Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Tantrāloka (Tantraloka): Chapter 27 - stanzas 1 to 59 - Non-dual Shaivism of Kashmir

Liṅgārcāprakāśana - Normal translation


 Introduction

photo 64 - boats in KashmirThis is the only set of stanzas (from the stanza 1 to the stanza 59) of the twenty-seventh chapter (called Liṅgārcāprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Stanzas 1 to 10

अथ श्रीतन्त्रालोके सप्तविंशतितममाह्निकम्।
Atha śrītantrāloke saptaviṁśatitamamāhnikam|

Untranslated yet

अथोच्यते लिङ्गपूजा सूचिता मालिनीमते॥१॥
Athocyate liṅgapūjā sūcitā mālinīmate||1||

Untranslated yet


एतेषामूर्ध्वशास्त्रोक्तमन्त्राणां न प्रतिष्ठितम्।
बहिष्कुर्यात्ततो ह्येते रहस्यत्वेन सिद्धिदाः॥२॥

Eteṣāmūrdhvaśāstroktamantrāṇāṁ na pratiṣṭhitam|
Bahiṣkuryāttato hyete rahasyatvena siddhidāḥ||2||

Untranslated yet


स्ववीर्यानन्दमाहात्म्यप्रवेशवशशालिनीम्।
ये सिद्धिं ददते तेषां बाह्यत्वं रूपविच्युतिः॥३॥

Svavīryānandamāhātmyapraveśavaśaśālinīm|
Ye siddhiṁ dadate teṣāṁ bāhyatvaṁ rūpavicyutiḥ||3||

Untranslated yet


किञ्च चोक्तं समावेशपूर्णो भोक्त्रात्मकः शिवः।
भोगलाम्पट्यभाग्भोगविच्छेदे निग्रहात्मकः॥४॥

Kiñca coktaṁ samāveśapūrṇo bhoktrātmakaḥ śivaḥ|
Bhogalāmpaṭyabhāgbhogavicchede nigrahātmakaḥ||4||

Untranslated yet


शान्तत्वन्यक्क्रियोद्भूतजिघत्सावृंहितं वपुः।
स्वयं प्रतिष्ठितं येन सोऽस्याभोगे विनश्यति॥५॥

Śāntatvanyakkriyodbhūtajighatsāvṛṁhitaṁ vapuḥ|
Svayaṁ pratiṣṭhitaṁ yena so'syābhoge vinaśyati||5||

Untranslated yet


उक्तं ज्ञानोत्तरायां च तदेतत्परमेशिना।
शिवो यागप्रियो यस्माद्विशेषान्मातृमध्यगः॥६॥

Uktaṁ jñānottarāyāṁ ca tadetatparameśinā|
Śivo yāgapriyo yasmādviśeṣānmātṛmadhyagaḥ||6||

Untranslated yet


तस्माद्रहस्यशास्त्रेषु ये मन्त्रास्तान्बुधो बहिः।
न प्रतिष्ठापयेज्जातु विशेषाद्व्यक्तरूपिणः॥७॥

Tasmādrahasyaśāstreṣu ye mantrāstānbudho bahiḥ|
Na pratiṣṭhāpayejjātu viśeṣādvyaktarūpiṇaḥ||7||

Untranslated yet


अत एव मृतस्यार्थे प्रतिष्ठान्यत्र योदिता।
सात्र शास्त्रेषु नो कार्या कार्या साधारणी पुनः॥८॥

Ata eva mṛtasyārthe pratiṣṭhānyatra yoditā|
Sātra śāstreṣu no kāryā kāryā sādhāraṇī punaḥ||8||

Untranslated yet


आ तन्मयत्वसंसिद्धेरा चाभीष्टफलोदयात्।
पुत्रकः साधको व्यक्तमव्यक्तं वा समाश्रयेत्॥९॥

Ā tanmayatvasaṁsiddherā cābhīṣṭaphalodayāt|
Putrakaḥ sādhako vyaktamavyaktaṁ vā samāśrayet||9||

Untranslated yet


पुत्रकैर्गुरुरभ्यर्थ्यः साधकस्तु स्वयं विदन्।
यदि तत्स्थापयेन्नो चेत्तेनाप्यर्थ्यो गुरुर्भवेत्॥१०॥

Putrakairgururabhyarthyaḥ sādhakastu svayaṁ vidan|
Yadi tatsthāpayenno cettenāpyarthyo gururbhavet||10||

Untranslated yet

top


 Stanzas 11 to 20

गुरुश्चात्र निरोधाख्ये काल इत्थं विभौ वदेत्।
जीवत्यस्मिन्फलान्तं त्वं तिष्ठेर्जीवावधीति वा॥११॥

Guruścātra nirodhākhye kāla itthaṁ vibhau vadet|
Jīvatyasminphalāntaṁ tvaṁ tiṣṭherjīvāvadhīti vā||11||

Untranslated yet


लिङ्गं च बाणलिङ्गं वा रत्नजं वाथ मौक्तिकम्।
पौष्पमान्नमथो वास्त्रं गन्धद्रव्यकृतं च वा॥१२॥

Liṅgaṁ ca bāṇaliṅgaṁ vā ratnajaṁ vātha mauktikam|
Pauṣpamānnamatho vāstraṁ gandhadravyakṛtaṁ ca vā||12||

Untranslated yet


नतु पाषाणजं लिङ्गं शिल्प्युत्थं परिकल्पयेत्।
धातूत्थं च सुवर्णोत्थवर्जमन्यद्विवर्जयेत्॥१३॥

Natu pāṣāṇajaṁ liṅgaṁ śilpyutthaṁ parikalpayet|
Dhātūtthaṁ ca suvarṇotthavarjamanyadvivarjayet||13||

Untranslated yet


न चात्र लिङ्गमानादि क्वचिदप्युपयुज्यते।
उदारवीर्यैर्मन्त्रैर्यद्भासितं फलदं हि तत्॥१४॥

Na cātra liṅgamānādi kvacidapyupayujyate|
Udāravīryairmantrairyadbhāsitaṁ phaladaṁ hi tat||14||

Untranslated yet


तस्यापि स्थण्डिलाद्युक्तविधिना शुद्धिमाचरेत्।
मन्त्रार्पणं तथैव स्यान्निरोधस्तूक्तयुक्तितः॥१५॥

Tasyāpi sthaṇḍilādyuktavidhinā śuddhimācaret|
Mantrārpaṇaṁ tathaiva syānnirodhastūktayuktitaḥ||15||

Untranslated yet


अग्नौ च तर्पणं भूरिविशेषाद्दक्षिणा गुरोः।
दीनादितृप्तिर्विभवाद्याग इत्यधिको विधिः॥१६॥

Agnau ca tarpaṇaṁ bhūriviśeṣāddakṣiṇā guroḥ|
Dīnāditṛptirvibhavādyāga ityadhiko vidhiḥ||16||

Untranslated yet


सर्वेष्वव्यक्तलिङ्गेषु प्रधानं स्यादकल्पितम्।
तथा च तत्र तत्रोक्तं लक्षणे पारमेश्वरे॥१७॥

Sarveṣvavyaktaliṅgeṣu pradhānaṁ syādakalpitam|
Tathā ca tatra tatroktaṁ lakṣaṇe pārameśvare||17||

Untranslated yet


सूत्रे पात्रे ध्वजे वस्त्रे स्वयम्भूबाणपूजिते।
नदीप्रस्रवणोत्थे च नाह्वानं नापि कल्पना॥१८॥

Sūtre pātre dhvaje vastre svayambhūbāṇapūjite|
Nadīprasravaṇotthe ca nāhvānaṁ nāpi kalpanā||18||

Untranslated yet


पीठप्रसादमन्त्रांशवेलादिनियमो नच।
व्यक्तं वा चित्रपुस्तादौ देवदारुसुवर्णजम्॥१९॥

Pīṭhaprasādamantrāṁśavelādiniyamo naca|
Vyaktaṁ vā citrapustādau devadārusuvarṇajam||19||

Untranslated yet


अथ दीक्षितसच्छिल्पिकृतं स्थापयते गुरुः।
अथवा लक्षणोपेतमूर्धतत्कर्पराश्रितम्॥२०॥

Atha dīkṣitasacchilpikṛtaṁ sthāpayate guruḥ|
Athavā lakṣaṇopetamūrdhatatkarparāśritam||20||

Untranslated yet

top


 Stanzas 21 to 30

पङ्क्तिचक्रकशूलाब्जविधिना तूरमाश्रयेत्।
तल्लक्षणं ब्रुवे श्रीमत्पिचुशास्त्रे निरूपितम्॥२१॥

Paṅkticakrakaśūlābjavidhinā tūramāśrayet|
Tallakṣaṇaṁ bruve śrīmatpicuśāstre nirūpitam||21||

Untranslated yet


तूरे योगः सदा शस्तः सिद्धिदो दोषवर्जिते।
जालकैर्जर्जरै रन्ध्रैर्दन्तैरूनाधिकै रुजा॥२२॥

Tūre yogaḥ sadā śastaḥ siddhido doṣavarjite|
Jālakairjarjarai randhrairdantairūnādhikai rujā||22||

Untranslated yet


युक्ते च तूरे हानिः स्यात्तद्धीने याग उत्तमः।
काम्य एव भवेत्तूरमिति केचित्प्रपेदिरे॥२३॥

Yukte ca tūre hāniḥ syāttaddhīne yāga uttamaḥ|
Kāmya eva bhavettūramiti kecitprapedire||23||

Untranslated yet


गुरवस्तु विधौ काम्ये यत्नाद्दोषांस्त्यजेदिति।
व्याचक्षते पिचुप्रोक्तं न नित्ये कर्मणीत्यदः॥२४॥

Guravastu vidhau kāmye yatnāddoṣāṁstyajediti|
Vyācakṣate picuproktaṁ na nitye karmaṇītyadaḥ||24||

Untranslated yet


श्रीसिद्धातन्त्र उक्तं च तूरलक्षणमुत्तमम्।
एकादिकचतुष्खण्डे गोमुखे पूर्णचन्द्रके॥२५॥

Śrīsiddhātantra uktaṁ ca tūralakṣaṇamuttamam|
Ekādikacatuṣkhaṇḍe gomukhe pūrṇacandrake||25||

Untranslated yet


पद्मगोरोचनामुक्तानीरस्फटिकसन्निभे।
एकादिपञ्चसद्रन्ध्रविद्यारेखान्विते शुभे॥२६॥

Padmagorocanāmuktānīrasphaṭikasannibhe|
Ekādipañcasadrandhravidyārekhānvite śubhe||26||

Untranslated yet


न रूक्षवक्रशकलदीर्घनिम्नसबिन्दुके।
श्लक्ष्णया वज्रसूच्यात्र स्फुटं देवीगणान्वितम्॥२७॥

Na rūkṣavakraśakaladīrghanimnasabinduke|
Ślakṣṇayā vajrasūcyātra sphuṭaṁ devīgaṇānvitam||27||

Untranslated yet


सर्वं समालिखेत्पूज्यं सर्वावयवसुन्दरम्।
एतदेवानुसर्तव्यमर्घपात्रेऽपि लक्षणम्॥२८॥

Sarvaṁ samālikhetpūjyaṁ sarvāvayavasundaram|
Etadevānusartavyamarghapātre'pi lakṣaṇam||28||

Untranslated yet


श्रीब्रह्मयामलेऽप्युक्तं पात्रं गोमुखमुत्तमम्।
गजकूर्मतलं कुम्भवृत्तशक्तिकजाकृति॥२९॥

Śrībrahmayāmale'pyuktaṁ pātraṁ gomukhamuttamam|
Gajakūrmatalaṁ kumbhavṛttaśaktikajākṛti||29||

Untranslated yet


अक्षसूत्रमथो कुर्यात्तत्रैवाभ्यर्चयेत्क्रमम्।
वीरधातुजलोद्भूतमुक्तारत्नसुवर्णजम्॥३०॥

Akṣasūtramatho kuryāttatraivābhyarcayetkramam|
Vīradhātujalodbhūtamuktāratnasuvarṇajam||30||

Untranslated yet

top


 Stanzas 31 to 40

अक्षसूत्रं क्रमोत्कृष्टं रौद्राक्षं वा विशेषतः।
शतं तिथ्युत्तरं यद्वा साष्टं यद्वा तदर्धकम्॥३१॥

Akṣasūtraṁ kramotkṛṣṭaṁ raudrākṣaṁ vā viśeṣataḥ|
Śataṁ tithyuttaraṁ yadvā sāṣṭaṁ yadvā tadardhakam||31||

Untranslated yet


तदर्धं वाथ पञ्चाशद्युक्तं तत्परिकल्पयेत्।
वक्त्राणि पञ्च चित्स्पन्दज्ञानेच्छाकृतिसङ्गतेः॥३२॥

Tadardhaṁ vātha pañcāśadyuktaṁ tatparikalpayet|
Vaktrāṇi pañca citspandajñānecchākṛtisaṅgateḥ||32||

Untranslated yet


पञ्चधाद्यन्तगं चैक्यमित्युपान्त्याक्षगो विधिः।
शक्तितद्वत्प्रभेदेन तत्र द्वैरूप्यमुच्यते॥३३॥

Pañcadhādyantagaṁ caikyamityupāntyākṣago vidhiḥ|
Śaktitadvatprabhedena tatra dvairūpyamucyate||33||

Untranslated yet


ततो द्विगुणमाने तु द्विरूपं न्यासमाचरेत्।
ततोऽपि द्विगुणे सृष्टिसंहृतिद्वितयेन तम्॥३४॥

Tato dviguṇamāne tu dvirūpaṁ nyāsamācaret|
Tato'pi dviguṇe sṛṣṭisaṁhṛtidvitayena tam||34||

Untranslated yet


मातृकां मालिनीं वाथ न्यस्येत्खशरसम्मिते।
उत्तमे तु द्वयीं न्यस्येन्न्यस्य पूर्वं प्रचोदितान्॥३५॥

Mātṛkāṁ mālinīṁ vātha nyasyetkhaśarasammite|
Uttame tu dvayīṁ nyasyennyasya pūrvaṁ pracoditān||35||

Untranslated yet


दीक्षायां मुख्यतो मन्त्रांस्तान्पञ्चदश दैशिकः।
यदि वा तत्त्वभुवनकलामन्त्रपदार्णजैः॥३६॥

Dīkṣāyāṁ mukhyato mantrāṁstānpañcadaśa daiśikaḥ|
Yadi vā tattvabhuvanakalāmantrapadārṇajaiḥ||36||

Untranslated yet


सङ्ख्याभेदैः कृते सूत्रे तं तं न्यासं गुरुश्चरेत्।
कृत्वाक्षसूत्रं तस्यापि सर्वं स्थण्डिलवद्भवेत्॥३७॥

Saṅkhyābhedaiḥ kṛte sūtre taṁ taṁ nyāsaṁ guruścaret|
Kṛtvākṣasūtraṁ tasyāpi sarvaṁ sthaṇḍilavadbhavet||37||

Untranslated yet


पूजितेन च तेनैव जपं कुर्यादतन्द्रितः।
विधिरुक्तस्त्वयं श्रीमन्मालिनीविजयोत्तरे॥३८॥

Pūjitena ca tenaiva japaṁ kuryādatandritaḥ|
Vidhiruktastvayaṁ śrīmanmālinīvijayottare||38||

Untranslated yet


चक्रवद्भ्रमयन्नेतद्यद्वक्ति स जपो भवेत्।
यदीक्षते जुहोत्येतद्बोधाग्नौ सम्प्रवेशनात्॥३९॥

Cakravadbhramayannetadyadvakti sa japo bhavet|
Yadīkṣate juhotyetadbodhāgnau sampraveśanāt||39||

Untranslated yet


अथवार्घमहापात्रं कुर्यात्तच्चोत्तरं परम्।
नारिकेलमथो बैल्वं सौवर्णं राजतं च वा॥४०॥

Athavārghamahāpātraṁ kuryāttaccottaraṁ param|
Nārikelamatho bailvaṁ sauvarṇaṁ rājataṁ ca vā||40||

Untranslated yet

top


 Stanzas 41 to 50

तस्याप्येष विधिः सर्वः प्रतिष्ठादौ प्रकीर्तितः।
तन्निष्कम्परसैः पूर्णं कृत्वास्मिन्पूजयेत्क्रमम्॥४१॥

Tasyāpyeṣa vidhiḥ sarvaḥ pratiṣṭhādau prakīrtitaḥ|
Tanniṣkamparasaiḥ pūrṇaṁ kṛtvāsminpūjayetkramam||41||

Untranslated yet


अधोमुखं सदा स्थाप्यं पूजितं पूजने पुनः।
तत्पात्रमुन्मुखं तच्च रिक्तं कुर्यान्न तादृशम्॥४२॥

Adhomukhaṁ sadā sthāpyaṁ pūjitaṁ pūjane punaḥ|
Tatpātramunmukhaṁ tacca riktaṁ kuryānna tādṛśam||42||

Untranslated yet


पूजान्ते तद्रसापूर्णमात्मानं प्रविधाय तत्।
अधोमुखं च सम्पूज्य स्थापयेत्विचक्षणः॥४३॥

Pūjānte tadrasāpūrṇamātmānaṁ pravidhāya tat|
Adhomukhaṁ ca sampūjya sthāpayetvicakṣaṇaḥ||43||

Untranslated yet


खङ्गं कृपाणिकां यद्वा कर्तरीं मकुरं च वा।
विमलं तत्तथा कुर्याच्छ्रीमत्कालीमुखोदितम्॥४४॥

Khaṅgaṁ kṛpāṇikāṁ yadvā kartarīṁ makuraṁ ca vā|
Vimalaṁ tattathā kuryācchrīmatkālīmukhoditam||44||

Untranslated yet


श्रीभैरवकुलेऽप्युक्तं कुलपर्वप्रपूजने।
स्थण्डिलेऽग्नौ पटे लिङ्गे पात्रे पद्मेऽथ मण्डले॥४५॥

Śrībhairavakule'pyuktaṁ kulaparvaprapūjane|
Sthaṇḍile'gnau paṭe liṅge pātre padme'tha maṇḍale||45||

Untranslated yet


मूर्तौ घटेऽस्त्रसङ्घाते धटे सूत्रेऽथ पूजयेत्।
स्वेन स्वेनोपचारेण सङ्करं वर्जयेदिति॥४६॥

Mūrtau ghaṭe'strasaṅghāte dhaṭe sūtre'tha pūjayet|
Svena svenopacāreṇa saṅkaraṁ varjayediti||46||

Untranslated yet


यथाप्सु शान्तये मन्त्रास्तद्वदस्त्रादिषु ध्रुवम्।
शत्रुच्छेदादिकर्तारः काम्योऽतः सङ्करोज्झितः॥४७॥

Yathāpsu śāntaye mantrāstadvadastrādiṣu dhruvam|
Śatrucchedādikartāraḥ kāmyo'taḥ saṅkarojjhitaḥ||47||

Untranslated yet


अकामस्य तु ते तत्तत्स्थानोपाधिवशाद्ध्रुवम्।
पाशकर्तनसंशुद्धतत्त्वाप्यायादिकारिणः॥४८॥

Akāmasya tu te tattatsthānopādhivaśāddhruvam|
Pāśakartanasaṁśuddhatattvāpyāyādikāriṇaḥ||48||

Untranslated yet


अथवा पुस्तकं तादृग्रहःशास्त्रक्रमोम्भितम्।
सुशुद्धं दीक्षितकृतं तत्राप्येष विधिः स्मृतः॥४९॥

Athavā pustakaṁ tādṛgrahaḥśāstrakramombhitam|
Suśuddhaṁ dīkṣitakṛtaṁ tatrāpyeṣa vidhiḥ smṛtaḥ||49||

Untranslated yet


इत्थं स्वयम्प्रतिष्ठेषु यावद्यावत्स्थितिर्भवेत्।
विभवैस्तर्पणं शुद्धिस्तावद्विच्छेदवर्जनम्॥५०॥

Itthaṁ svayampratiṣṭheṣu yāvadyāvatsthitirbhavet|
Vibhavaistarpaṇaṁ śuddhistāvadvicchedavarjanam||50||

Untranslated yet

top


 Stanzas 51 to 59

अत एव यदा भूरिदिनं मण्डलकल्पनम्।
तदा दिने दिने कुर्याद्विभवैस्तर्पणं बहु॥५१॥

Ata eva yadā bhūridinaṁ maṇḍalakalpanam|
Tadā dine dine kuryādvibhavaistarpaṇaṁ bahu||51||

Untranslated yet


प्रतिष्ठायां च सर्वत्र गुरुः पूर्वोदितं परम्।
सतत्त्वमनुसन्धाय सन्निधिं स्फुटमाचरेत्॥५२॥

Pratiṣṭhāyāṁ ca sarvatra guruḥ pūrvoditaṁ param|
Satattvamanusandhāya sannidhiṁ sphuṭamācaret||52||

Untranslated yet


सिद्धे तु तन्मयीभावे फले पुत्रकसाधकैः।
अन्यस्मै तद्द्वयादन्यतरस्मै तत्समर्प्यते॥५३॥

Siddhe tu tanmayībhāve phale putrakasādhakaiḥ|
Anyasmai taddvayādanyatarasmai tatsamarpyate||53||

Untranslated yet


तस्याप्येष विधिः सर्वस्तदलाभे तु सर्वथा।
अगाधेऽम्भसि तत्क्षेप्यं क्षमयित्वा विसृज्य च॥५४॥

Tasyāpyeṣa vidhiḥ sarvastadalābhe tu sarvathā|
Agādhe'mbhasi tatkṣepyaṁ kṣamayitvā visṛjya ca||54||

Untranslated yet


इत्येष स्वप्रतिष्ठानविधिः शिवनिरूपितः।
परप्रतिष्ठिते लिङ्गे बाणीयेऽथ स्वयम्भुवि॥५५॥

Ityeṣa svapratiṣṭhānavidhiḥ śivanirūpitaḥ|
Parapratiṣṭhite liṅge bāṇīye'tha svayambhuvi||55||

Untranslated yet


सर्वमासनपक्षे प्राङ्न्यस्य सम्पूजयेत्क्रमम्।
शुद्धाशुद्धाध्वजाः सर्वे मन्त्राः सर्वः शिवान्तकः॥५६॥

Sarvamāsanapakṣe prāṅnyasya sampūjayetkramam|
Śuddhāśuddhādhvajāḥ sarve mantrāḥ sarvaḥ śivāntakaḥ||56||

Untranslated yet


अध्वा चेहासने प्रोक्तस्तत्सर्वत्रार्चयेदिदम्।
आवाहनविसृष्टी तु तत्र प्राग्वत्समाचरेत्॥५७॥

Adhvā cehāsane proktastatsarvatrārcayedidam|
Āvāhanavisṛṣṭī tu tatra prāgvatsamācaret||57||

Untranslated yet


उक्तं तन्त्रेऽप्यघोरेशे स्वच्छन्दे विभुना तथा।
अथवा प्रत्यहं प्रोक्तमानार्धार्धनियोगतः॥५८॥

Uktaṁ tantre'pyaghoreśe svacchande vibhunā tathā|
Athavā pratyahaṁ proktamānārdhārdhaniyogataḥ||58||

Untranslated yet


कृत्वेष्टं मण्डलं तत्र समस्तं क्रममर्चयेत्।
बहुप्रकारभिन्नस्य लिङ्गस्यार्चा निरूपिता॥५९॥

Kṛtveṣṭaṁ maṇḍalaṁ tatra samastaṁ kramamarcayet|
Bahuprakārabhinnasya liṅgasyārcā nirūpitā||59||

Untranslated yet

top


 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to 26. 1-76 Top  Continue to read 28. 1-150

Post your comment

To post a comment please register, or log in.