम्। मोक्षकाले त्रिकानुसारेण त्वं चिदानन्दात्मकपरभैरवोऽहमिति निःशेषेण गृह्णासि। वेदान्ते सच्चिदानन्द इत्यात्माभिधीयते। त्रिके तु चिदानन्द इत्यात्माभिधीयते सतः परभैरवसारत्वान्न तु तस्य गुणोऽन्यः। मुक्त्यनन्तरं परमार्थं महायोगीक्षते यथा स परमार्थतोऽस्ति न तु पूर्ववत्संसारेऽर्थाद्यथा प्रतिबिम्बम्। महायोग्ययमवगच्छति यत्सर्वं परभैरवरूपम्। एतत्तस्यावस्थेति॥४२२॥
Trikamukhyamateṣvantimaṁ matadvayam| Mokṣakāle trikānusāreṇa tvaṁ cidānandātmakaparabhairavo'hamiti niḥśeṣeṇa gṛhṇāsi| Vedānte saccidānanda ityātmābhidhīyate| Trike tu cidānanda ityātmābhidhīyate sataḥ parabhairavasāratvānna tu tasya guṇo'nyaḥ| Muktyanantaraṁ paramārthaṁ mahāyogīkṣate yathā sa paramārthato'sti na tu pūrvavatsaṁsāre'rthādyathā pratibimbam| Mahāyogyayamavagacchati yatsarvaṁ parabhairavarūpam| Etattasyāvastheti||422||

"Los últimos (antimam) dos Principios (mata-dvayam) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu). En el momento de la Liberación (mokṣa-kāle), según el Trika (trika-anusāreṇa), tú (tvam) te das plenamente cuenta de (niḥśeṣeṇa gṛhṇāsi): 'Yo (aham) (soy) Parabhairava, que es Conciencia y Bienaventuranza (cit-ānanda-ātmaka-para-bhairavaḥ aham iti)'. En Vedānta (vedānte), al Ser (ātmā) se le llama (abhidhīyate) 'Existencia-Conciencia-Bienaventuranza (sat-cit-ānandaḥ iti)'. Pero (tu) en Trika (trike), al Ser (ātmā) se le llama (abhidhīyate) 'Conciencia-Bienaventuranza (cit-ānandaḥ iti)' puesto que la Existencia es la Esencia de Parabhairava (sataḥ para-bhairava-sāratvāt) y no (na tu) otro (anyaḥ) atributo (guṇaḥ) Suyo (tasya). Inmediatamente después de la Liberación (mukti-anantaram), el Gran Yogī (mahā-yogī) percibe (īkṣate) a la Más Alta Realidad (parama-artham) como (yathā) Ella (saḥ) realmente (paramārthatas) es (asti), y no (na tu) como antes (pūrva-vat) en Saṁsāra --a saber, en la Transmigración llena de sufrimiento-- (saṁsāre), es decir (arthāt), como (yathā) un reflejo (pratibimbam). Este (ayam) Gran Yogī (mahā-yogī) se da cuenta de (avagacchati) que (yad) todo (sarvam) es Parabhairava (para-bhairava-rūpam). Éste (etad) (es) su --del Gran Yogī-- (tasya) Estado (avasthā iti)"||422||


श्रीतन्त्रालोके ४.२९-३६ यन्मोक्षो नास्त्यसद्गुरोश्च कथं साधकः पलायते तच्छ्रीमदभिनवगुप्तो व्याख्याति

मोक्षोऽपि वैष्णवादेर्यः स्वसङ्कल्पेन भावितः।
परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता॥२९॥
विशुद्धचित्तमात्रं वा दीपवत्सन्ततिक्षयः।
स सवेद्यापवेद्यात्मप्रलयाकलतामयः॥३०॥
तं प्राप्यापि चिरं कालं तद्भोगाभोगभुक्ततः।
तत्तत्त्वप्रलयान्ते तु तदूर्ध्वां सृष्टिमागतः॥३१॥
मन्त्रत्वमेति सम्बोधादनन्तेशेन कल्पितात्।
एतच्चाग्रे तनिष्याम इत्यास्तां तावदत्र तत्॥३२॥
तेनाज्ञजनताकॢप्तप्रवादैर्यो विडम्बितः।
असद्गुरौ रूढचित्स मायापाशेन रञ्जितः॥३३॥
सोऽपि सत्तर्कयोगेन नीयते सद्गुरुं प्रति।
सत्तर्कः शुद्धविद्यैव सा चेच्छा परमेशितुः॥३४॥
श्रीपूर्वशास्त्रे तेनोक्तं स यियासुः शिवेच्छया।
भुक्तिमुक्तिप्रसिद्ध्यर्थं नीयते सद्गुरुं प्रति॥३५॥
शक्तिपातस्तु तत्रैष क्रमिकः सम्प्रवर्तते।
स्थित्वा योऽसद्गुरौ शास्त्रान्तरे वा सत्पथं श्रितः॥३६॥

इत्यधुनैतत्सर्वं व्याख्यास्यामीति॥४२३॥
Śrītantrāloke 4.29-36 yanmokṣo nāstyasadgurośca kathaṁ sādhakaḥ palāyate tacchrīmadabhinavagupto vyākhyāti

Mokṣo'pi vaiṣṇavāderyaḥ svasaṅkalpena bhāvitaḥ|
Paraprakṛtisāyujyaṁ yadvāpyānandarūpatā||29||
Viśuddhacittamātraṁ vā dīpavatsantatikṣayaḥ|
Sa savedyāpavedyātmapralayākalatāmayaḥ||30||
Taṁ prāpyāpi ciraṁ kālaṁ tadbhogābhogabhuktataḥ|
Tattattvapralayānte tu tadūrdhvāṁ sṛṣṭimāgataḥ||31||
Mantratvameti sambodhādananteśena kalpitāt|
Etaccāgre taniṣyāma ityāstāṁ tāvadatra tat||32||
Tenājñajanatākḷptapravādairyo viḍambitaḥ|
Asadgurau rūḍhacitsa māyāpāśena rañjitaḥ||33||
So'pi sattarkayogena nīyate sadguruṁ prati|
Sattarkaḥ śuddhavidyaiva sā cecchā parameśituḥ||34||
Śrīpūrvaśāstre tenoktaṁ sa yiyāsuḥ śivecchayā|
Bhuktimuktiprasiddhyarthaṁ nīyate sadguruṁ prati||35||
Śaktipātastu tatraiṣa kramikaḥ sampravartate|
Sthitvā yo'sadgurau śāstrāntare vā satpathaṁ śritaḥ||36||

ityadhunaitatsarvaṁ vyākhyāsyāmīti||423||

"En el venerable Tantrāloka 4.29-36 (śrī-tantrāloke 4.29-36), el ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) explica (vyākhyāti) lo que(yad... tad) no es (na asti) Liberación (mokṣaḥ) y (ca) cómo (katham) un aspirante espiritual (sādhakaḥ) escapa (palāyate) de un guru falso (asat-guroḥ):

«Inclusive (api) la Liberación (mokṣaḥ) que (yaḥ) es imaginada/concebida (bhāvitaḥ) por las mismísimas nociones (sva-saṅkalpena) de los vaiṣṇava-s, etc. (vaiṣṇava-ādeḥ), (ya sea que ello fuese) la unión íntima con la Prakṛti superior (para-prakṛti-sāyujyam yadvā api) (o) el estado que está formado de bienaventuranza (ānanda-rūpatā), o (vā) meramente una mente completamente pura (viśuddha-citta-mātram), (o) la extinción, como una lámpara, de la serie continua de tipos de existencia (dīpa-vat santati-kṣayaḥ), (todo) esto (saḥ) es el estado de Savedyapralayākala o Apavedyapralayākala --el estado del experimentador de sueño profundo con o sin un vínculo con relación al objeto conocible-- (savedya-apavedya-ātma-pralaya-akalatā-mayaḥ)||29-30||

El que participa en el disfrute o en la ausencia de él --del disfrute-- derivado de eso --de ese engaño asociado con el estado de Pralayākala-- (tad-bhoga-abhoga-bhuk), aún (api) tras haber obtenido (prāpya) eso --la Liberación como la proponen los vaiṣṇava-s, etc.-- (tam) hace mucho tiempo (ciram kālam), ulteriormente (tatas), al disolverse esa categoría --Māyā-- (tad-tattva-pralaya-ante), arriba (tu... āgataḥ) a una manifestación (sṛṣṭim) superior a eso --a la manifestación al nivel de Māyā, donde viven los Pralayākala-s-- (tad-ūrdhvām) (y,) debido a un despertar realizado (sambodhāt... kalpitāt) por Ananteśvara (ananteśena), se vuelve (eti) un Mantra (mantratvam).

Pero (ca) me explayaré (taniṣyāmaḥ) sobre esto (etad) más adelante (agre). De esta forma (iti), aquí (atra) eso (tad) debe cesar (āstām) por cierto (tāvat)||31-32||

Por esa razón (tena), (existe) el (saḥ) que (yaḥ) es engañado (viḍambitaḥ) por los discursos --p. ej. acerca del discernimiento entre Puruṣa y Prakṛti-- inventados por una comunidad de ignorantes --p. ej. Kapilamuni, el creador del Sāṅkhya-- (ajña-janatā-kḷpta-pravādaiḥ), (y que,) coloreado --influenciado-- (rañjitaḥ) por el nudo corredizo de Māyā (māyā-pāśena), pone su confianza (rūḍha-cit) en un guru falso (asat-gurau)||33||

(Pero) inclusive (api) esa persona (saḥ) es guiada (nīyate) hacia un guru verdadero (sat-gurum prati) por medio del 'buen razonamiento' (sat-tarka-yogena). El buen razonamiento (sat-tarkaḥ) (es) únicamente (eva) Śuddhavidyā --Conocimiento Puro, no la categoría 5-- (śuddha-vidyā), y (ca) Ella --Śuddhavidyā-- (sā) (es) la Voluntad (icchā) del Señor Supremo (parama-īśituḥ)||34||

Por eso es que (tena) se dice (uktam) en el venerable Mālinīvijayottaratantra (śrī-pūrva-śāstre): 'El que desea alcanzar (Bhukti y Mukti --disfrute mundano y Liberación espiritual--) (saḥ yiyāsuḥ), (entonces,) por la Voluntad de Śiva (śiva-icchayā), es conducido (nīyate) hacia un verdadero Guru (sat-gurum prati) para conseguir disfrute mundano y Liberación espiritual (bhukti-mukti-prasiddhi-artham)'||35||

Sin embargo (tu), este (eṣaḥ) descenso de Poder --otorgamiento de Gracia-- (śakti-pātaḥ) tiene lugar (sampravartate) allí (tatra) sucesivamente --gradualmente-- (kramikaḥ), (de modo que) el que (yaḥ) sirvió y obedeció --lit. sirviendo, obedeciendo-- (sthitvā) a un falso guru (asat-gurau) o (vā) a otra escritura (śāstra-antare) (puede) tomar (śritaḥ) por el sendero correcto --es decir, por el sendero de Śiva-- (sat-patham... iti)||36||»

Ahora (adhunā) explicaré (vyākhyāsyāmi) todo (sarvam) esto (etad... iti)"||423||


तथाहि परप्रकृतिसायुज्यं यद्वाप्यानन्दरूपता वा विशुद्धचित्तमात्रं वा दीपवत्सन्ततिक्षयो वेति वैष्णवादेर्मोक्षसङ्कल्पाः सुषुप्तेः परं न गच्छन्ति। सङ्क्षेपेण तत्सर्वं न वास्तविकमोक्षोऽपि तु शङ्करो रामानुजो मध्व इत्यादीनामज्ञानां कॢप्तयः। सौषुप्तदशाप्रमाता प्रलयाकलो द्विविधस्तद्यथा सवेद्यश्चापवेद्यश्च। सुषुप्तौ यस्मात्सवेद्यप्रलयाकलो वेद्यसम्बन्धयुतस्तस्माद्यथा शान्त्यास्वपमिति तस्याभियोगः। सुषुप्तौ यस्मादपवेद्यप्रलयाकलो वेद्यसम्बन्धरहितस्तस्माद्यथा न स्वप्नं कञ्चिद्दृष्टवानहमिति तस्याभियोगः। अत एव वैष्णवैरद्वैतिभिः साङ्ख्यैरादिभिर्निर्दिष्टा नानामोक्षभेदाः कल्पनामात्राः। वास्तविकमोक्षो महेश्वरस्वातन्त्र्यप्राप्तिः। फलतस्ते सर्वे वेदान्तसान्ख्याद्यनुसारेण मुक्ताः सौषुप्ते मायाशून्यतायामेव निवसन्ति। विश्वप्रलये मायातत्त्वे प्रलीने ते सर्वे मुक्ताः स्वासन्मुक्तिस्थितेर्भ्रश्यन्ति। ततो नवसृष्टौ सति ते सर्वे पुनः सृष्टाः। ततस्तैः सर्वैरादितः पुनर्वास्तविकमुक्तियात्रारब्धा। अनृतमुक्तानां तेषां मध्ये परन्तु सौभाग्यवन्तः केचिन्मायाप्रलये श्रीसद्विद्यतत्त्वेशेन श्रीमदनन्तेश्वरेणोर्ध्वतत्त्वं प्रत्युच्छ्रिताः। एवं ते वास्तविकमोक्षारम्भरूपं मन्त्रत्वं गताः। कोऽपि यद्यप्यसद्गुरूणां वाधरशास्त्रान्तरस्य वामिषतां यातस्तथापि स परभैरवेच्छात्मकशुद्धविद्यारूपसत्तर्कयोगेन शनैः शनैः सत्पथं -महेश्वरपथं- श्रयितुं शक्नोति। एष तेजोमयपरभैरवः सर्वदा स्तूयतामिति॥४२४॥
Tathāhi paraprakṛtisāyujyaṁ yadvāpyānandarūpatā vā viśuddhacittamātraṁ vā dīpavatsantatikṣayo veti vaiṣṇavādermokṣasaṅkalpāḥ suṣupteḥ paraṁ na gacchanti| Saṅkṣepeṇa tatsarvaṁ na vāstavikamokṣo'pi tu śaṅkaro rāmānujo madhva ityādīnāmajñānāṁ kḷptayaḥ| Sauṣuptadaśāpramātā pralayākalo dvividhastadyathā savedyaścāpavedyaśca| Suṣuptau yasmātsavedyapralayākalo vedyasambandhayutastasmādyathā śāntyāsvapamiti tasyābhiyogaḥ| Suṣuptau yasmādapavedyapralayākalo vedyasambandharahitastasmādyathā na svapnaṁ kañciddṛṣṭavānahamiti tasyābhiyogaḥ| Ata eva vaiṣṇavairadvaitibhiḥ sāṅkhyairādibhirnirdiṣṭā nānāmokṣabhedāḥ kalpanāmātrāḥ| Vāstavikamokṣo maheśvarasvātantryaprāptiḥ| Phalataste sarve vedāntasānkhyādyanusāreṇa muktāḥ sauṣupte māyāśūnyatāyāmeva nivasanti| Viśvapralaye māyātattve pralīne te sarve muktāḥ svāsanmuktisthiterbhraśyanti| Tato navasṛṣṭau sati te sarve punaḥ sṛṣṭāḥ| Tatastaiḥ sarvairāditaḥ punarvāstavikamuktiyātrārabdhā| Anṛtamuktānāṁ teṣāṁ madhye parantu saubhāgyavantaḥ kecinmāyāpralaye śrīsadvidyatattveśena śrīmadananteśvareṇordhvatattvaṁ pratyucchritāḥ| Evaṁ te vāstavikamokṣārambharūpaṁ mantratvaṁ gatāḥ| Ko'pi yadyapyasadgurūṇāṁ vādharaśāstrāntarasya vāmiṣatāṁ yātastathāpi sa parabhairavecchātmakaśuddhavidyārūpasattarkayogena śanaiḥ śanaiḥ satpathaṁ -maheśvarapathaṁ- śrayituṁ śaknoti| Eṣa tejomayaparabhairavaḥ sarvadā stūyatāmiti||424||

"Las concepciones acerca de la Liberación (mokṣa-saṅkalpāḥ) por parte de los vaiṣṇava-s, etc. --o sea, por parte de los seguidores de Viṣṇu, etc.-- (vaiṣṇava-ādeḥ)(ya sea que ello fuese) la unión íntima con la Prakṛti superior (para-prakṛti-sāyujyam yadvā api) o (vā) el estado que está formado de bienaventuranza (ānanda-rūpatā) o (vā) meramente una mente completamente pura (viśuddha-citta-mātram) o (vā) la extinción, como una lámpara, de la serie continua de tipos de existencia (dīpa-vat-santati-kṣayaḥ... iti)— no van (na gacchanti) más allá del sueño profundo (suṣupteḥ param). En definitiva (saṅkṣepeṇa), todo (sarvam) eso (tad) no es (na) verdadera Liberación (vāstavika-mokṣaḥ) sino más bien (api tu) invenciones (kḷptayaḥ) de ignorantes (ajñānām) tales como Śaṅkara, Rāmānuja, Madhva, etc. (śaṅkaraḥ rāmānujaḥ madhvaḥ ityādīnām). El pralayākala (pralaya-akalaḥ), el conocedor del estado de sueño profundo (sauṣupta-daśā-pramātā), es de dos clases (dvividhaḥ), a saber (tadyathā), savedya (savedyaḥ) y (ca... ca) apavedya (apavedyaḥ). Como (yasmāt) en sueño profundo (suṣuptau) el Savedyapralayākala (savedya-pralaya-akalaḥ) tiene un vínculo con el vedya u objeto conocible (vedya-sambandha-yutaḥ), por consiguiente (tasmāt) su (tasya) abhiyoga --es decir, su declaración tras emerger del sueño profundo-- (abhiyogaḥ) (es), por ejemplo (yathā): 'Dormí (asvapam) plácidamente (śāntyā... iti)'. Como (yasmāt) en sueño profundo (suṣuptau) el Apavedyapralayākala (apavedya-pralaya-akalaḥ) no tiene ningún vínculo con el vedya u objeto conocible (vedya-sambandha-rahitaḥ), por ende (tasmāt) su (tasya) abhiyoga (abhiyogaḥ) (es), por ejemplo (yathā): 'No soñé con nada (na svapnam kañcid dṛṣṭavān aham iti)'. Debido a esto (atas eva), las múltiples clases de Liberación (nānā-mokṣa-bhedāḥ) postuladas (nirdiṣṭāḥ) por los seguidores de Viṣṇu (vaiṣṇavaiḥ), por los seguidores del Advaitavedānta (advaitibhiḥ), por los seguidores del Sāṅkhya (sāṅkhyaiḥ), etc. (ādibhiḥ), son meramente imaginación (kalpanā-mātrāḥ). La verdadera Liberación (vāstavika-mokṣaḥ) (es) el logro de la Libertad Absoluta del Gran Señor (mahā-īśvara-svātantrya-prāptiḥ). Como resultado (phalatas), todos (sarve) esos (te) liberados (muktāḥ) según el Vedānta, el Sāṅkhya, etc. (vedānta-sānkhya-ādi-anusāreṇa) moran (nivasanti) en sueño profundo (sauṣupte), en la vacuidad de Māyā (māyā-śūnyatāyām eva). Durante la disolución del universo (viśva-pralaye), cuando la categoría Māyā se disuelve (māyā-tattve pralīne), todos (sarve) esos (te) liberados (muktāḥ) pierden (bhraśyanti) su falso estado de Liberación (sva-asat-mukti-sthiteḥ). Después de eso (tatas), cuando se produce una nueva manifestación (nava-sṛṣṭau sati), todos ellos (te sarve) son manifestados (sṛṣṭāḥ) otra vez (punar). Posteriormente (tatas), todos ellos empiezan (taiḥ sarvaiḥ... ārabdhā) el viaje hacia la verdadera Liberación (vāstavika-mukti-yātrā) nuevamente (punar), desde el inicio (āditaḥ). Entre esos falsamente liberados (anṛta-muktānām teṣām madhye), sin embargo (parantu), algunos (kecid) afortunados (saubhāgyavantaḥ), al disolverse la Māyā (māyā-pralaye), son elevados (ucchritāḥ) hacia una categoría superior (ūrdhva-tattvam prati) por el venerable Ananteśvara (śrīmat-ananteśvareṇa) —por el venerable señor de la categoría Sadvidyā (śrī-sadvidya-tattva-īśena)—. De esta forma (evam), ellos (te) alcanzan el estado de Mantra (mantratvam gatāḥ), que es el punto de partida hacia la verdadera Liberación (vāstavika-mokṣa-ārambha-rūpam). Aunque (yadi api) alguien (kaḥ api) pueda caer presa (āmiṣatām yātaḥ) de guru-s falsos (asat-gurūṇām) o (vā... vā) de otra escritura inferior (adhara-śāstra-antarasya), aún así (tathā api) él --es decir, esa persona que cayó presa-- (saḥ), muy gradualmente (śanaiḥ śanaiḥ), puede (śaknoti) tomar (śrayitum) por el sendero correcto (sat-patham) —por el sendero del Gran Señor (mahā-īśvara-patham)— por medio de sattarka --lit. buen razonamiento--, que es Śuddhavidyā --lit. Conocimiento puro--, o sea, la Voluntad de Parabhairava (para-bhairava-icchā-ātmaka-śuddha-vidyā-rūpa-sat-tarka-yogena). ¡Qué este Glorioso Parabhairava sea alabado (eṣaḥ tejomaya-para-bhairavaḥ... stūyatām) siempre (sarvadā... iti)!"||424||


श्रीशिवसूत्रेष्वन्तिमसूत्र एतत्परभैरवेण निर्दिष्टम्

भूयः स्यात्प्रतिमीलनम्॥४५॥

इति। तस्य श्रीशिवसूत्रविमर्शिन्यामेतद्विश्रुतेन क्षेमराजेन व्याख्यातम्

चैतन्यात्मनः स्वरूपादुदितस्यास्य विश्वस्य भूयः पुनर्विगलितभेदसंस्कारात्मना बाहुल्येन च प्रतिमीलनम् चैतन्याभिमुख्येन निमीलनं पुनरपि चैतन्यात्मस्वस्वरूपोन्मीलनरूपं परयोगाभिनिविष्टस्य योगिनो भवति। तदुक्तं श्रीस्वच्छन्दे

उन्मनापरतो देवि तत्रात्मानं नियोजयेत्।
तस्मिन्युक्तस्ततो ह्यात्मा तन्मयश्च प्रजायते॥

इति। तथा च

उद्बोधितो यथा वह्निर्निर्मलोऽतीव भास्वरः।
न भूयः प्रविशेत्काष्ठं तथात्माध्वन उद्धृतः॥
मलकर्मकलाद्यैस्तु निर्मुक्तो विगतक्लमः।
तत्रस्थोऽपि न बध्येत यतोऽतीव सुनिर्मलः॥

इति। भूयः स्यादित्यभिदधतोऽयमाशयो यत् शिवत्वमस्य योगिनो नापूर्वमपि तु स्वभाव एव केवलं मायाशक्त्युत्थापितस्वविकल्पदौरात्म्याद्भासमानमपि तन्नायं प्रत्यवम्रष्टुं क्षम इत्यस्योक्तोपायप्रदर्शनक्रमेण तदेवाभिव्यज्यत इति शिवम्॥४५॥

इति। वाढं मदीया व्याख्याधुनेति॥४२५॥
Śrīśivasūtreṣvantimasūtra etatparabhairaveṇa nirdiṣṭam

Bhūyaḥ syātpratimīlanam||45||

iti| Tasya śrīśivasūtravimarśinyāmetadviśrutena kṣemarājena vyākhyātam

Caitanyātmanaḥ svarūpāduditasyāsya viśvasya bhūyaḥ punarvigalitabhedasaṁskārātmanā bāhulyena ca pratimīlanam caitanyābhimukhyena nimīlanaṁ punarapi caitanyātmasvasvarūponmīlanarūpaṁ parayogābhiniviṣṭasya yogino bhavati| Taduktaṁ śrīsvacchande

Unmanāparato devi tatrātmānaṁ niyojayet|
Tasminyuktastato hyātmā tanmayaśca prajāyate||

iti| Tathā ca

Udbodhito yathā vahnirnirmalo'tīva bhāsvaraḥ|
Na bhūyaḥ praviśetkāṣṭhaṁ tathātmādhvana uddhṛtaḥ||
Malakarmakalādyaistu nirmukto vigataklamaḥ|
Tatrastho'pi na badhyeta yato'tīva sunirmalaḥ||

iti| Bhūyaḥ syādityabhidadhato'yamāśayo yat śivatvamasya yogino nāpūrvamapi tu svabhāva eva kevalaṁ māyāśaktyutthāpitasvavikalpadaurātmyādbhāsamānamapi tannāyaṁ pratyavamraṣṭuṁ kṣama ityasyoktopāyapradarśanakrameṇa tadevābhivyajyata iti śivam||45||

iti| Vāḍhaṁ madīyā vyākhyādhuneti||425||

"En el último aforismo (antima-sūtre) de los venerables Śivasūtra-s (śrī-śiva-sūtreṣu), Parabhairava indicó que (etad para-bhairaveṇa nirdiṣṭam):

«(En lo referente al Yogī iluminado), existe (syāt) una y otra vez (bhūyas) la conciencia del Ser Supremo tanto interna como externamente (pratimīlanam... iti)||45||»

Esto (etad) fue explicado (vyākhyātam) por el célebre Kṣemarāja (viśrutena kṣemarājena) en su venerable Śivasūtravimarśinī (tasya śrī-śiva-sūtra-vimarśinyām):

«Un pratimīlana (pratimīlanam) —completamente (bāhulyena ca) libre (vigalita) de (cualquier) impresión residual (saṁskāra-ātmanā) de dualidad (bheda)— tiene lugar (bhavati) una y otra vez (bhūyas punar) en el caso del Yogī (yoginaḥ) que está inmerso (abhiniviṣṭasya) en el Yoga (yoga) Más Elevado (para). (Un pratimīlana) de este (asya) universo (viśvasya) que ha surgido (uditasya) desde su propia naturaleza esencial (sva-rūpāt) (o) Conciencia en Absoluta Libertad (caitanya-ātmanaḥ). (Este pratimīlana es, por un lado,) una absorción interna en el Ser Supremo (nimīlanam) —cuando (el Yogī está) orientado (abhimukhyena) hacia la Conciencia (interior) (caitanya)—, (y) por el otro lado (punar api), una absorción externa en el (mismo) Ser Supremo (unmīlana-rūpam), (donde el Yogī experimenta que el universo entero es) su propia (sva) Esencia (sva-rūpa) cuya naturaleza (ātma) es (el mismo) Caitanya o Conciencia (caitanya)|

Se describió (uktam) a eso (tad) en el venerable Svacchandatantra (śrīsvacchande):

'¡Oh diosa (devi)!, Unmanā (unmanā) está más allá de (Samanā) (paratas); uno debería unirse (ātmānam niyojayet) a eso --a Unmanā-- (tatra). Consiguientemente (tatas hi), el ser (ātmā) que esté unido (yuktaḥ) con eso (tasmin), se vuelve (prajāyate) idéntico (mayaḥ ca) eso (tad... iti)'||
(Ver 4.332 en el Svacchandatantra)

Así también (tathā ca) (se ha dicho en el mismo Svacchandatantra):

'Así como (yathā) un fuego (vahniḥ) que se ha alzado (udbodhitaḥ) puro (nirmalaḥ) (y) muy (atīva) radiante (bhāsvaraḥ) (desde un trozo de madera) no (na) entra (praviśet) en el trozo de madera (kāṣṭham) nuevamente (bhūyas), así (tathā), el Ser (ātmā) que ha surgido (uddhṛtaḥ) desde el Ṣaḍadhvā --los Seis Cursos-- (ādhvanaḥ), por estar liberado (nirmuktaḥ) de Āṇavamala, Kārmamala and Māyīyamala, etc. (mala-karma-kalā-ādyaiḥ tu), es un vigataklama o alguien cuya fatiga ha cesado (vigata-klamaḥ). Aun cuando (api) él more (sthaḥ) allí --en el mundo-- (tatra), no es (na) atado (por los placeres de este mundo) (badhyeta) ya que (yatas) es extremadamente inmaculado (atīva sunirmalaḥ... iti)'||
(Ver 10.371-372 en el Svacchandatantra)

(Al decir) 'Bhūyaḥ syāt' o 'existe una y otra vez' (bhūyaḥ syāt iti) (en el aforismo), ésta (ayam) (es) la intención (āśayaḥ) del que lo declara --es decir, de Śiva, el autor de los Śivasūtra-s-- (abhidadhataḥ):

¡Que (yad) el estado de Śiva (śivatvam) de este (asya) Yogī (yoginaḥ) no es (na) totalmente nuevo (apūrvam) sino más bien (api tu) (su) propia naturaleza esencial (sva-bhāvaḥ eva)! Únicamente (kevalam) a causa de la perversidad (daurātmyāt) de sus (sva) pensamientos (vikalpa) despertados (utthāpita) por māyāśakti --Su poder para producir dualidad-- (māyā-śakti), aunque (api) eso --el estado de Śiva-- (tad) estaba manifiesto (bhāsamānam), él (ayam) no fue (na) capaz (kṣamaḥ) de reconocer(lo) --de tocarlo-- (pratyavamraṣṭum). De esta manera (iti), ese (estado de Śiva) (tad eva) ha sido (ahora) manifestado (abhivyajyate) para él --para el Yogī iluminado-- (asya) por la serie (de aforismos) (krameṇa) que exhiben y explican (pradarśana) los medios (upāya) que se han descripto (uktam). ¡Que haya bienestar (para todos los seres) (iti śivam... iti)!||45||»

¡Muy bien! (vāḍham), mi (madīyā) explicación (vyākhyā) ahora (adhunā iti)"||425||


महायोगिनाभ्यन्तरात्मत्वेन परभैरवेऽनुभूत एष समाधिर्निमीलनमित्यभिधीयते। महायोगिना निखिलविश्वत्वेन बहिः परभैरवेऽनुभूत एष समाधिरुन्मीलनमित्यभिधीयते। महायोगिना बहिरन्तः परभैरवेऽनुभूत एष समाधिः प्रतिमीलनमित्यभिधीयते। परमयोगिनो महाप्राप्तिरियम्। परभैरवोऽन्तराभ्यन्तरात्मत्वेन दृश्यते बहिश्च प्रतापपूर्णेन विश्वत्वेन। तस्मादत्युत्कृष्टयोगिना सर्वकालं केवलं परभैरवोऽनुभूतः। समना प्रणवोच्चारणैकादशभूमिका। अ उ म् बिन्दुरर्धचन्द्रो निरोधिका नादो नादान्तः शक्तिर्व्यापिका चेति पूर्वभूमिका अन्याः। समनोन्मनायाः पुरतोऽस्ति। समनाभूमिकायां योगी यदि विश्वेऽनुरक्तो भवति तर्हि स सिद्धयो लभते। अपरञ्च तद्भूमिकायां योगी यदि विश्व उदासीनो भवति तदा स परभैरवरूपामुन्मनामधिरोहति। कोऽपि वर्णमन्त्रपदकलातत्त्वभुवनात्मकषडध्वन उद्धृतः मलकर्मकलाद्यैरर्थादाणवकार्ममायीयमलाद्यैर्निर्मुक्तो विगतक्लमोऽर्थतोऽत्यन्तं मुक्त एव। परभैरवत्वमिदं च किञ्चिन्नवीनं नास्त्यपि तु योगिनोऽस्य स्वरूपः। इति शिवमिति॥४२६॥
Mahāyoginābhyantarātmatvena parabhairave'nubhūta eṣa samādhirnimīlanamityabhidhīyate| Mahāyoginā nikhilaviśvatvena bahiḥ parabhairave'nubhūta eṣa samādhirunmīlanamityabhidhīyate| Mahāyoginā bahirantaḥ parabhairave'nubhūta eṣa samādhiḥ pratimīlanamityabhidhīyate| Paramayogino mahāprāptiriyam| Parabhairavo'ntarābhyantarātmatvena dṛśyate bahiśca pratāpapūrṇena viśvatvena| Tasmādatyutkṛṣṭayoginā sarvakālaṁ kevalaṁ parabhairavo'nubhūtaḥ| Samanā praṇavoccāraṇaikādaśabhūmikā| A u m bindurardhacandro nirodhikā nādo nādāntaḥ śaktirvyāpikā ceti pūrvabhūmikā anyāḥ| Samanonmanāyāḥ purato'sti| Samanābhūmikāyāṁ yogī yadi viśve'nurakto bhavati tarhi sa siddhayo labhate| Aparañca tadbhūmikāyāṁ yogī yadi viśva udāsīno bhavati tadā sa parabhairavarūpāmunmanāmadhirohati| Ko'pi varṇamantrapadakalātattvabhuvanātmakaṣaḍadhvana uddhṛtaḥ malakarmakalādyairarthādāṇavakārmamāyīyamalādyairnirmukto vigataklamo'rthato'tyantaṁ mukta eva| Parabhairavatvamidaṁ ca kiñcinnavīnaṁ nāstyapi tu yogino'sya svarūpaḥ| Iti śivamiti||426||

"Cuando el Gran Yogī experimenta a Parabhairava (mahā-yoginā... para-bhairave anubhūte) como el Ser interior (ābhyantara-ātmatvena), ese (eṣaḥ) samādhi o trance (samādhiḥ) se denomina (abhidhīyate) 'Nimīlana' --con ojos cerrados-- (nimīlanam iti). Cuando el Gran Yogī experimenta a Parabhairava (mahā-yoginā... para-bhairave anubhūte) fuera (bahis) como el universo entero (nikhila-viśvatvena), ese (eṣaḥ) samādhi o trance (samādhiḥ) se denomina (abhidhīyate) 'Unmīlana' --con ojos abiertos-- (unmīlanam iti). Cuando el Gran Yogī experimenta a Parabhairava (mahā-yoginā... para-bhairave anubhūte) dentro (antar) (y) fuera (bahis), ese (eṣaḥ) samādhi o trance (samādhiḥ) se denomina (abhidhīyate) 'Pratimīlana' --con ojos cerrados y abiertos, alternativamente-- (pratimīlanam iti). Éste (iyam) (es) el Gran Logro (mahā-prāptirḥ) del Yogī Supremo (parama-yoginaḥ). Parabhairava (para-bhairavaḥ) aparece (dṛśyate) dentro (antar) como el Ser interior (ābhyantara-ātmatvena) y (ca) fuera (bahis) como el universo (viśvatvena) lleno de Gloria y Esplendor (pratāpa-pūrṇena). Por consiguiente (tasmāt), sólo (kevalam) Parabhairava (para-bhairavaḥ) es experimentado (anubhūtaḥ) todo el tiempo (sarva-kālam) por el Sublime Yogī (atyutkṛṣṭa-yoginā). Samanā (samanā) (es) la undécima etapa en la pronunciación de Praṇava --Om̐, en este contexto-- (praṇava-uccāraṇa-ekādaśa-bhūmikā). Las otras (anyāḥ) etapas previas (pūrva-bhūmikā) (son): 'A, U, M, Bindu, Ardhacandra, Nirodhikā, Nāda, Nādānta, Śakti y Vyāpikā (a u m binduḥ ardhacandraḥ nirodhikā nādaḥ nādāntaḥ śaktiḥ vyāpikā ca). Samanā (samanā) está (asti) antes que (puratas) Unmanā (unmanāyāḥ). En la etapa de Samanā (samanā-bhūmikāyām), si (yadi) el Yogī (yogī) está (bhavati) interesado (anuraktaḥ) en el universo (viśve), entonces (tarhi) él (saḥ) obtiene (labhate) poderes sobrenaturales (siddhayaḥ). Por otra parte (aparañca), si (yadi) en esa etapa (tad-bhūmikāyām) el Yogī (yogī) es (bhavati) indiferente (udāsīnaḥ) hacia el universo (viśve), entonces (tadā) él (saḥ) asciende (adhirohati) hasta Unmanā (unmanām) que es Parabhairava (para-bhairava-rūpām). Alguien (kaḥ api) que ha surgido (uddhṛtaḥ) desde los Seis Cursos consistentes en Varṇa, Mantra, Pada, Kalā, Tattva y Bhuvana (varṇa-mantra-pada-kalā-tattva-bhuvana-ātmaka-ṣaṭ-adhvanaḥ), por estar liberado (nirmuktaḥ) de mala, karma, kalā, etc. (mala-karma-kalā-ādyaiḥ), es decir (arthāt), de Āṇavamala, Kārmamala, Māyīyamala, etc. (āṇava-kārma-māyīya-mala-ādyaiḥ), (es) una persona cuya fatiga ha cesado (vigata-klamaḥ), o sea (arthatas), (es) una persona que está totalmente liberada (atyantam muktaḥ eva). Y (ca) este (idam) Estado de Parabhairava (para-bhairavatvam) no es (na asti) algo (kiñcid) nuevo (navīnam) sino más bien (api tu) la naturaleza esencial (svarūpaḥ) de este Yogī (yoginaḥ asya). ¡Que haya bienestar (para todos los seres) (iti śivam iti)!"||426||

al inicio


 Últimas tres estrofas en Principios Fundamentales del Shaivismo Trika

एतच्च पर्यवसानमस्य ग्रन्थस्य तु यत्र हि सर्वेषाम्।
सुसाधकानामामोदायैव ख्यातस्य त्रिकशासनस्य॥२६॥
मुख्यमतानां सङ्क्षेपः परमशिवे सर्वजगतो महेशे।
रसमयया भक्त्यैव मया विरचितो यथा लघुकाव्यमिति शिवम्॥२७॥
कृतिस्त्रिकमुख्यमताभिधा श्रीमुक्तानन्दवशस्य हि।
गब्रिएल्प्रदीपकाख्यस्य गुरोर्मधुमध्येऽपि समापन्नैव च॥

इति त्रिकमुख्यमतेषु षड्विंशश्लोकात्सप्तविंशश्लोकपर्यन्तं श्लोकद्वयमेतत्। किञ्च समापकवाक्यमिवान्तिमश्लोकोऽस्तीति॥४२७॥
Etacca paryavasānamasya granthasya tu yatra hi sarveṣām|
Susādhakānāmāmodāyaiva khyātasya trikaśāsanasya||26||
Mukhyamatānāṁ saṅkṣepaḥ paramaśive sarvajagato maheśe|
Rasamayayā bhaktyaiva mayā viracito yathā laghukāvyamiti śivam||27||
Kṛtistrikamukhyamatābhidhā śrīmuktānandavaśasya hi|
Gabrielpradīpakākhyasya gurormadhumadhye'pi samāpannaiva ca||

iti trikamukhyamateṣu ṣaḍviṁśaślokātsaptaviṁśaślokaparyantaṁ ślokadvayametat| Kiñca samāpakavākyamivāntimaśloko'stīti||427||

"Éste (etad) (es) un par de estrofas (śloka-dvayam) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu), desde la vigésimo sexta estrofa (ṣaḍviṁśa-ślokāt) hasta la vigésimo séptima estrofa (saptaviṁśa-śloka-paryantam). Además (kiñca), hay (asti) una última estrofa (antima-ślokaḥ) como (iva) epílogo (samāpakavākyam):

«Y (ca) éste (etad) (es) el final (paryavasānam) de este libro (asya granthasya tu), donde (yatra hi), para el deleite (āmodāya eva) de todos los buenos aspirantes (sarveṣām su-sādhakānām), escribí (mayā viracitaḥ) —como (yathā) una poesía corta (laghu-kāvyam)— un resumen (saṅkṣepaḥ) de los principios fundamentales (mukhya-matānām) de la célebre doctrina del Trika (khyātasya trika-śāsanasya), a través de una devoción llena de sentimiento (rasa-mayayā bhaktyā eva) por Paramaśiva (parama-śive) —el Gran Señor (mahā-īśe) del universo entero (sarva-jagataḥ)—. ¡Que haya bienestar para todos (iti śivam)!||26-27||

La obra (kṛtiḥ) llamada 'Principios fundamentales del Shaivismo Trika' (trika-mukhya-mata-abhidhā) de Guru Gabriel Pradīpaka (gabriel-pradīpaka-ākhyasya guroḥ), quien depende del venerable Muktānanda (śrī-muktānanda-vaśasya hi), está terminada (samāpannā eva ca), ¡en medio de la primavera (madhu-madhye api... iti... iti)!||»"||427||

al inicio


 Satyamandiradvādaśakam - Doce estrofas acerca del Templo de la Verdad

परमशिवस्यस्वातन्त्र्यभावितस्त्रिकमुख्यमतानि खलु।
विरचितुमहं प्रवर्ते निश्चलया सर्वेशभक्त्या॥१॥

इति त्रिकमुख्यमतेषु गब्रिएल्प्रदीपकेन गुरुणा विरचितं सत्यमन्दिरद्वादशकं नाम प्रावेशिककाव्यम्। इदानीं स्वश्लोकानधिकृत्य गब्रिएल्प्रदीपकस्य व्याख्यया सञ्चारितः सन्ह्रस्वकाव्येऽस्मिंस्तस्योपदेशानुद्दिश्य मम व्याख्यानं दास्यामीति॥४२८॥
Paramaśivasyasvātantryabhāvitastrikamukhyamatāni khalu|
Viracitumahaṁ pravarte niścalayā sarveśabhaktyā||1||

iti trikamukhyamateṣu gabrielpradīpakena guruṇā viracitaṁ satyamandiradvādaśakaṁ nāma prāveśikakāvyam| Idānīṁ svaślokānadhikṛtya gabrielpradīpakasya vyākhyayā sañcāritaḥ sanhrasvakāvye'smiṁstasyopadeśānuddiśya mama vyākhyānaṁ dāsyāmīti||428||

"En Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu) (hay) una poesía introductoria (prāveśika-kāvyam) llamada (nāma) 'Doce estrofas acerca del Templo de la Verdad' (satya-mandira-dvādaśakam), escrita (viracitam) por Guru Gabriel Pradīpaka (gabriel-pradīpakena guruṇā). Ahora (idānīm), inspirado (sañcāritaḥ san) por la explicación de Gabriel Pradīpaka (gabriel-pradīpakasya vyākhyayā) con referencia a (adhikṛtya) sus propias estrofas (sva-ślokān), daré (dāsyāmi) mi (mama) explicación (vyākhyānam) acerca de sus enseñanzas (tasya upadeśān uddiśya) en esta corta poesía (hrasva-kāvye asmin):

«Inspirado por la Libertad Absoluta (svātantrya-bhāvitaḥ) de Paramaśiva (parama-śivasya), procedo (aham pravarte) a escribir (viracitum) los principios fundamentales del Shaivismo Trika (trika-mukhya-matāni khalu) con inquebrantable devoción por el Señor de todo (niścalayā sarva-īśa-bhaktyā... iti... iti)||1||»"||428||


परभैरवस्यानिवार्यस्वातन्त्र्येण प्रेरणं विना न कोऽपि त्रिकदर्शनविषयेऽर्थवत्किञ्चिद्विरचितुं शक्तः। स्वतन्त्रस्य साहाय्यं विना कथं त्वं विप्लवकारिबन्धान्मोक्षापेक्षया विरचितुं शक्नुयाः। तदशक्यं स्याद्यथा स्वहस्ताभ्यां वायुं सङ्ग्रहणम्। किं ज्ञानं ममेति मानुषोऽभिधातुं शक्तः। तस्य ज्ञानं सर्वं सर्वभूतानां मनःसु निवसत्याः परभैरवस्य शक्तेर्वह्निकणादुत्पद्यते। तस्मात्तस्य पदं प्रत्यवमृश्य ग्रन्थकारस्त्रिकमुख्यमतानि विरचितुम्प्रवर्तते दृढया महेश्वरभक्त्या। भक्तिरियं न केवलं लौकिकवदभद्रसमये परभैरवस्य स्मरणमूला। भक्तिरियं नैवमपि तु सा स्वमनसो वृत्तीनां मध्ये स्थिरा तिष्ठति यथा मालायां सूत्रम्। मम प्रयत्नाः स्वस्वरूपोद्देशेन नित्याज्ञानाभिधानेन व्याधिना ग्रस्तानां भूतानां सर्वेषां क्षेमाय भवन्त्वित्येतद्ग्रन्थकारेणान्तत उक्तमिति॥४२९॥
Parabhairavasyānivāryasvātantryeṇa preraṇaṁ vinā na ko'pi trikadarśanaviṣaye'rthavatkiñcidviracituṁ śaktaḥ| Svatantrasya sāhāyyaṁ vinā kathaṁ tvaṁ viplavakāribandhānmokṣāpekṣayā viracituṁ śaknuyāḥ| Tadaśakyaṁ syādyathā svahastābhyāṁ vāyuṁ saṅgrahaṇam| Kiṁ jñānaṁ mameti mānuṣo'bhidhātuṁ śaktaḥ| Tasya jñānaṁ sarvaṁ sarvabhūtānāṁ manaḥsu nivasatyāḥ parabhairavasya śaktervahnikaṇādutpadyate| Tasmāttasya padaṁ pratyavamṛśya granthakārastrikamukhyamatāni viracitumpravartate dṛḍhayā maheśvarabhaktyā| Bhaktiriyaṁ na kevalaṁ laukikavadabhadrasamaye parabhairavasya smaraṇamūlā| Bhaktiriyaṁ naivamapi tu sā svamanaso vṛttīnāṁ madhye sthirā tiṣṭhati yathā mālāyāṁ sūtram| Mama prayatnāḥ svasvarūpoddeśena nityājñānābhidhānena vyādhinā grastānāṁ bhūtānāṁ sarveṣāṁ kṣemāya bhavantvityetadgranthakāreṇāntata uktamiti||429||

"Sin (vinā) la inspiración (preraṇam) de la irresistible Libertad Absoluta (anivārya-svātantryeṇa) de Parabhairava (para-bhairavasya), nadie (na kaḥ api) puede (śaktaḥ) escribir (viracitum) algo (kiñcid) significativo (arthavat) acerca de la filosofía Trika (trika-darśana-viṣaye). Sin (vinā) la Ayuda (sāhāyyam) del Libre (svatantrasya), ¿cómo (katham) podrías (tvam... śaknuyāḥ) escribir (viracitum) con referencia a la Liberación (mokṣa-apekṣayā) de la abrumadora esclavitud (viplavakāri-bandhāt)? Eso (tad) sería (syāt) imposible (aśakyam), como (yathā) atrapar (saṅgrahaṇam) al viento (vāyum) con las manos (sva-hastābhyām). ¿Qué (kim) conocimiento (jñānam) puede (śaktaḥ) un ser humano (mānuṣaḥ) llamar (abhidhātum) 'mío' (mama iti)? Todo su conocimiento (tasya jñānam sarvam) se origina (utpadyate) a partir de una chispa del Fuego (vahnikaṇā) de la Śakti (śakteḥ) de Parabhairava (para-bhairavasya) que --es decir, la Śakti-- reside (nivasatyāḥ) en las mentes (manaḥsu) de todos los seres (sarva-bhūtānām). Por lo tanto (tasmāt), después de considerar/volverse consciente de (pratyavamṛśya) su posición (tasya padam), el autor --Gabriel Pradīpaka-- (grantha-kāraḥ) procede (pravartate) a escribir (viracitum) los principios fundamentales del (Shaivismo) Trika (trika-mukhya-matāni) con una firme devoción por el Gran Señor (dṛḍhayā mahā-īśvara-bhaktyā). Esta (iyam) devoción (bhaktiḥ) no está solamente (na kevalam) basada en recordar (smaraṇa-mūlā) a Parabhairava (para-bhairava) en los tiempos malos (abhadra-samaye) como hace la gente común (laukika-vat). Esta (iyam) devoción (bhaktiḥ) no es así (na evam) sino que más bien (api tu) ella (sā) permanece (tiṣṭhati) estable (sthirā) en medio (madhye) de los propios humores mentales (sva-manasaḥ vṛttīnām) como (yathā) el hilo (sūtram) en una guirnalda/rosario (mālāyām). Finalmente (antatas), el autor dijo (etad granthakāreṇa... uktam): '¡Que mis esfuerzos sean (mama prayatnāḥ... bhavantu) para el bienestar (kṣemāya) de todos los seres (bhūtānām sarveṣām) que están atormentados (grastānām) por la enfermedad (vyādhinā) llamada interminable ignorancia (nitya-ajñāna-abhidhānena) acerca de su propia naturaleza esencial (sva-svarūpa-uddeśena... iti)!"||429||


द्वैतैर्दृष्टिभिरधिवासिते जगत्यस्मिनप्रसिद्धं त्रिकम्।
एतत्प्रश्नं साधयितुं विरचयामि ग्रन्थमहम्॥२॥

इति त्रिकमुख्यमतेषु सत्यमन्दिरद्वादशकनाम्नि प्रावेशिककाव्ये द्वितीयश्लोक एष इति॥४३०॥
Dvaitairdṛṣṭibhiradhivāsite jagatyasminaprasiddhaṁ trikam|
Etatpraśnaṁ sādhayituṁ viracayāmi granthamaham||2||

iti trikamukhyamateṣu satyamandiradvādaśakanāmni prāveśikakāvye dvitīyaśloka eṣa iti||430||

"Ésta (eṣaḥ) (es) la segunda estrofa (dvitīya-ślokaḥ) en la poesía introductoria (prāveśika-kāvye) llamada 'Doce estrofas acerca del Templo de la Verdad' (satya-mandira-dvādaśaka-nāmni) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«En este mundo perfumado por los puntos de vista dualistas (dvaitaiḥ dṛṣṭibhiḥ adhivāsite jagati asmin), al Shaivismo Trika (trikam) generalmente no se lo conoce (aprasiddham). Para resolver (sādhayitum) este problema (etad-praśnam), estoy componiendo (viracayāmi... aham) el libro (grantham... iti... iti)||2||»"||430||


लोकेऽस्मिन्यत्र मूढाणामाधिपत्यं भवत्यत्र तेषां मूढत्वशिखरे द्वैतदृष्टयः प्राप्यन्ते। हास्यदृष्टयोऽमूः सर्वदा भगवान्भूतेभ्यो भिन्नः कोऽपीति प्रतिपादयत्यः सर्वदा संसारस्य छिद्रेऽधिकाधिकं जनान्प्रेरयत्यः सर्वदाधिकाधिकमनुयायिनः सञ्चिन्वत्यो ये न कुत्रापि गच्छन्ति यथा द्वैतदर्शनान्येव सर्वदा सर्वबलेन सत्यस्य प्रकाशनस्य प्रतिरोधं कुर्वत्यः सर्वदानर्थसङ्कल्पान्क्षिपन्त्य इत्यादि। एवम्विधे लोके श्रीत्रिकदर्शनस्य प्रफुल्लत्वं दुष्करम्। एतत्प्रश्नं साधयितुं ग्रन्थकारः पुस्तकमिदमविरचयत्। लोकेऽस्मिन्पश्यतामसङ्ख्यमूढानां विद्वज्जना गुप्ताः स्युः। गब्रिएल्प्रदीपकेन गुरुणा कृतिरियं केवलं तद्विद्वज्जनाभिप्रेतेति॥४३१॥
Loke'sminyatra mūḍhāṇāmādhipatyaṁ bhavatyatra teṣāṁ mūḍhatvaśikhare dvaitadṛṣṭayaḥ prāpyante| Hāsyadṛṣṭayo'mūḥ sarvadā bhagavānbhūtebhyo bhinnaḥ ko'pīti pratipādayatyaḥ sarvadā saṁsārasya chidre'dhikādhikaṁ janānprerayatyaḥ sarvadādhikādhikamanuyāyinaḥ sañcinvatyo ye na kutrāpi gacchanti yathā dvaitadarśanānyeva sarvadā sarvabalena satyasya prakāśanasya pratirodhaṁ kurvatyaḥ sarvadānarthasaṅkalpānkṣipantya ityādi| Evamvidhe loke śrītrikadarśanasya praphullatvaṁ duṣkaram| Etatpraśnaṁ sādhayituṁ granthakāraḥ pustakamidamaviracayat| Loke'sminpaśyatāmasaṅkhyamūḍhānāṁ vidvajjanā guptāḥ syuḥ| Gabrielpradīpakena guruṇā kṛtiriyaṁ kevalaṁ tadvidvajjanābhipreteti||431||

"En este mundo (loke asmin) donde (yatra) existe (bhavati) la supremacía (ādhipatyam) de los tontos --es decir, de los que están bajo el dominio de Moha o Māyā-- (mūḍhāṇām), aquí (atra), en la cima de su tontería (teṣām mūḍhatva-śikhare), se hallan (prāpyante) puntos de vista dualistas (dvaita-dṛṣṭayaḥ). Esos (amūḥ) ridículos puntos de vista (hāsya-dṛṣṭayaḥ) siempre (sarvadā) establecen (pratipādayatyaḥ) que (iti) el Señor (bhagavān) (es) Alguien (kaḥ api) distinto (bhinnaḥ) de los seres vivientes (bhūtebhyaḥ), siempre (sarvadā) empujan (prerayatyaḥ) a la gente (janān) más y más (adhika-adhikam) hacia el hoyo (chidre) del Saṁsāra (saṁsārasya), siempre (sarvadā) acumulan (sañcinvatyaḥ) más y más (adhika-adhikam) seguidores (anuyāyinaḥ) que (ye) no van a ninguna parte (na kutrāpi gacchanti) como (yathā) las filosofías dualistas mismas (dvaita-darśanāni eva), siempre (sarvadā), con todo (su) poder (sarva-balena), bloquean (pratirodham kurvatyaḥ) la revelación (prakāśanasya) de la Verdad (satyasya), siempre (sarvadā) lanzan (kṣipantyaḥ) ideas disparatadas (anartha-saṅkalpān), etc. (ityādi). En un mundo así (evamvidhe loke), es difícil (duṣkaram) que la venerable filosofía Trika florezca (śrī-trika-darśanasya praphullatvam). Para resolver (sādhayitum) este problema (etad-praśnam), el autor (granthakāraḥ) escribió (aviracayat) este (idam) libro (pustakam). En este mundo (loke asmin), pese a los innumerables tontos (paśyatām asaṅkhya-mūḍhānām), hay (syuḥ) gente sabia (vidvat-janāḥ) escondida (guptāḥ). Esta (iyam) obra (kṛtiḥ) de Guru Gabriel Pradīpaka (gabriel-pradīpakena guruṇā) está únicamente dirigida a esa gente sabia (kevalam tad-vidvajjana-abhipretā iti)"||431||


त्रिकं त्रिविधं शिवशक्तिनररूपशासनत्वादस्य परायाः।
परापराया अपरायाश्चोपाध्यभिसम्बन्धव्याख्यात्वात्॥३॥

इति त्रिकमुख्यमतेषु सत्यमन्दिरद्वादशकनाम्नि प्रावेशिककाव्ये तृतीयश्लोक एष इति॥४३२॥
Trikaṁ trividhaṁ śivaśaktinararūpaśāsanatvādasya parāyāḥ|
Parāparāyā aparāyāścopādhyabhisambandhavyākhyātvāt||3||

iti trikamukhyamateṣu satyamandiradvādaśakanāmni prāveśikakāvye tṛtīyaśloka eṣa iti||432||

"Ésta (eṣaḥ) (es) la tercera estrofa (tṛtīya-ślokaḥ) en la poesía introductoria (prāveśika-kāvye) llamada 'Doce estrofas acerca del Templo de la Verdad' (satya-mandira-dvādaśaka-nāmni) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«El Trika (trikam) (es) triple (trividham) puesto que enseña acerca de la naturaleza de Śiva —el Señor—, Śakti —el Poder del Señor—, y nara —el ser limitado— (śiva-śakti-nara-rūpa-śāsanatvāt asya), y (ca) puesto que explica la relación y peculiar característica (asya... upādhi-abhisambandha-vyākhyātvāt) de Parā —Suprema— (parāyāḥ), de Parāparā —Suprema-no Suprema— (parā-aparāyāḥ) y (ca) de Aparā —no Suprema— (aparāyāḥ... iti... iti)||3||»"||432||


त्रिविधमिति त्रिकशब्दस्योऽर्थः। त्रिकं त्रिविधमस्ति यस्मात्तच्छिवस्य शक्तेर्नरस्य च रूपमुपदिशति। शिवः सर्वभूतानामीशः। शक्तिः शिवस्याहंविमर्शश्च विश्वात्मका च। नरः शक्तेः कॢप्तिर्या भ्रान्तिप्रवणाशेषेण शिवेच्छाधीना च। त्रिकं च त्रिविधमप्यस्ति यस्मात्तत्परायाः परापराया अपरायाश्चोपाध्यभिसम्बन्धं व्याख्याति। परायां भगवान्संवित्त्वेन दृश्यते। राज्यमेतत्परभैरवस्याप्रतिहतेच्छायाः। परा सर्वदा वर्तमाने न तु भविष्ये वातीते वा। न कोऽपि परां लब्धुं क्षमः। किमर्थम्। अस्याः सर्वत्वादेव। न कोऽपि सर्वत्वमधिगन्तुं कल्पः। परैवेच्छमया सती परापरेच्छाज्ञानमयैव। परापरा सदा भविष्ये न तु वर्तमाने वातीते वा। इच्छाज्ञानमिश्रतेयं भविष्य उद्भविष्यन्ति वस्तूनि सर्वाणि धरति। अपरेच्छाज्ञानक्रियामयैव। अपरा नित्यमतीते न तु वर्तमाने वा भविष्ये वा। इच्छाज्ञानक्रियामिश्रतेयमतीत उद्भूतानि वस्तूनि सर्वाणि धरति। अलमनेनैवेति॥४३३॥
Trividhamiti trikaśabdasyo'rthaḥ| Trikaṁ trividhamasti yasmāttacchivasya śakternarasya ca rūpamupadiśati| Śivaḥ sarvabhūtānāmīśaḥ| Śaktiḥ śivasyāhaṁvimarśaśca viśvātmakā ca| Naraḥ śakteḥ kḷptiryā bhrāntipravaṇāśeṣeṇa śivecchādhīnā ca| Trikaṁ ca trividhamapyasti yasmāttatparāyāḥ parāparāyā aparāyāścopādhyabhisambandhaṁ vyākhyāti| Parāyāṁ bhagavānsaṁvittvena dṛśyate| Rājyametatparabhairavasyāpratihatecchāyāḥ| Parā sarvadā vartamāne na tu bhaviṣye vātīte vā| Na ko'pi parāṁ labdhuṁ kṣamaḥ| Kimartham| Asyāḥ sarvatvādeva| Na ko'pi sarvatvamadhigantuṁ kalpaḥ| Paraivecchamayā satī parāparecchājñānamayaiva| Parāparā sadā bhaviṣye na tu vartamāne vātīte vā| Icchājñānamiśrateyaṁ bhaviṣya udbhaviṣyanti vastūni sarvāṇi dharati| Aparecchājñānakriyāmayaiva| Aparā nityamatīte na tu vartamāne vā bhaviṣye vā| Icchājñānakriyāmiśrateyamatīta udbhūtāni vastūni sarvāṇi dharati| Alamanenaiveti||433||

"El significado (arthaḥ) de la palabra 'Trika' (trika-śabdasya) es 'triple' (trividham iti). El Trika (trikam) es (asti) triple (trividham) porque (yasmāt) enseña (tad... upadiśati) acerca de la naturaleza (rūpam) de Śiva (śivasya), Śakti (śakteḥ) y (ca) nara --el individuo limitado-- (narasya). Śiva (śivaḥ) (es) el Señor (īśaḥ) de todos los seres vivientes (sarva-bhūtānām). Śakti (śaktiḥ) (es) la conciencia del Yo (aham-vimarśaḥ) de Śiva (śivasya) al igual que (ca... ca) el universo (viśva-ātmakā). Nara (naraḥ) (es) una invención (kḷptiḥ) de Śakti (śakteḥ) que --es decir, la invención de Śakti, y no Śakti-- (yā) se inclina hacia el error (bhrānti-pravaṇā) y (ca) depende completamente de la Voluntad de Śiva (aśeṣeṇa śiva-icchā-adhīnā). Y (ca) el Trika (trikam) es (asti) también (api) triple (trividham) puesto que (yasmāt) explica (tad... vyākhyāti) la relación y peculiar característica (upādhi-abhisambandham) de Parā (parāyāḥ), Parāparā (parā-aparāyāḥ) y (ca) Aparā (aparāyāḥ). En Parā (parāyām), el Señor (bhagavān) aparece (dṛśyate) como Conciencia Pura (saṁvittvena). Éste (etad) (es) el Reino (rājyam) de la irresistible Voluntad (apratihata-icchāyāḥ) de Parabhairava (para-bhairavasya). Parā (parā) (está) siempre (sarvadā) en el presente (vartamāne) y no (na tu) en el futuro (bhaviṣye) o (vā... vā) en el pasado (atīte). Nadie (na kaḥ api) puede (kṣamaḥ) alcanzar (labdhum) a Parā (parām). ¿Por qué? (kimartham) ¡Porque Ella lo es todo (asyāḥ sarvatvāt eva)! Nadie (na kaḥ api) puede (kalpaḥ) alcanzar (adhigantum) a la Totalidad (sarvatvam). Mientras que Parā Misma consiste en Voluntad (parā eve iccha-mayā satī), Parāparā (parā-aparā) consiste en Voluntad y Conocimiento (icchā-jñāna-mayā eva). Parāparā (parā-aparā) (está) siempre (sadā) en el futuro (bhaviṣye) y no (na tu) en el presente (vartamāne) o (vā... vā) en el pasado (atīte). Esta (iyam) mezcla de Voluntad y Conocimiento (icchā-jñāna-miśratā) contiene (dharati) todas (sarvāṇi) las cosas (vastūni) que emergerán (udbhaviṣyanti) en el futuro (bhaviṣye). Aparā (aparā) consiste en Voluntad, Conocimiento y Acción (icchā-jñāna-kriyā-mayā eva). Aparā (aparā) (está) siempre (nityam) en el pasado (atīte) y no (na tu) en el presente (vartamāne) o (vā... vā) en el futuro (bhaviṣye). Esta (iyam) mezcla de Voluntad, Conocimiento y Acción (icchā-jñāna-kriyā-miśratā) contiene (dharati) todas (sarvāṇi) las cosas (vastūni) que han emergido (udbhūtāni) en el pasado (atīte). ¡Basta (alam) de esto (anena eva iti)!"||433||


अभिनवगुप्तो वसुगुप्तः सोमानन्द उत्पलः क्षेम एव।
श्रीमत्त्रिकप्रमुख्यबुधास्ते पञ्चातिदृढस्थूणा नूनम्॥४॥
सत्यस्य मन्दिरधरास्तासां श्रीदुर्वासस आदत्तेषु हि।
अद्वैतचतुष्षष्टिप्रशंस्यभैरवतन्त्रेषु शम्भुकृतेषु॥५॥
अन्तर्गतविज्ञानसुदृढभूम्यां स्था असंशयमधोभागाः।
तासां च शङ्कवस्तद्बुधपरमज्ञानेन सबलीकृता वै॥६॥
पञ्चातिसुन्दरस्थूणानामेवामूषां शीर्षाण्येषाम्।
मोक्षस्य महाविभवेन भूषितानि तावद्योऽवलम्बते च हि॥७॥
स्थूणाशीर्षाणि दीर्घचतुरश्रो भागो भवनस्यास्मिनेव।
अन्यबुधानां नामानि परमशिवेन तष्टानि निश्चितमेव॥८॥
त्र्यम्बकनाथो लक्ष्मणगुप्तश्च कल्लटः शम्भुर्भास्करश्च।
अभिनवगुप्तविशेषश्च रामकण्ठो वरदश्चेत्यादीनि हि॥९॥

इति त्रिकमुख्यमतेषु सत्यमन्दिरद्वादशकनाम्नि प्रावेशिककाव्ये चतुर्थश्लोकान्नवमश्लोकपर्यन्तं श्लोकषट्कमेतदिति॥४३४॥
Abhinavagupto vasuguptaḥ somānanda utpalaḥ kṣema eva|
Śrīmattrikapramukhyabudhāste pañcātidṛḍhasthūṇā nūnam||4||
Satyasya mandiradharāstāsāṁ śrīdurvāsasa ādatteṣu hi|
Advaitacatuṣṣaṣṭipraśaṁsyabhairavatantreṣu śambhukṛteṣu||5||
Antargatavijñānasudṛḍhabhūmyāṁ sthā asaṁśayamadhobhāgāḥ|
Tāsāṁ ca śaṅkavastadbudhaparamajñānena sabalīkṛtā vai||6||
Pañcātisundarasthūṇānāmevāmūṣāṁ śīrṣāṇyeṣām|
Mokṣasya mahāvibhavena bhūṣitāni tāvadyo'valambate ca hi||7||
Sthūṇāśīrṣāṇi dīrghacaturaśro bhāgo bhavanasyāsmineva|
Anyabudhānāṁ nāmāni paramaśivena taṣṭāni niścitameva||8||
Tryambakanātho lakṣmaṇaguptaśca kallaṭaḥ śambhurbhāskaraśca|
Abhinavaguptaviśeṣaśca rāmakaṇṭho varadaścetyādīni hi||9||

iti trikamukhyamateṣu satyamandiradvādaśakanāmni prāveśikakāvye caturthaślokānnavamaślokaparyantaṁ ślokaṣaṭkametaditi||434||

"Éste (etad) (es) un grupo de seis estrofas (śloka-ṣaṭkam), desde la cuarta estrofa (caturtha-ślokāt) hasta la novena estrofa (navama-śloka-paryantam), en la poesía introductoria (prāveśika-kāvye) llamada 'Doce estrofas acerca del Templo de la Verdad' (satya-mandira-dvādaśaka-nāmni) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Abhinavagupta (abhinavaguptaḥ), Vasugupta (vasuguptaḥ), Somānanda (somānandaḥ), Utpaladeva (utpalaḥ) (y) Kṣemarāja (kṣemaḥ eva) (son) los principales sabios del glorioso Shaivismo Trika (śrīmat-trika-pramukhya-budhāḥ).
Ellos (te) (son) ciertamente (nūnam) las cinco extremadamente firmes columnas (pañca-atidṛḍha-sthūṇāḥ) que sostienen al Templo (mandira-dharāḥ) de la Verdad (satyasya).
Sus (tāsām) bases (adhobhāgāḥ) están indudablemente descansando (sthāḥ asaṁśayam) en el muy firme suelo de la Sabiduría contenida (antargata-vijñāna-sudṛḍha-bhūmyām) en los sesenta y cuatro no dualistas Bhairavatantra-s dignos de alabanza (advaita-catuṣṣaṣṭi-praśaṁsya-bhairavatantreṣu) compuestos por Śambhu (śambhu-kṛteṣu) (y) recibidos (ādatteṣu hi) desde el venerable Durvāsās (śrī-durvāsasaḥ).
Y (ca) sus (tāsām) fustes (śaṅkavaḥ) están fortalecidos (sabalīkṛtāḥ vai) por el Conocimiento Supremo de esos sabios (tad-budha-parama-jñānena).
(Y) los capiteles (śīrṣāṇi) de esas cinco muy bellas columnas (pañca-atisundara-sthūṇānām eva amūṣām) están por cierto decorados (bhūṣitāni tāvad) con la Gran Gloria (mahā-vibhavena) de su Liberación (eṣām mokṣasya).
Y (ca) sobre la porción rectangular (dīrghacaturaśraḥ bhāgaḥ... asmin eva) que (yaḥ) reposa (avalambate... hi) sobre los capiteles de las columnas (sthūṇā-śīrṣāṇi) del Templo (bhavanasya) —es decir, 'el friso'—, los nombres (nāmāni) de otros sabios (anya-budhānām) han sido definitivamente esculpidos (taṣṭāni niścitam eva) por Paramaśiva (paramaśivena):
'Tryambakanātha (tryambakanāthaḥ), Lakṣmaṇagupta (lakṣmaṇaguptaḥ), Kallaṭa (kallaṭaḥ), Śambhunātha (śambhuḥ), Bhāskara (bhāskaraḥ), Abhinavaguptaviśeṣa (abhinavagupta-viśeṣaḥ), Rāmakaṇṭha (rāmakaṇṭhaḥ), y (ca... ca... ca... ca) Varadarāja (varadaḥ), etc. (iti-ādīni hi... iti... iti)'||4-9||»"||434||


गब्रिएल्प्रदीपकानुसारेण श्रीमन्तोऽभिनवगुप्तो वसुगुप्तः सोमानन्द उत्पलदेवः क्षेमराजश्चेति श्रीत्रिकदर्शनमुख्यबुधाः। अधुना तेषां प्रत्येकं वर्णयिष्यामि - अभिनवगुप्तपादैश्चतस्रस्त्रिकशाखा एकीकृताः। महामाहेश्वरस्यागमनात्पूर्वं शाखाश्चतस्रः पृथक्स्थिताः। स्पन्दः प्रत्यभिज्ञा कुलं क्रमश्चेति शाखानां चतसृणां नामानि। इदानीं शाखानां तासां प्रत्येकं वर्णयिष्यामि - स्पन्दशाखा वसुगुप्तपादैः प्रतिष्ठापिता। स्पन्दः परभैरवस्वातन्त्र्यशाल्यहंविमर्शात्मकशक्तिरस्ति। यस्माच्छाखेयं शक्तिदृष्टिसमन्विता तस्मादत्र कालाकाशौ विद्येते। प्रत्यभिज्ञाशाखा सोमानन्दपादैः प्रतिष्ठापिता। यस्माच्छाखेयं शिवदृष्टिसमन्विता तस्मादत्र कालाकाशौ न विद्येते। प्रत्यभिज्ञाशाखायां योगिना स्वशिवत्वं प्रत्यभिज्ञातव्यं कुत्रचित्कर्हिचिच्च। कुलशाखा प्रथमतः श्रीमच्छन्दनाथपादैः प्रतिष्ठापिता परस्तात्तु सुमतिनाथपादैः पुनः प्रतिष्ठापिता। सर्वत्वमिति कुलशब्दस्यार्थः। कुलशाखायां योगिना विश्वस्यांशेऽंशे सर्वत्वमुपलब्धव्यम्। यस्माच्छाखेयं परमशिवदृष्टिसमन्विता तस्मादत्र कालाकाशावपि न विद्येते। क्रमशाखा यद्यपि श्रीदुर्वाससः कालेऽभवत्तथापि सैरकनाथपादैः पुनः प्रतिष्ठापिता। क्रमशाखायां विषयग्रहो द्वादशदेवीरूपितद्वादशभूमिभिन्नः। यथा स्पन्दशाखायामत्र कालाकाशौ विद्येत इति॥४३५॥
Gabrielpradīpakānusāreṇa śrīmanto'bhinavagupto vasuguptaḥ somānanda utpaladevaḥ kṣemarājaśceti śrītrikadarśanamukhyabudhāḥ| Adhunā teṣāṁ pratyekaṁ varṇayiṣyāmi - Abhinavaguptapādaiścatasrastrikaśākhā ekīkṛtāḥ| Mahāmāheśvarasyāgamanātpūrvaṁ śākhāścatasraḥ pṛthaksthitāḥ| Spandaḥ pratyabhijñā kulaṁ kramaśceti śākhānāṁ catasṛṇāṁ nāmāni| Idānīṁ śākhānāṁ tāsāṁ pratyekaṁ varṇayiṣyāmi - Spandaśākhā vasuguptapādaiḥ pratiṣṭhāpitā| Spandaḥ parabhairavasvātantryaśālyahaṁvimarśātmakaśaktirasti| Yasmācchākheyaṁ śaktidṛṣṭisamanvitā tasmādatra kālākāśau vidyete| Pratyabhijñāśākhā somānandapādaiḥ pratiṣṭhāpitā| Yasmācchākheyaṁ śivadṛṣṭisamanvitā tasmādatra kālākāśau na vidyete| Pratyabhijñāśākhāyāṁ yoginā svaśivatvaṁ pratyabhijñātavyaṁ kutracitkarhicicca| Kulaśākhā prathamataḥ śrīmacchandanāthapādaiḥ pratiṣṭhāpitā parastāttu sumatināthapādaiḥ punaḥ pratiṣṭhāpitā| Sarvatvamiti kulaśabdasyārthaḥ| Kulaśākhāyāṁ yoginā viśvasyāṁśe'ṁśe sarvatvamupalabdhavyam| Yasmācchākheyaṁ paramaśivadṛṣṭisamanvitā tasmādatra kālākāśāvapi na vidyete| Kramaśākhā yadyapi śrīdurvāsasaḥ kāle'bhavattathāpi sairakanāthapādaiḥ punaḥ pratiṣṭhāpitā| Kramaśākhāyāṁ viṣayagraho dvādaśadevīrūpitadvādaśabhūmibhinnaḥ| Yathā spandaśākhāyāmatra kālākāśau vidyeta iti||435||

"Según Gabriel Pradīpaka (gabriel-pradīpaka-anusāreṇa), los sabios principales de la venerable filosofía Trika (śrī-trika-darśana-mukhya-budhāḥ) (son): 'Los ilustres (śrīmantaḥ) Abhinavagupta (abhinavaguptaḥ), Vasugupta (vasuguptaḥ), Somānanda (somānandaḥ), Utpadeva (utpaladevaḥ) y (ca) Kṣemarāja (kṣemarājaḥ... iti)'. Ahora (adhunā) describiré (varṇayiṣyāmi) a cada uno de ellos (teṣām pratyekam) — Las cuatro (catasraḥ) escuelas del Trika (trika-śākhāḥ) fueron unificadas (ekīkṛtāḥ) por el muy venerable Abhinavagupta (abhinavagupta-pādaiḥ). Antes (pūrvam) de la llegada (āgamanāt) del Gran Devoto del Gran Señor --o sea, Abhinavagupta-- (mahāmāheśvarasya), las cuatro (catasraḥ) escuelas (śākhāḥ) estaban separadas (pṛthaksthitāḥ). Los nombres (nāmāni) de las cuatro escuelas (śākhānām catasṛṇām) (son): 'Spanda (spandaḥ), Pratyabhijñā (pratyabhijñā), Kula (kulam) y (ca) Krama (kramaḥ... iti)'. Ahora (idānīm) describiré (varṇayiṣyāmi) a cada una de esas escuelas (śākhānām tāsām) — La escuela Spanda (spanda-śākhā) fue fundada (pratiṣṭhāpitā) por el eminente Vasugupta (vasugupta-pādaiḥ). Spanda (spandaḥ) es (asti) Śakti que consiste en la conciencia del Yo llena de la Libertad Absoluta de Parabhairava (para-bhairava-svātantrya-śāli-aham-vimarśa-ātmaka-śaktiḥ). Puesto que (yasmāt) esta (iyam) escuela (śākhā) está dotada del punto de vista de Śakti (śakti-dṛṣṭi-samanvitā), por consiguiente (tasmāt) aquí (atra) hay (vidyete) tiempo y espacio (kāla-ākāśau). La escuela Pratyabhijñā (pratyabhijñā-śākhā) fue fundada (pratiṣṭhāpitā) por el eminente Somānanda (somānanda-pādaiḥ). Como (yasmāt) esta (iyam) escuela (śākhā) está dotada del punto de vista de Śiva (śiva-dṛṣṭi-samanvitā), por lo tanto (tasmāt) aquí (atra) no hay (na vidyete) tiempo y espacio (kāla-ākāśau). En la escuela Pratyabhijñā (pratyabhijñā-śākhāyām) el yogī debe reconocer (yoginā... pratyabhijñātavyam) su propio estado de Śiva (sva-śivatvam) en cualquier lugar (kutracid) y (ca) en cualquier momento (karhicid). La escuela Kula (kula-śākhā) fue originalmente fundada (prathamatas... pratiṣṭhāpitā) por el eminente Śrīmacchandanātha (śrīmacchandanātha-pādaiḥ), pero (tu) fue posteriormente refundada (parastāt... punaḥ pratiṣṭhāpitā) por el eminente Sumatinātha (sumatinātha-pādaiḥ). La palabra 'Kula' significa (kula-śabdasya arthaḥ) 'Totalidad' (sarvatvam iti). En la escuela Kula (kula-śākhāyām), el yogī debe percibir (yoginā... upalabdhavyam) a la Totalidad (sarvatvam) en cada porción (aṁśe aṁśe) del universo (viśvasya). Puesto que (yasmāt) esta (iyam) escuela (śākhā) está dotada del punto de vista de Paramaśiva (parama-śiva-dṛṣṭi-samanvitā), por ende (tasmāt) aquí (atra) no hay (na vidyete) tampoco (api) tiempo y espacio (kāla-ākāśau). Aunque (yadi api) la escuela Krama (krama-śākhā) existía (abhavat) en la época (kāle) del venerable Durvāsās (śrī-durvāsasaḥ), aún así (tathā api) fue refundada (sā... punar pratiṣṭhāpitā) por el eminente Erakanātha (erakanātha-pādaiḥ). En la escuela Krama (krama-śākhāyām), la percepción (viṣayagrahaḥ) se divide en doce etapas representadas por doce diosas (dvādaśa-devī-rūpita-dvādaśa-bhūmi-bhinnaḥ). Como (yathā) en la escuela Spanda (spanda-śākhāyām), aquí (atra) hay (vidyete) tiempo y espacio (kāla-ākāśau... iti)"||435||


साधकोऽपृच्छत् - किंनामधेया अमूर्देव्य इति। तस्मै गुरुः प्रत्यवक् - सृष्टिकाली रक्ताकाली स्थितिनाशकाली यमकाली चेति प्रमेयाय देवीचतुष्टयम्। संहारकाली मृत्युकाली भद्रकाली मार्तण्डकाली चेति प्रमाणाय देवीचतुष्टयम्। भद्रकाली रुद्रकालीनामकापि। परमार्ककाली कालाग्निरुद्रकाली महाकालकाली महाभैरवघोरचण्डकाली चेति प्रमात्रे देवीचतुष्टयम्। महाभैरवघोरचण्डकाली महाभैरवचण्डोग्रघोरकालीनामकापि। चतुष्टये चतुष्टये चतुर्थदेव्यनाख्यार्थादवाच्या। अधुना देवीनाममूषां व्यापारविषये दृष्टान्तं दास्यामि - प्रमात्रपेक्षया पुरुषतत्त्वे परमार्ककाल्याहङ्कारतत्त्वं प्रलीनं ततः सदाशिवेश्वरसद्विद्याख्यतत्त्वत्रये निवसति शिवे कालाग्निरुद्रकाल्या कालाग्निरुद्रनामकपुरुषतत्त्वं प्रलीनं ततश्च प्रथमतत्त्वे निवसति शिवे महाकालकाल्या तत्तत्त्वत्रये निवसञ्छिवः प्रलीनः। महाभैरवघोरचण्डकाली पर्यन्ते प्रभवति तत्सर्वं च करोत्यनाख्यमर्थादकथनीयम्। परमशिवस्यावस्थेयम्। किञ्च महाभैरवघोरचण्डकाल्येकादशदेवीसमूहमखिलं धारयति। महाभैरवघोरचण्डकालीशब्दे महाभैरवोक्तिः प्रमातृप्रदर्शका घोरशब्दः प्रमाणप्रदर्शकश्चण्डशब्दश्च प्रमेयप्रदर्शकः। अलमनेनैव। इदानीं श्रीमदभिनवगुप्तमुद्दिश्योक्त्वासिष्य इति॥४३६॥
Sādhako'pṛcchat - Kiṁnāmadheyā amūrdevya iti| Tasmai guruḥ pratyavak - Sṛṣṭikālī raktākālī sthitināśakālī yamakālī ceti prameyāya devīcatuṣṭayam| Saṁhārakālī mṛtyukālī bhadrakālī mārtaṇḍakālī ceti pramāṇāya devīcatuṣṭayam| Bhadrakālī rudrakālīnāmakāpi| Paramārkakālī kālāgnirudrakālī mahākālakālī mahābhairavaghoracaṇḍakālī ceti pramātre devīcatuṣṭayam| Mahābhairavaghoracaṇḍakālī mahābhairavacaṇḍograghorakālīnāmakāpi| Catuṣṭaye catuṣṭaye caturthadevyanākhyārthādavācyā| Adhunā devīnāmamūṣāṁ vyāpāraviṣaye dṛṣṭāntaṁ dāsyāmi - Pramātrapekṣayā puruṣatattve paramārkakālyāhaṅkāratattvaṁ pralīnaṁ tataḥ sadāśiveśvarasadvidyākhyatattvatraye nivasati śive kālāgnirudrakālyā kālāgnirudranāmakapuruṣatattvaṁ pralīnaṁ tataśca prathamatattve nivasati śive mahākālakālyā tattattvatraye nivasañchivaḥ pralīnaḥ| Mahābhairavaghoracaṇḍakālī paryante prabhavati tatsarvaṁ ca karotyanākhyamarthādakathanīyam| Paramaśivasyāvastheyam| Kiñca mahābhairavaghoracaṇḍakālyekādaśadevīsamūhamakhilaṁ dhārayati| Mahābhairavaghoracaṇḍakālīśabde mahābhairavoktiḥ pramātṛpradarśakā ghoraśabdaḥ pramāṇapradarśakaścaṇḍaśabdaśca prameyapradarśakaḥ| Alamanenaiva| Idānīṁ śrīmadabhinavaguptamuddiśyoktvāsiṣya iti||436||

El buscador (sādhakaḥ) preguntó (apṛcchat): "¿Cuáles son los nombres de esas diosas (kiṁnāmadheyāḥ amūḥ devyaḥ iti)?". El Guru (guruḥ) le respondió (tasmai... pratyavak): "Las cuatro diosas (devī-catuṣṭayam) para el objeto conocible (prameyāya) (son) 'Sṛṣṭikālī (sṛṣṭikālī), Raktākālī (raktākālī), Sthitināśakālī (sthitināśakālī) y (ca) Yamakālī (yamakālī... iti)'. Las cuatro diosas (devī-catuṣṭayam) para el conocimiento/medios de conocimiento (pramāṇāya) (son) 'Saṁhārakālī (saṁhārakālī), Mṛtyukālī (mṛtyukālī), Bhadrakālī (bhadrakālī) y (ca) Mārtaṇḍakālī (mārtaṇḍakālī... iti)'. Bhadrakālī (bhadrakālī) también se llama Rudrakālī (rudrakālī-nāmakā api). Las cuatro diosas (devī-catuṣṭayam) para el conocedor (pramātre) (son) 'Paramārkakālī (paramārkakālī), Kālāgnirudrakālī (kālāgnirudrakālī), Mahākālakālī (mahākālakālī) y (ca) Mahābhairavaghoracaṇḍakālī (mahābhairavaghoracaṇḍakālī... iti)'. Mahābhairavaghoracaṇḍakālī (mahābhairavaghoracaṇḍakālī) se llama también Mahābhairavacaṇḍograghorakālī (mahābhairavacaṇḍograghorakālī-nāmakā api). En cada grupo de cuatro (catuṣṭaye catuṣṭaye), la cuarta diosa (caturtha-devī) es anākhyā (anākhyā), es decir (arthāt), inmencionable (avācyā). Ahora (adhunā) daré (dāsyāmi) un ejemplo (dṛṣṭāntam) con respecto a la operación (vyāpāra-viṣaye) de esas diosas (devīnām amūṣām) — Con referencia al conocedor (pramātṛ-apekṣayā), la categoría del ego (ahaṅkāra-tattvam) queda disuelta (pralīnam) por Paramārkakālī (paramārkakālyā) en la categoría de Puruṣa (puruṣa-tattve); después de eso (tatas), la categoría de Puruṣa llamada Kālāgnirudra (kālāgnirudra-nāmaka-puruṣa-tattvam) queda disuelta (pralīnam) por Kālāgnirudrakālī (kālāgnirudrakālyā) en el Śiva (śive) que reside (nivasati) en el grupo de tres categorías conocidas como Sadāśiva, Īśvara y Sadvidyā (sadāśiva-īśvara-sadvidyā-ākhya-tattva-traye), y (ca) después de eso (tatas), el Śiva (śivaḥ) que reside (nivasan) en esas tres categorías (tad-tattva-traye) queda disuelto (pralīnaḥ) por Mahākālakālī (mahākālakālyā) en el Śiva (śive) que reside (nivasati) en la primera categoría (prathama-tattve). Finalmente (paryante), Mahābhairavaghoracaṇḍakālī (mahābhairavaghoracaṇḍakālī) aparece (prabhavati) y (ca) hace (karoti) a todo eso (tad sarvam) 'anākhya' (anākhyam), es decir (arthāt), inmencionable (akathanīyam). Éste (iyam) (es) el Estado de Paramaśiva (parama-śivasya avasthā). Por otra parte (kiñca), Mahābhairavaghoracaṇḍakālī (mahābhairavaghoracaṇḍakālī) sostiene (dhārayati) a todo el grupo (akhilam) de once diosas (ekādaśa-devī-samūham). En la palabra 'Mahābhairavaghoracaṇḍakālī' (mahābhairavaghoracaṇḍakālī-śabde), la expresión 'mahābhairava' (mahābhairava-uktiḥ) representa al conocedor (pramātṛ-pradarśakā), la palabra 'ghora' (ghora-śabdaḥ) representa a conocimiento y medios de conocimiento (pramāṇa-pradarśakaḥ), y (ca) la palabra 'caṇḍa' (caṇḍa-śabdaḥ) representa al objeto conocible (prameya-pradarśakaḥ). ¡Basta (alam) de esto (anena eva)! Ahora (idānīm) seguiré (āsiṣye) hablando (uktvā) acerca del ilustre Abhinavagupta (śrīmat-abhinavaguptam uddiśya... iti)"||436||


श्रीमदभिनवगुप्तो महिष्ठत्रिकगुरुर्मतः। स कश्मीरेऽजायत ९९७ शककाले स्वदेहं चात्यजत् १०४७ शककाले। नरसिंहगुप्त इति तस्य पिता विमलेति च तस्य माता। नरसिंहगुप्तः शास्त्रसमुदाये संस्कृतव्याकरणे तर्के चाभिनवगुप्तमशिक्षयत्। मनोहरगुप्त इति तस्य भ्राताम्बेति च तस्य स्वसा। मनोहरगुप्तश्चाम्बा चाभिनवगुप्तस्य शिष्यावास्ताम्। कर्ण इत्यम्बायाः भर्ता। योगेश्वरीदत्त इति कर्णस्य पुत्रः। अभिनवगुप्तपादानामनेकशिष्या आसन्यथा श्रीमन्तः क्षेमराजो रामदेवो मन्द्रो वत्सलिकोत्पलगुप्तोऽभिनवगुप्तविशेषश्चक्रगुप्तः क्षेमगुप्तः पद्मगुप्तश्च। अभिनवगुप्तपादानां द्वादश गुरवोऽभवन् - तस्य मुख्यगुरुः श्रीमच्छम्भुनाथः। श्रीशम्भुनाथः कुले तमशिक्षयत्। स श्रीतन्त्रालोकं विरचितुमभिनवगुप्तमप्रेरयत्। अपरञ्च श्रीलक्ष्मणगुप्त इति तस्य गुरुरन्यः। श्रीमल्लक्ष्मणगुप्त उत्पलदेवपादानां शिष्य आसीत्। स क्रमे स्पन्दे प्रत्यभिज्ञायां चाभिनवगुप्तपादानशिक्षयत्। भूतिराजश्च वामनाथश्चेति तस्य गुरू अन्यौ। पर्यन्ते तन्त्रालोकस्तन्त्रसारः परात्रीशिकाविवरणं परात्रीशिकालघुवृत्तिः परमार्थसार ईश्वरप्रत्यभिज्ञाविमर्शिनीश्वरप्रत्यभिज्ञाविवृतिविमर्शिनी शिवदृष्ट्यालोचनं बोधपञ्चदशिका परमार्थचर्चानुत्तराष्टिका मालिनीविजयवार्त्तिक ईश्वरसिद्धिः सम्बन्धसिद्धिरजडप्रमातृसिद्धिः क्रमकेलिः पूर्वपञ्चिका क्रमस्तोत्रमनुभवनिवेदनस्तोत्रं भैरवस्तोत्रं देहस्थदेवताचक्रस्तोत्रं चेति तस्य पुस्तकानि कानिचिदिमानीति॥४३७॥
Śrīmadabhinavagupto mahiṣṭhatrikagururmataḥ| Sa kaśmīre'jāyata 997 śakakāle svadehaṁ cātyajat 1047 śakakāle| Narasiṁhagupta iti tasya pitā vimaleti ca tasya mātā| Narasiṁhaguptaḥ śāstrasamudāye saṁskṛtavyākaraṇe tarke cābhinavaguptamaśikṣayat| Manoharagupta iti tasya bhrātāmbeti ca tasya svasā| Manoharaguptaścāmbā cābhinavaguptasya śiṣyāvāstām| Karṇa ityambāyāḥ bhartā| Yogeśvarīdatta iti karṇasya putraḥ| Abhinavaguptapādānāmanekaśiṣyā āsanyathā śrīmantaḥ kṣemarājo rāmadevo mandro vatsalikotpalagupto'bhinavaguptaviśeṣaścakraguptaḥ kṣemaguptaḥ padmaguptaśca| Abhinavaguptapādānāṁ dvādaśa guravo'bhavan - Tasya mukhyaguruḥ śrīmacchambhunāthaḥ| Śrīśambhunāthaḥ kule tamaśikṣayat| Sa śrītantrālokaṁ viracitumabhinavaguptamaprerayat| Aparañca śrīlakṣmaṇagupta iti tasya gururanyaḥ| Śrīmallakṣmaṇagupta utpaladevapādānāṁ śiṣya āsīt| Sa krame spande pratyabhijñāyāṁ cābhinavaguptapādānaśikṣayat| Bhūtirājaśca vāmanāthaśceti tasya gurū anyau| Paryante tantrālokastantrasāraḥ parātrīśikāvivaraṇaṁ parātrīśikālaghuvṛttiḥ paramārthasāra īśvarapratyabhijñāvimarśinīśvarapratyabhijñāvivṛtivimarśinī śivadṛṣṭyālocanaṁ bodhapañcadaśikā paramārthacarcānuttarāṣṭikā mālinīvijayavārttika īśvarasiddhiḥ sambandhasiddhirajaḍapramātṛsiddhiḥ kramakeliḥ pūrvapañcikā kramastotramanubhavanivedanastotraṁ bhairavastotraṁ dehasthadevatācakrastotraṁ ceti tasya pustakāni kānicidimānīti||437||

"El ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) es considerado como (mataḥ) el más grande Guru de Trika (mahiṣṭha-trika-guruḥ). Él (saḥ) nació (ajāyata) en Cachemira (kaśmīre) (alrededor del) 997 en el calendario Śaka --es decir, alrededor del 1075 d. de J.C-- (997 śaka-kāle) y (ca) dejó (atyajat) su cuerpo (sva-deham) (alrededor del) 1047 en el calendario Śaka --es decir, alrededor del 1125 d. de J.C.-- (1047 śaka-kāle). Su (tasya) padre (pitā) fue Narasiṁhagupta (narasiṁhaguptaḥ iti), y (ca) su (tasya) madre (mātā) fue Vimalā (vimalā iti). Narasiṁhagupta (narasiṁhaguptaḥ) le enseñó (aśikṣayat) a Abhinavagupta (abhinavaguptam) acerca de literatura (śāstrasamudāye), gramática sánscrita (saṁskṛta-vyākaraṇe) y (ca) lógica (tarke). Su (tasya) hermano (bhrātā) fue Manoharagupta (manoharaguptaḥ iti), y (ca) su (tasya) hermana (svasā) fue Ambā (ambā iti). Manoharagupta (manoharaguptaḥ) y (ca... ca) Ambā (ambā) fueron (āstām) discípulos (śiṣyau) de Abhinavagupta (abhinavaguptasya). El marido (bhartā) de Ambā (ambāyāḥ) fue Karṇa (karṇaḥ iti). El hijo (putraḥ) de Karṇa (karṇasya) fue Yogeśvarīdatta (yogeśvarīdattaḥ iti). El eminente Abhinavagupta tuvo (abhinavagupta-pādānām... āsan) muchos discípulos (aneka-śiṣyāḥ), por ejemplo (yathā): Los auspiciosos (śrīmantaḥ) Kṣemarāja (kṣemarājaḥ), Rāmadeva (rāmadevaḥ), Mandra (mandraḥ), Vatsalikā (vatsalikā), Utpalagupta (utpalaguptaḥ), Abhinavaguptaviśeṣa (abhinavaguptaviśeṣaḥ), Cakragupta (cakraguptaḥ), Kṣemagupta (kṣemaguptaḥ) y (ca) Padmagupta (padmaguptaḥ). El eminente Abhinavagupta tuvo (abhinavagupta-pādānām... abhavan) doce (dvādaśa) Guru-s (guravaḥ) — Su (tasya) Guru principal (mukhya-guruḥ) fue el ilustre Śambhunātha (śrīmat-śambhunāthaḥ). El venerable Śambhunātha (śrī-śambhunāthaḥ) le enseñó --a Abhinavagupta-- (tam aśikṣayat) acerca de Kula (kule). Él --a saber, Śambhunātha-- (saḥ) instó (aprerayat) a Abhinavagupta (abhinavaguptam) a escribir (viracitum) el venerable Tantrāloka (śrī-tantrālokam). Por otra parte (aparañca), otro (anyaḥ) Guru (guruḥ) suyo (tasya) fue el eminente Lakṣmaṇagupta (śrī-lakṣmaṇaguptaḥ iti). El ilustre Lakṣmaṇagupta (śrīmat-lakṣmaṇaguptaḥ) fue (āsīt) discípulo (śiṣyaḥ) del adorable Utpaladeva (utpaladeva-pādānām). Él --Lakṣmaṇagupta-- (saḥ) le enseñó (aśikṣayat) al venerable Abhinavagupta (abhinavagupta-pādān) Krama (krame), Spanda (spye) y (ca) Pratyabhijñā (pratyabhijñāyām). Otros (anyau) dos Guru-s (gurū) suyos (tasya) fueron Bhūtirāja (bhūtirājaḥ) y (ca... ca) Vāmanātha (vāmanāthaḥ ca iti). Finalmente (paryante), estos (imāni) (son) algunos (kānicid) de sus libros (tasya pustakāni): 'Tantrāloka (tantrālokaḥ), Tantrasāra (tantrasāraḥ), Parātrīśikāvivaraṇa (parātrīśikā-vivaraṇam), Parātrīśikālaghuvṛtti (parātrīśikā-laghu-vṛttiḥ), Paramārthasāra (paramārtha-sāraḥ), Īśvarapratyabhijñāvimarśinī (īśvarapratyabhijñā-vimarśinī), Īsvarapratyabhijñāvivṛtivimarśinī (īśvarapratyabhijñā-vivṛti-vimarśinī), Śivadṛṣtyālocana (śivadṛṣṭi-ālocanam), Bodhapañcadaśikā (bodhapañcadaśikā), Paramārthacarcā (paramārtha-carcā), Anuttarāṣṭikā (anuttarāṣṭikā), Mālinīvijayavārttika (mālinīvijaya-vārttika), Īśvarasiddhi (īśvarasiddhiḥ), Sambandhasiddhi (sambandhasiddhiḥ), Ajaḍapramātṛsiddhi (ajaḍapramātṛsiddhiḥ), Kramakeli (kramakeliḥ), Pūrvapañcikā (pūrvapañcikā), Kramastotra (krama-stotram), Anubhavanivedanastotra (anubhavanivedana-stotram), Bhairavastotra (bhairava-stotram) y (ca) Dehasthadevatācakrastotra (dehasthadevatācakra-stotram... iti... iti)"||437||


श्रीमद्वसुगुप्तस्त्रिकशास्त्रसमुदाये स्पन्दाङ्गस्य प्रतिष्ठापकः। स श्रीस्पन्दकारिकायोगेनैवमकरोत्। श्रीशिवसूत्राणि महेश्वरेण शङ्करोपले लिखितानि श्रिमद्वसुगुप्तायाप्रकाश्यन्त। बुधोऽयं स्पन्दशाखायाः प्रतिष्ठापकोऽपि। श्रीलक्षेमारजो यद्यपि श्रीमद्वसुगुप्तः श्रीस्पन्दकारिकाणां वास्तविकरचक इति दार्ढ्येनावदत्तथापि पूजनीयो भास्करः श्रीकल्लटः शास्त्रस्य तस्य वास्तविकरचक इति निश्चयमकरोत्। कल्लट एव पुनः स्ववृत्तावुक्तवान्

दृब्धं महादेवगिरौ महेशस्वप्नोपदिष्टाच्छिवसूत्रसिन्धोः।
स्पन्दामृतं यद्वसुगुप्तपादैः श्रीकल्लटस्तत्प्रकटीचकार॥

इति श्रीमत्कल्लटानुसारेण शिवसूत्राणि महेश्वरेण स्वप्न उपदिष्टानि न तु श्रीक्षेमराजेन निर्दिष्टमिव शङ्करोपले लिखितानि। श्रीस्पन्दकारिकापेक्षया चतस्रो वृत्तयो लिखिताः - (१) क्षेमराजपादैः स्पन्दनिर्णयः (२) रामकण्ठपादैर्विवृतिः (३) कल्लटपादैर्वृत्तिः (४) भट्टोत्पलपादैः स्पन्दप्रदीपिका। किञ्च यः श्रीस्पन्दकारिकासु प्रथमकारिकाविषये वृत्तिरस्त्यञ्चितक्षेमराजः स्पन्दसन्दोहं विरचितवानिति॥४३८॥
Śrīmadvasuguptastrikaśāstrasamudāye spandāṅgasya pratiṣṭhāpakaḥ| Sa śrīspandakārikāyogenaivamakarot| Śrīśivasūtrāṇi maheśvareṇa śaṅkaropale likhitāni śrimadvasuguptāyāprakāśyanta| Budho'yaṁ spandaśākhāyāḥ pratiṣṭhāpako'pi| Śrīlakṣemārajo yadyapi śrīmadvasuguptaḥ śrīspandakārikāṇāṁ vāstavikaracaka iti dārḍhyenāvadattathāpi pūjanīyo bhāskaraḥ śrīkallaṭaḥ śāstrasya tasya vāstavikaracaka iti niścayamakarot| Kallaṭa eva punaḥ svavṛttāvuktavān

Dṛbdhaṁ mahādevagirau maheśasvapnopadiṣṭācchivasūtrasindhoḥ|
Spandāmṛtaṁ yadvasuguptapādaiḥ śrīkallaṭastatprakaṭīcakāra||

iti śrīmatkallaṭānusāreṇa śivasūtrāṇi maheśvareṇa svapna upadiṣṭāni na tu śrīkṣemarājena nirdiṣṭamiva śaṅkaropale likhitāni| Śrīspandakārikāpekṣayā catasro vṛttayo likhitāḥ - (1) Kṣemarājapādaiḥ spandanirṇayaḥ (2) Rāmakaṇṭhapādairvivṛtiḥ (3) Kallaṭapādairvṛttiḥ (4) Bhaṭṭotpalapādaiḥ spandapradīpikā| Kiñca yaḥ śrīspandakārikāsu prathamakārikāviṣaye vṛttirastyañcitakṣemarājaḥ spandasandohaṁ viracitavāniti||438||

"El ilustre Vasugupta (śrīmat-vasuguptaḥ) (fue) el fundador (pratiṣṭhāpakaḥ) de la rama Spanda (spanda-aṅgasya) en la literatura del Trika (trika-śāstrasamudāye). Él (saḥ) hizo (akarot) así (evam) por medio de las venerables Spandakārikā-s (śrī-spanda-kārikā-yogena). Los venerables Śivasūtra-s (śrī-śivasūtrāṇi) escritos (likhitāni) por el Gran Señor (mahā-īśvareṇa) sobre la piedra de Śaṅkara (śaṅkara-upale) le fueron revelados (aprakāśyanta) al auspicioso Vasugupta (śrimat-vasuguptāya). Este (ayam) sabio (budhaḥ) (fue) asimismo el fundador (pratiṣṭhāpakaḥ api) de la escuela Spanda (spanda-śākhāyāḥ). Aunque (yadi api) el célebre Kṣemarāja (śrīla-kṣemārajaḥ) affirmaba (dārḍhyena avadat) que (iti) el ilustre Vasugupta (śrīmat-vasuguptaḥ) (era) el verdadero autor (vāstavika-racakaḥ) de las venerables Spandakārikā-s (śrī-spanda-kārikāṇām), aún así (tathā api) el adorable (pūjanīyaḥ) Bhāskara (bhāskaraḥ) ratificaba (niścayam akarot) que (iti) el venerable Kallaṭa (śrī-kallaṭaḥ) (era) el verdadero autor (vāstavika-racakaḥ) de esa escritura (śāstrasya tasya). Kallaṭa mismo (kallaṭaḥ eva), sin embargo (punar), dijo (uktavān) en su Vṛtti (sva-vṛttau):

«El venerable Kallaṭa (śrī-kallaṭaḥ) manifestó/desplegó --'hace mucho tiempo' está tácitamente incluido porque Kallaṭa está utilizando el Tiempo Perfecto-- (prakaṭīcakāra) al Néctar del Spanda --o sea, a las Spandakārikā-s-- (spanda-amṛtam... tad), el cual (yad) fue compuesto --lit. enhebrado-- (dṛbdham) por el eminente Vasugupta (vasugupta-pādaiḥ) a partir del Océano de los Śivasūtra-s enseñados en sueños (a Vasugupta) por el Gran Señor (mahā-īśa-svapna-upadiṣṭāt śiva-sūtra-sindhoḥ) en la montaña Mahādeva (mahādeva-girau)»

Según el ilustre Kallaṭa (śrīmat-kallaṭa-anusāreṇa), los Śivasūtra-s (śiva-sūtrāṇi) fueron enseñados (upadiṣṭāni) por el Gran Señor (mahā-īśvareṇa) en sueños (svapne), y no (na tu) escritos (likhitāni) sobre la piedra de Śaṅkara (śaṅkara-upale) como (iva) indica (nirdiṣṭam) el venerable Kṣemarāja (śrī-kṣemarājena). Con respecto a las venerables Spandakārikā-s (śrī-spanda-kārikā-apekṣayā), se escribieron (likhitāḥ) cuatro (catasraḥ) comentarios (vṛttayaḥ): (1) El Spandanirṇaya (1... spanda-nirṇayaḥ) del eminente Kṣemarāja (kṣemarāja-pādaiḥ), (2) la Vivṛti (2... vivṛtiḥ) del eminente Rāmakaṇṭha (rāmakaṇṭha-pādaiḥ), (3) la Vṛtti (3... vṛttiḥ) del eminente Kallaṭa (kallaṭa-pādaiḥ) (y) (4) la Spandapradīpikā (4... spanda-pradīpikā) del eminente Bhaṭṭotpala (bhaṭṭotpala-pādaiḥ). Además (kiñca), el reverenciado Kṣemarāja (añcita-kṣemarājaḥ) escribió (viracitavān) el Spandasandoha (spanda-sandoham) que (yaḥ) es (asti) un comentario (vṛttiḥ) sobre la primera kārikā (prathama-kārikā-viṣaye) en las venerables Spandakārikā-s (śrī-spanda-kārikāsu... iti)"||438||


श्रीमत्सोमानन्दस्त्रिकशास्त्रसमुदाये प्रत्यभिज्ञाङ्गस्य प्रतिष्ठापकः। स श्रीशिवदृष्टियोगेनैवमकरोत्। पूजनीयः सोमानन्दः प्रथमबुधो यश्चतुष्षष्टौ भैरवतन्त्रेषु शिवसूत्रेषु स्पन्दकारिकासु च निहितोपदेशांस्तर्कानुसारेण व्याख्यातुमारब्धवान्। श्रीशिवदृष्ट्युद्देशेन श्रीमदभिनवगुप्तः शिवदृष्ट्यालोचनं नाम वृत्तिं विरचितवान्। दौर्भाग्येन श्रीशिवदृष्ट्यालोचनमधुना व्यक्तं नष्टमेव। श्रीलसोमानन्दो महत उत्पलदेवस्य पिता च गुरुश्चापि। आदृत्यसोमानन्दः स्पन्दकुलशाखयोः दर्शनानामन्येषां च शास्त्रविदिति॥४३९॥
Śrīmatsomānandastrikaśāstrasamudāye pratyabhijñāṅgasya pratiṣṭhāpakaḥ| Sa śrīśivadṛṣṭiyogenaivamakarot| Pūjanīyaḥ somānandaḥ prathamabudho yaścatuṣṣaṣṭau bhairavatantreṣu śivasūtreṣu spandakārikāsu ca nihitopadeśāṁstarkānusāreṇa vyākhyātumārabdhavān| Śrīśivadṛṣṭyuddeśena śrīmadabhinavaguptaḥ śivadṛṣṭyālocanaṁ nāma vṛttiṁ viracitavān| Daurbhāgyena śrīśivadṛṣṭyālocanamadhunā vyaktaṁ naṣṭameva| Śrīlasomānando mahata utpaladevasya pitā ca guruścāpi| Ādṛtyasomānandaḥ spandakulaśākhayoḥ darśanānāmanyeṣāṁ ca śāstraviditi||439||

"El ilustre Somānanda (śrīmat-somānandaḥ) (fue) el fundador (pratiṣṭhāpakaḥ) de la rama Pratyabhijñā (pratyabhijñā-aṅgasya) en la literatura Trika (trika-śāstrasamudāye). Él (saḥ) hizo (akarot) así (evam) por medio de la venerable Śivadṛṣṭi (śrī-śiva-dṛṣṭi-yogena). El adorable (pūjanīyaḥ) Somānanda (somānandaḥ) (fue) el primer sabio (prathama-budhaḥ) que (yaḥ) empezó (ārabdhavān) a explicar racionalmente (tarkānusāreṇa vyākhyātum) las enseñanzas contenidas (nihita-upadeśān) en los sesenta y cuatro Bhairavatantra-s (catuṣṣaṣṭau bhairava-tantreṣu), en los Śivasūtra-s (śiva-sūtreṣu) y (ca) en las Spandakārikā-s (spanda-kārikāsu). Con referencia a la venerable Śivadṛṣṭi (śrī-śivadṛṣṭi-uddeśena), el ilustre Abhinavagupta (śrīmat-abhinavaguptaḥ) escribió (viracitavān) un comentario (vṛttim) llamado (nāma) Śivadṛṣtyālocana (śivadṛṣṭi-ālocanam). Desafortunadamente (daurbhāgyena), el venerable Śivadṛṣtyālocana (śrī-śivadṛṣṭi-ālocanam) está aparentemente perdido (vyaktam naṣṭam eva) ahora (adhunā). El célebre Somānanda (śrīla-somānandaḥ) (fue) padre (pitā) y (ca... ca) también (api) Guru (guruḥ) del gran Utpaladeva (mahataḥ utpaladevasya). El venerable Somānanda (ādṛtya-somānandaḥ) (era) versado en escrituras (śāstra-vit) de las escuelas Spanda y Kula (spanda-kula-śākhayoḥ) y (ca) de otras filosofías (darśanānām anyeṣām... iti)"||439||


श्रीमदुत्पलदेवस्त्रिकशास्त्रसमुदाये प्रत्यभिज्ञाङ्गस्य मुख्यनिबन्धा। स श्रीश्वरप्रत्यभिज्ञायोगेनैवमकरोत्। पूजनीय उत्पलदेवस्त्रिकशास्त्रसमवाय आगमस्पन्दाङ्गयोः शास्त्रेषु प्राप्यमाणेभ्यः किञ्चित्सैद्धान्तिकोपदेशेभ्यः पूर्णयुक्तिसिद्धाधारं दातुं समाप्तवान्। विमर्शिनी विवृतिविमर्शिनी चेत्यभिनवगुप्तपादैर्वृत्ती द्वे श्रीश्वरप्रत्यभिज्ञायाः कीर्तिं वृद्धवत्यावेव। आदृत्योत्पलदेवोऽञ्चिताभिनवगुप्तस्य द्वादशानां गुरूणामन्यतमस्य श्रीमल्लक्ष्मणगुप्तस्यापि गुरुरासीत्। पर्यन्ते कीर्तितायाः श्रीश्वरप्रत्यभिज्ञाया ऋते श्रीलोत्पलदेवः पुस्तकान्यन्यानि विरचितवांस्तथाहि - अजडप्रमातृसिद्धिः सम्बन्धसिद्धिः शिवस्तोत्रावलीश्वरसिद्धिरीश्वरप्रत्यभिज्ञाविवृतिर्वृत्तयश्चान्याः काश्चिदिति॥४४०॥
Śrīmadutpaladevastrikaśāstrasamudāye pratyabhijñāṅgasya mukhyanibandhā| Sa śrīśvarapratyabhijñāyogenaivamakarot| Pūjanīya utpaladevastrikaśāstrasamavāya āgamaspandāṅgayoḥ śāstreṣu prāpyamāṇebhyaḥ kiñcitsaiddhāntikopadeśebhyaḥ pūrṇayuktisiddhādhāraṁ dātuṁ samāptavān| Vimarśinī vivṛtivimarśinī cetyabhinavaguptapādairvṛttī dve śrīśvarapratyabhijñāyāḥ kīrtiṁ vṛddhavatyāveva| Ādṛtyotpaladevo'ñcitābhinavaguptasya dvādaśānāṁ gurūṇāmanyatamasya śrīmallakṣmaṇaguptasyāpi gururāsīt| Paryante kīrtitāyāḥ śrīśvarapratyabhijñāyā ṛte śrīlotpaladevaḥ pustakānyanyāni viracitavāṁstathāhi - Ajaḍapramātṛsiddhiḥ sambandhasiddhiḥ śivastotrāvalīśvarasiddhirīśvarapratyabhijñāvivṛtirvṛttayaścānyāḥ kāściditi||440||

"El ilustre Utpaladeva (śrīmat-utpaladevaḥ) (es) el autor principal (mukhya-nibandhā) de la rama Pratyabhijñā (pratyabhijñā-aṅgasya) en la literatura del Trika (trika-śāstrasamudāye). Él (saḥ) hizo (akarot) así (evam) por medio de la venerable Īśvarapratyabhijñā (śrī-īśvara-pratyabhijñā-yogena). El adorable (pūjanīyaḥ) Utpaladeva (utpaladevaḥ) terminó (samāptavān) de dar (dātum) pleno apoyo racional (pūrṇa-yuktisiddha-ādhāram) a las un tanto dogmáticas enseñanzas (kiñcid saiddhāntika-upadeśebhyaḥ) que se hallan (prāpyamāṇebhyaḥ) en las escrituras (śāstreṣu) de las ramas Āgama y Spanda (āgama-spanda-aṅgayoḥ) en la literatura del Trika (trika-śāstrasamavāye). La Vimarśinī (vimarśinī) y (ca) la Vivṛtivimarśinī (vivṛti-vimarśinī... iti), los dos (dve) comentarios (vṛttī) del eminente Abhinavagupta (abhinavagupta-pādaiḥ), aumentaron (vṛddhavatyau eva) la fama (kīrtim) de la venerable Īśvarapratyabhijñā (śrī-īśvara-pratyabhijñāyāḥ). El reverenciable Utpaladeva (ādṛtya-utpaladevaḥ) fue (āsīt) también (api) el Guru (guruḥ) del ilustre Lakṣmaṇagupta (śrīmat-lakṣmaṇa-guptasya), uno de los (anyatamasya) doce Guru-s (dvādaśānām gurūṇām) del distinguido Abhinavagupta (añcita-abhinavaguptasya). Finalmente (paryante), aparte de la famosa y venerable Īśvarapratyabhijñā (kīrtitāyāḥ śrī-īśvarapratyabhijñāyāḥ), el célebre Utpaladeva (śrīla-utpaladevaḥ) escribió (viracitavān) otros (anyāni) libros (pustakāni), por ejemplo (tathāhi): Ajaḍapramātṛsiddhi (ajaḍa-pramātṛ-siddhiḥ), Sambandhasiddhi (sambandha-siddhiḥ), Śivastotrāvalī (śiva-stotra-āvalī), Īśvarasiddhi (īśvara-siddhiḥ), Īśvarapratyabhijñāvivṛti (īśvara-pratyabhijñā-vivṛtiḥ) y (ca) algunos (kāścid) otros (anyāḥ) comentarios (vṛttayaḥ... iti)"||440||


श्रीमत्क्षेमराजो महामाहेश्वरस्याभिनवगुप्तस्य मुख्यशिष्य आसीत्। मम मते त्रिकदर्शने स महिष्ठभाष्यकृत्। क्षेमराजपादाः श्रीमदभिनवगुप्तस्यैकशिष्य आसन्यः कतिपयान्ग्रन्थान्विरचितवान्। अञ्चितक्षेमराजस्य श्रीयोगराजो मुख्यशिष्य आसीत्। शिष्योऽयमभिनवगुप्तपादैः श्रीपरमार्थसारविषयकं गुर्वर्थवृत्तिं लिखितवान्। श्रीलक्षेमराजेन पुस्तकानि कतिपयानि निबद्धानि तथाहि - शिवसूत्रविमर्शिनी स्पन्दनिर्णयः स्वच्छन्दोद्द्योतो नेत्रोद्द्योतः स्पन्दसन्दोहः प्रत्यभिज्ञाहृदयं प्रत्यभिज्ञाहृदयविवृतिः पराप्रावेशिका वृत्तयश्चान्याः काश्चिदिति॥४४१॥
Śrīmatkṣemarājo mahāmāheśvarasyābhinavaguptasya mukhyaśiṣya āsīt| Mama mate trikadarśane sa mahiṣṭhabhāṣyakṛt| Kṣemarājapādāḥ śrīmadabhinavaguptasyaikaśiṣya āsanyaḥ katipayāngranthānviracitavān| Añcitakṣemarājasya śrīyogarājo mukhyaśiṣya āsīt| Śiṣyo'yamabhinavaguptapādaiḥ śrīparamārthasāraviṣayakaṁ gurvarthavṛttiṁ likhitavān| Śrīlakṣemarājena pustakāni katipayāni nibaddhāni tathāhi - Śivasūtravimarśinī spandanirṇayaḥ svacchandoddyoto netroddyotaḥ spandasandohaḥ pratyabhijñāhṛdayaṁ pratyabhijñāhṛdayavivṛtiḥ parāprāveśikā vṛttayaścānyāḥ kāściditi||441||

"El ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) fue (āsīt) el discípulo principal (mukhya-śiṣyaḥ) del Gran Devoto del Gran Señor, Abhinavagupta (mahāmāheśvarasya abhinavaguptasya). En mi opinión (mama mate), en la filosofía Trika (trika-darśane), él (saḥ) es el más grande comentarista (mahiṣṭha-bhāṣya-kṛt). El eminente Kṣemarāja (kṣemarāja-pādāḥ) fue (āsan) el único discípulo (eka-śiṣyaḥ) del ilustre Abhinavagupta (śrīmat-abhinavaguptasya) que (yaḥ) escribió (viracitavān) varios libros (katipayān granthān). El venerable Yogarāja (śrī-yogarājaḥ) fue (āsīt) el principal discípulo (mukhya-śiṣyaḥ) del distinguido Kṣemarāja (añcita-kṣemarājasya). Este (ayam) discípulo (śiṣyaḥ) escribió (likhitavān) un importante comentario (gurvartha-vṛttim) sobre el venerable Paramārthasāra (śrī-paramārthasāra-viṣayakam) del eminente Abhinavagupta (abhinavagupta-pādaiḥ). Un cierto número de libros (pustakāni katipayāni) fueron compuestos (nibaddhāni) por el célebre Kṣemarāja (śrīla-kṣemarājena), por ejemplo (tathāhi): Śivasūtravimarśinī (śiva-sūtra-vimarśinī), Spandanirṇaya (spanda-nirṇayaḥ), Svacchandoddyota (svacchanda-uddyotaḥ), Netroddyota (netra-uddyotaḥ), Spandasandoha (spanda-sandohaḥ), Pratyabhijñāhṛdaya (pratyabhijñā-hṛdayam), Pratyabhijñāhṛdayavivṛti (pratyabhijñā-hṛdaya-vivṛtiḥ), Parāprāveśikā (parāprāveśikā) y (ca) algunos (kāścid) otros (anyāḥ) comentarios (vṛttayaḥ... iti)"||441||


पञ्च बुधा इमे च सत्यमन्दिरे पञ्चातिदृढस्थूणा नूनम्। किं सत्यमन्दिरम् - त्रिकदर्शनमवश्यम्। पूर्वोक्ताः पञ्च स्थूणाश्चाधोभागशङ्कुशीर्षसमन्विताः। अधोभागाः श्रीमद्दुर्वाससे श्रीकण्ठनाथेन दत्तेषु चतुष्षष्टिभैरवतन्त्रेष्वन्तर्गतदिव्यविज्ञानसुदृढभूम्यां स्थाः। प्रतिभैरवतन्त्रे महेश्वरो गुप्तः। सङ्क्षेपेणाद्वैतचतुष्षष्टिभैरवतन्त्राणि मोक्षदातॄणि। पञ्चस्थूणानां तासां शङ्कवस्तत्पञ्चबुधाश्चर्यज्ञानेन सबलीकृताः। स्थूणानां च शीर्षाणि तत्पञ्चबुधानां मुक्तेर्महाविभवेनालङ्कृतानि। दीर्घचतुरश्रो भागश्च योऽवलम्बते स्थूनाशीर्षेषु भवनस्य भवति - अस्मिनेवान्यबुधानां नामानि परभैरवेण तष्टानि निश्चितमेव। इदानीं बुधानन्यांस्तान्वक्ष्यामीति॥४४२॥
Pañca budhā ime ca satyamandire pañcātidṛḍhasthūṇā nūnam| Kiṁ satyamandiram - Trikadarśanamavaśyam| Pūrvoktāḥ pañca sthūṇāścādhobhāgaśaṅkuśīrṣasamanvitāḥ| Adhobhāgāḥ śrīmaddurvāsase śrīkaṇṭhanāthena datteṣu catuṣṣaṣṭibhairavatantreṣvantargatadivyavijñānasudṛḍhabhūmyāṁ sthāḥ| Pratibhairavatantre maheśvaro guptaḥ| Saṅkṣepeṇādvaitacatuṣṣaṣṭibhairavatantrāṇi mokṣadātṝṇi| Pañcasthūṇānāṁ tāsāṁ śaṅkavastatpañcabudhāścaryajñānena sabalīkṛtāḥ| Sthūṇānāṁ ca śīrṣāṇi tatpañcabudhānāṁ muktermahāvibhavenālaṅkṛtāni| Dīrghacaturaśro bhāgaśca yo'valambate sthūnāśīrṣeṣu bhavanasya bhavati - Asminevānyabudhānāṁ nāmāni parabhairaveṇa taṣṭāni niścitameva| Idānīṁ budhānanyāṁstānvakṣyāmīti||442||

"Y (ca) estos (ime) cinco (pañca) sabios (budhāḥ) son ciertamente las cinco extremadamente firmes columnas (pañca-atidṛḍha-sthūṇāḥ nūnam) en el Templo de la Verdad (satya-mandire). ¿Qué (kim) (es) el Templo de la Verdad (satya-mandiram)? — La filosofía Trika (trika-darśanam), por supuesto (avaśyam). Y (ca) las cinco (pañca) columnas (sthūṇāḥ) antedichas (pūrva-uktāḥ) están dotadas de basas, fustes y capiteles (adhobhāga-śaṅku-śīrṣa-samanvitāḥ). Las basas (adhobhāgāḥ) están descansando (sthāḥ) en el muy firme suelo de la divina Sabiduría contenida (antargata-divya-vijñāna-sudṛḍha-bhūmyām) en los sesenta y cuatro Bhairavatantra-s (catuṣṣaṣṭi-bhairava-tantreṣu) dados (datteṣu) por Śrīkaṇṭhanātha --una forma asumida por Parabhairava-- (śrī-kaṇṭhanāthena) al ilustre Durvāsās (śrīmat-durvāsase). En cada Bhairavatantra (prati-bhairava-tantre), el Gran Señor (mahā-īśvaraḥ) está escondido (guptaḥ). En suma (saṅkṣepeṇa), los sesenta y cuatro Bhairavatantra-s no dualistas (advaita-catuṣṣaṣṭi-bhairava-tantrāṇi) son dadores de Liberación (mokṣa-dātṝṇi). Los fustes (śaṅkavaḥ) de esas cinco columnas (pañca-sthūṇānām tāsām) están fortalecidos (sabalīkṛtāḥ) por el Conocimiento extraordinario de esos cinco sabios (tad-pañca-budha-āścarya-jñānena). Y (ca) los capiteles (śīrṣāṇi) de las columnas (sthūṇānām) están embellecidos (alaṅkṛtāni) con la Gran Gloria (mahā-vibhavena) de la Liberación (mukteḥ) de esos cinco sabios (tad-pañca-budhānām). Y (ca) hay (bhavati) una porción rectangular (dīrghacaturaśraḥ bhāgaḥ) que (yaḥ) reposa (avalambate) sobre los capiteles de las columnas (sthūnā-śīrṣeṣu) del Templo (bhavanasya) --es decir, el friso-- — Sobre esto (asmin eva), los nombres (nāmāni) de otros sabios (anya-budhānām) han sido definitivamente esculpidos (taṣṭāni niścitam eva) por Parabhairava (para-bhairaveṇa). Ahora (idānīm) hablaré (vakṣyāmi) acerca de esos otros sabios (budhān anyān tān... iti)"||442||


श्रीमत्त्र्यम्बकनाथः श्रीदुर्वाससो मानसिकपुत्र आसीत् - स त्रिकदर्शनरक्षितॄणामस्माकं सर्वेषां मुख्यपूर्वजः। श्रीमल्लक्ष्मणगुप्तः पूजनीयोत्पलदेवस्य महाशिष्यश्चादृत्याभिनवगुप्तस्य द्वादशगुरूणामन्यतमश्चासीत्। स क्रमस्पन्दप्रत्यभिज्ञाशाखासु श्रीलाभिनवगुप्तमशिक्षयत्। श्रीमत्कल्लटः पूजार्हवसुगुप्तस्य मुख्यशिष्यश्च कीर्तितायाः स्पन्दवृत्तेरचकश्चासीत्। श्रीमच्छम्भुनाथः सिद्धनाथाख्योऽपि महामाहेश्वरस्याभिनवगुप्तस्य मुख्यगुरुरासीत्। स कुलशाखायां महतोऽभिनवगुप्तानशिक्षयत्। श्रीमद्भास्करो वसुगुप्तपादानां शिष्य आसीत्। स श्रीशिवसूत्रवार्त्तिकस्य रचक आसीत्। श्रीभास्करे श्रीलवसुगुप्तशिष्ये भूतेऽपि तथापि क्षेमराजपादैः शिवसूत्रविमर्शिनी भास्करपादैः शिवसूत्रवार्त्तिकात्कीर्तिततरा। किमर्थम्। आदृत्यक्षेमराजस्य पूजार्हाभिनवगुप्तशिष्यत्वात्। त्रिकदर्शनेऽभिनवगुप्तपादानां प्रागल्भ्यमिदं दर्शयति। श्रीमदभिनवगुप्तविशेषो महामाहेश्वरस्याभिनवगुप्तस्य शिष्याणामन्यतम आसीत्। स श्रीतन्त्रालोके महासिद्धेन प्रोच्यते। श्रीमद्रामकण्ठः श्रीस्पन्दकारिकाविषये विवृत्यभिहिताया वृत्तेः कारः। श्रीमद्वरदराजः श्रीशिवसूत्रविषये वार्त्तिकाभिहिताया वृत्तेः कारः। अलमनेनेति॥४४३॥
Śrīmattryambakanāthaḥ śrīdurvāsaso mānasikaputra āsīt - Sa trikadarśanarakṣitṝṇāmasmākaṁ sarveṣāṁ mukhyapūrvajaḥ| Śrīmallakṣmaṇaguptaḥ pūjanīyotpaladevasya mahāśiṣyaścādṛtyābhinavaguptasya dvādaśagurūṇāmanyatamaścāsīt| Sa kramaspandapratyabhijñāśākhāsu śrīlābhinavaguptamaśikṣayat| Śrīmatkallaṭaḥ pūjārhavasuguptasya mukhyaśiṣyaśca kīrtitāyāḥ spandavṛtteracakaścāsīt| Śrīmacchambhunāthaḥ siddhanāthākhyo'pi mahāmāheśvarasyābhinavaguptasya mukhyagururāsīt| Sa kulaśākhāyāṁ mahato'bhinavaguptānaśikṣayat| Śrīmadbhāskaro vasuguptapādānāṁ śiṣya āsīt| Sa śrīśivasūtravārttikasya racaka āsīt| Śrībhāskare śrīlavasuguptaśiṣye bhūte'pi tathāpi kṣemarājapādaiḥ śivasūtravimarśinī bhāskarapādaiḥ śivasūtravārttikātkīrtitatarā| Kimartham| Ādṛtyakṣemarājasya pūjārhābhinavaguptaśiṣyatvāt| Trikadarśane'bhinavaguptapādānāṁ prāgalbhyamidaṁ darśayati| Śrīmadabhinavaguptaviśeṣo mahāmāheśvarasyābhinavaguptasya śiṣyāṇāmanyatama āsīt| Sa śrītantrāloke mahāsiddhena procyate| Śrīmadrāmakaṇṭhaḥ śrīspandakārikāviṣaye vivṛtyabhihitāyā vṛtteḥ kāraḥ| Śrīmadvaradarājaḥ śrīśivasūtraviṣaye vārttikābhihitāyā vṛtteḥ kāraḥ| Alamaneneti||443||

"El ilustre Tryambakanātha (śrīmat-tryambakanāthaḥ) fue (āsīt) el hijo mental (mānasika-putraḥ) del venerable Durvāsās (śrī-durvāsasaḥ) — Él (saḥ) es el principal ancestro (mukhya-pūrvajaḥ) de todos nosotros (asmākam sarveṣām) los guardianes/protectores de la filosofía Trika (trika-darśana-rakṣitṝṇām). El ilustre Lakṣmaṇagupta (śrīmat-lakṣmaṇaguptaḥ) fue (āsīt) el gran discípulo (mahā-śiṣyaḥ) del adorable Utpaladeva (pūjanīya-utpaladevasya) y (ca... ca) uno de (anyatamaḥ) los doce Guru-s (dvādaśa-gurūṇām) del reverenciable Abhinavagupta (ādṛtya-abhinavaguptasya). Él (saḥ) le enseñó (aśikṣayat) al célebre Abhinavagupta (śrīla-abhinavaguptam) acerca de las escuelas Krama, Spanda y Pratyabhijñā (krama-spanda-pratyabhijñā-śākhāsu). El ilustre Kallaṭa (śrīmat-kallaṭaḥ) fue (āsīt) el discípulo principal (mukhya-śiṣyaḥ) del adorable Vasugupta (pūjārha-vasuguptasya) y (ca... ca) el autor (racakaḥ) de la famosa Spandavṛtti (kīrtitāyāḥ spanda-vṛtteḥ). El ilustre Śambhunātha (śrīmat-śambhunāthaḥ), también (api) llamado Siddhanātha (siddhanātha-ākhyaḥ), fue (āsīt) el Guru principal (mukhya-guruḥ) del Gran Devoto del Gran Señor, Abhinavagupta (mahā-māheśvarasya abhinavaguptasya). Él (saḥ) le enseñó (aśikṣayat) al Gran Abhinavagupta (mahataḥ abhinavaguptān) acerca de la escuela Kula (kula-śākhāyām). El ilustre Bhāskara (śrīmat-bhāskaraḥ) fue (āsīt) un discípulo (śiṣyaḥ) del eminente Vasugupta (vasugupta-pādānām). Él (saḥ) fue (āsīt) el autor (racakaḥ) del venerable Śivasūtravārttika (śrī-śiva-sūtra-vārttikasya). Aunque el venerable Bhāskara fue el discípulo del célebre Vasugupta (śrī-bhāskare śrīla-vasugupta-śiṣye bhūte api), aún así (tathā api) la Śivasūtravimarśinī (śiva-sūtra-vimarśinī) del eminente Kṣemarāja (kṣemarāja-pādaiḥ) es más famosa (kīrtita-tarā) que el Śivasūtravārttika (śiva-sūtra-vārttikāt) del eminente Bhāskara (bhāskara-pādaiḥ). ¿Por qué? (kimartham) Porque el reverenciable Kṣemarāja fue el discípulo del adorable Abhinavagupta (ādṛtya-kṣemarājasya pūjārha-abhinavagupta-śiṣyatvāt). Esto (idam) muestra (darśayati) la importancia (prāgalbhyam) del eminente Abhinavagupta (abhinavagupta-pādānām) en la filosofía Trika (trika-darśane). El ilustre Abhinavaguptaviśeṣa (śrīmat-abhinavagupta-viśeṣaḥ) fue (āsīt) uno de (anyatamaḥ) los discípulos (śiṣyāṇām) del Gran Devoto del Gran Señor, Abhinavagupta (mahā-māheśvarasya abhinavaguptasya). Él (saḥ) es mencionado (procyate) por el Gran Siddha (mahā-siddhena) en el venerable Tantrāloka (śrī-tantrāloke). El ilustre Rāmakaṇṭha (śrīmat-rāmakaṇṭhaḥ) es el autor (kāraḥ) del comentario (vṛtteḥ) llamado Vivṛti (vivṛti-abhihitāyāḥ) acerca de las venerables Spandakārikā-s (śrī-spanda-kārikā-viṣaye). El ilustre Varadarāja (śrīmat-varadarājaḥ) es el autor (kāraḥ) del comentario (vṛtteḥ) llamado Vārttika (vārttika-abhihitāyāḥ) acerca de los venerables Śivasūtra-s (śrī-śiva-sūtra-viṣaye). Basta (alam) de esto (anena iti)"||443||


ये सर्वे भक्ताः सर्वस्यैव च स्वभावाविद्यारुद्धाः।
सत्स्वातन्त्र्यं च प्राप्तुं सत्यमन्दिराभिगमेनोत्सुका हि॥१०॥
तेभ्योऽत्रैतत्सुग्रन्थरूपेण बाढमस्येषद्दर्शनमपि।
आप्तुं शक्न्वन्ति ते यथा चाशेषास्वादो रसिकोत्तमस्य॥११॥
अन्नस्यात्यल्पांसेऽप्यस्य तथा चैव त्रिकस्य सर्वस्वादः।
शिवभक्त्या रचित एतदल्पग्रन्थे भोक्तुं शक्यत एव हि॥१२॥

इति त्रिकमुख्यमतेषु सत्यमन्दिरद्वादशकनाम्नि प्रावेशिककाव्ये दशमश्लोकाद्द्वादशश्लोकपर्यन्तं श्लोकत्रयमेतदिति॥४४४॥
Ye sarve bhaktāḥ sarvasyaiva ca svabhāvāvidyāruddhāḥ|
Satsvātantryaṁ ca prāptuṁ satyamandirābhigamenotsukā hi||10||
Tebhyo'traitatsugrantharūpeṇa bāḍhamasyeṣaddarśanamapi|
Āptuṁ śaknvanti te yathā cāśeṣāsvādo rasikottamasya||11||
Annasyātyalpāṁse'pyasya tathā caiva trikasya sarvasvādaḥ|
Śivabhaktyā racita etadalpagranthe bhoktuṁ śakyata eva hi||12||

iti trikamukhyamateṣu satyamandiradvādaśakanāmni prāveśikakāvye daśamaślokāddvādaśaślokaparyantaṁ ślokatrayametaditi||444||

"Éste (etad) (es) un grupo de tres estrofas (śloka-trayam), desde la décima estrofa (daśama-ślokāt) hasta la duodécima estrofa (dvādaśa-śloka-paryantam), en la poesía introductoria (prāveśika-kāvye) llamada 'Doce estrofas acerca del Templo de la Verdad' (satya-mandira-dvādaśaka-nāmni) en Principios Fundamentales del (Shaivismo) Trika (trika-mukhya-mateṣu):

«Para todos (sarve... tebhyaḥ) los devotos (bhaktāḥ) que (ye), asediados por la ignorancia acerca de la naturaleza esencial (svabhāva-avidyā-ruddhāḥ) de todo (sarvasya eva ca), están realmente ansiosos (utsukāḥ hi) por visitar al Templo de la Verdad (satya-mandira-abhigamena) para obtener (prāptum) verdadera Libertad (sat-svātantryam ca), aquí (atra) ellos (te) pueden (śaknvanti) tener (āptum) una vislumbre (īṣaddarśanam api) de Ella (asya) en la forma de este buen libro (etad-su-grantha-rūpeṇa bāḍham).
Así como (yathā ca) el sabor pleno (aśeṣa-āsvādaḥ) del más exquisito alimento (rasika-uttamasya annasya) (está) incluso (api) en una muy pequeña porción (ati-alpa-aṁse) de él (asya), así (tathā ca eva) todo el sabor (sarva-svādaḥ) del Shaivismo Trika (trikasya) puede (śakyate eva hi) disfrutarse (bhoktum) en este pequeño libro (etad-alpa-granthe) escrito (racite) a través de la devoción a Śiva (śiva-bhaktyā... iti... iti)||10-12||»"||444||


दीक्षेति भक्तशिष्ययोर्विशेषोऽयम्। त्रिकमुख्यमतानीत्यभिहिते ग्रन्थेऽस्मिन्भक्ताः सर्वे श्रीत्रिकदर्शनस्य निखिलस्वादं भोक्तुं शक्ताः। भक्ता इमे सर्वस्य स्वभावाविद्यावरोधानुभवलक्षणाः। बन्धेऽस्मिन्नभक्तेष्वसङ्ख्येषु तुष्टेष्वपि तथापि भक्ता इमे नैवम्। भक्ता इमे दुःखसङ्कीर्णादनन्तबन्धान्मोक्षमिच्छन्ति। यथा चाशेषास्वादो रसिकोत्तमस्यान्नस्यात्यल्पांशेऽप्यस्य तथा चैव श्रीत्रिकस्याखिलस्वादो महेश्वरात्मशिवसततभक्त्या विरचिते त्रिकमुख्यमतसङ्क्षेपरूपेऽल्पग्रन्थेऽस्मिन्भोक्तुं शक्यत एव। अन्तिमोपदेशेनानेन गुरुणा गब्रिएल्प्रदीपकेन रचितैतत्पुस्तकविषयका मद्व्याख्या समाप्ता। इति शिवम्। अधुना सङ्क्षेपतो मया शैवमार्गत्रयमन्यद्वक्ष्यत इति॥४४५॥
Dīkṣeti bhaktaśiṣyayorviśeṣo'yam| Trikamukhyamatānītyabhihite granthe'sminbhaktāḥ sarve śrītrikadarśanasya nikhilasvādaṁ bhoktuṁ śaktāḥ| Bhaktā ime sarvasya svabhāvāvidyāvarodhānubhavalakṣaṇāḥ| Bandhe'sminnabhakteṣvasaṅkhyeṣu tuṣṭeṣvapi tathāpi bhaktā ime naivam| Bhaktā ime duḥkhasaṅkīrṇādanantabandhānmokṣamicchanti| Yathā cāśeṣāsvādo rasikottamasyānnasyātyalpāṁśe'pyasya tathā caiva śrītrikasyākhilasvādo maheśvarātmaśivasatatabhaktyā viracite trikamukhyamatasaṅkṣeparūpe'lpagranthe'sminbhoktuṁ śakyata eva| Antimopadeśenānena guruṇā gabrielpradīpakena racitaitatpustakaviṣayakā madvyākhyā samāptā| Iti śivam| Adhunā saṅkṣepato mayā śaivamārgatrayamanyadvakṣyata iti||445||

"Ésta (ayam) (es) la diferencia (viśeṣaḥ) entre devoto y discípulo (bhakta-śiṣyayoḥ): 'Iniciación' (dīkṣā iti). En este libro llamado (abhihite granthe asmin) 'Principios Fundamentales del Shaivismo Trika' (trika-mukhya-matāni iti), todos (sarve) los devotos (bhaktāḥ) pueden (śaktāḥ) gozar (bhoktum) del sabor completo (nikhila-svādam) de la venerable filosofía Trika (śrī-trika-darśanasya). Estos (ime) devotos (bhaktāḥ) se caracterizan por la experiencia de asedio por parte de la ignorancia acerca de la naturaleza esencial (svabhāva-avidyā-avarodha-anubhava-lakṣaṇāḥ) de todo (sarvasya). Aunque los innumerables no devotos están satisfechos en esta esclavitud (bandhe asmin abhakteṣu asaṅkhyeṣu tuṣṭeṣu api), aún así (tathā api) estos (ime) devotos (bhaktāḥ) no son de ese modo (na evam). Estos (ime) devotos (bhaktāḥ) quieren (icchanti) Liberación (mokṣam) de la interminable esclavitud repleta de dolor (duḥkha-saṅkīrṇāt ananta-bandhāt). Y (ca) así como (yathā) el sabor pleno (aśeṣa-āsvādaḥ) del más exquisito alimento (rasika-uttamasya annasya) (está) incluso (api) en una muy pequeña porción (ati-alpa-aṁśe) de él (asya), así (tathā ca eva) todo el sabor (akhila-svādaḥ) del venerable Trika Shaivismo (śrī-trikasya) puede (śakyate eva) disfrutarse (bhoktum) en este pequeño libro (alpa-granthe asmin) que es un compendio de los principios fundamentales del Shaivismo Trika (trika-mukhya-mata-saṅkṣepa-rūpe) compuesto (viracite) a través de una constante devoción a Śiva que es el Gran Señor (mahā-īśvara-ātma-śiva-satata-bhaktyā). Mediante esta última enseñanza (antima-upadeśena anena), mi explicación (mad-vyākhyā) sobre este libro escrito (racita-etad-pustaka-viṣayakā) por Guru Gabriel Pradīpaka (guruṇā gabriel-pradīpakena) está terminada (samāptā). ¡Que haya bienestar para todos (iti śivam)! Ahora (adhunā) describiré (mayā... vakṣyate) sucintamente (saṅkṣepatas) a los otros tres Shaivismos (śaiva-mārga-trayam anyat... iti)"||445||

al inicio


Capítulo 11: Vīra, Śivādvaita y Śaivasiddhānta

 Los otros tres Shaivismos

त्रिकं केवलमद्वैतशैवमार्गः। वीरशिवाद्वैतशैवसिद्धान्तनामकशैवमार्गत्रयमन्यद्द्वैतम्। प्रथमं वीरशैवमार्गो रेणुकाचार्य एकोरामाराध्यः पण्डिताराध्यो मरुलाराध्यो विश्वाराध्यश्चेति पञ्चगुरुभिः सङ्क्रामितः। बसवेश्वरः शासनमेतत्प्रसृतवान्। शिवः लिङ्गरूपेण केवलं पूजितः। एषा पूजा लिङ्गानुसन्धानाख्या। पर्यन्ते जीवोऽङ्गनामको लिङ्गैकत्वं प्राप्नोति। लिङ्गैकत्वमार्गं यावदङ्गः गुरुलिङ्गजङ्गमपादोदकप्रसादभस्मरुद्राक्षमन्त्रात्मकाष्टावरणाश्रितः। लिङ्गधारणं जीवनपर्यन्तमनुष्ठितम्। वीरशैवमार्गः षट्स्थलनामकोऽपि। भक्तमहेशप्रसादिप्राणलिङ्गिशरणैक्यमयानि षट्स्थलानीमानि। अन्तेऽङ्गः शिवेनैकतामाप्त इति॥४४६॥
Trikaṁ kevalamadvaitaśaivamārgaḥ| Vīraśivādvaitaśaivasiddhāntanāmakaśaivamārgatrayamanyaddvaitam| Prathamaṁ vīraśaivamārgo reṇukācārya ekorāmārādhyaḥ paṇḍitārādhyo marulārādhyo viśvārādhyaśceti pañcagurubhiḥ saṅkrāmitaḥ| Basaveśvaraḥ śāsanametatprasṛtavān| Śivaḥ liṅgarūpeṇa kevalaṁ pūjitaḥ| Eṣā pūjā liṅgānusandhānākhyā| Paryante jīvo'ṅganāmako liṅgaikatvaṁ prāpnoti| Liṅgaikatvamārgaṁ yāvadaṅgaḥ guruliṅgajaṅgamapādodakaprasādabhasmarudrākṣamantrātmakāṣṭāvaraṇāśritaḥ| Liṅgadhāraṇaṁ jīvanaparyantamanuṣṭhitam| Vīraśaivamārgaḥ ṣaṭsthalanāmako'pi| Bhaktamaheśaprasādiprāṇaliṅgiśaraṇaikyamayāni ṣaṭsthalānīmāni| Ante'ṅgaḥ śivenaikatāmāpta iti||446||

"Solamente (kevalam) el Trika (trikam) (es) un Shaivismo no dualista (adavita-śaiva-mārgaḥ). Los otros (anyat) tres Shaivismos llamados Vīra, Śivādvaita y Śaivasiddhānta (vīra-śivādvaita-śaivasiddhānta-nāmaka-śaiva-mārga-trayam) son dualistas (dvaitam). Primeramente (prathamam), el Shaivismo Vīra (vīra-śaiva-mārgaḥ) fue transmitido (saṅkrāmitaḥ) por cinco Guru-s (pañca-gurubhiḥ): 'Reṇukācārya (reṇukācāryaḥ), Ekorāmārādhya (ekorāmārādhyaḥ), Paṇḍitārādhya (paṇḍitārādhyaḥ), Marulārādhya (marulārādhyaḥ) y (ca) Viśvārādhya (viśvārādhyaḥ... iti). Basaveśvara (basaveśvaraḥ) difundió (prasṛtavān) esta (etad) disciplina (śāsanam). Śiva (śivaḥ) es únicamente adorado (kevalam pūjitaḥ) en la forma de un liṅga --aquí al liṅga se lo considera Śiva Mismo-- (liṅga-rūpeṇa). Esta (eṣā) adoración (pūjā) se conoce como liṅgānusandhāna --lit. una inspección detenida del liṅga, es decir, el adorador busca penetrar en Śiva-- (liṅga-anusandhāna-ākhyā). Finalmente (paryante), el alma individual (jīvaḥ), denominada aṅga (aṅga-nāmakaḥ), alcanza (prāpnoti) unidad con el liṅga (liṅga-ekatvam). Durante el sendero hacia la unidad con el liṅga (liṅga-ekatva-mārgam yāvat), el aṅga (aṅgaḥ) recurre a los ocho escudos protectivos que consisten en guru, liṅga, jaṅgama --asceta errante--, pādodaka --el agua de los pies del Guru o del asceta errante--, prasāda --comida ofrecida al asceta errante se vuelve un Favor de Śiva--, bhasma --cenizas sagradas--, rudrākṣa --semillas para hacer un rosario que se utilizará para el japa o murmuración del mantra-- y mantra --generalmente Om̐ namaḥ śivāya-- (guru-liṅga-jaṅgama-pāda-udaka-prasāda-bhasma-rudrākṣa-mantra-ātmaka-aṣṭa-āvaraṇa-āśritaḥ). La utilización de un liṅga --p. ej. como un colgante-- (liṅga-dhāraṇam) se observa (anuṣṭhitam) durante toda la vida (jīvana-paryantam). El Shaivismo Vīra (vīra-śaiva-mārgaḥ) también se denomina Ṣaṭsthala --lit. el sistema que consiste en seis lugares o moradas-- (ṣaṭ-sthala-nāmakaḥ api). Estos (imāni) seis sthala-s (ṣaṭ-sthalāni) se componen de bhakta --prácticas devocionales--, maheśa --servicio--, prasādi --el practicante recibe el Favor de Śiva--, prāṇaliṅgi --el darse cuenta del Ser interior--, śaraṇa --total entrega a Śiva-- y aikya --unidad con Śiva-- (bhakta-mahā-īśa-prasādi-prāṇa-liṅgi-śaraṇa-aikya-mayāni). Al final (ante), el aṅga o alma individual (aṅgaḥ) alcanza unidad (ekatām āptaḥ) con Śiva (śivena... iti)"||446||


शिवाद्वैतं शिवविशिष्टाद्वैताख्यमपि। शिवाद्वैतं श्रीकण्ठस्य दर्शनं यथा निर्दिष्टं स्वब्रह्मसूत्रभाष्ये। ब्रह्मसूत्रभाष्यविषयकाप्पय्यदीक्षितेनातिगुर्वर्थव्र्त्तिर्विद्यते - शिवाद्वैतनिर्णय इति वृत्तेरस्या नाम। दर्शनमिदं श्रीरामानुजस्य विशिष्टाद्वैतवेदान्तेऽतीव सदृशं ब्रह्म शिवोऽस्ति न तु विष्णुरिति विशेषेणानेन तु। श्रीकण्ठः पतिः पशुः पाशश्चेत्यवधारणानि निर्दिष्टवान्। केवलं जीवानां मोक्षाय विश्वं शिवेन सृष्टम्। शिवस्तु केवलं स्वचिच्छक्तियोगेन विश्वमिदं सृजति। शिवस्य तस्य चिच्छक्तेश्च मध्ये भेदो नास्ति। औपनिषदऋषिनिर्दिष्टेन शिवध्यानेन मोक्षो लब्धस्तथाहि हृदय आकाशरूपशिवध्यानम्। मोक्षोऽत्र पशुत्वान्मोचनं च शिवत्वस्याधिगमनं च। पर्यन्ते ध्यानी तत्त्वमसीति महावाक्ये समाविष्टः। श्रीकण्ठो जीवन्मुक्तिसम्भवं स्वीकरोत्येव - शिवाद्वैतस्य च विशिष्टाद्वैतवेदान्तस्य च मध्यतो विशेषोऽन्योऽयमिति॥४४७॥
Śivādvaitaṁ śivaviśiṣṭādvaitākhyamapi| Śivādvaitaṁ śrīkaṇṭhasya darśanaṁ yathā nirdiṣṭaṁ svabrahmasūtrabhāṣye| Brahmasūtrabhāṣyaviṣayakāppayyadīkṣitenātigurvarthavrttirvidyate - Śivādvaitanirṇaya iti vṛtterasyā nāma| Darśanamidaṁ śrīrāmānujasya viśiṣṭādvaitavedānte'tīva sadṛśaṁ brahma śivo'sti na tu viṣṇuriti viśeṣeṇānena tu| Śrīkaṇṭhaḥ patiḥ paśuḥ pāśaścetyavadhāraṇāni nirdiṣṭavān| Kevalaṁ jīvānāṁ mokṣāya viśvaṁ śivena sṛṣṭam| Śivastu kevalaṁ svacicchaktiyogena viśvamidaṁ sṛjati| Śivasya tasya cicchakteśca madhye bhedo nāsti| Aupaniṣadaṛṣinirdiṣṭena śivadhyānena mokṣo labdhastathāhi hṛdaya ākāśarūpaśivadhyānam| Mokṣo'tra paśutvānmocanaṁ ca śivatvasyādhigamanaṁ ca| Paryante dhyānī tattvamasīti mahāvākye samāviṣṭaḥ| Śrīkaṇṭho jīvanmuktisambhavaṁ svīkarotyeva - Śivādvaitasya ca viśiṣṭādvaitavedāntasya ca madhyato viśeṣo'nyo'yamiti||447||

"El Śivādvaita (śiva-advaitam) también se llama Śivaviśiṣṭādvaita (śiva-viśiṣṭa-advaita-ākhyam api). El Śivādvaita (śiva-advaitam) (es) la filosofía (darśanam) de Śrīkaṇṭha --no la forma de Śiva conocida como Śrīkaṇṭhanātha sino 'Śrīkaṇṭha Śivācārya'-- (śrīkaṇṭhasya) como (yathā) es postulada (nirdiṣṭam) en su Brahmasūtrabhāṣya --un famoso comentario sobre los Brahmasūtra-s-- (sva-brahma-sūtra-bhāṣye). Existe (vidyate) un comentario muy importante (ati-gurvartha-vrttiḥ) de Appayyadīkṣita (appayya-dīkṣitena) acerca del Brahmasūtrabhāṣya (brahma-sūtra-bhāṣya-viṣayakā) — El nombre (nāma) de este comentario (vṛtteḥ asyāḥ) (es) 'Śivādvaitanirṇaya (śiva-advaita-nirṇayaḥ iti)'. Esta (idam) filosofía (darśanam) es muy similar (atīva sadṛśam) al Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedānte) del venerable Rāmānuja (śrī-rāmānujasya), pero (tu) con esta diferencia (viśeṣeṇa anena): 'Brahma (brahma) es (asti) Śiva (śivaḥ) y no (na tu) Viṣṇu (viṣṇuḥ iti)'. Śrīkaṇṭha (śrīkaṇṭha) indicó (nirdiṣṭavān) las concepciones (avadhāraṇāni) de Pati --Señor-- (patiḥ), paśu --alma atada-- (paśuḥ) y (ca) pāśa --atadura-- (pāśaḥ... iti)'. El universo (viśvam) fue creado (sṛṣṭam) por Śiva (śivena) únicamente (kevalam) para la Liberación (mokṣāya) de las almas individuales (jīvānām). Pero (tu) Śiva (śivaḥ) crea (sṛjati) este (idam) universo (viśvam) solamente (kevalam) a través de Su propia Cicchakti --es decir, Cit-śakti-- (sva-cit-śakti-yogena). No hay ninguna (na asti) diferencia (bhedaḥ) entre (madhye) Śiva (śivasya) y (ca) Su (tasya) Cicchakti (cit-śakteḥ). La Liberación (mokṣaḥ) se alcanza (labdhaḥ) mediante la meditación en Śiva (śiva-dhyānena) como indican los Sabios de las Upaniṣad-s (aupaniṣada-ṛṣi-nirdiṣṭena); por ejemplo (tathāhi), la meditación en Śiva en la forma del Éter (ākāśa-rūpa-śiva-dhyānam) en el corazón (hṛdaye). La Liberación (mokṣaḥ) aquí (atra) es liberación (mocanam) del estado de paśu o alma atada (paśutvāt) y (ca... ca) adquisición (adhigamanam) del Estado de Śiva (śivatvasya). Al final (paryante), el meditador (dhyānī) se absorbe (samāviṣṭaḥ) en la gran proposición (mahāvākye): 'Eso (tad) Eres (asi)(tvam... iti)'. Śrīkaṇṭha (śrīkaṇṭhaḥ) acepta (svīkaroti eva) la posibilidad de la Liberación en vida (jīvat-mukti-sambhavam) — Ésta (ayam) (es) otra (anyaḥ) diferencia (viśeṣaḥ) entre (madhyatas) Śivādvaita (śiva-advaitasya) y (ca... ca) Viśiṣṭādvaitavedānta (viśiṣṭa-advaita-vedāntasya... iti)"||447||


शैवसिद्धान्तः स्वशास्त्रसमुदाये चतुरो वेदांश्चाष्टादश रुद्रतन्त्राणि च दश शिवतन्त्राणि च स्वीकरोति। श्रीकामिकतन्त्रमितीह मुख्यतन्त्रम्। पन्निरुतिरुमुरै च शिवज्ञानबोधं च द्वादश तिरुमुरैश् च तेवारम् च शिवज्ञानसिद्धियार् च सिद्धान्ताष्टकं चेत्यन्यानि गुर्वर्थशास्त्राणि। श्रीकण्ठस्य शिवाद्वैतमिव शैवसिद्धान्तः पतिः पशुः पाशश्चेत्यवधारणानि निर्दिशति। आणवमलं च कार्ममलं च मायीयमलं चेति त्रिविधः पाशः। विज्ञानाकलो वा प्रलयाकलो वा सकलोऽथवेति त्रिविधः पशुः। विज्ञानाकलस्याणवमलमस्ति। प्रलयाकलस्याणवकार्ममले भवतः। सकलस्याणवकार्ममायीयमलानि विद्यन्ते। अत्र शैवसिद्धान्तस्त्रिकेऽतीव सदृशः। मोक्षमार्ग एवम् - प्रथमं पशुना तापस्यमभ्यसितव्यं ततः शिवो गुरुरूपेण प्रभवति पशुश्च शिष्यो भवति ततो गुरोरस्योपदेशेभ्यो मलान्यपनीतान्यन्ते शिष्यः स्वस्वरूपं प्राप्नोति। मोक्षसमये केवलं योग्यतमेभ्यः शिवः स्वानन्दानुभूतिं प्रददाति। अन्येभ्यः शिवेन विद्येश्वररुद्रमन्त्रेश्वरावस्थाः प्रदत्ताः। आणवमलं चागामिकर्म च शिवस्य ज्ञानशक्त्यापनीते। सञ्चितकर्म शिवस्य क्रियाशक्त्यापनीतम्। प्रारब्धकर्म पर्यन्तेऽनुभवेनैवापनीतम्। मोक्षात्पश्चान्मुक्तजीवः शिवस्वभावं भुङ्क्ते न त्वत्यन्तं शिवसमस्तद्यथा मुक्तिरियं भेदाभेदरूपेति॥४४८॥
Śaivasiddhāntaḥ svaśāstrasamudāye caturo vedāṁścāṣṭādaśa rudratantrāṇi ca daśa śivatantrāṇi ca svīkaroti| Śrīkāmikatantramitīha mukhyatantram| Pannirutirumurai ca śivajñānabodhaṁ ca dvādaśa tirumuraiś ca tevāram ca śivajñānasiddhiyār ca siddhāntāṣṭakaṁ cetyanyāni gurvarthaśāstrāṇi| Śrīkaṇṭhasya śivādvaitamiva śaivasiddhāntaḥ patiḥ paśuḥ pāśaścetyavadhāraṇāni nirdiśati| Āṇavamalaṁ ca kārmamalaṁ ca māyīyamalaṁ ceti trividhaḥ pāśaḥ| Vijñānākalo vā pralayākalo vā sakalo'thaveti trividhaḥ paśuḥ| Vijñānākalasyāṇavamalamasti| Pralayākalasyāṇavakārmamale bhavataḥ| Sakalasyāṇavakārmamāyīyamalāni vidyante| Atra śaivasiddhāntastrike'tīva sadṛśaḥ| Mokṣamārga evam - Prathamaṁ paśunā tāpasyamabhyasitavyaṁ tataḥ śivo gururūpeṇa prabhavati paśuśca śiṣyo bhavati tato gurorasyopadeśebhyo malānyapanītānyante śiṣyaḥ svasvarūpaṁ prāpnoti| Mokṣasamaye kevalaṁ yogyatamebhyaḥ śivaḥ svānandānubhūtiṁ pradadāti| Anyebhyaḥ śivena vidyeśvararudramantreśvarāvasthāḥ pradattāḥ| Āṇavamalaṁ cāgāmikarma ca śivasya jñānaśaktyāpanīte| Sañcitakarma śivasya kriyāśaktyāpanītam| Prārabdhakarma paryante'nubhavenaivāpanītam| Mokṣātpaścānmuktajīvaḥ śivasvabhāvaṁ bhuṅkte na tvatyantaṁ śivasamastadyathā muktiriyaṁ bhedābhedarūpeti||448||

"Śaivasiddhānta (śaiva-siddhāntaḥ) acepta (svīkaroti) en su literatura (sva-śāstrasamudāye) a los cuatro Veda-s (caturaḥ vedān), a los dieciocho Rudratantra-s (aṣṭādaśa rudra-tantrāṇi) y (ca... ca... ca) a los diez Śivatantra-s (śiva-tantrāṇi). Aquí (iha) el Tantra principal (mukhya-tantram) es el venerable Kāmikatantra (śrī-kāmika-tantram iti). Otras (anyāni) escrituras importantes (gurvartha-śāstrāṇi) --los nombres de algunas escrituras están en idioma Tamil--: 'Pannirutirumurai (pannirutirumurai), Śivajñānabodha (śiva-jñāna-bodham), doce (dvādaśa) Tirumuraiś (tirumuraiś), Tevāram (tevāram), Śivajñānasiddhiyār (śiva-jñāna-siddhiyār), y (ca... ca... ca... ca... ca... ca...) Siddhāntāṣṭaka (siddhānta-aṣṭakam... iti). Como (iva) el Śivādvaita de Śrīkaṇṭha (śrīkaṇṭhasya śiva-advaitam), el Śaivasiddhānta (śaiva-siddhāntaḥ) postula (nirdiśati) las concepciones (avadhāraṇāni) de Pati --Señor-- (patiḥ), paśu --alma atada-- (paśuḥ) y (ca) pāśa --atadura-- (pāśaḥ... iti). El pāśa o atadura (pāśaḥ) es de tres clases (trividhaḥ): 'Āṇavamala (āṇava-malam), Kārmamala (kārma-malam) y (ca... ca... ca) Māyīyamala (māyīya-malam... iti). El paśu o alma atada (paśuḥ) es de tres tipos (trividhaḥ): 'Vijñānākala (vijñāna-akalaḥ) o (vā... vā) Pralayākala (pralayākalaḥ) o (athavā) Sakala (sakalaḥ... iti)'. El Vijñānākala tiene Āṇavamala (vijñāna-akalasya āṇava-malam asti). El Pralayākala tiene Āṇavamala y Kārmamala (pralaya-akalasya āṇava-kārma-male bhavataḥ). El Sakala tiene Āṇavamala, Kārmamala y Māyīyamala (sakalasya āṇava-kārma-māyīya-malāni vidyante). Con respecto a esto (atra), el Śaivasiddhānta (śaiva-siddhāntaḥ) es muy similar (atīva sadṛśaḥ) al Trika (trike). La senda hacia la Liberación (mokṣa-mārgaḥ) (es) así (evam): Primeramente (prathamam), el paśu tiene que practicar ascetismo (paśunā tāpasyam abhyasitavyam); después de eso (tatas), Śiva (śivaḥ) aparece (prabhavati) en la forma de un Guru (guru-rūpeṇa) y (ca) el paśu (paśuḥ) se convierte (bhavati) en un discípulo (śiṣyaḥ); posteriormente (tatas), los mala-s o impurezas (malāni) se quitan (apanītāni) a través de las enseñanzas (upadeśebhyaḥ) de este Guru (guroḥ asya); al final (ante), el discípulo (śiṣyaḥ) alcanza (prāpnoti) su propia naturaleza esencial (sva-svarūpam). En el momento de la Liberación (mokṣa-samaye), Śiva (śivaḥ) les da (pradadāti) la Experiencia de Su Bienaventuranza (sva-ānanda-anubhūtim) únicamente (kevalam) a los más aptos (yogyatamebhyaḥ). Los estados de Vidyeśvara, Rudra y Mantreśvara (vidyeśvara-rudra-mantreśvara-avasthāḥ) son concedidos (pradattāḥ) por Śiva (śivena) a los demás (anyebhyaḥ). El Āṇavamala (āṇava-malam) y (ca... ca) el āgāmikarma --karma futuro-- (āgāmi-karma) son extirpados (apanīte) por el Poder del Conocimiento (jñāna-śaktyā) de Śiva (śivasya). El sañcitakarma --karma acumulado-- (sañcita-karma) es extirpado (apanītam) por el Poder de Acción (kriyā-śaktyā) de Śiva (śivasya). Finalmente (paryante), el prārabdhakarma --lit. 'el karma que ha comenzado', es decir, el actual karma que está funcionando-- (prārabdha-karma) es extirpado (apanītam) solamente por la experiencia --o sea, uno tiene que experimentar su prārabdhakarma para quitarlo-- (anubhavena eva). Después de la Liberación (mokṣāt paścāt), el alma liberada (muktajīvaḥ) disfruta (bhuṅkte) de la naturaleza de Śiva (śiva-svabhāvam) pero no es (na tu) completamente (atyantam) idéntica a Śiva (śiva-samaḥ), a saber (tadyathā), esta (iyam) Liberación (muktiḥ) es bhedābheda --unidad en la diversidad-- (bheda-abheda-rūpā iti)"||448||

al inicio


Chapter 12: La Parāprāveśikā de Śrīmatkṣemarāja

 Introducción

साधकः पृष्टवान् - गुरुजी ततः किमिति। गुरुः प्रत्युक्तवान् - इदानीं क्षेमराजपादैर्विरचितां श्रीपराप्रावेशिकां व्याख्यास्यामि। कोऽअर्थः प्रावेशिकाशब्दस्य। अर्थौ द्वौ - निष्ठा व्यापिका च। परमेति पराशब्दस्यार्थः। अत एव परमानिष्ठा वा परमाव्यापिका वेति पराप्रावेशिकोक्तेरर्थः। श्रीमत्क्षेमराजः श्रीशिवसूत्रविमर्शिनी श्रीस्पन्दनिर्णयः श्रीस्वच्छन्दोद्द्योतः श्रीनेत्रोद्द्योतः श्रीप्रत्यभिज्ञाहृदयमित्यादीनां गुर्वर्थशास्त्राणां रचकः। श्रीमत्पराप्रावेशिका तत्त्वाध्ययनोपोद्घातोऽपि। अञ्चितक्षेमराजः शक्तेर्भिन्ननामान्यपि वर्णयति। प्रासादमन्त्ररहस्यं महार्षिणा परीक्षितमपि। शक्तेः पराकृतिः प्रकर्षनिरूपिता। अधुनारम्भकश्लोक इति॥४४९॥
Sādhakaḥ pṛṣṭavān - Gurujī tataḥ kimiti| Guruḥ pratyuktavān - Idānīṁ kṣemarājapādairviracitāṁ śrīparāprāveśikāṁ vyākhyāsyāmi| Ko'arthaḥ prāveśikāśabdasya| Arthau dvau - Niṣṭhā vyāpikā ca| Parameti parāśabdasyārthaḥ| Ata eva paramāniṣṭhā vā paramāvyāpikā veti parāprāveśikokterarthaḥ| Śrīmatkṣemarājaḥ śrīśivasūtravimarśinī śrīspandanirṇayaḥ śrīsvacchandoddyotaḥ śrīnetroddyotaḥ śrīpratyabhijñāhṛdayamityādīnāṁ gurvarthaśāstrāṇāṁ racakaḥ| Śrīmatparāprāveśikā tattvādhyayanopodghāto'pi| Añcitakṣemarājaḥ śakterbhinnanāmānyapi varṇayati| Prāsādamantrarahasyaṁ mahārṣiṇā parīkṣitamapi| Śakteḥ parākṛtiḥ prakarṣanirūpitā| Adhunārambhakaśloka iti||449||

El buscador (sādhakaḥ) preguntó (pṛṣṭavān): "Gurujī (gurujī), ¿qué (kim) sigue (tatas... iti)?". El Guru (guruḥ) respondió (pratyuktavān): "Ahora (idānīm) explicaré (vyākhyāsyāmi) a la venerable Parāprāveśikā (śrī-parā-prāveśikām) compuesta (viracitām) por el eminente Kṣemarāja (kṣemarāja-pādaiḥ). ¿Cuál (kaḥ) (es) el significado (arthaḥ) de la palabra 'prāveśikā' (prāveśikā-śabdasya)? (Hay) dos (dvau) significados (arthau): Inherente (niṣṭhā) y (ca) que penetra (vyāpikā). El significado (arthaḥ) de la palabra 'parā' (parā-śabdasya) (es) suprema (paramā iti). Debido a esto (atas eva), el significado (arthaḥ) de la expresión 'parāprāveśikā' (parāprāveśikā-ukteḥ) (es) 'inherente en el (Poder) Supremo' --de género femenino-- (paramā-niṣṭhā) o (vā... vā) 'que penetra en el (Poder) Supremo' --de género femenino-- (paramā-vyāpikā... iti). El ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) (es) el autor (racakaḥ) de escrituras importantes (gurvartha-śāstrāṇām) (tales como) los/las venerables (śrī... śrī... śrī... śrī... śrī) Śivasūtravimarśinī (śiva-sūtra-vimarśinī), Spandanirṇaya (spanda-nirṇayaḥ), Svacchandoddyota (svacchanda-uddyotaḥ), Netroddyota (netra-uddyotaḥ), Pratyabhijñāhṛdaya (pratyabhijñā-hṛdayam), etc. (iti-ādīnām). La auspiciosa Parāprāveśikā (śrīmat-parāprāveśikā) (es) también (api) una introducción al estudio de los tattva-s o categorías (tattva-adhyayana-upodghātaḥ). El reverenciado Kṣemarāja (añcita-kṣemarājaḥ) describe (varṇayati) inclusive (api) los diferentes nombres (bhinna-nāmāni) de Śakti (śakteḥ). El misterio del mantra Prāsāda --o sea, Sauḥ-- (prāsāda-mantra-rahasyam) es también investigado cuidadosamente (parīkṣitam api) por el Gran Ṛṣi (mahā-ṛṣiṇā). El aspecto Parā (parā-ākṛtiḥ) de Śakti (śakteḥ) se describe predominantemente (prakarṣa-nirūpitā). Ahora (adhunā), una estrofa introductoria (ārambhaka-ślokaḥ iti)"||449||

al inicio


 Alabanza

विश्वात्मिकां तदुत्तीर्णां हृदयं परमेशितुः।
परादिशक्तिरूपेण स्फुरन्तीं संविदं नुमः॥

इति। श्लोकेऽस्मिन्हृदयमिति संवित्तिरर्थात्सर्वस्य परमशक्तिरूपः सारो न तु स्थूलहृदयमनाहतचक्रमपि वा। अत्र परमेशितेति महेश्वरः सर्वस्य स्वामी। स्फुरन्ती परमेश्वरस्य शक्तिर्निखिलविश्वरूपार्थात्सैतज्जगद्रूपेण स्फुरति। शक्तिरियं विश्वात्मिकार्थाद्विश्वमया च विश्वोत्तीर्णा च। स्फुरन्ती परादिशक्तिरूपेण प्रभवति - आदिशब्देनापराशक्तिश्च परापराशक्तिश्च विवक्षयोद्दिष्टे। अधुना वचनमिति॥४५०॥
Viśvātmikāṁ taduttīrṇāṁ hṛdayaṁ parameśituḥ|
Parādiśaktirūpeṇa sphurantīṁ saṁvidaṁ numaḥ||

iti| Śloke'sminhṛdayamiti saṁvittirarthātsarvasya paramaśaktirūpaḥ sāro na tu sthūlahṛdayamanāhatacakramapi vā| Atra parameśiteti maheśvaraḥ sarvasya svāmī| Sphurantī parameśvarasya śaktirnikhilaviśvarūpārthātsaitajjagadrūpeṇa sphurati| Śaktiriyaṁ viśvātmikārthādviśvamayā ca viśvottīrṇā ca| Sphurantī parādiśaktirūpeṇa prabhavati - Ādiśabdenāparāśaktiśca parāparāśaktiśca vivakṣayoddiṣṭe| Adhunā vacanamiti||450||

«Alabamos (numaḥ) al Corazón (hṛdayam) del Supremo (parama) Amo o Īśitā (īśituḥ), (también) conocido (saṁvidam) como la Sphurantī (sphurantīm) que aparece en la forma (rūpeṇa) de Śakti o Poder (śakti) en Sus aspectos Parā --Suprema-- (parā), etc. (ādi), (que es tanto) inmanente (ātmikām) (como) trascendente (uttīrṇām) (con respecto al) universo (viśva... tad... iti)

"En esta estrofa (śloke asmin) 'Hṛdaya' (hṛdayam iti) (es) Conciencia (saṁvittiḥ), es decir (arthāt), la Esencia (sāraḥ) —que es el Poder Supremo (parama-śakti-rūpaḥ)— de todo (sarvasya), y no (na tu) el corazón físico (sthūla-hṛdayam) o (vā) incluso (api) el Anāhatacakra (anāhata-cakram). Aquí (atra) el 'Parameśitā' --lit. el Amo Supremo-- (parama-īśitā iti) (es) el Gran Señor (mahā-īśvaraḥ), el Dueño (svāmī) de todo (sarvasya). La Sphurantī (sphurantī) (es) la Śakti o Poder (śaktiḥ) del Señor Supremo (parama-īśvarasya)(y este Poder) es el universo entero (nikhila-viśva-rūpā)—, es decir (arthāt), Ella --la Śakti-- (sā) vibra y destella (sphurati) en la forma de este cosmos (etad-jagat-rūpeṇa). Esta (iyam) Śakti (śaktiḥ) (es) viśvātmikā (viśva-ātmikā), o sea (arthāt), inmanente en el universo (viśva-mayā) y también (ca... ca) (viśvottīrṇā o) trascendente con respecto al universo (viśva-uttīrṇā). Sphurantī (sphurantī) aparece (prabhavati) en la forma de Śakti o Poder en Sus aspectos Parā, etc. (parā-ādi-śakti-rūpeṇa) — Con la palabra 'ādi' (ādi-śabdena), Aparāśakti (aparā-śaktiḥ) y (ca... ca) Parāparāśakti (parā-aparā-śaktiḥ) son tácitamente aludidas (vivakṣayā uddiṣṭe). Ahora (adhunā) el texto (vacanam iti)"||450||

al inicio


 Primera porción

इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन चाकृत्रिमाहमिति विस्फुरणम्। यदि निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येत।

इति। ज्योतिर्द्युतिर्महातेजो वैमल्यं चेति प्रकाशशब्दस्यार्थः। परीक्षेति विमर्शशब्दस्यार्थः। प्रकाशविमर्शशब्दौ शिवशक्त्योः पारिभाषिकशब्दौ। विमर्शो विश्वस्य सृष्टिस्थितिसंहारं कुर्वाणोऽकृत्रिमाहन्तावत्विस्फुरणः। एवं जगतः सृष्टिस्थितिसंहारमध्ये शक्तिः पश्चाद्भूमौ पूर्णाहन्तेति तिष्ठति। सङ्क्षेपेण शक्तिर्विमर्शनामकापि विश्वमया -अस्या विश्वस्य सृष्टिस्थितिसंहारकर्तृत्वात्- च विश्वोत्तीर्णा -अस्या अकृत्रिमाहन्तेति निर्भासत्वात्- च। यदि परभैरवः संविदाख्योऽपि निर्विमर्शः स्यादनीश्वरः प्रसज्येत फलतश्च जडः। प्रकाशमात्रो विश्वस्य सृष्टिस्थितिसंहारं कर्तुमक्षमः। ईश इतीस्वरशब्दस्यार्थोऽन्यः। तस्मान्निर्विमर्शः परभैरव ईशो भवितुं न कुर्यात्। किमिति। यतः स शक्तिहीनः स्यात्। तथा त्रिकदर्शनानुसारेण विमर्शः कस्यचित्प्रकटनार्थमावश्यकः। सुखावगम्यमेतदिति॥४५१॥
Iha khalu parameśvaraḥ prakāśātmā prakāśaśca vimarśasvabhāvaḥ vimarśo nāma viśvākāreṇa viśvaprakāśena viśvasaṁharaṇena cākṛtrimāhamiti visphuraṇam| Yadi nirvimarśaḥ syādanīśvaro jaḍaśca prasajyeta|

iti| Jyotirdyutirmahātejo vaimalyaṁ ceti prakāśaśabdasyārthaḥ| Parīkṣeti vimarśaśabdasyārthaḥ| Prakāśavimarśaśabdau śivaśaktyoḥ pāribhāṣikaśabdau| Vimarśo viśvasya sṛṣṭisthitisaṁhāraṁ kurvāṇo'kṛtrimāhantāvatvisphuraṇaḥ| Evaṁ jagataḥ sṛṣṭisthitisaṁhāramadhye śaktiḥ paścādbhūmau pūrṇāhanteti tiṣṭhati| Saṅkṣepeṇa śaktirvimarśanāmakāpi viśvamayā -asyā viśvasya sṛṣṭisthitisaṁhārakartṛtvāt- ca viśvottīrṇā -asyā akṛtrimāhanteti nirbhāsatvāt- ca| Yadi parabhairavaḥ saṁvidākhyo'pi nirvimarśaḥ syādanīśvaraḥ prasajyeta phalataśca jaḍaḥ| Prakāśamātro viśvasya sṛṣṭisthitisaṁhāraṁ kartumakṣamaḥ| Īśa itīsvaraśabdasyārtho'nyaḥ| Tasmānnirvimarśaḥ parabhairava īśo bhavituṁ na kuryāt| Kimiti| Yataḥ sa śaktihīnaḥ syāt| Tathā trikadarśanānusāreṇa vimarśaḥ kasyacitprakaṭanārthamāvaśyakaḥ| Sukhāvagamyametaditi||451||

«Aquí (iha), la esencia o ser (ātmā) (del) Señor (īśvaraḥ) Supremo (parama) (es) ciertamente (khalu) Prakāśa o Śiva (prakāśa); y (ca) Prakāśa (prakāśaḥ) (es) la naturaleza esencial (sva-bhāvaḥ) (de) Vimarśa o Śakti (vimarśa). Se le llama (nāma) Vimarśa (vimarśaḥ) (a Eso que, mientras actúa) como lo que manifiesta (ākāreṇa), despliega --mantiene-- (prakāśena) y (ca) disuelve (saṁhāraṇena) al universo (viśva... viśva... viśva), destella (visphuraṇam) (como) "el Yo (aham) natural" (akṛtrima... iti).

Si (yadi) (la Conciencia Suprema) fuese (syāt) a carecer de Vimarśa o Śakti (nis-vimarśaḥ), sería en consecuencia (prasajyeta) impotente (an-īśvaraḥ) y(, como resultado,) (ca) inerte (jaḍaḥ... iti)

"El significado (arthaḥ) de la palabra 'Prakāśa' (prakāśa-śabdasya) (es) 'Luz (jyotiḥ), Brillantez (dyutiḥ), Esplendor (mahā-tejas) y (ca) Claridad (vaimalyam... iti)'. El significado (arthaḥ) de la palabra 'Vimarśa' (vimarśa-śabdasya) (es) 'Examen' (parīkṣā iti). Las palabras 'Prakāśa y Vimarśa' (prakāśa-vimarśa-śabdau) son términos técnicos (pāribhāṣika-śabdau) de Śiva y Śakti (śiva-śaktyoḥ). Vimarśa (vimarśaḥ), mientras produce (kurvāṇaḥ) manifestación, sostenimiento y disolución (sṛṣṭi-sthiti-saṁhāram) del universo (viśvasya), destella (visphuraṇaḥ) como el natural Estado de Yo --Ahantā sería algo así como 'Yo-esidad', pero claro está, esta palabra no existe en castellano-- (akṛtrima-ahantā-vat). De este modo (evam), en medio de manifestación, sostenimiento y disolución (sṛṣṭi-sthiti-saṁhāra-madhye) del universo (jagataḥ), Śakti (śaktiḥ) permanece (tiṣṭhati) como el Perfecto Estado de Yo (pūrṇa-ahantā iti) en el fondo (paścāt-bhūmau). En definitiva (saṅkṣepeṇa), Śakti (śaktiḥ), también llamada Vimarśa (vimarśa-nāmakā api), (es tanto) inmanente (viśva-mayā) —porque Ella produce manifestación, sostenimiento y disolución (asyāḥ... sṛṣṭi-sthiti-saṁhāra-kartṛtvāt) del universo (viśvasya)— como (ca... ca) trascendente (viśva-uttīrṇā) —porque Ella brilla (asyāḥ... nirbhāsatvāt) como el natural Estado de Yo (akṛtrima-ahantā iti)—. Si (yadi) Parabhairava (para-bhairavaḥ), también llamado Saṁvid (saṁvid-ākhyaḥ api), fuese (syāt) a carecer de Vimarśa (nirvimarśaḥ), Él sería en consecuencia (prasajyeta) impotente (an-īśvaraḥ) y (ca), como resultado (phalatas), inerte (jaḍaḥ). El mero Prakāśa (prakāśa-mātraḥ) no puede (akṣamaḥ) producir (kartum) manifestación, sostenimiento y disolución (sṛṣṭi-sthiti-saṁhāram) del universo (viśvasya). Otro (anyaḥ) significado (arthaḥ) de la palabra 'īśvara' --considerada como 'poder' por el venerable Kṣemarāja en este contexto-- (īsvara-śabdasya) (es) 'Señor' (īśaḥ iti). Por consiguiente (tasmāt), Parabhairava (para-bhairavaḥ) sin Vimarśa (nis-vimarśaḥ) no podría (na kuryāt) ser (bhavitum) el Señor (īśaḥ). ¿Por qué? (kimiti) Porque (yatas) Él (saḥ) estaría (syāt) desprovisto de Śakti o Poder (śakti-hīnaḥ). Así (tathā), según la filosofía Trika (trika-darśana-anusāreṇa), Vimarśa (vimarśaḥ) es necesario (āvaśyakaḥ) para manifestar (prakaṭana-artham) algo (kasyacid). Esto (etad) es fácil de comprender (sukha-avagamyam... iti)"||451||


एष एव च विमर्शः - चिच्चैतन्यं स्वरसोदितापरावाक्स्वातन्त्र्यं परमात्मनो मुख्यमैश्वर्यं कर्तृत्वं स्फुरत्ता सारो हृदयं स्पन्द इत्यादिशब्दैरागमेषूद्घोष्यतेऽत एवाकृत्रिमाहमिति-सतत्त्वः स्वयम्प्रकाशरूपः परमेश्वरः पारमेश्वर्या शक्त्या शिवादिधरण्यन्तजगदात्मना स्फुरति प्रकाशते च।

इति। आगमानि महेश्वरेणैव प्रकाशितशास्त्राण्यर्थात्तानि नैव मानुष्यैः कैश्चिद्विरचितानि यथा श्रीमालिनीविजयोत्तरतन्त्रम्। अधुना विमर्शस्य नामानि दश - (१) शक्तिश्चिदित्यभिधीयते यतो यया शिवो भैरवाख्योऽपि स्वास्तित्वं च विश्वं च चेतयति। (२) शक्तिश्चैतन्यमित्यभिधीयते यतः सा सर्वज्ञानक्रियास्वातन्त्र्ययुता। (३) शक्तिः स्वरसोदितापरावागित्यभिधीयते यतस्तस्या वागरोध्या परभैरवस्य हृदयात्समुत्पद्यते च। (४) शक्तिः स्वातन्त्र्यमित्यभिधीयते यतः सा न केनापि शासितार्थात्सा यथेच्छं करोति। (५) शक्तिः परमात्मनो मुख्यमैश्वर्यमित्यभिधीयते यतः सा न शक्तिभिः कैश्चिदन्याभिरनाक्रान्तैव। (६) शक्तिः कर्तृत्वमित्यभिधीयते यतः सा सर्वत्रैव सर्वस्य वास्तवकर्त्री। (७) शक्तिः स्फुरत्तेत्यभिधीयते यतः सा स्फुरन्ती चितिर्या स्वभावत उन्मज्जति। (८) शक्तिः सार इत्यभिधीयते यतः सा विश्वाधःस्थितं परमवस्तु। (९) शक्तिर्हृदयमित्यभिधीयते यतः सा सर्वाभ्यन्तरम्। (१०) शक्तिः स्पन्द इत्यभिधीयते यतः सा परभैरवहृदयस्य नित्यस्पन्दितं येन विश्वं सृज्यते किञ्चित्कालं स्थाप्यते पर्यन्ते संह्रियते च। परमेश्वरश्च परभैरवनामकोऽपि प्रकाशविमर्शमयः। जगच्च शिवादिधरण्यन्तषट्त्रिंशत्तत्त्वात्मकम्। इह श्रीमत्क्षेमराजः पृथिवीं धरणीत्याह्वयति। पृथिव्याः क्षितिर्भूमिः पृथ्वी भूर्मही वसुधा धात्री धरित्री धरा वसुन्धरा मेदिन्यवन्युर्वी वसुमती क्ष्मा क्षोणी धारिणी ज्येत्यादि नामान्यन्यानीति॥४५२॥
Eṣa eva ca vimarśaḥ - Ciccaitanyaṁ svarasoditāparāvāksvātantryaṁ paramātmano mukhyamaiśvaryaṁ kartṛtvaṁ sphurattā sāro hṛdayaṁ spanda ityādiśabdairāgameṣūdghoṣyate'ta evākṛtrimāhamiti-satattvaḥ svayamprakāśarūpaḥ parameśvaraḥ pārameśvaryā śaktyā śivādidharaṇyantajagadātmanā sphurati prakāśate ca|

iti| Āgamāni maheśvareṇaiva prakāśitaśāstrāṇyarthāttāni naiva mānuṣyaiḥ kaiścidviracitāni yathā śrīmālinīvijayottaratantram| Adhunā vimarśasya nāmāni daśa - (1) Śaktiścidityabhidhīyate yato yayā śivo bhairavākhyo'pi svāstitvaṁ ca viśvaṁ ca cetayati| (2) Śaktiścaitanyamityabhidhīyate yataḥ sā sarvajñānakriyāsvātantryayutā| (3) Śaktiḥ svarasoditāparāvāgityabhidhīyate yatastasyā vāgarodhyā parabhairavasya hṛdayātsamutpadyate ca| (4) Śaktiḥ svātantryamityabhidhīyate yataḥ sā na kenāpi śāsitārthātsā yathecchaṁ karoti| (5) Śaktiḥ paramātmano mukhyamaiśvaryamityabhidhīyate yataḥ sā na śaktibhiḥ kaiścidanyābhiranākrāntaiva| (6) Śaktiḥ kartṛtvamityabhidhīyate yataḥ sā sarvatraiva sarvasya vāstavakartrī| (7) Śaktiḥ sphurattetyabhidhīyate yataḥ sā sphurantī citiryā svabhāvata unmajjati| (8) Śaktiḥ sāra ityabhidhīyate yataḥ sā viśvādhaḥsthitaṁ paramavastu| (9) Śaktirhṛdayamityabhidhīyate yataḥ sā sarvābhyantaram| (10) Śaktiḥ spanda ityabhidhīyate yataḥ sā parabhairavahṛdayasya nityaspanditaṁ yena viśvaṁ sṛjyate kiñcitkālaṁ sthāpyate paryante saṁhriyate ca| Parameśvaraśca parabhairavanāmako'pi prakāśavimarśamayaḥ| Jagacca śivādidharaṇyantaṣaṭtriṁśattattvātmakam| Iha śrīmatkṣemarājaḥ pṛthivīṁ dharaṇītyāhvayati| Pṛthivyāḥ kṣitirbhūmiḥ pṛthvī bhūrmahī vasudhā dhātrī dharitrī dharā vasundharā medinyavanyurvī vasumatī kṣmā kṣoṇī dhāriṇī jyetyādi nāmānyanyānīti||452||

«Asimismo (ca), este (eṣaḥ) mismísimo (eva) Vimarśa (vimarśaḥ) es proclamado (udghoṣyate) en los Āgama-s o Escrituras Reveladas (āgameṣu) por medio de las palabras (śabdaiḥ): (1) Cit o Conciencia (cit), (2) Caitanya o Conciencia en total Libertad para hacer y conocer todo (caitanyam), (3) Parāvāk o Habla Suprema (parā-vāk) que es pronunciada (uditā) desde Su propio (sva) Rasa o Esencia Nectárea (rasa), (4) Svātantrya o Libertad Absoluta (svātantryam), (5) la Principal (mukhyam) Supremacía o Soberanía (aiśvaryam) del Ser (ātmanaḥ) Supremo (parama), (6) Kartṛtva o el Estado de Ser un Hacedor o Realizador (kartṛtvam), (7) Sphurattā o Destellante Conciencia (sphurattā), (8) Sāra o Esencia (sāraḥ), (9) Hṛdaya o Corazón (hṛdayam), (10) Spanda o (Suprema) Vibración (spandaḥ), etc. (iti-ādi). Por esta misma razón (atas eva), el Señor (īśvaraḥ) Supremo (parama) cuya verdadera esencia (satattvaḥ) (consiste en) "el Yo (aham) natural (akṛtrima... iti)" --o sea, en Vimarśa--, (y) cuya naturaleza (rūpaḥ) (es) Prakāśa (prakāśa) Mismo (svayam), vibra (sphurati) y (ca) brilla (prakāśate) a través de la Señora o Īśvarī (īśvaryā) de Parama --el Ser Supremo-- (pārama), (la cual es) Śakti o Poder divino (śaktyā) apareciendo en la forma (ātmanā) del mundo (jagat) (que se compone de treinta seis tattva-s o categorías) comenzando (ādi) con Śiva (śiva) (y) terminando (anta) en Dharaṇī o tierra (dharaṇī... iti)

"Los Āgama-s (āgamāni) (son) escrituras que fueron reveladas (prakāśita-śāstrāṇi) por el Gran Señor (mahā-īśvareṇa eva), es decir (arthāt), ellos (tāni) no fueron escritos (na eva... viracitāni) por seres humanos (mānuṣyaiḥ kaiścid), por ejemplo (yathā): El venerable Mālinīvijayottaratantra (śrī-mālinī-vijaya-uttara-tantram). Ahora (adhunā) los diez (daśa) nombres (nāmāni) de Vimarśa (vimarśasya)(1) Śakti (śaktiḥ) se llama (abhidhīyate) 'Cit o Conciencia' (cit iti) porque (yatas) por medio de Ella (yayā) Śiva (śivaḥ), también (api) denominado Bhairava (bhairava-ākhyaḥ), se vuelve consciente de (cetayati) Su propia Existencia (sva-astitvam) y (ca) del universo (viśvam). (2) Śakti (śaktiḥ) se llama (abhidhīyate) 'Caitanya' (caitanyam iti) porque (yatas) Ella (sā) tiene Libertad Absoluta para conocer y hacer todo (sarva-jñāna-kriyā-svātantrya-yutā). (3) Śakti (śaktiḥ) se llama (abhidhīyate) 'Parāvāk o Habla Suprema que es pronunciada desde Su propio Rasa o Esencia Nectárea' (sva-rasa-uditā-parāvāk iti) porque (yatas) Su (tasyāḥ) Habla (vāk) no (es) obstruida (arodhyā) y (ca) surge (samutpadyate) desde el Corazón (hṛdayāt) de Parabhairava (para-bhairavasya). (4) Śakti (śaktiḥ) se llama (abhidhīyate) 'Svātantrya o Libertad Absoluta' (svātantryam iti) porque (yatas) Ella (sā) no es controlada por nadie (na kena-api śāsitā), o sea (arthāt), Ella (sā) hace (karoti) como desea (yathā-iccham). (5) Śakti (śaktiḥ) se llama (abhidhīyate) 'la Principal Supremacía o Soberanía (mukhyamaiśvaryam) del Ser Supremo' (parama-ātmanaḥ... iti) porque (yatas) Ella (sā) no es sobrepasada (anākrāntā eva) por ningún otro poder (na śaktibhiḥ kaiścid anyābhiḥ). (6) Śakti (śaktiḥ) se llama (abhidhīyate) 'Kartṛtva o el Estado de Ser un Hacedor o Realizador' (kartṛtvam iti) porque (yatas) Ella (sā) (es) en todas partes (sarvatra eva) la Verdadera Hacedora (vāstava-kartrī) de todo (sarvasya). (7) Śakti (śaktiḥ) se llama (abhidhīyate) 'Sphurattā' (sphurattā iti) porque (yatas) Ella (sā) (es) la Destellante (sphurantī) Conciencia (citiḥ) que (yā) emerge (unmajjati) espontáneamente (svabhāvatas). (8) Śakti (śaktiḥ) se llama (abhidhīyate) 'Sāra o Esencia' (sāraḥ iti) porque (yatas) Ella (sā) (es) la Realidad Suprema (parama-vastu) que subyace en el universo (viśva-adhaḥsthitam). (9) Śakti (śaktiḥ) se llama (abhidhīyate) 'Hṛdaya o Corazón' (hṛdayam iti) porque (yatas) Ella (sā) (es) el Núcleo de todo (sarva-abhyantaram). (10) Śakti (śaktiḥ) se llama (abhidhīyate) 'Spanda o (Suprema) Vibración' (spandaḥ iti) porque (yatas) Ella (sā) (es) la eterna Pulsación (nitya-spanditam) del Corazón de Parabhairava (parabhairava-hṛdayasya) mediante la cual (yena) el universo (viśvam) es manifestado (sṛjyate), sostenido (sthāpyate) por algún tiempo (kiñcid-kālam) y (ca) finalmente retirado (paryante saṁhriyate). Y (ca) el Señor Supremo (parama-īśvaraḥ), también (api) llamado Parabhairava (para-bhairava-nāmakaḥ), consiste en Prakāśa y Vimarśa (prakāśa-vimarśa-mayaḥ). Y (ca) el universo (jagat) se compone de treinta y seis categorías comenzando con Śiva (y) terminando en Dharaṇī o tierra (śiva-ādi-dharaṇī-anta-ṣaṭtriṁśat-tattva-ātmakam). Aquí (iha) el ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) llama (āhvayati) a la tierra --usualmente conocida como Pṛthivī-- (pṛthivīm): 'Dharaṇī' (dharaṇī iti). Otros (anyāni) nombres (nāmāni) de Pṛthivī (pṛthivyāḥ) (son) Kṣiti, Bhūmi, Pṛthvī, Bhūḥ, Mahī, Vasudhā, Dhātrī, Dharitrī, Dharā, Vasundharā, Medinī, Avanī, Urvī, Vasumatī, Kṣmā, Kṣoṇī, Dhāriṇī, Jyā (kṣitiḥ bhūmiḥ pṛthvī bhūḥ mahī vasudhā dhātrī dharitrī dharā vasundharā medinī avanī urvī vasumatī kṣmā kṣoṇī dhāriṇī jyā), etc. (ityādi... iti)"||452||

al inicio


 Segunda porción

एतदेवास्य जगतः कर्तृत्वमजडत्वं च जगतः कार्यत्वमप्येतदधीनप्रकाशत्वमेवैवम्भूतं जगत् प्रकाशरूपात्कर्तुर्महेश्वरादभिन्नमेव भिन्नवेद्यत्वेऽप्रकाशमानत्वेन प्रकाशनायोगान्न किञ्चित्स्यादनेन च जगतास्य भगवतः प्रकाशात्मकं रूपं न कदाचिद्निरोधीयत एतत्प्रकाशनेन प्रतिष्ठां लब्ध्वा प्रकाशमानमिदं जगदात्मनः प्राणभूतं कथं निरोद्धुं शक्नुयात्कथं च तन्निरुध्य स्वयमवतिष्ठेतातश्चास्य वस्तुनः साधकमिदं बाधकमिदं प्रमाणमित्यनुसन्धानात्मकसाधकबाधकप्रमातृरूपतया चास्य सद्भावस्तत्सद्भावे किं प्रमाणम् - इति वस्तुसद्भावमनुमन्यतां तादृक्स्वभावे किं प्रमाणम् - इति प्रष्टृरूपतया च पूर्वसिद्धस्य महेश्वरस्य स्वयं प्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धम्।

इति। यथा मया पूर्वोक्तं कर्तृत्वं शक्तेर्नाम्नामन्यतमम्। कर्तृत्वं चेदमजडत्वमपि तु प्रकाशस्पन्दसङ्कीर्णम्। जगत्कार्यत्वमपि विमर्शाख्यैतत्कर्तृत्वाद्गृहीतं तथाहि ममोपदेशो व्यक्तीक्रियते परभैरवस्य पराशक्तितः। सङ्क्षेपेणैतत्पराशक्तितो विश्वस्य ग्रहणं वर्ततेऽर्थादस्याः पराशक्तेः क्रियया विना जगदेतन्न गृह्येत। विश्वं चेदं प्रकाशस्वभावात्करात्परभैरवादभिन्नमेव। तस्माद्भिन्नप्रतीक्ष्यत्वे तर्हि प्रकाशहीनत्वेन प्रकाशनेनार्थाद्भैरवेणैवायोगान्न किञ्चिद्भवेत्। यद्येतज्जगद्भगवतः प्रकाशनेन प्रतिष्ठां लब्धवदर्थाद्यदि भगवत्प्रकाशो जगतोऽस्य मूलं तर्हि कथं जगदेतन्महेश्वरं निरोद्धुं शक्नुयादर्थात्कथमिदं परभैरवस्य परिपन्थीभवितुं शक्नुयात्। परमेश्वरस्य प्राणभूतं जगत्फलतश्च तं प्रतिरोद्धुमशक्तम्। यत्क्षेमराजपादैरनुमितं तत्। यदि तु जगत्परभैरवं निरोद्धुं शक्नुयात्तर्हि जगत्स्वयं निरुन्ध्यात्फलतश्चेदं न स्वयमवतिष्ठेत। प्रमानं -तथाहि प्रत्यक्षमनुमानमागमं च- परभैरवस्य वस्तुनः साधयति वा बाधयति वा। प्रमाणं प्रमेयापेक्षया प्रयुज्यते न तु परमशिवरूपप्रमात्रपेक्षया। किमर्थम्। यतोऽनुसन्धानात्मकसाधकबाधकप्रमातृरूपतया परभैरवसद्भावः। अत एव परमेश्वरसद्भावोद्देशेन किं प्रमाणं प्रयुज्येत तदशक्यमेव। तस्मान्महेश्वरस्य स्वयं प्रकाशत्वं सर्वस्य स्वसंवेदनसिद्धमिति यथा श्रीमत्क्शेमराजोदाहृतम्। परभैरवः पूर्वसिद्ध इत्यभिधीयते। किमिति। यतः स प्रथमवस्तु यत्सिद्धम्। परमेश्वरो यदि प्रथममसिद्धो न साधको वा बाधको वा स्यात्। सङ्क्षेपतः स स्वयं प्रकाशशालिस्वरूपं प्रष्टा तस्य तु प्रकाशत्वात्प्रमाणानि सर्वाणि तादृक्स्वभावस्य साधनार्थं निरर्थकानि। सर्वेषामस्तिवं समासतः प्रकाशास्तित्वस्य दृढसाधनम्। एवं यतः प्रकाशेन विना न साधको वा बाधको वा सम्प्रकाशेत ततः प्रकाशेनानेन पूर्वसिद्धेन भवितव्यमित्यर्थ इति॥४५३॥
Etadevāsya jagataḥ kartṛtvamajaḍatvaṁ ca jagataḥ kāryatvamapyetadadhīnaprakāśatvamevaivambhūtaṁ jagat prakāśarūpātkarturmaheśvarādabhinnameva bhinnavedyatve'prakāśamānatvena prakāśanāyogānna kiñcitsyādanena ca jagatāsya bhagavataḥ prakāśātmakaṁ rūpaṁ na kadācidnirodhīyata etatprakāśanena pratiṣṭhāṁ labdhvā prakāśamānamidaṁ jagadātmanaḥ prāṇabhūtaṁ kathaṁ niroddhuṁ śaknuyātkathaṁ ca tannirudhya svayamavatiṣṭhetātaścāsya vastunaḥ sādhakamidaṁ bādhakamidaṁ pramāṇamityanusandhānātmakasādhakabādhakapramātṛrūpatayā cāsya sadbhāvastatsadbhāve kiṁ pramāṇam - Iti vastusadbhāvamanumanyatāṁ tādṛksvabhāve kiṁ pramāṇam - Iti praṣṭṛrūpatayā ca pūrvasiddhasya maheśvarasya svayaṁ prakāśatvaṁ sarvasya svasaṁvedanasiddham|

iti| Yathā mayā pūrvoktaṁ kartṛtvaṁ śakternāmnāmanyatamam| Kartṛtvaṁ cedamajaḍatvamapi tu prakāśaspandasaṅkīrṇam| Jagatkāryatvamapi vimarśākhyaitatkartṛtvādgṛhītaṁ tathāhi mamopadeśo vyaktīkriyate parabhairavasya parāśaktitaḥ| Saṅkṣepeṇaitatparāśaktito viśvasya grahaṇaṁ vartate'rthādasyāḥ parāśakteḥ kriyayā vinā jagadetanna gṛhyeta| Viśvaṁ cedaṁ prakāśasvabhāvātkarātparabhairavādabhinnameva| Tasmādbhinnapratīkṣyatve tarhi prakāśahīnatvena prakāśanenārthādbhairaveṇaivāyogānna kiñcidbhavet| Yadyetajjagadbhagavataḥ prakāśanena pratiṣṭhāṁ labdhavadarthādyadi bhagavatprakāśo jagato'sya mūlaṁ tarhi kathaṁ jagadetanmaheśvaraṁ niroddhuṁ śaknuyādarthātkathamidaṁ parabhairavasya paripanthībhavituṁ śaknuyāt| Parameśvarasya prāṇabhūtaṁ jagatphalataśca taṁ pratiroddhumaśaktam| Yatkṣemarājapādairanumitaṁ tat| Yadi tu jagatparabhairavaṁ niroddhuṁ śaknuyāttarhi jagatsvayaṁ nirundhyātphalataścedaṁ na svayamavatiṣṭheta| Pramānaṁ -tathāhi pratyakṣamanumānamāgamaṁ ca- parabhairavasya vastunaḥ sādhayati vā bādhayati vā| Pramāṇaṁ prameyāpekṣayā prayujyate na tu paramaśivarūpapramātrapekṣayā| Kimartham| Yato'nusandhānātmakasādhakabādhakapramātṛrūpatayā parabhairavasadbhāvaḥ| Ata eva parameśvarasadbhāvoddeśena kiṁ pramāṇaṁ prayujyeta tadaśakyameva| Tasmānmaheśvarasya svayaṁ prakāśatvaṁ sarvasya svasaṁvedanasiddhamiti yathā śrīmatkśemarājodāhṛtam| Parabhairavaḥ pūrvasiddha ityabhidhīyate| Kimiti| Yataḥ sa prathamavastu yatsiddham| Parameśvaro yadi prathamamasiddho na sādhako vā bādhako vā syāt| Saṅkṣepataḥ sa svayaṁ prakāśaśālisvarūpaṁ praṣṭā tasya tu prakāśatvātpramāṇāni sarvāṇi tādṛksvabhāvasya sādhanārthaṁ nirarthakāni| Sarveṣāmastivaṁ samāsataḥ prakāśāstitvasya dṛḍhasādhanam| Evaṁ yataḥ prakāśena vinā na sādhako vā bādhako vā samprakāśeta tataḥ prakāśenānena pūrvasiddhena bhavitavyamityartha iti||453||

«Esto (etad) (es) el Kartṛtva --lit. la condición de ser un hacedor o autor-- (kartṛtvam) de este (asya) mundo (jagataḥ) en verdad (eva), y (ca) (tal Kartṛtva) no es un estado inerte (ajaḍatvam). Inclusive (api) la manifestación (kāryatvam) del mundo (jagataḥ) se hace perceptible (prakāśatvam) a causa de (adhīna) este (Kartṛtva o Vimarśa) (etad) verdaderamente (eva). Tal (evam-bhūtam) mundo (jagat) no (es) realmente diferente (abhinnam eva) del Gran (mahā) Señor (īśvarāt), el Hacedor o Kartā (kartuḥ) cuya esencia (rūpaḥ) es Prakāśa (prakāśa). Si fuera considerado (vedyatve) como distinto (de Él) (bhinna), (entonces,) al quedar desprovisto de Prakāśa o Luz (aprakāśamānatvena), nada (na kiñcid) tendría lugar --es decir, no aparecería ningún universo-- (syāt) debido a la ausencia de asociación (ayogāt) con lo que da Luz --o sea, el Señor Mismo-- (prakāśana). Y (ca) la naturaleza (rūpaḥ) consistente (ātmakaḥ) en Prakāśa (prakāśa) que le pertenece a este (asya) Afortunado --el Señor-- (bhagavataḥ) nunca es obstruida o confinada (na kadācid nirodhīyate) por este (anena) mundo (jagatā). Tras haberse establecido (pratiṣṭhām labdhvā) a partir de Su (etad) acto de dar(le) Luz (prakāśanena), este (idam) mundo (jagat) se vuelve perceptible (prakāśamānam); (de esta manera,) al ser (tal mundo) (bhūtam) Su (ātmanaḥ) aliento de vida (prāṇa), ¿cómo (katham) podría (śaknuyāt) obstruir(lo) o confinar(lo) (niroddhum)? Por otro lado (ca), (incluso) después de haberlo obstruido o confinado (tad nirudhya) --en definitiva, inclusive si el mundo pudiera obstruir y confinar al Señor--, ¿cómo (katham) permanecería o existiría (svayam avatiṣṭheta)? Por consiguiente (atas), aunque (ca) "pramāṇa" --un medio para adquirir Pramā o conocimiento correcto-- (pramāṇam iti) (es) esto (idam... idam) que prueba (sādhakam) (o) anula (bādhakam) Su (asya) Vastu o Realidad --la Existencia del Señor-- (vastunaḥ), aun así (ca) Su (asya) Verdadero Ser (sat-bhāvaḥ) aparece en la forma (rūpatayā) del Pramātā o Sujeto --el Experimentador-- (pramātṛ) que prueba (sādhaka) (o) anula (bādhaka) basándose (ātmaka) en anusandhāna --es decir, una rigurosa inspección o indagación-- (anusandhāna). (Entonces,) ¿qué (kim) pramāṇa (pramāṇa) (podría usarse) con referencia a Su (tad) Sadbhāva o Verdadero Ser (sat-bhāve)? De esta forma (iti), (como el Señor es) el Verdadero Ser (sadbhāvam) (o) Vastu --Realidad-- (vastu) de los que infieren (anumanyatām), ¿qué (kim) pramāṇa (pramāṇam) (podría uno aplicar) con respecto a tal (tādṛk) Svabhāva o Naturaleza Esencial (sva-bhāve)? Así (iti), al aparecer en la forma (rūpatayā ca) del que indaga (praṣṭṛ), el mismísimo (svayam) estado de Prakāśa o Luz (prakāśatvam) del Gran (mahā) Señor --Īśvara-- (īśvarasya) (o) Pūrvasiddha (pūrva-siddhasya) queda probado (siddham) a partir de la propia (sva) percepción (saṁvedana) de todos (sarvasya... iti)

"Como (yathā) dije antes (mayā pūrva-uktam), Kartṛtva o el Estado de Ser un Hacedor o Realizador (kartṛtvam) es uno de (anyatamam) los nombres (nāmnām) de Śakti (śakteḥ). Y (ca) este (idam) Kartṛtva (kartṛtvam) no es un estado inerte (ajaḍatvam) sino que (api tu) está repleto de Luz y Vibración (prakāśa-spanda-saṅkīrṇam). Inclusive (api) la manifestación del mundo (jagat-kāryatvam) se percibe (gṛhītam) debido a este Kartṛtva denominado Vimarśa (vimarśa-ākhya-etad-kartṛtvāt); por ejemplo (tathāhi): Mi (mama) enseñanza (upadeśaḥ) se hace manifiesta (vyaktīkriyate) debido a la Suprema Śakti o Poder (parā-śaktitaḥ) de Parabhairava (para-bhairavasya). En definitiva (saṅkṣepeṇa), la percepción (grahaṇam) del universo (viśvasya) tiene lugar (vartate) a causa de esta Suprema Śakti o Poder (etat-parā-śaktitas), es decir (arthāt), sin (vinā) la actividad (kriyayā) de esta Suprema Śakti o Poder (asyāḥ parā-śakteḥ) este (etad) mundo (jagat) no sería percibido (gṛhyeta). Y (ca) este (idam) universo (viśvam) no es diferente (abhinnam eva) de Parabhairava (para-bhairavāt), del Hacedor (karāt) cuya naturaleza esencial es Prakāśa (prakāśa-svabhāvāt). Si fuera considerado como distinto (bhinna-pratīkṣyatve) de Él (tasmāt), entonces (tarhi), al quedar desprovisto de Prakāśa o Luz (prakāśa-hīnatvena), nada (na kiñcid) tendría lugar --es decir, no aparecería ningún universo-- (bhavet) debido a la ausencia de asociación (ayogāt) con lo que da Luz (prakāśanena), o sea (arthāt), con Bhairava (bhairaveṇa eva). Si (yadi) este (etad) mundo (jagat) se estableció (pratiṣṭhām labdhavat) porque el Señor (le) dio Luz (bhagavataḥ prakāśanena), es decir (arthāt), si (yadi) la Luz del Señor (bhagavat-prakāśaḥ) (es) la Raíz (mūlam) de este mundo (jagataḥ asya), entonces (tarhi) ¿cómo (katham) podría (śaknuyāt) este (etad) mundo (jagat) obstruir (niroddhum) al Gran Señor (mahā-īśvaram)?, o sea (arthāt), ¿cómo (katham) podría (śaknuyāt) él (idam) meterse en el camino (paripanthībhavitum) de Parabhairava (para-bhairavasya)? El mundo (jagat) (es) el aliento de vida (prāṇa-bhūtam) del Señor Supremo (parama-īśvarasya) y (ca), consecuentemente (phalatas), no puede (aśaktam) obstruir(lo) (pratiroddhum) a Él (tam). Eso es lo que (yad... tad) ha sido inferido (anumitam) por el eminente Kṣemarāja (kṣemarāja-pādaiḥ). Pero (tu) si (yadi) el mundo (jagat) pudiese (śaknuyāt) obstruir (niroddhum) a Parabhairava (para-bhairavam), entonces (tarhi) el mundo (jagat) se obstruiría a sí mismo (svayam nirundhyāt) y (ca) consiguientemente (phalatas) no permanecería o existiría (idam na svayam avatiṣṭheta). Pramāṇa --un medio para adquirir Pramā o conocimiento correcto-- (pramāṇam) —por ejemplo (tathāhi): Percepción directa (pratyakṣam), inferencia (anumānam) y (ca) testimonio (āgamam)— prueba (sādhayati) o (vā... vā) anula (bādhayati) el Vastu o Realidad --la Existencia-- (vastunaḥ) de Parabhairava (para-bhairavasya). Pramāṇa (pramāṇam) es apropiado (prayujyate) con relación a objetos conocibles (prameya-apekṣayā) pero no (na tu) con relación al Pramātā o Sujeto que es Paramaśiva (parama-śiva-rūpa-pramātṛ-apekṣayā). ¿Por qué? (kimartham) Porque (yatas) el Verdadero Ser de Parabhairava (para-bhairava-sat-bhāvaḥ) aparece en la forma del Pramātā o Sujeto que prueba (o) anula basado en anusandhāna --es decir, una rigurosa inspección o indagación-- (anusandhāna-ātmaka-sādhaka-bādhaka-pramātṛ-rūpatayā). Por esto (atas eva), ¿qué (kim) pramāṇa (pramāṇam) podría usarse (prayujyeta) con referencia al Sadbhāva o Verdadero Ser del Señor Supremo (parama-īśvara-sat-bhāva-uddeśena)? ¡Eso (tad) (es) imposible (aśakyam eva)! Por esa razón (tasmāt), como (yathā) enuncia el ilustre Kṣemarāja (śrīmat-kśemarāja-udāhṛtam): 'El mismísimo (svayam) estado de Prakāśa o Luz (prakāśatvam) del Gran Señor (mahā-īśvarasya) queda probado a partir de la propia percepción de todos (sarvasya sva-saṁvedana-siddham iti)'. Parabhairava (para-bhairavaḥ) se llama (abhidhīyate) Pūrvasiddha (pūrva-siddhaḥ). ¿Por qué? (kimiti) Porque (yatas) Él (saḥ) (es) la Primera Realidad (prathama-vastu) que (yad) queda probada (siddham). Si (yadi) el Señor Supremo (parama-īśvaraḥ) no quedase probado (asiddhaḥ) en primer lugar (prathamam), no habría (na... syāt) alguien que prueba (sādhakaḥ) o (vā... vā) anula (bādhakaḥ). Resumiendo (saṅkṣepatas), Él Mismo (saḥ svayam) indaga (praṣṭā) acerca de la naturaleza esencial que está llena de Prakāśa o Luz (prakāśa-śāli-svarūpam), pero (tu) puesto que Él es Prakāśa o Luz (tasya... prakāśatvāt), todos (sarvāṇi) los pramāṇa-s (pramāṇāni) son inútiles (nirarthakāni) para probar (sādhana-artham) tal naturaleza esencial (tādṛk-svabhāvasya). En suma (samāsatas), la existencia (astivam) de todos (sarveṣām) (es) un prueba sólida (dṛḍha-sādhanam) de la existencia de Prakāśa (prakāśa-astitvasya). De este modo (evam), como (yatas) sin (prakāśena) Prakāśa (prakāśena) alguien que prueba (sādhakaḥ) o (vā... vā) alguien que anula (bādhakaḥ) no podría aparecer (na... samprakāśeta), por lo tanto (tatas) este Prakāśa debe quedar probado en primer lugar (prakāśena anena pūrva-siddhena bhavitavyam); éste es el significado (iti arthaḥ iti)"||453||

al inicio


 Tercera porción

किञ्च प्रमाणमपि यमाश्रित्य प्रमाणं भवति तस्य प्रमाणस्य तदधीनशरीरप्राणनीलसुखादिवेद्यं चातिशय्य सदा भासमानस्य वेदकैकरूपस्य सर्वप्रमितिभाजः सिद्धावभिनवार्थप्रकाशस्य प्रमाणवराकस्य कश्चोपयोगः। एवं च शब्दराशिमयपूर्णाहन्तापरामर्शसारत्वात्परमशिव एव षट्त्रिंशत्तत्त्वात्मकः प्रपञ्चः।

इति। प्रमाणं प्रमाप्तिसाधनं भवति यत इदं परभैरवात्मप्रमातारमाश्रितम्। प्रमात्रा विना प्रमाणं न स्यात्। प्रमाणवराकं सर्वप्रमित्य्युतप्रमात्रस्तित्वस्य सिद्धये प्रयोक्तुमशक्यमेव। किमिति। यतः प्रमाणं सर्वकालं प्रष्टुश्चित्तेऽसङ्ख्यविकल्पात्मकाभिनवार्थरूपतया प्रकाशते। कः प्रष्टा - प्रमातैव। तर्हि कथं कश्चित्सततमभिनवभूतस्तस्योत्पादकस्यास्तित्वं साधयितुं शक्नुयात्। तस्मात्प्रमाणमैकाहिकं प्रमाता च सदा भासमानः प्रमाणलब्धसर्वप्रमितिभाक्च। प्रमाता च प्रमाणाधीनशरीरप्राणनीलसुखादिप्रमेयमतिशेते। सङ्क्षेपतः प्रमाणं प्रमातुरस्तित्वं साधयितुमक्षममेव। अधुना श्रीमत्क्षेमराजः षट्त्रिंशत्तत्त्वविषये वक्तुमारभते। प्रपञ्चोऽयं षट्त्रिंशत्तत्त्वात्मकः परभैरवः स्वयं। किमिति। तस्य अ-आदि-ह-अन्तसर्वकाररूपसंस्कृतवर्णमालामयपूर्णाहन्तापरामर्शसारत्वादिति यावदिति॥४५४॥
Kiñca pramāṇamapi yamāśritya pramāṇaṁ bhavati tasya pramāṇasya tadadhīnaśarīraprāṇanīlasukhādivedyaṁ cātiśayya sadā bhāsamānasya vedakaikarūpasya sarvapramitibhājaḥ siddhāvabhinavārthaprakāśasya pramāṇavarākasya kaścopayogaḥ| Evaṁ ca śabdarāśimayapūrṇāhantāparāmarśasāratvātparamaśiva eva ṣaṭtriṁśattattvātmakaḥ prapañcaḥ|

iti| Pramāṇaṁ pramāptisādhanaṁ bhavati yata idaṁ parabhairavātmapramātāramāśritam| Pramātrā vinā pramāṇaṁ na syāt| Pramāṇavarākaṁ sarvapramityyutapramātrastitvasya siddhaye prayoktumaśakyameva| Kimiti| Yataḥ pramāṇaṁ sarvakālaṁ praṣṭuścitte'saṅkhyavikalpātmakābhinavārtharūpatayā prakāśate| Kaḥ praṣṭā - Pramātaiva| Tarhi kathaṁ kaścitsatatamabhinavabhūtastasyotpādakasyāstitvaṁ sādhayituṁ śaknuyāt| Tasmātpramāṇamaikāhikaṁ pramātā ca sadā bhāsamānaḥ pramāṇalabdhasarvapramitibhākca| Pramātā ca pramāṇādhīnaśarīraprāṇanīlasukhādiprameyamatiśete| Saṅkṣepataḥ pramāṇaṁ pramāturastitvaṁ sādhayitumakṣamameva| Adhunā śrīmatkṣemarājaḥ ṣaṭtriṁśattattvaviṣaye vaktumārabhate| Prapañco'yaṁ ṣaṭtriṁśattattvātmakaḥ parabhairavaḥ svayaṁ| Kimiti| Tasya a-ādi-ha-antasarvakārarūpasaṁskṛtavarṇamālāmayapūrṇāhantāparāmarśasāratvāditi yāvaditi||454||

«Además (kiñca), aun (api) pramāṇa (pramāṇam), por descansar (āśritya) en Él --en Pramātā o Sujeto-- (yam), se vuelve (bhavati) un medio para adquirir conocimiento correcto (pramāṇam). ¿De qué sirve (kaḥ ca upayogaḥ) un miserable (varākasya) pramāṇa (pramāṇa), que aparece (todo el tiempo) (prakāśasya) como una cosa (artha) totalmente nueva (abhinava), en lo referente a probar (siddhau) (la existencia del) que posee (bhājaḥ) todas (sarva) las 'pramiti-s' --conocimientos ganados o establecidos mediante pramāṇa-- (pramiti), cuya única forma (eka-rūpasya) es el Conocedor (vedaka), que está siempre presente (sadā bhāsamānasya) y (ca) (de este modo) sobrepasa (atiśayya) a lo que es conocible (vedyam) (tal como) cuerpo (śarīra), energía vital (prāṇa), color azul (nīla), placer (sukha),etc. (ādi), los cuales dependen (adhīna) de ello (tad), (es decir,) de ese (tasya) pramāṇa (pramāṇasya)?

De esta manera (evam ca), el Śiva (śivaḥ) Supremo (parama), por ser la Esencia (sāratvāt) de la remembranza (parāmarśa) de la Perfecta (pūrṇa) conciencia del Yo (ahantā) que consta (maya) de una multitud (rāśi) de sonidos (śabda), es la manifestación universal (prapañcaḥ) compuesta (ātmakaḥ) de treinta y seis (ṣaṭ-triṁśat) tattva-s o categorías (tattva... iti)

"Pramāṇa (pramāṇam) se vuelve (bhavati) un medio para adquirir Pramā (pramā-āpti-sādhanam) porque (yatas) él (idam) descansa (āśritam) en el Pramātā o Sujeto que es Parabhairava (para-bhairava-ātma-pramātāram). Sin (vinā) el Pramātā (pramātrā), pramāṇa (pramāṇam) no existiría (na syāt). Un miserable pramāṇa (pramāṇa-varākam) no puede (aśakyam) utilizarse (prayoktum) para probar (siddhaye) la existencia de Pramātā que está dotado de todas las pramiti-s o conocimientos (sarva-pramiti-yuta-pramātṛ-astitvasya... eva). ¿Por qué? (kimiti) Porque (yatas) pramāṇa (pramāṇam) aparece (prakāśate) todo el tiempo (sarva-kālam) como una cosa completamente nueva que consiste en innumerables vikalpa-s --pensamientos-- (asaṅkhya-vikalpa-ātmaka-abhinava-artha-rūpatayā) en la mente del que indaga (praṣṭuḥ citte). ¿Quién (kaḥ) es el indagador (praṣṭā)? ¡El Pramātā (pramātā eva)! Entonces (tarhi) ¿cómo (katham) podría (śaknuyāt) algo (kaścid) que es de forma constante completamente nuevo (satatam abhinava-bhūtaḥ) probar (sādhayitum) la existencia (astitvam) de su productor (tasya utpādakasya)? Por lo tanto (tasmāt), pramāṇa (pramāṇam) (es) efímero (aikāhikam) y (ca) el Pramātā (pramātā) (está) siempre presente (sadā bhāsamānaḥ) y (ca) es el poseedor de todas las pramiti-s o conocimientos obtenidos mediante pramāṇa (pramāṇa-labdha-sarva-pramiti-bhāk). Y (ca) Pramātā (pramātā) sobrepasa (atiśete) a lo que es conocible tal como cuerpo, energía vital, color azul, placer, etc., los cuales dependen de pramāṇa (pramāṇa-adhīna-śarīra-prāṇa-nīla-sukha-ādi-prameyam). Resumiendo (saṅkṣepatas), pramāṇa (pramāṇam) es incompetente (akṣamam) para probar (sādhayitum) la existencia (astitvam) de Pramātā (pramātuḥ... eva). Ahora (adhunā) el ilustre Kṣemarāja (śrīmat-kṣemarājaḥ) comienza (ārabhate) a hablar (vaktum) sobre las treinta y seis categorías (ṣaṭ-triṁśat-tattva-viṣaye). Esta (ayam) manifestación universal (prapañcaḥ) compuesta de treinta y seis categorías (ṣaṭ-triṁśat-tattva-ātmakaḥ) (es) Parabhairava (para-bhairavaḥ) Mismo (svayam). ¿Por qué? (kimiti) Porque Él es la Esencia de la remembranza de la Perfecta conciencia del Yo que consta del alfabeto sánscrito que contiene todas las letras que comienzan con 'a' y terminan en 'ha' (tasya a-ādi-ha-anta-sarva-kāra-rūpa-saṁskṛta-varṇamālā-maya-pūrṇa-ahantā-parāmarśa-sāratvāt); tal es el significado (iti yāvat iti)"||454||


षट्त्रिंशत्तत्त्वानि च - १ शिव २ शक्ति ३ सदाशिव ४ ईश्वर ५ शुद्धविद्या ६ माया ७ कला ८ विद्या ९ राग १० काल ११ नियति १२ पुरुष १३ प्रकृति १४ बुद्धि १५ अहङ्कार १६ मनः १७ श्रोत्र १८ त्वक् १९ चक्षुः २० जिह्वा २१ घ्राण २२ वाक् २३ पाणि २४ पाद २५ पायु २६ उपस्थ २७ शब्द २८ स्पर्श २९ रूप ३० रस ३१ गन्ध ३२ आकाश ३३ वायु ३४ वह्नि ३५ सलिल ३६ भूमय इत्येतानि। अथैषां लक्षणानि। तत्र शिवतत्त्वं नाम इच्छाज्ञानक्रियात्मककेवलपूर्णानन्दस्वभावरूपः परमशिव एव।

इति। वाढं श्रीक्षेमराजः प्रपञ्चतत्त्वविषये स्वप्रवचनमुपक्रमिष्यमाणः। तस्य प्रवचनं षट्त्रिंशत्तत्त्वापेक्षया प्राथमिकाध्ययनम्। विषयस्यास्य सन्तताध्ययनं मया करिष्यते यदा श्रीमत्षट्त्रिंशत्तत्त्वसन्दोहविषये प्रवच्म्युत्तरकाले। परमशिवः परभैरवाख्योऽपि शिवशक्तिनामकप्रकाशविमर्शमयः। शिवपरमशिवयोः पारिभाषिकविशेषः मया पूर्वं निरूपितो भैरवः शिवो वा यः प्रथमतत्त्वेऽवस्थितो विश्वोत्तीर्णः परन्तु परभैरवः परमशिवो वा विश्वोत्तीर्णो विश्वमयश्चेत्येतद्वचनयोगेन। विश्वं भूतानां सर्वेषां स्वभावरूपमहेश्वरनामकपरभैरवदेहम्। तत्त्वमसीति छान्दोग्योपनिषदि महावाक्यां परमेश्वरस्य सर्वभूतानां च मध्ये स्वाभाविकैक्यं प्रदर्शयति। तस्मान्महेश्वरस्य क्रीडाशीलाशक्तितः षट्त्रिंशत्तत्त्वविततावपि परभैरवैकता तिष्ठतीति॥४५५॥
Ṣaṭtriṁśattattvāni ca - 1 Śiva 2 Śakti 3 Sadāśiva 4 Īśvara 5 Śuddhavidyā 6 Māyā 7 Kalā 8 Vidyā 9 Rāga 10 Kāla 11 Niyati 12 Puruṣa 13 Prakṛti 14 Buddhi 15 Ahaṅkāra 16 Manaḥ 17 Śrotra 18 Tvak 19 Cakṣuḥ 20 Jihvā 21 Ghrāṇa 22 Vāk 23 Pāṇi 24 Pāda 25 Pāyu 26 Upastha 27 Śabda 28 Sparśa 29 Rūpa 30 Rasa 31 Gandha 32 Ākāśa 33 Vāyu 34 Vahni 35 Salila 36 Bhūmaya ityetāni| Athaiṣāṁ lakṣaṇāni| Tatra śivatattvaṁ nāma icchājñānakriyātmakakevalapūrṇānandasvabhāvarūpaḥ paramaśiva eva|

iti| Vāḍhaṁ śrīkṣemarājaḥ prapañcatattvaviṣaye svapravacanamupakramiṣyamāṇaḥ| Tasya pravacanaṁ ṣaṭtriṁśattattvāpekṣayā prāthamikādhyayanam| Viṣayasyāsya santatādhyayanaṁ mayā kariṣyate yadā śrīmatṣaṭtriṁśattattvasandohaviṣaye pravacmyuttarakāle| Paramaśivaḥ parabhairavākhyo'pi śivaśaktināmakaprakāśavimarśamayaḥ| Śivaparamaśivayoḥ pāribhāṣikaviśeṣaḥ mayā pūrvaṁ nirūpito bhairavaḥ śivo vā yaḥ prathamatattve'vasthito viśvottīrṇaḥ parantu parabhairavaḥ paramaśivo vā viśvottīrṇo viśvamayaścetyetadvacanayogena| Viśvaṁ bhūtānāṁ sarveṣāṁ svabhāvarūpamaheśvaranāmakaparabhairavadeham| Tattvamasīti chāndogyopaniṣadi mahāvākyāṁ parameśvarasya sarvabhūtānāṁ ca madhye svābhāvikaikyaṁ pradarśayati| Tasmānmaheśvarasya krīḍāśīlāśaktitaḥ ṣaṭtriṁśattattvavitatāvapi parabhairavaikatā tiṣṭhatīti||455||

«Y (ca) éstos (etāni) (son) los treinta y seis (ṣaṭ-triṁśat) tattva-s o categorías (tattvāni):

(1) Śiva (1 Śiva), (2) Śakti (2 Śakti), (3) Sadāśiva --también llamado 'Sādākhya'-- (3 Sadāśiva), (4) Īśvara (4 Īśvara), (5) Śuddhavidyā --también llamado 'Sadvidyā'-- (5 Śuddhavidyā); (6) Māyā (6 Māyā), (7) Kalā (7 Kalā), (8) Vidyā (8 Vidyā), (9) Rāga (9 Rāga), (10) Kāla (10 Kāla), (11) Niyati (11 Niyati), (12) Puruṣa (12 Puruṣa), (13) Prakṛti --también llamado 'Pradhāna'-- (13 Prakṛti), (14) Buddhi --también llamado 'Mahat'-- (14 Buddhi), (15) Ahaṅkāra --también llamado 'Asmitā'-- (15 Ahaṅkāra), (16) Manas (16 Manaḥ), (17) Śrotra --también llamado 'Śravaṇa'-- (17 Śrotra), (18) Tvak (18 Tvak), (19) Cakṣus (19 Cakṣuḥ), (20) Jihvā --también llamado 'Rasanā'-- (20 Jihvā), (21) Ghrāṇa (21 Ghrāṇa), (22) Vāk (22 Vāk), (23) Pāṇi (23 Pāṇi), (24) Pāda (24 Pāda), (25) Pāyu (25 Pāyu), (26) Upastha (26 Upastha), (27) Śabda (27 Śabda), (28) Sparśa (28 Sparśa), (29) Rūpa (29 Rūpa), (30) Rasa (30 Rasa), (31) Gandha (31 Gandha), (32) Ākāśa (32 Ākāśa), (33) Vāyu (33 Vāyu), (34) Vahni --también llamado 'Agni' o 'Tejas'-- (34 Vahni), (35) Salila --también llamado 'Āpas', 'Udaka' o 'Vāri'-- (35 Salila), (36) Bhūmi --también llamada 'Pṛthivī', 'Kṣiti' o 'Dharaṇī'-- (36 Bhūmayaḥ iti).

Y ahora (atha) las características (laksaṇāni) de estos (tattva-s o categorías) (eṣām):

Entre esos (tatra), el tattva o categoría (tattvam) denominado (nāma) Śiva (śiva) (es) verdaderamente (eva) Paramaśiva --el Śiva Supremo-- (parama-śivaḥ) cuya forma (rūpaḥ) es la naturaleza esencial (sva-bhāva) del único (kevala) (y) Perfecto (pūrṇa) Ānanda o Bienaventuranza (ānanda) que consiste (ātmaka) en Voluntad (icchā), Conocimiento (jñāna) (y) Acción (kriyā... iti)

"Bien (vāḍham), el venerable Kṣemarāja (śrī-kṣemarājaḥ) está a punto de comenzar (upakramiṣyamāṇaḥ) su exposición (sva-pravacanam) acerca de las categorías de la manifestación universal (prapañca-tattva-viṣaye). Su (tasya) disertación (pravacanam) (es) un estudio preliminar (prāthamika-adhyayanam) con referencia a las treinta y seis categorías (ṣaṭ-triṁśat-tattva-apekṣayā). Llevaré a cabo (mayā kariṣyate) un detenido/detallado estudio (santata-adhyayanam) de este tópico (viṣayasya asya) cuando (yadā) hable (pravacmi) sobre el venerable Ṣaṭtriṁśattattvasandoha (śrīmat-ṣaṭ-triṁśat-tattva-sandoha-viṣaye) más adelante (uttara-kāle). Paramaśiva (parama-śivaḥ), también (api) llamado Parabhairava (para-bhairava-ākhyaḥ), consiste en Prakāśa y Vimarśa que (también) se conocen como Śiva y Śakti (śiva-śakti-nāmaka-prakāśa-vimarśa-mayaḥ). La diferencia técnica (pāribhāṣika-viśeṣaḥ) entre Śiva y Paramaśiva (śiva-parama-śivayoḥ) fue descripta (nirūpitaḥ) por mí (mayā) previamente --en 317-- (pūrvam) por medio de estas palabras (etad-vacana-yogena): 'Bhairava (bhairavaḥ) o (vā) Śiva (śivaḥ), que (yaḥ) permanece (avasthitaḥ) en la primera categoría --de 36 categorías de la manifestación universal-- (prathama-tattve), trasciende al universo (viśva-uttīrṇaḥ), pero (parantu) Parabhairava (para-bhairavaḥ) o (vā) Paramaśiva (parama-śivaḥ) trasciende al universo (viśva-uttīrṇaḥ) al igual que (ca) es inmanente en el universo (viśva-mayaḥ... iti)'. El universo (viśvam) (es) el Cuerpo de Parabhairava (también) conocido como el Gran Señor que es la naturaleza esencial (svabhāva-rūpa-mahā-īśvara-nāmaka-para-bhairava-deham) de todos los seres (bhūtānām sarveṣām). La gran proposición (mahā-vākyām) en la Chāndogyopaniṣad (chāndogya-upaniṣadi) —'Eso (tad) Eres (asi)(tvam... iti)'— muestra (pradarśayati) la inherente Unidad (svābhāvika-aikyam) entre el Señor Supremo y todos los seres (parama-īśvarasya sarva-bhūtānām ca madhye). Por consiguiente (tasmāt), inclusive (api) en la proliferación de las treinta y seis categorías (ṣaṭ-triṁśat-tattva-vitatau) debido al Poder juguetón (krīḍāśīlā-śaktitaḥ) del Gran Señor (mahā-īśvarasya), la Unidad con Parabhairava (parabhairava-ekatā) permanece (tiṣṭhati iti)"||455||

al inicio


 Cuarta porción

अस्य जगत्स्रष्टुमिच्छां परिगृहीतवतः परमेश्वरस्य प्रथमस्पन्द एवेच्छा शक्तितत्त्वमप्रतिहतेच्छत्वात्सदेवाङ्कुरायमाणमिदं जगत्स्वात्मनाहन्तयाच्छाद्य स्थितं रूपं सदाशिवतत्त्वमङ्कुरितं जगदहन्तयावृत्य स्थितमीश्वरतत्त्वमहन्तेदन्तयोरैक्यप्रतिपत्तिः शुद्धविद्या स्वस्वरूपेषु भावेषु भेदप्रथा माया यदा तु परमेश्वरः पारमेश्वर्या मायाशक्त्या स्वरूपं गृहयित्वा सङ्कुचितग्राहकतामश्नुते तदा पुरुषसञ्ज्ञोऽयमेव मायामोहितः कर्मबन्धनः संसारी परमेश्वरादभिन्नोऽप्यस्य मोहः परमेश्वरस्य न भवेत् - इन्द्रजालमिवैन्द्रजालिकस्य स्वेच्छया सम्पादितभ्रान्तेर्विद्याभिज्ञापितैश्वर्यस्तु चिद्घनो मुक्तः परमशिव एव।

इति। शक्तितत्त्वं महेश्वरस्य प्रथमस्पन्दस्तस्मिन्सिसृक्षौ सति। शक्तिरिहाप्रतिहतेच्छत्वम्। प्रथमस्पन्दोऽयं परन्तु ध्वनिरद्यापि नास्त्यपि तु सृज्यानामुत्तरं सर्वध्वनीनां प्रभव एव। सदाशिवतत्त्वे जगत्सदाङ्कुर इव। रूपमस्यास्फुटत्वेन प्रकाशते। किमिति। परमात्मनोऽहमंशेन तस्यावृत्यमानत्वादेव। अहमिदमिति द्वावंशौ। अहमंशस्य प्राधान्ये सदाशिवतत्त्वं भासते। अहन्तेति शक्तेरन्यनाम। शक्तिश्च स्फुरच्छिवो यो जगदिदं सृजति। तस्या एव सर्वतत्त्वानि सृज्यन्ते। सदाशिवतत्त्वेऽहन्ताप्राधान्यमेवं चेदमंशोऽस्फुटः। इदानीमीश्वरतत्त्वे त्वङ्कुरितं जगदहन्तयावृत्यार्थाज्जगत्प्रधानं भवत्येवं चेदमंशः स्फुटो युगपच्चाहमंशः प्रच्छन्न इव स्थितः। यदाहन्तेदन्तयोरैक्यप्रतिपत्तिरर्थतोऽहमिदमंशयोरेकतालाभस्तदा शुद्धविद्यातत्त्वं सद्विद्यातत्त्वनामकमपि स्फुरति। ग्रहणमिति प्रतिपत्तिशब्दस्यान्यार्थः - अत एवाहन्तेदन्तयोरैक्यग्रहणं शुद्धविद्येति भाषान्तरं शक्यमितरत्स्यात्। सङ्क्षेपेण शुद्धविद्यातत्त्वेऽहमिदमंशयोर्निखिलतुल्यता तद्यथाहन्तेदन्ताया नातिरिच्यत इदन्ता चाहन्ताया नातिरिच्यते। मायेति षष्ठतत्त्वमभिहितम्। सा कलादिभूम्यन्तानां त्रिंशत्तत्त्वानां भावानां स्वभावापेक्षया भेदविकिरन्ती। एवं मायैव परभैरवभिन्नान्भावांस्तान्नरं बलेन तर्कयति। यदा तु परभैरवः स्वस्वातन्त्र्यरूपमायाशक्त्या स्वस्वरूपं गृहयित्वा सङ्कुचितग्राहकतां प्राप्नोति तदा स पुरुषोऽभिहितः। तथा भैरव एव स्वमायाशक्त्या सङ्कोचमाप्त्वा पुरुषनामकद्वादशतत्त्वं भवति। मायाशक्तिश्च परमेश्वरस्य स्वाच्छन्द्यरूपा भेदोत्पादिका शक्तिर्न तु मायातत्त्वम्। मायाशक्तिर्वस्तुतो मायातत्त्वमुत्पादयत्येव। मिषतां पारिमित्यानां परभैरवो न कदाचिद्विक्रियतेऽर्थात्स परमेश्वरस्तिष्ठति। षट्त्रिंशत्तत्त्वेभ्य ऋत आणवं मायीयं कार्मं चेति मलत्रयमस्ति। आणवमलमपूर्णोऽहमिति पुरुषमनुभावयति। मायीयमलं सर्वस्माद्भिन्नोऽहमिति पुरुषमनुभावयति। कार्ममलं च कर्ताहमिति पुरुषमनुभावयति। फलतः पुरुषोऽयं मायया सर्वमलैश्च मोहितः संसारी भवति। एकदेहादन्यदेहं प्रत्येकविकल्पादन्यविकल्पं प्रतीत्यादि गमनमिति संसारशब्दस्यार्थः। पुरुषोऽयमेव कर्मबन्धनः। किमर्थम्। यतो मम कर्माणि परभैरवं बध्नन्तीति स मन्यते। क्षेमराजपादैः परमेश्वरादभिन्नोऽप्यस्य मोहः परमेश्वरस्य न भवेदिति पुरुषमुद्दिश्योक्तेऽपि तथापि विषयोऽयं परिच्छेदातीतोऽर्थतः स रहस्यम्। पर्यन्ते श्रीक्षेमराजेन विद्याशब्द उक्तः। शुद्धविद्येति विद्याशब्दस्यार्थोऽत्र। शुद्धविद्येह स्वस्वरूपप्रकाशिका शक्तिस्तद्यथा महेश्वरस्य स्वातन्त्र्यं न तु पञ्चमतत्त्वम्। अधुना श्रीमत्क्षेमराजस्योपदेशः सुस्पष्ट एवेति॥४५६॥
Asya jagatsraṣṭumicchāṁ parigṛhītavataḥ parameśvarasya prathamaspanda evecchā śaktitattvamapratihatecchatvātsadevāṅkurāyamāṇamidaṁ jagatsvātmanāhantayācchādya sthitaṁ rūpaṁ sadāśivatattvamaṅkuritaṁ jagadahantayāvṛtya sthitamīśvaratattvamahantedantayoraikyapratipattiḥ śuddhavidyā svasvarūpeṣu bhāveṣu bhedaprathā māyā yadā tu parameśvaraḥ pārameśvaryā māyāśaktyā svarūpaṁ gṛhayitvā saṅkucitagrāhakatāmaśnute tadā puruṣasañjño'yameva māyāmohitaḥ karmabandhanaḥ saṁsārī parameśvarādabhinno'pyasya mohaḥ parameśvarasya na bhavet - Indrajālamivaindrajālikasya svecchayā sampāditabhrāntervidyābhijñāpitaiśvaryastu cidghano muktaḥ paramaśiva eva|

iti| Śaktitattvaṁ maheśvarasya prathamaspandastasminsisṛkṣau sati| Śaktirihāpratihatecchatvam| Prathamaspando'yaṁ parantu dhvaniradyāpi nāstyapi tu sṛjyānāmuttaraṁ sarvadhvanīnāṁ prabhava eva| Sadāśivatattve jagatsadāṅkura iva| Rūpamasyāsphuṭatvena prakāśate| Kimiti| Paramātmano'hamaṁśena tasyāvṛtyamānatvādeva| Ahamidamiti dvāvaṁśau| Ahamaṁśasya prādhānye sadāśivatattvaṁ bhāsate| Ahanteti śakteranyanāma| Śaktiśca sphuracchivo yo jagadidaṁ sṛjati| Tasyā eva sarvatattvāni sṛjyante| Sadāśivatattve'hantāprādhānyamevaṁ cedamaṁśo'sphuṭaḥ| Idānīmīśvaratattve tvaṅkuritaṁ jagadahantayāvṛtyārthājjagatpradhānaṁ bhavatyevaṁ cedamaṁśaḥ sphuṭo yugapaccāhamaṁśaḥ pracchanna iva sthitaḥ| Yadāhantedantayoraikyapratipattirarthato'hamidamaṁśayorekatālābhastadā śuddhavidyātattvaṁ sadvidyātattvanāmakamapi sphurati| Grahaṇamiti pratipattiśabdasyānyārthaḥ - Ata evāhantedantayoraikyagrahaṇaṁ śuddhavidyeti bhāṣāntaraṁ śakyamitaratsyāt| Saṅkṣepeṇa śuddhavidyātattve'hamidamaṁśayornikhilatulyatā tadyathāhantedantāyā nātiricyata idantā cāhantāyā nātiricyate| Māyeti ṣaṣṭhatattvamabhihitam| Sā kalādibhūmyantānāṁ triṁśattattvānāṁ bhāvānāṁ svabhāvāpekṣayā bhedavikirantī| Evaṁ māyaiva parabhairavabhinnānbhāvāṁstānnaraṁ balena tarkayati| Yadā tu parabhairavaḥ svasvātantryarūpamāyāśaktyā svasvarūpaṁ gṛhayitvā saṅkucitagrāhakatāṁ prāpnoti tadā sa puruṣo'bhihitaḥ| Tathā bhairava eva svamāyāśaktyā saṅkocamāptvā puruṣanāmakadvādaśatattvaṁ bhavati| Māyāśaktiśca parameśvarasya svācchandyarūpā bhedotpādikā śaktirna tu māyātattvam| Māyāśaktirvastuto māyātattvamutpādayatyeva| Miṣatāṁ pārimityānāṁ parabhairavo na kadācidvikriyate'rthātsa parameśvarastiṣṭhati| Ṣaṭtriṁśattattvebhya ṛta āṇavaṁ māyīyaṁ kārmaṁ ceti malatrayamasti| Āṇavamalamapūrṇo'hamiti puruṣamanubhāvayati| Māyīyamalaṁ sarvasmādbhinno'hamiti puruṣamanubhāvayati| Kārmamalaṁ ca kartāhamiti puruṣamanubhāvayati| Phalataḥ puruṣo'yaṁ māyayā sarvamalaiśca mohitaḥ saṁsārī bhavati| Ekadehādanyadehaṁ pratyekavikalpādanyavikalpaṁ pratītyādi gamanamiti saṁsāraśabdasyārthaḥ| Puruṣo'yameva karmabandhanaḥ| Kimartham| Yato mama karmāṇi parabhairavaṁ badhnantīti sa manyate| Kṣemarājapādaiḥ parameśvarādabhinno'pyasya mohaḥ parameśvarasya na bhavediti puruṣamuddiśyokte'pi tathāpi viṣayo'yaṁ paricchedātīto'rthataḥ sa rahasyam| Paryante śrīkṣemarājena vidyāśabda uktaḥ| Śuddhavidyeti vidyāśabdasyārtho'tra| Śuddhavidyeha svasvarūpaprakāśikā śaktistadyathā maheśvarasya svātantryaṁ na tu pañcamatattvam| Adhunā śrīmatkṣemarājasyopadeśaḥ suspaṣṭa eveti||456||

«La primera (prathama) Vibración (spandaḥ) de este (asya) Señor --Īśvara-- (īśvarasya) Supremo (parama) que desea (icchām parigṛhītavataḥ) manifestar (sraṣṭum) al mundo (jagat) (es) por cierto (eva) Icchā o Voluntad (icchā), (a saber,) la categoría (tattvam) llamada Śakti (śakti), porque (tal categoría) es un ininterrumpido y no obstruido (apratihata) Deseo (icchatvāt). La categoría (tattvam) Sadāśiva (sadāśiva) (es) la forma (rūpam) que permanece (sthitam) (cuando) este (idam) mundo (jagat), que es siempre como si fuese un brote (sadā iva aṅkurāyamāṇam), es escondido o cubierto (ācchādya) por la conciencia del Yo (ahantayā), (es decir,) por el propio Ser (sva-ātmanā). La categoría (tattvam) Īśvara (īśvara) (es) lo que permanece (sthitam) (cuando) este (idam) mundo (jagat) que ha brotado (aṅkuritaḥ) es dado vuelta (āvṛtya) por la Conciencia del Yo --Śakti-- (ahantayā). Cuando hay unidad (aikya-pratipattiḥ) entre Aham --conciencia del Yo-- e Idam --el mundo o universo-- (ahantā-idantayoḥ), (ésa es la categoría) Śuddhavidyā (śuddha-vidyā). Māyā --el sexto tattva o categoría-- (māyā) disemina (prathā) diferencia o dualidad (bheda) con respecto a las propias (sva) naturalezas esenciales (sva-bhāveṣu) de los bhāva-s --los tattva-s o categorías desde Kalā (el séptimo tattva) hasta Bhūmi (el último)-- (bhāveṣu). Sin embargo (tu), cuando (yadā) el Señor (īśvaraḥ) Supremo (parama), asiéndose (gṛhayitvā) de (Su propia) naturaleza esencial (sva-rūpam) a través de la Más Elevada Señora (pārama-īśvaryā) o Māyāśakti (māyā-śaktyā), asume (aśnute) el estado de experimentador contraído (saṅkucita-grāhakatām), entonces (tadā) Él es llamado (sañjñaḥ) Puruṣa --tattva o categoría 12-- (puruṣa). Este (ayam) mismo (Puruṣa) (eva), engrillado (bandhanaḥ) por las acciones (karma) (y) engañado (mohitaḥ) por Māyā (māyā), (se vuelve) un alma transmigradora (saṁsārī). Aun cuando (api) (Puruṣa) no es distinto (abhinnaḥ) del Supremo (parama) Señor --Īśvara-- (īśvarāt), su (asya) engaño o infatuación (mohaḥ) no es (na bhavet) del Señor --Īśvara-- (īśvarasya) Supremo (parama), (sino que tiene lugar), como en el caso de (iva) un acto de magia (indrajālam), debido a la confusión (bhrānteḥ) producida (sampādita) según la propia voluntad del mago (aindrajālikasya sva-icchayā) --ésta fue una mera analogía para explicar algo que es indescriptible, por supuesto--. (Es) el liberado (muktaḥ) Paramaśiva --el Śiva Supremo-- (parama-śivaḥ) Mismo (eva) (quien) sin duda (tu) tiene Aiśvarya --Supremacía o Soberanía-- (aiśvaryaḥ) dada a conocer (abhijñāpita) por Vidyā --es decir, Śuddhavidyā o Conocimiento Puro-- (vidyā) (puesto que Él es) una compacta masa (ghanaḥ) de Conciencia (cit... iti)

"La categoría Śakti (śakti-tattvam) (es) la primera Vibración (prathama-spandaḥ) del Gran Señor (mahā-īśvarasya) cuando Él desea manifestar (tasmin sisṛkṣau sati). Śakti (śaktiḥ) aquí (iha) (es) un ininterrumpido y no obstruido Deseo (apratihata-icchatvam). Sin embargo (parantu), esta (ayam) primera Vibración (prathama-spandaḥ) no es (na asti) todavía (adyāpi) un sonido (dhvaniḥ) sino (api tu) la Fuente Misma (prabhavaḥ eva) de todos los sonidos (sarva-dhvanīnām) que se manifestarán (sṛjyānām) después (uttaram). En la categoría Sadāśiva (sadāśiva-tattve), el mundo (jagat) (es) siempre (sadā) como si fuese (iva) un brote (aṅkuraḥ). Su (asya) forma (rūpam) aparece (prakāśate) borrosamente (asphuṭatvena). ¿Por qué? (kimiti) Porque está cubierta (tasya āvṛtyamānatvāt eva) por la porción 'Yo' (aham-aṁśena) del Ser Supremo (parama-ātmanaḥ). Las dos (dvau) porciones (aṁśau) son 'Yo' y 'Esto' --es decir, 'Yo' y 'el universo'-- (aham idam iti). Cuando la porción 'Yo' predomina (aham-aṁśasya prādhānye), la categoría Sadāśiva (sadāśiva-tattvam) aparece (bhāsate). Otro nombre (anya-nāma) de Śakti (śakteḥ) es 'Ahantā' (ahantā iti). Y (ca) Śakti (śaktiḥ) (es) el vibrante Śiva (sphurat-śivaḥ) que (yaḥ) manifiesta (sṛjati) a este (idam) mundo (jagat). Todas las categorías (sarva-tattvāni) se emiten (sṛjyante) a partir de Ella Misma --a partir de Śakti-- (tasyāḥ eva). En la categoría Sadāśiva (sadāśiva-tattve) (existe) predominancia del 'Yo' (ahantā-prādhānyam) y (ca) de esta manera (evam) la porción 'Esto' (idam-aṁśaḥ) (es) borrosa (asphuṭaḥ). Pero (tu) ahora (idānīm), en la categoría Īśvara (īśvara-tattve), el mundo (jagat) que ha brotado (aṅkuritam) es dado vuelta (āvṛtya) por la Conciencia del Yo --por Śakti-- (ahantayā), es decir (arthāt), el mundo (jagat) se vuelve (bhavati) predominante (pradhānam) y (ca) de esta manera (evam) la porción 'Esto' (idam-aṁśaḥ) (es) nítida (sphuṭaḥ) y (ca) simultáneamente (yugapad) la porción 'Yo' (aham-aṁśaḥ) permanece (sthitaḥ) eclipsada (pracchannaḥ), por así decirlo (iva). Cuando (yadā) hay unidad (aikya-pratipattiḥ) entre Aham --conciencia del Yo-- e Idam --el mundo o universo-- (ahantā-idantayoḥ), o sea (arthatas), (cuando) hay adquisición de unidad (ekatā-lābhaḥ) entre las porciones 'Yo' y 'Esto' (aham-idam-aṁśayoḥ), entonces (tadā) la categoría Śuddhavidyā (śuddha-vidyā-tattvam) —también (api) denominada categoría Sadvidyā (sat-vidyā-tattva-nāmakam)— aparece brillantemente (sphurati). Otro significado (anya-arthaḥ) de la palabra 'pratipatti' (pratipatti-śabdasya) (es) 'percepción' (grahaṇam iti) — Debido a esto (atas eva), otra (itarat) posible (śakyam) traducción (bhāṣāntaram) sería (syāt): 'Śuddhavidyā (śuddha-vidyā) (es) percepción de unidad (aikya-grahaṇam) entre Aham --'Yo'-- e Idam --'Esto'-- (ahantā-idantayoḥ). En resumen (saṅkṣepeṇa), en la categoría Śuddhavidyā (śuddha-vidyā-tattve) (existe) pleno equilibrio (nikhila-tulyatā) entre las porciones 'Yo' y 'Esto' (aham-idam-aṁśayoḥ), a saber (tadyathā), el 'Yo' (ahantā) no predomina (na atiricyate) sobre el 'Esto' (idantāyāḥ) y (ca) el 'Esto' (idantā) no predomina (na atiricyate) sobre el 'Yo' (ahantāyāḥ). La sexta categoría (ṣaṣṭha-tattvam) se denomina (abhihitam) 'Māyā' (māyā iti). Ella --Māyā-- (sā) esparce diferencia o dualidad (bheda-vikirantī) con referencia a las naturalezas esenciales (svabhāva-apekṣayā) de los 'bhāva-s' (bhāvānām), (es decir,) de las treinta categorías (triṁśat-tattvānām) que comienzan con Kalā --categoría 7-- y terminan en Bhūmi --categoría 36-- (kalā-ādi-bhūm-antānām). De este modo (evam), Māyā misma (māyā eva) fuerza a nara --o sea, a Puruṣa o individuo limitado-- a considerar (naram balena tarkayati) a esos bhāva-s (bhāvān tān) como distintos de Parabhairava (para-bhairava-bhinnān). Pero (tu) cuando (yadā) Parabhairava (para-bhairavaḥ), asiéndose (gṛhayitvā) de Su propia naturaleza esencial (sva-svarūpam) a través de la Māyāśakti que es Su Libertad Absoluta (sva-svātantrya-rūpa-māyā-śaktyā), asume (prāpnoti) el estado de experimentador contraído (saṅkucita-grāhakatām), entonces (tadā) Él (saḥ) es llamado (abhihitaḥ) Puruṣa --categoría 12-- (puruṣaḥ). Así (tathā), Bhairava Mismo (bhairavaḥ eva), después de asumir limitación (saṅkocam āptvā) mediante su propia Māyāśakti (sva-māyā-śaktyā), se vuelve (bhavati) la duodécima categoría denominada Puruṣa (puruṣa-nāmaka-dvādaśa-tattvam). Y (ca) Māyāśakti (māyā-śaktiḥ) (es) el Poder (śaktiḥ) que produce diferencia o dualidad (bheda-utpādikā), el cual --es decir, el Poder-- es la Libertad Absoluta (svācchandya-rūpā) del Señor Supremo (parama-īśvarasya) y no (na tu) la categoría Māyā (māyā-tattvam). De hecho (vastutas), la Māyāśakti (māyā-śaktiḥ) produce (utpādayati eva) a la categoría Māyā (māyā-tattvam). A pesar de las limitaciones (miṣatām pārimityānām), Parabhairava (para-bhairavaḥ) nunca (na kadācid) cambia (vikriyate), es decir (arthāt), Él (saḥ) permanece (tiṣṭhati) como el Señor Supremo (parama-īśvaraḥ). Aparte de (ṛte) las treinta y seis categorías (ṣaṭ-triṁśat-tattvebhyaḥ), existe (asti) una tríada de mala-s o impurezas (mala-trayam) (conocida como) Āṇava (āṇavam), Māyīya (māyīyam) y (ca) Kārma (kārmam). El Āṇavamala (āṇava-malam) hace que Puruṣa experimente (puruṣam anubhāvayati) 'Yo (aham) no (soy) Pleno (apūrṇaḥ... iti)'. El Māyīyamala (māyīya-malam) hace que Puruṣa experimente (puruṣam anubhāvayati) 'Yo (aham) (soy) diferente (bhinnaḥ) de todo (sarvasmāt... iti)'. Y (ca) el Kārmamala (kārma-malam) hace que Puruṣa experimente (puruṣam anubhāvayati) 'Yo (aham) (soy) el hacedor (kartā... iti)'. Como resultado (phalatas), este (ayam) Puruṣa (puruṣaḥ), engañado (mohitaḥ) por Māyā (māyayā) y (ca) todos los mala-s (sarva-malaiḥ), se convierte en (bhavati) un alma trasmigratoria (saṁsārī). El significado (arthaḥ) de la palabra 'Saṁsāra o Trasmigración' (saṁsāra-śabdasya) (es) 'Moverse (gamanam) desde un cuerpo (eka-dehāt) hacia otro cuerpo (anya-deham prati), desde un pensamiento (eka-vikalpāt) hacia otro pensamiento (anya-vikalpam prati) y así sucesivamente (iti-ādi). Este mismo (ayam eva) Puruṣa (puruṣaḥ) está engrillado por las acciones (karma-bandhanaḥ). ¿Por qué? (kimartham) Porque (yatas) él (saḥ) piensa (manyate): 'Mis (mama) acciones (karmāṇi) atan (badhnanti) a Parabhairava (para-bhairavam... iti)'. Aunque el eminente Kṣemarāja haya dicho (kṣemarāja-pādaiḥ... ukte api), con referencia a Puruṣa (puruṣam uddiśya), que (iti) 'Aun cuando (api) (Puruṣa) no es distinto (abhinnaḥ) del Supremo Señor (parama-īśvarāt), su (asya) engaño o infatuación (mohaḥ) no es (na) del Señor Supremo (parama-īśvarasya)', aun así (tathā api) este (ayam) tema (viṣayaḥ) (está) más allá de una definición precisa (pariccheda-atītaḥ), o sea (arthatas), (es) un misterio (saḥ rahasyam). Finalmente (paryante), el término 'Vidyā' --lit. Conocimiento-- (vidyā-śabdaḥ) es mencionado (uktaḥ) por el venerable Kṣemarāja (śrī-kṣemarājena). En este contexto (atra), la palabra 'Vidyā' significa (vidyā-śabdasya arthaḥ): 'Śuddhavidyā' --lit. Conocimiento Puro-- (śuddha-vidyā iti). Śuddhavidyā (śuddha-vidyā) aquí (iha) (es) el Poder (śaktiḥ) que revela la propia naturaleza esencial (sva-svarūpa-prakāśikā), a saber (tadyathā), la Libertad Absoluta (svātantryam) del Gran Señor (mahā-īśvarasya), y no (na tu) la quinta categoría --llamada Śuddhavidyā o Sadvidyā-- (pañcama-tattvam). Ahora (adhunā) la enseñanza (upadeśaḥ) del ilustre Kṣemarāja (śrīmat-kṣemarājasya) es muy clara (suspaṣṭaḥ eva iti)"||456||

al inicio


 Quinta porción

अस्य सर्वकर्तृत्वं सर्वज्ञत्वं पूर्णत्वं नित्यत्वं व्यापकत्वं च शक्तयोऽसङ्कुचिता अपि सङ्कोचग्रहणेन कलाविद्यारागकालनियतिरूपतया भवन्ति। अत्र कलानामास्य पुरुषस्य किञ्चित्कर्तृताहेतुर्विद्या किञ्चिज्ज्ञत्वकारणं रागो विषयेष्वभिष्वङ्गः कालो हि भावानां भासनाभासनात्मकानां क्रमोऽवच्छेदको भूतादिर्नियतिर्ममेदं कर्तव्यं नेदं कर्तव्यमिति नियमनहेतुरेतत्पञ्चकमस्य स्वरूपावरकत्वात्कञ्चुकमित्युच्यते महदादिपृथिव्यन्तानां तत्त्वानां मूलकारणं प्रकृतिरेषा च सत्त्वरजस्तमसां साम्यावस्थाविभक्तरूपा निश्चयकारिणी विकल्पप्रतिबिम्बधारिणी बुद्धिरहङ्कारो नाम - ममेदं न ममेदमित्यभिमानसाधनं मनः सङ्कल्पसाधनमेतत्त्रयमन्तःकरणम्।

इति। सर्वकर्तृत्वं क्रियाशक्तिः सर्वज्ञत्वं ज्ञानशक्तिः पूर्णत्वमिच्छाशक्तिर्नित्यत्वमानन्दशक्तिर्व्यापकत्वं चिच्छक्तिश्च यथाक्रमम्। पञ्चशक्तय इमा असङ्कुचिता अपि सङ्कोचग्रहणेन पञ्चकञ्चुकरूपतया भवन्ति। क्रियाशक्तेः कलाकञ्चुको ज्ञानशक्तेर्विद्याकञ्चुक इच्छाशक्तेरागकञ्चुक आनन्दशक्तेः कालकञ्चुकश्चिच्छक्तेश्च नियतिकञ्चुकः क्रमतः सङ्कोचक्रमः। श्रीमत्क्षेमराजेन सुस्पष्टं पञ्चकञ्चुका वर्णिताः। कालनियतिकञ्चुकापेक्षया त्वधिकव्याख्याकाङ्क्षिता। कालकञ्चुकः कालमूलः। कालकञ्चुको भावानां भासनाभासनात्मकानां क्रमश्चातीतवर्तमानभविष्यदात्मकत्रये तानवच्छेदकं तत्त्वं च। यथाजानां जानामि ज्ञास्याम्यहमिति सङ्कल्पाः कालकञ्चुकेनोत्पद्यन्ते। ज्ञानानीमानि क्रमेण भासनाभासनात्मकभावक्रमः। सङ्क्षेपतः कालकञ्चुको ज्ञानानां क्रममिममुत्पादयति तं चातीतवर्तमानभविष्यन्मयेन क्रमेण स्थापयति। परभैरवश्च सर्वत्रास्ति नियतिकञ्चुकात्पश्चात्तु परभैरवः पुरुषरूपेणेतोऽस्ति न तु ततः। प्रकृतिश्च त्रयोदशतत्त्वं सत्त्वरजस्तमसां साम्यावस्था न तु त्रिगुणाः प्रकृतेरङ्गानि। अत एव प्रकृतिरविभक्तरूपा। बुद्धेश्चतुर्दशतत्त्वात्तु गुणानां तेषामन्यतमोऽन्यगुणाभ्यामतिरिच्यते। बुद्धिरध्यवसायिन्यसङ्ख्यविकल्परूपतया परमेश्वरप्रकाशजनितप्रतिबिम्बधारिणी च। विमलतरो मुकुरस्तस्मिन्स्फुटतराणि प्रतिबिम्बान्यर्थान्महेश्वरप्रकाशकिरणाः श्रेष्ठं परावर्तन्ते। कथं स्वबुद्धिमशेषेण निर्मलां कर्तुं शक्यते - तथाहि श्रीमालिनीविजयोत्तरतन्त्रशिवसूत्रादिपरभैरवशास्त्राध्ययनेन वा परभैरवोऽहमात्माहमित्यादयः शुद्धविकल्पद्वारेण वेत्यादि। अहङ्काराख्यपञ्चदशतत्त्वं ममेदं न ममेदमित्यभिमानसाधनमर्थत एतदात्मसात्करणलक्षणम्। मनोनामकषोडशतत्त्वं सङ्कल्पसाधनं तद्यथैतच्चिन्तासाधनम्। बुद्ध्यहङ्कारमनस्त्रयमन्तःकरणमभिधीयत इत्यर्थ इति॥४५७॥
Asya sarvakartṛtvaṁ sarvajñatvaṁ pūrṇatvaṁ nityatvaṁ vyāpakatvaṁ ca śaktayo'saṅkucitā api saṅkocagrahaṇena kalāvidyārāgakālaniyatirūpatayā bhavanti| Atra kalānāmāsya puruṣasya kiñcitkartṛtāheturvidyā kiñcijjñatvakāraṇaṁ rāgo viṣayeṣvabhiṣvaṅgaḥ kālo hi bhāvānāṁ bhāsanābhāsanātmakānāṁ kramo'vacchedako bhūtādirniyatirmamedaṁ kartavyaṁ nedaṁ kartavyamiti niyamanaheturetatpañcakamasya svarūpāvarakatvātkañcukamityucyate mahadādipṛthivyantānāṁ tattvānāṁ mūlakāraṇaṁ prakṛtireṣā ca sattvarajastamasāṁ sāmyāvasthāvibhaktarūpā niścayakāriṇī vikalpapratibimbadhāriṇī buddhirahaṅkāro nāma - Mamedaṁ na mamedamityabhimānasādhanaṁ manaḥ saṅkalpasādhanametattrayamantaḥkaraṇam|

iti| Sarvakartṛtvaṁ kriyāśaktiḥ sarvajñatvaṁ jñānaśaktiḥ pūrṇatvamicchāśaktirnityatvamānandaśaktirvyāpakatvaṁ cicchaktiśca yathākramam| Pañcaśaktaya imā asaṅkucitā api saṅkocagrahaṇena pañcakañcukarūpatayā bhavanti| Kriyāśakteḥ kalākañcuko jñānaśaktervidyākañcuka icchāśakterāgakañcuka ānandaśakteḥ kālakañcukaścicchakteśca niyatikañcukaḥ kramataḥ saṅkocakramaḥ| Śrīmatkṣemarājena suspaṣṭaṁ pañcakañcukā varṇitāḥ| Kālaniyatikañcukāpekṣayā tvadhikavyākhyākāṅkṣitā| Kālakañcukaḥ kālamūlaḥ| Kālakañcuko bhāvānāṁ bhāsanābhāsanātmakānāṁ kramaścātītavartamānabhaviṣyadātmakatraye tānavacchedakaṁ tattvaṁ ca| Yathājānāṁ jānāmi jñāsyāmyahamiti saṅkalpāḥ kālakañcukenotpadyante| Jñānānīmāni krameṇa bhāsanābhāsanātmakabhāvakramaḥ| Saṅkṣepataḥ kālakañcuko jñānānāṁ kramamimamutpādayati taṁ cātītavartamānabhaviṣyanmayena krameṇa sthāpayati| Parabhairavaśca sarvatrāsti niyatikañcukātpaścāttu parabhairavaḥ puruṣarūpeṇeto'sti na tu tataḥ| Prakṛtiśca trayodaśatattvaṁ sattvarajastamasāṁ sāmyāvasthā na tu triguṇāḥ prakṛteraṅgāni| Ata eva prakṛtiravibhaktarūpā| Buddheścaturdaśatattvāttu guṇānāṁ teṣāmanyatamo'nyaguṇābhyāmatiricyate| Buddhiradhyavasāyinyasaṅkhyavikalparūpatayā parameśvaraprakāśajanitapratibimbadhāriṇī ca| Vimalataro mukurastasminsphuṭatarāṇi pratibimbānyarthānmaheśvaraprakāśakiraṇāḥ śreṣṭhaṁ parāvartante| Kathaṁ svabuddhimaśeṣeṇa nirmalāṁ kartuṁ śakyate - Tathāhi śrīmālinīvijayottaratantraśivasūtrādiparabhairavaśāstrādhyayanena vā parabhairavo'hamātmāhamityādayaḥ śuddhavikalpadvāreṇa vetyādi| Ahaṅkārākhyapañcadaśatattvaṁ mamedaṁ na mamedamityabhimānasādhanamarthata etadātmasātkaraṇalakṣaṇam| Manonāmakaṣoḍaśatattvaṁ saṅkalpasādhanaṁ tadyathaitaccintāsādhanam| Buddhyahaṅkāramanastrayamantaḥkaraṇamabhidhīyata ityartha iti||457||

«Sus (asya) śakti-s o poderes (śaktayaḥ), (a saber,) Omnipotencia (sarvakartṛtvam), Omnisciencia (sarvajñatvam), Perfección o Plenitud (pūrṇatvam), Eternidad (nityatvam) y (ca) Omnipresencia (vyāpakatvam), aunque (api) (esencialmente) no estén contraídas (asaṅkucitāḥ), al aceptar (grahaṇena) contracción (saṅkoca), asumen las formas (rūpatayā bhavanti) de Kalā (kalā), Vidyā (vidyā), Rāga (rāga), Kāla (kāla) (y) Niyati (niyati), (respectivamente, o sea, los cinco Kañcuka-s o Envolturas).

Entre estos (cinco Kañcuka-s) (atra), el que se llama (nāma) Kalā (kalā) (es) la causa (hetuḥ) de la limitada (kiñcid) capacidad de acción (kartṛtā) de este (asya) Puruṣa --tattva o categoría 12-- (puruṣasya). Vidyā (vidyā) (es) la razón (kāraṇam) de (su) limitado (kiñcid) conocimiento (jñatvam). Rāga (rāgaḥ) (es) intenso apego (abhiṣvaṅgaḥ) a objetos (viṣayeṣu). Kāla (kālaḥ) (es) sin ningún lugar a dudas (hi) una sucesión (kramaḥ) de estados o bhāva-s (bhāvānām) que aparecen y desaparecen (bhāsana-abhāsana-ātmakānām), (así como también eso que los) distingue o divide (avacchedakaḥ) en pasado (bhūta), etc. (ādiḥ) --es decir, en pasado, presente y futuro--. Niyati (niyatiḥ) (es) la causa (hetuḥ) de restricciones (niyamana) (tales como) 'Debo hacer (mama... kartavyam) esto (idam), no debo hacer (mama... na... kartavyam) esto (idam... iti)'. Se dice (ucyate) que este (etad) grupo de cinco (tattva-s o categorías) (pañcakam) (se denomina) 'Kañcuka o Envoltura' (kañcukam iti) porque cubre (y de este modo oculta) (āvarakatvāt) Su (asya) Naturaleza Esencial (sva-rūpa) --es decir, la Naturaleza Esencial del Señor--. Prakṛti --el decimotercer tattva o categoría-- (prakṛtiḥ) (es) la causa primera u original (mūla-kāraṇam) de los tattva-s (tattvānām) que comienzan (ādi) con Mahat --Buddhi o intelecto, la decimocuarta categoría-- (mahat) (y) terminan (antānām) en Pṛthivī --Bhūmi o tierra, la última categoría-- (pṛthivī). Y (ca) esta (Prakṛti) (eṣā) (es) un estado (avasthā) de equilibrio (sāmya) entre Sattva (sattva), Rajas (rajas) (y) Tamas (tamasām). (Por consiguiente,) la naturaleza (de Prakṛti) (rūpā) es no dividida (avibhakta). Buddhi o intelecto --tattva 14, el primer tattva después de Prakṛti-- (buddhiḥ) (es) eso que determina (niścaya-kāriṇī) (y) sostiene o sustenta (dhāriṇī) los reflejos (producidos por la Luz del Ser Supremo) (pratibimba) (que destellan) como vikalpa-s o pensamientos (vikalpa). Esa (categoría) a la cual se la conoce con el nombre (nāma) de Ahaṅkāra o ego --tattva 15-- (ahaṅkāra) denota o expresa (sādhanam) concepciones (abhimāna) (tales como) 'Esto (idam) (es) mío (mama), esto (idam) no (es) (na) mío (mama... iti)'. Manas o mente --tattva 16-- (manas) denota o expresa (sādhanam) nociones e ideas (saṅkalpa). Esta (etad) tríada (trayam) (constituye) el órgano o instrumento (karaṇam) (psíquico) interno (antar... iti)

"Omnipotencia (sarvakartṛtvam) (es) Poder de Acción (kriyā-śaktiḥ), Omnisciencia (sarvajñatvam) (es) Poder de Conocimiento (jñāna-śaktiḥ), Perfección o Plenitud (pūrṇatvam) (es) Poder de Voluntad (icchā-śaktiḥ), Eternidad (nityatvam) (es) Poder de Bienaventuranza (ānanda-śaktiḥ) y (ca) Omnipresencia (vyāpakatvam) (es) Poder de Conciencia (cit-śaktiḥ), respectivamente (yathākramam). Estos (imāḥ) cinco Poderes (pañca-śaktayaḥ), aunque (api) (esencialmente) no estén contraídos (asaṅkucitāḥ), al aceptar contracción (saṅkoca-grahaṇena), asumen las formas de los cinco Kañcuka-s o Envolturas (pañca-kañcuka-rūpatayā bhavanti). El proceso de contracción (saṅkoca-kramaḥ), en orden regular (kramatas), (es como sigue:) A partir del Poder de Acción (kriyā-śakteḥ) el kañcuka Kalā (es producido) (kalā-kañcukaḥ), a partir del Poder de Conocimiento (jñāna-śakteḥ) el kañcuka Vidyā (vidyā-kañcukaḥ), a partir del Poder de Voluntad (icchā-śakteḥ) el kañcuka Rāga (rāga-kañcukaḥ), a partir del Poder de Bienaventuranza (ānanda-śakteḥ) el kañcuka Kāla (kāla-kañcukaḥ) y (ca) a partir del Poder de Conciencia (cit-śakteḥ) el kañcuka Niyati (niyati-kañcukaḥ). Los cinco kañcuka-s/envolturas (pañca-kañcukāḥ) han sido muy claramente descriptos (suspaṣṭam... varṇitāḥ) por el ilustre Kṣemarāja (śrīmat-kṣemarājena). Pero (tu) con referencia a los kañcuka-s Kāla y Niyati (kāla-niyati-kañcuka-apekṣayā) se requiere (ākāṅkṣitā) una explicación extra (adhika-vyākhyā). El kañcuka Kāla (kāla-kañcukaḥ) es la raíz del Tiempo (kāla-mūlaḥ). El kañcuka Kāla (kāla-kañcukaḥ) (es) una sucesión (kramaḥ) de estados o bhāva-s (bhāvānām) que aparecen y desaparecen (bhāsana-abhāsana-ātmakānām) así como también (ca... ca) la categoría (tattvam) que los distingue o divide (tān avacchedakam) en una tríada que consiste en pasado, presente y futuro (atīta-vartamāna-bhaviṣyat-ātmaka-traye). Por ejemplo (yathā): Las nociones (saṅkalpāḥ) 'Yo supe, sé, sabré' (ajānām jānāmi jñāsyāmi aham iti) son producidas (utpadyante) por el kañcuka Kāla (kāla-kañcukena). Estas (imāni) cogniciones (jñānāni) (son) una sucesión de estados o bhāva-s que aparecen y desaparecen (bhāsana-abhāsana-ātmaka-bhāva-kramaḥ) en un curso regular (krameṇa). Resumiendo (saṅkṣepatas), el kañcuka Kāla (kāla-kañcukaḥ) produce (utpādayati) esta (imam) sucesión (kramam) de cogniciones (jñānānām) y (ca) la pone --a tal sucesión de cogniciones-- (tam... sthāpayati) en orden (krameṇa), es decir, en pasado, presente y futuro (atīta-vartamāna-bhaviṣyat-mayena). Y (ca) Parabhairava (para-bhairavaḥ) está (asti) en todas partes (sarvatra), pero (tu) después (paścāt) del kañcuka Niyati (niyati-kañcukāt), Parabhairava (para-bhairavaḥ), en la forma de Puruṣa (puruṣa-rūpeṇa), está (asti) aquí (itas) pero no (na tu) allí (tatas). Y (ca) Prakṛti (prakṛtiḥ), la decimotercera categoría (trayodaśa-tattvam), (es) un estado de equilibrio (sāmya-avasthā) entre Sattva, Rajas y Tamas (sattva-rajas-tamasām) y no (na tu) (que) las tres modalidades (tri-guṇāḥ) (son) constituyentes (aṅgāni) de Prakṛti (prakṛteḥ). Por esta razón (atas eva), la Prakṛti (prakṛtiḥ) es no dividida (avibhakta-rūpā). Pero (tu) a partir de Buddhi o intelecto (buddheḥ) —a partir de la decimocuarta categoría (caturdaśa-tattvāt)—, una de (anyatamaḥ) esas modalidades (guṇānām teṣām) predomina (atiricyate) sobre las otras dos modalidades (anya-guṇābhyām). Buddhi (buddhiḥ) (es) la que determina (adhyavasāyinī) y (ca) sostiene o sustenta los reflejos generados por la Luz del Señor Supremo (parama-īśvara-prakāśa-janita-pratibimba-dhāriṇī) que aparecen como innumerables vikalpa-s --viz. pensamientos-- (asaṅkhya-vikalpa-rūpatayā). Más limpio (vimalataraḥ) el espejo (mukuraḥ) más nítidos (sphuṭatarāṇi) los reflejos (pratibimbāni) en él (tasmin), es decir (arthāt), los Rayos de la Luz del Gran Señor (mahā-īśvara-prakāśa-kiraṇāḥ) se reflejan mejor (śreṣṭham parāvartante). ¿Cómo (katham) es posible (śakyate) hacer (kartum) al propio intelecto (sva-buddhim) totalmente (aśeṣeṇa) inmaculado (nirmalām)? — Por ejemplo (tathāhi): Estudiando las escrituras de Parabhairava tales como los venerables Mālinīvijayottaratantra, Śivasūtra-s, etc. (śrī-mālinī-vijaya-uttara-tantra-śiva-sūtra-ādi-para-bhairava-śāstra-adhyayanena) o (vā... vā) por medio de vikalpa-s puros --pensamientos puros-- (śuddha-vikalpa-dvāreṇa) (tales como) 'Yo (aham) (soy) Parabhairava (para-bhairavaḥ), Yo (aham) (soy) el Ser (ātmā), etc. (ityādayaḥ)', y así sucesivamente (ityādi). La decimoquinta categoría denominada Ahaṅkāra --ego-- (ahaṅkāra-ākhya-pañcadaśa-tattvam) denota o expresa concepciones (abhimāna-sādhanam) (tales como) 'Esto (idam) (es) mío (mama), esto (idam) no (es) (na) mío (mama... iti)', o sea (arthatas), ella --esta categoría-- (etad) se caracteriza por la apropriación (ātmasātkaraṇa-lakṣaṇam). La decimosexta categoría denominada Manas --mente-- (manas-nāmaka-ṣoḍaśa-tattvam) denota o expresa nociones e ideas (saṅkalpa-sādhanam), a saber (tadyathā), ella (etad) denota o expresa pensamientos (cintā-sādhanam). La tríada de Buddhi, Ahaṅkāra y Manas (buddhi-ahaṅkāra-manas-trayam) se llama (abhidhīyate) órgano o instrumento (psíquico) interno (antar-karaṇam); éste es el significado (iti arthaḥ iti)"||457||


Continuará

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.