Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrāloka (Tantraloka): Capítulo 25 - estrofas 1 a 29 - Shaivismo no dual de Cachemira

Śrāddhaprakāśana - Traducción normal


 Introducción

foto 62 - molinillos de oraciónÉste es el único grupo de estrofas (desde la estrofa 1 hasta la estrofa 29) del vigésimo quinto capítulo (llamado Śrāddhaprakāśana).

Esta obra fue escrita por el gran Maestro Abhinavagupta y es un compendio del Tantra en todas sus facetas. El Tantrāloka es la obra más importante y más voluminosa del más grande Maestro de Trika. Abhinavagupta fue también el maestro del eminente Kṣemarāja y vivió alrededor del 975-1025 d. de J. C. en Cachemira, etc.

Este tratado cuyo nombre es Tantrāloka es una completa enciclopedia de Tantra. Puesto que es un texto muy avanzado de Shaivismo Trika, no hay sorpresa si un neófito lo encuentra difícil de entender. Para empezar a entenderlo, el nivel del lector debe ser el de un verdadero discípulo en Shaivismo Trika. Si no se cumple con este requisito, entonces habrá mucha confusión y constante desilusión. Porque a pesar de mis grandes esfuerzos por explicar las cosas tan sencillamente como me fuese posible, el estudiar este tratado requiere de algo de calibre espiritual. En este sistema, a veces no es posible ni siquiera escribir acerca de 'estados' de manera precisa. Abhinavagupta ha hecho lo mejor que pudo para cumplir con esta formidable tarea de escribir sobre lo que es superior e intangible. De todos modos, pese a sus increíbles habilidades para llevar esto a cabo, no está revelando todo. No es porque él esté todo el tiempo ocultando cosas al lector, sino porque está a veces ocultando y en otras ocasiones sencillamente no puede escribir acerca de algunos temas extremadamente sutiles debido a las limitaciones de las palabras.

La meta de la vida es la Liberación. El hombre ha buscado la libertad siempre en la historia humana, pero según el Shaivismo Trika, eso no es verdadera Liberación. La verdadera Liberación no significa que tu cuerpo debería ser libre de alguna prisión y cosas así. La verdadera Liberación equivale a alcanzar Su Svātantrya o Libertad Absoluta. Cuando el Svātantrya del Gran Señor se logra, entonces ves unidad en todas las cosas, es decir, dejas de ver dualidad como antes. A todo se lo identifica por siempre con Svātantrya, con Él, y ése es el fin de la historia llamada 'tú en esclavitud'. Desde este punto en adelante nada se pondrá en tu camino, porque si algo aparentemente se pone en tu camino, eso es otra vez Svātantrya. Esta conciencia constante de unidad en todo es verdadera Libertad. ¡No existe ningún otro logro más grande que esto!

Teniendo en cuenta lo de arriba, ahora lee el Tantrāloka y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofas 1 a 10

अथ श्रीतन्त्रालोके पञ्चविंशतितममाह्निकम्।
Atha śrītantrāloke pañcaviṁśatitamamāhnikam|

Sin traducir todavía

अथ श्राद्धविधिः श्रीमत्षडर्धोक्तो निगद्यते॥१॥
Atha śrāddhavidhiḥ śrīmatṣaḍardhokto nigadyate||1||

Sin traducir todavía


सिद्धातन्त्रे सूचितोऽसौ मूर्तियागनिरूपणे।
अन्त्येष्ट्या सुविशुद्धानामशुद्धानां च तद्विधिः॥२॥

Siddhātantre sūcito'sau mūrtiyāganirūpaṇe|
Antyeṣṭyā suviśuddhānāmaśuddhānāṁ ca tadvidhiḥ||2||

Sin traducir todavía


त्र्यहे तुर्येऽह्नि दशमे मासि मास्याद्यवत्सरे।
वर्षे वर्षे सर्वकालं कार्यस्तत्स्वैः स पूर्ववत्॥३॥

Tryahe turye'hni daśame māsi māsyādyavatsare|
Varṣe varṣe sarvakālaṁ kāryastatsvaiḥ sa pūrvavat||3||

Sin traducir todavía


तत्र प्राग्वद्यजेद्देवं होमयेदनले तथा।
ततो नैवेद्यमेव प्राग्गृहीत्वा हस्तगोचरे॥४॥

Tatra prāgvadyajeddevaṁ homayedanale tathā|
Tato naivedyameva prāggṛhītvā hastagocare||4||

Sin traducir todavía


गुरुरन्नमयीं शक्तिं वृंहिकां वीर्यरूपिणीम्।
ध्यात्वा तया समाविष्टं तं साध्यं चिन्तयेत्सुधीः॥५॥

Gururannamayīṁ śaktiṁ vṛṁhikāṁ vīryarūpiṇīm|
Dhyātvā tayā samāviṣṭaṁ taṁ sādhyaṁ cintayetsudhīḥ||5||

Sin traducir todavía


ततोऽस्य यः पाशवोंऽशो भोग्यरूपस्तमर्पयेत्।
भोक्तर्येकात्मभावेन शिष्य इत्थं शिवीभवेत्॥६॥

Tato'sya yaḥ pāśavoṁ'śo bhogyarūpastamarpayet|
Bhoktaryekātmabhāvena śiṣya itthaṁ śivībhavet||6||

Sin traducir todavía


भोग्यतान्या तनुर्देह इति पाशात्मका मताः।
श्राद्धे मृतोद्धृतावन्तयागे तेषां शिवीकृतिः॥७॥

Bhogyatānyā tanurdeha iti pāśātmakā matāḥ|
Śrāddhe mṛtoddhṛtāvantayāge teṣāṁ śivīkṛtiḥ||7||

Sin traducir todavía


एकेनैव विधानेन यद्यपि स्यात्कृतार्थता।
तथापि तन्मयीभावसिद्ध्यै सर्वं विधिं चरेत्॥८॥

Ekenaiva vidhānena yadyapi syātkṛtārthatā|
Tathāpi tanmayībhāvasiddhyai sarvaṁ vidhiṁ caret||8||

Sin traducir todavía


बुभुक्षोस्तु क्रियाभ्यासभूमानौ फलभूमनि।
हेतु ततो मृतोद्धारश्राद्धाद्यस्मै समाचरेत्॥९॥

Bubhukṣostu kriyābhyāsabhūmānau phalabhūmani|
Hetu tato mṛtoddhāraśrāddhādyasmai samācaret||9||

Sin traducir todavía


तत्त्वज्ञानार्कविध्वस्तध्वान्तस्य तु न कोऽप्ययम्।
अन्त्येष्टिश्राद्धविध्यादिरुपयोगी कदाचन॥१०॥

Tattvajñānārkavidhvastadhvāntasya tu na ko'pyayam|
Antyeṣṭiśrāddhavidhyādirupayogī kadācana||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

तेषां तु गुरु तद्वर्गवर्ग्यसब्रह्मचारिणाम्।
तत्सन्तानजुषामैक्यदिनं पर्वदिनं भवेत्॥११॥

Teṣāṁ tu guru tadvargavargyasabrahmacāriṇām|
Tatsantānajuṣāmaikyadinaṁ parvadinaṁ bhavet||11||

Sin traducir todavía


यदाहि बोधस्योद्रेकस्तदा पर्वाह पूरणात्।
जन्मैक्यदिवसौ तेन पर्वणी बोधसिद्धितः॥१२॥

Yadāhi bodhasyodrekastadā parvāha pūraṇāt|
Janmaikyadivasau tena parvaṇī bodhasiddhitaḥ||12||

Sin traducir todavía


पुत्रकोऽपि यदा कस्मैचन स्यादुपकारकः।
तदा मातुः पितुः शक्तेर्वामदक्षान्तरालगाः॥१३॥

Putrako'pi yadā kasmaicana syādupakārakaḥ|
Tadā mātuḥ pituḥ śaktervāmadakṣāntarālagāḥ||13||

Sin traducir todavía


नाडीः प्रवाहयेद्देवायार्पयेत निवेदितम्।
श्रीमद्भरुणतन्त्रे च तच्छिवेन निरूपितम्॥१४॥

Nāḍīḥ pravāhayeddevāyārpayeta niveditam|
Śrīmadbharuṇatantre ca tacchivena nirūpitam||14||

Sin traducir todavía


तद्वाहकालापेक्षा च कार्या तद्रूपसिद्धये।
स्वाच्छन्द्येनाथ तत्सिद्धिं विधिना भाविना चरेत्॥१५॥

Tadvāhakālāpekṣā ca kāryā tadrūpasiddhaye|
Svācchandyenātha tatsiddhiṁ vidhinā bhāvinā caret||15||

Sin traducir todavía


यस्य कस्यापि वा श्राद्धे गुरुदेवाग्नितर्पणम्।
सचक्रेष्टि भवेच्छ्रौतो नतु स्यात्पाशवो विधिः॥१६॥

Yasya kasyāpi vā śrāddhe gurudevāgnitarpaṇam|
Sacakreṣṭi bhavecchrauto natu syātpāśavo vidhiḥ||16||

Sin traducir todavía


श्रीमौकुटे तथा चोक्तं शिवशास्त्रे स्थितोऽपि यः।
प्रत्येति वैदिके भग्नघण्टावन्न स किञ्चन॥१७॥

Śrīmaukuṭe tathā coktaṁ śivaśāstre sthito'pi yaḥ|
Pratyeti vaidike bhagnaghaṇṭāvanna sa kiñcana||17||

Sin traducir todavía


तथोक्तदेवपूजादिचक्रयागान्तकर्मणा।
रुद्रत्वमेत्यसौ जन्तुर्भोगान्दिव्यान्समश्नुते॥१८॥

Tathoktadevapūjādicakrayāgāntakarmaṇā|
Rudratvametyasau janturbhogāndivyānsamaśnute||18||

Sin traducir todavía


अथ वच्मः स्फुटं श्रीमत्सिद्धये नाडिचारणम्।
या वाहयितुमिष्येत नाडी तामेव भावयेत्॥१९॥

Atha vacmaḥ sphuṭaṁ śrīmatsiddhaye nāḍicāraṇam|
Yā vāhayitumiṣyeta nāḍī tāmeva bhāvayet||19||

Sin traducir todavía


भावनातन्मयीभावे सा नाडी वहति स्फुटम्।
यद्वा वाहयितुं येष्टा तदङ्गं तेन पाणिना॥२०॥

Bhāvanātanmayībhāve sā nāḍī vahati sphuṭam|
Yadvā vāhayituṁ yeṣṭā tadaṅgaṁ tena pāṇinā||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 29

आपीड्य कुक्षिं नमयेत्सा वहेन्नाडिका क्षणात्।
एवं श्राद्धमुखेनापि भोगमोक्षोभयस्थितिम्॥२१॥

Āpīḍya kukṣiṁ namayetsā vahennāḍikā kṣaṇāt|
Evaṁ śrāddhamukhenāpi bhogamokṣobhayasthitim||21||

Sin traducir todavía


कुर्यादिति शिवेनोक्तं तत्र तत्र कृपालुना।
शक्तिपातोदये जन्तोर्येनोपायेन दैशिकः॥२२॥

Kuryāditi śivenoktaṁ tatra tatra kṛpālunā|
Śaktipātodaye jantoryenopāyena daiśikaḥ||22||

Sin traducir todavía


करोत्युद्धरणं तत्तन्निर्वाणायास्य कल्पते।
उद्धर्ता देवदेवो हि स चाचिन्त्यप्रभावकः॥२३॥

Karotyuddharaṇaṁ tattannirvāṇāyāsya kalpate|
Uddhartā devadevo hi sa cācintyaprabhāvakaḥ||23||

Sin traducir todavía


उपायं गुरुदीक्षादिद्वारमात्रेण संश्रयेत्।
उक्तं श्रीमन्मतङ्गाख्ये मुनिप्रश्नादनन्तरम्॥२४॥

Upāyaṁ gurudīkṣādidvāramātreṇa saṁśrayet|
Uktaṁ śrīmanmataṅgākhye munipraśnādanantaram||24||

Sin traducir todavía


मुक्तिर्विवेकात्तत्त्वानां दीक्षातो योगतो यदि।
चर्यामात्रात्कथं सा स्यादित्यतः सममुत्तरम्॥२५॥

Muktirvivekāttattvānāṁ dīkṣāto yogato yadi|
Caryāmātrātkathaṁ sā syādityataḥ samamuttaram||25||

Sin traducir todavía


प्रहस्योचे विभुः कस्माद्भ्रान्तिस्ते परमेशितुः।
सर्वानुग्राहकत्वं हि संसिद्धं दृश्यतां किल॥२६॥

Prahasyoce vibhuḥ kasmādbhrāntiste parameśituḥ|
Sarvānugrāhakatvaṁ hi saṁsiddhaṁ dṛśyatāṁ kila||26||

Sin traducir todavía


प्राप्तमृत्योर्विषव्याधिशस्त्रादि किल कारणम्।
अल्पं वा बहु वा तद्वदनुध्या मुक्तिकारणम्॥२७॥

Prāptamṛtyorviṣavyādhiśastrādi kila kāraṇam|
Alpaṁ vā bahu vā tadvadanudhyā muktikāraṇam||27||

Sin traducir todavía


मुक्त्यर्थमुपचर्यन्ते बाह्यलिङ्गान्यमूनि तु।
इति ज्ञात्वा न सन्देह इत्थं कार्यो विपश्चिता॥२८॥

Muktyarthamupacaryante bāhyaliṅgānyamūni tu|
Iti jñātvā na sandeha itthaṁ kāryo vipaścitā||28||

Sin traducir todavía


इयतैव कथं मुक्तिरिति भक्तिं परां श्रयेत्।
उक्तः श्राद्धविधिर्भ्रान्तिगरातङ्कविमर्दनः॥२९॥

Iyataiva kathaṁ muktiriti bhaktiṁ parāṁ śrayet|
Uktaḥ śrāddhavidhirbhrāntigarātaṅkavimardanaḥ||29||

Sin traducir todavía

al inicio


 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a 24. 1-24 Top  Sigue leyendo 26. 1-76

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.