Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 10 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 9 - candlesEl Mālinīvijayottaratantra continua. Este décimo capítulo consiste en 37,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 10

अथ दशमोऽधिकारः
Sin traducir todavía


अथ लक्षणसम्पन्नं सिद्धिसाधनतत्परम्।
शास्त्रज्ञं संयतं धीरमलुब्धमशठं दृढम्॥१॥

Atha lakṣaṇasampannaṁ siddhisādhanatatparam|
Śāstrajñaṁ saṁyataṁ dhīramalubdhamaśaṭhaṁ dṛḍham||1||

Sin traducir todavía


अपरीक्ष्य गुरुस्तद्वत्साधकत्वे नियोजयेत्।
समभ्यर्च्य विधानेन पूर्ववत्परमेश्वरम्॥२॥

Aparīkṣya gurustadvatsādhakatve niyojayet|
Samabhyarcya vidhānena pūrvavatparameśvaram||2||

Sin traducir todavía


द्वितीये पूर्ववत्कुम्भं हेमादिमयमव्रणम्।
सर्वत्र मध्यपद्मस्य दक्षिणं दलमाश्रितम्॥३॥

Dvitīye pūrvavatkumbhaṁ hemādimayamavraṇam|
Sarvatra madhyapadmasya dakṣiṇaṁ dalamāśritam||3||

Sin traducir todavía


नायकानां पृथङ्मन्त्रान्पूजयेत्कुसुमादिभिः।
तं सन्तर्प्य सहस्रेण प्रकुर्यादभिषेचनम्॥४॥

Nāyakānāṁ pṛthaṅmantrānpūjayetkusumādibhiḥ|
Taṁ santarpya sahasreṇa prakuryādabhiṣecanam||4||

Sin traducir todavía


भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनीर्मिते।
पूर्वामुखमुदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम्॥५॥

Bhadrapīṭhe śubhe sthāpya śrīparṇe dārunīrmite|
Pūrvāmukhamudagvaktraṁ snātaṁ puṣpādyalaṅkṛtam||5||

Sin traducir todavía


कृतमन्त्रतनुः सम्यक् सम्यक् कृतमङ्गलः।
शङ्खभेर्यादिनिर्घोर्षैर्वेदमङ्गलनिस्वनैः॥६॥

Kṛtamantratanuḥ samyak samyak kṛtamaṅgalaḥ|
Śaṅkhabheryādinirghorṣairvedamaṅgalanisvanaiḥ||6||

Sin traducir todavía


सर्वराजोपचारेण कृत्वा तस्याभिषेचनम्।
सदाशिवसमं ध्यात्वा ततस्तमपि भूषयेत्॥७॥

Sarvarājopacāreṇa kṛtvā tasyābhiṣecanam|
Sadāśivasamaṁ dhyātvā tatastamapi bhūṣayet||7||

Sin traducir todavía


पुनः सम्पूज्य देवेशं मन्त्रमस्मै ददेद्बुधः।
पुष्पाक्षततिलोपेतः सजल... श्वरं न्यसेत्॥८॥

Punaḥ sampūjya deveśaṁ mantramasmai dadedbudhaḥ|
Puṣpākṣatatilopetaḥ sajala... śvaraṁ nyaset||8||

Sin traducir todavía


सोऽपि मूर्धनि तं तद्वन्मूर्तिमाश्रित्य दक्षिणाम्।
अभिषिच्य ततोऽस्त्रेण रुद्रशक्तिं प्रकाशयेत्॥९॥

So'pi mūrdhani taṁ tadvanmūrtimāśritya dakṣiṇām|
Abhiṣicya tato'streṇa rudraśaktiṁ prakāśayet||9||

Sin traducir todavía


स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत्।
तदा प्रभृति तन्निष्ठस्तत्समानगुणो भवेत्॥१०॥

Sa tayāliṅgya tanmantraṁ sahasreṇa pratarpayet|
Tadā prabhṛti tanniṣṭhastatsamānaguṇo bhavet||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

आचार्यस्याभिषेकोऽयं स... मन्त्रविधिं विना।
किन्तु तस्य... अधिवासपदान्वितम्॥११॥

Ācāryasyābhiṣeko'yaṁ sa... mantravidhiṁ vinā|
Kintu tasya... adhivāsapadānvitam||11||

Sin traducir todavía


एवमेतत्पदं प्राप्यं दुष्प्राप्यमकृतात्मनाम्।
साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतमुपाचरेत्॥१२॥

Evametatpadaṁ prāpyaṁ duṣprāpyamakṛtātmanām|
Sādhako mantrasiddhyarthaṁ mantravratamupācaret||12||

Sin traducir todavía


एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत्।
लक्षमेकं दशांशेन तस्य तर्पणमाचरेत्॥१३॥

Evaṁ kṛtvābhiṣekoktaṁ snātvā vidyādhipaṁ japet|
Lakṣamekaṁ daśāṁśena tasya tarpaṇamācaret||13||

Sin traducir todavía


पूर्ववच्चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत्।
तल्लक्ष्यस्तन्मयो भूत्वा लक्षद्वयमतन्द्रितः॥१४॥

Pūrvavaccābhiṣekaṁ ca kṛtvā brahmaśiro japet|
Tallakṣyastanmayo bhūtvā lakṣadvayamatandritaḥ||14||

Sin traducir todavía


लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम्।
लक्षाणां पञ्चकं देवि महापाशुपतं जपेत्॥१५॥

Lakṣadvayaṁ ca rudrāṇīṁ catuṣkaṁ tu puruṣṭutam|
Lakṣāṇāṁ pañcakaṁ devi mahāpāśupataṁ japet||15||

Sin traducir todavía


सितरक्तपीतकृष्णविचित्राम्बरभूषणः।
ततः संरक्षितो मन्त्रैरेभिरप्रतिमो भवेत्॥१६॥

Sitaraktapītakṛṣṇavicitrāmbarabhūṣaṇaḥ|
Tataḥ saṁrakṣito mantrairebhirapratimo bhavet||16||

Sin traducir todavía


अबाध्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः।
एवं चीर्णव्रतो भूत्वा यं साधयितुमिच्छति॥१७॥

Abādhyaḥ sarvaduṣṭānāṁ mantratejopabṛṁhitaḥ|
Evaṁ cīrṇavrato bhūtvā yaṁ sādhayitumicchati||17||

Sin traducir todavía


दत्त्वार्घं तस्य लक्षाणां जपेन्नवकमादरात्।
उत्तमद्रव्यहोमाच्च तद्दशांशेन तर्पणम्॥१८॥

Dattvārghaṁ tasya lakṣāṇāṁ japennavakamādarāt|
Uttamadravyahomācca taddaśāṁśena tarpaṇam||18||

Sin traducir todavía


महाक्ष्मापपलान्याहुरुत्तमादीनि तद्विदः।
मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसेऽपि च॥१९॥

Mahākṣmāpapalānyāhuruttamādīni tadvidaḥ|
Madhyame dviguṇaṁ kṛtvā triguṇaṁ kanyase'pi ca||19||

Sin traducir todavía


आज्यगुग्गुलनृस्नेहा महामांससमाः मताः।
दधिबिल्वपयः पद्माः क्ष्मासमाः परिकीर्तिताः॥२०॥

Ājyaguggulanṛsnehā mahāmāṁsasamāḥ matāḥ|
Dadhibilvapayaḥ padmāḥ kṣmāsamāḥ parikīrtitāḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

धात्रीदूर्वामृतामीनाः सम्यगाज्यसमा मताः।
तिलाद्यैरथ कुर्वीत नवषट्त्रिगुणं क्रमात्॥२१॥

Dhātrīdūrvāmṛtāmīnāḥ samyagājyasamā matāḥ|
Tilādyairatha kurvīta navaṣaṭtriguṇaṁ kramāt||21||

Sin traducir todavía


पूर्वमेवमिमं कृत्वा सिद्धेरर्घं ददेद्बुधः।
दत्त्वार्घं तु जपेत्तावद्यावत्सिद्धिरभीप्सिता॥२२॥

Pūrvamevamimaṁ kṛtvā siddherarghaṁ dadedbudhaḥ|
Dattvārghaṁ tu japettāvadyāvatsiddhirabhīpsitā||22||

Sin traducir todavía


लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः।
वशमानीयते देवि द्वाभ्यां राज्यमवाप्नुयात्॥२३॥

Lakṣeṇaikena pṛthvīśaḥ sabhṛtyabalavāhanaḥ|
Vaśamānīyate devi dvābhyāṁ rājyamavāpnuyāt||23||

Sin traducir todavía


त्रिभिर्निधानसंसिद्धिश्चतुर्भिर्बलसिद्धयः।
पञ्चभिर्मेदिनी सर्वा षड्भिरप्सरसां गणः॥२४॥

Tribhirnidhānasaṁsiddhiścaturbhirbalasiddhayaḥ|
Pañcabhirmedinī sarvā ṣaḍbhirapsarasāṁ gaṇaḥ||24||

Sin traducir todavía


सप्तभिः सप्तलोकाश्च दशभिस्तत्समो भवेत्।
पञ्चाशद्भिस्ततो गच्छेदव्यक्तान्तं महेश्वरि॥२५॥

Saptabhiḥ saptalokāśca daśabhistatsamo bhavet|
Pañcāśadbhistato gacchedavyaktāntaṁ maheśvari||25||

Sin traducir todavía


मायान्तं षष्टिभिर्लक्षैरीश्वरान्तमशीतिभिः।
सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति॥२६॥

Māyāntaṁ ṣaṣṭibhirlakṣairīśvarāntamaśītibhiḥ|
Sakalāvaniparyantaṁ koṭijaptasya siddhyati||26||

Sin traducir todavía


अथवा वीरचित्तः स्यात्कृत्वा सेवां यथोदिताम्।
कृष्णभूतदिने रात्रौ विधिमेनं समाचरेत्॥२७॥

Athavā vīracittaḥ syātkṛtvā sevāṁ yathoditām|
Kṛṣṇabhūtadine rātrau vidhimenaṁ samācaret||27||

Sin traducir todavía


कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यमथोत्तरम्।
ऊर्ध्वकायो जपेन्मन्त्री सुनिष्कम्पोत्तरामुखः॥२८॥

Kṛtvā pūrvoditaṁ yāgaṁ hutvā dravyamathottaram|
Ūrdhvakāyo japenmantrī suniṣkampottarāmukhaḥ||28||

Sin traducir todavía


तावद्यावत्समायाता योगेश्वर्यः समन्ततः।
कृत्वा कलकलारावमतिघोरं सुदारुणम्॥२९॥

Tāvadyāvatsamāyātā yogeśvaryaḥ samantataḥ|
Kṛtvā kalakalārāvamatighoraṁ sudāruṇam||29||

Sin traducir todavía


भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम्।
तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गमात्मनः॥३०॥

Bhūmau nipatya tiṣṭhanti veṣṭyāntaḥ sādhakeśvaram|
Tāsāṁ kṛtvā namaskāraṁ bhittvā vāmāṅgamātmanaḥ||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 37,5

तदुत्थेन ततस्तासां दत्त्वार्घं तत्समो भवेत्।
आचार्योऽपि च षण्मासं मौनी प्रतिदिनं चरेत्॥३१॥

Tadutthena tatastāsāṁ dattvārghaṁ tatsamo bhavet|
Ācāryo'pi ca ṣaṇmāsaṁ maunī pratidinaṁ caret||31||

Sin traducir todavía


दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव।
पूर्वन्यासेन सन्नद्धस्त्रिकालं वह्निकार्यकृत्॥३२॥

Daśa pañca ca ye mantrāḥ pūrvamuktā mayā tava|
Pūrvanyāsena sannaddhastrikālaṁ vahnikāryakṛt||32||

Sin traducir todavía


ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः।
कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम्॥३३॥

Dhyāyetpūrvoditaṁ śūlaṁ brahmacaryaṁ samāśritaḥ|
Kṛtvā pūrvoditaṁ yāgaṁ triśaktiparimaṇḍalam||33||

Sin traducir todavía


अभिषिञ्चेत्तदात्मानमादावन्ते च दैशिकः।
एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविदुत्तमः॥३४॥

Abhiṣiñcettadātmānamādāvante ca daiśikaḥ|
Evaṁ cīrṇavrato bhūtvā mantrī mantraviduttamaḥ||34||

Sin traducir todavía


निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते।
शुद्धयोर्विन्यसेन्मूलमध्यादित्रितये त्रयम्॥३५॥

Nigrahānugrahaṁ karma kurvanna pratihanyate|
Śuddhayorvinyasenmūlamadhyāditritaye trayam||35||

Sin traducir todavía


वामाङ्गुष्ठे तले नेत्रं तर्जन्यामस्त्रमेव च।
अक्षह्रीमिति खण्डेन शब्दराशिं निवेशयेत्॥३६॥

Vāmāṅguṣṭhe tale netraṁ tarjanyāmastrameva ca|
Akṣahrīmiti khaṇḍena śabdarāśiṁ niveśayet||36||

Sin traducir todavía


नफह्रीमित्यनेनापि शक्तिमूर्तिं विचक्षणः।
विपरीतमहामुद्राप्रयोगान्... मूलमेव च॥३७॥
स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्ययम्।

Naphahrīmityanenāpi śaktimūrtiṁ vicakṣaṇaḥ|
Viparītamahāmudrāprayogān... mūlameva ca||37||
Svasthāneṣu tathāṅgāni nyāsaḥ sāmānya ityayam|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रेऽभिषेकाधिकारो दशमः॥१०॥
Iti śrīmālinīvijayottare tantre'bhiṣekādhikāro daśamaḥ||10||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 9 Top  Sigue leyendo Capítulo 11

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.