Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 9 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 8 - monksEl Mālinīvijayottaratantra continua. Este noveno capítulo consiste en 82,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 9

अथ नवमोऽधिकारः।
Sin traducir todavía


अथैषां समयस्थानां कुर्याद्दीक्षां यदा गुरुः।
तदाधिवासनं कृत्वा...॥१॥

Athaiṣāṁ samayasthānāṁ kuryāddīkṣāṁ yadā guruḥ|
Tadādhivāsanaṁ kṛtvā...||1||

Sin traducir todavía


स च पूर्वां दिशं सम्यक् सूत्रमास्फालयेत्ततः।
तन्मध्यात्पूर्ववारुण्यावङ्कयेत् समान्तरम्॥२॥

Sa ca pūrvāṁ diśaṁ samyak sūtramāsphālayettataḥ|
Tanmadhyātpūrvavāruṇyāvaṅkayet samāntaram||2||

Sin traducir todavía


पूर्वापरसमासेन सूत्रेणोत्तरदक्षिणम्।
अङ्कयेदपरादङ्कात्पूर्वादपि तथैव ते॥३॥

Pūrvāparasamāsena sūtreṇottaradakṣiṇam|
Aṅkayedaparādaṅkātpūrvādapi tathaiva te||3||

Sin traducir todavía


मत्स्यमध्ये क्षिपेत्सूत्रमायतं दक्षिणोत्तरे।
मतक्षेत्रार्धमानेन मध्याद्दिक्ष्वङ्कयेत्समम्॥४॥

Matsyamadhye kṣipetsūtramāyataṁ dakṣiṇottare|
Matakṣetrārdhamānena madhyāddikṣvaṅkayetsamam||4||

Sin traducir todavía


तद्वद्दिक्स्थाच्च कोणेषु अनुलोमविलोमतः।
पातयेत्तेषु सूत्राणि चतुरश्रप्रसिद्धये॥५॥

Tadvaddiksthācca koṇeṣu anulomavilomataḥ|
Pātayetteṣu sūtrāṇi caturaśraprasiddhaye||5||

Sin traducir todavía


वेदाश्रिते हि हस्ते प्राक् पूर्वमर्धं विभाजयेत्।
हस्तार्धं सर्वतस्त्यक्त्वा पूर्वोदग्यामदिग्गतम्॥६॥

Vedāśrite hi haste prāk pūrvamardhaṁ vibhājayet|
Hastārdhaṁ sarvatastyaktvā pūrvodagyāmadiggatam||6||

Sin traducir todavía


गुणाङ्गुलसमैर्भागैः शेषमस्य विभाजयेत्।
त्र्यङ्गुलैः कोष्ठकैरूर्ध्वैस्तिर्यक् चाष्टद्विधात्मकैः॥७॥

Guṇāṅgulasamairbhāgaiḥ śeṣamasya vibhājayet|
Tryaṅgulaiḥ koṣṭhakairūrdhvaistiryak cāṣṭadvidhātmakaiḥ||7||

Sin traducir todavía


द्वौ द्वौ भागौ परित्यज्य पुनर्दक्षिणसौम्यगौ।
ब्रह्मणः पार्श्वयोर्जीवाच्चतुर्थात्पूर्वतस्तथा॥८॥

Dvau dvau bhāgau parityajya punardakṣiṇasaumyagau|
Brahmaṇaḥ pārśvayorjīvāccaturthātpūrvatastathā||8||

Sin traducir todavía


भागार्धभागमानं तु खण्डचन्द्रद्वयं द्वयम्।
तयोरन्तस्तृतीये तु दक्षिणोत्तरपार्श्वयोः॥९॥

Bhāgārdhabhāgamānaṁ tu khaṇḍacandradvayaṁ dvayam|
Tayorantastṛtīye tu dakṣiṇottarapārśvayoḥ||9||

Sin traducir todavía


जीवे खण्डेन्दुयुगलं कुर्यादन्तर्भ्रमाद्बुधः।
तयोरपरमर्मस्थं खण्डेन्दुद्वयकोटिगम्॥१०॥

Jīve khaṇḍenduyugalaṁ kuryādantarbhramādbudhaḥ|
Tayoraparamarmasthaṁ khaṇḍendudvayakoṭigam||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

बहिर्मुखभ्रमं कुर्यात् खण्डचन्द्रद्वयं द्वयम्।
तद्वद्ब्रह्मणि कुर्वीत भागभागार्धसंमितम्॥११॥

Bahirmukhabhramaṁ kuryāt khaṇḍacandradvayaṁ dvayam|
Tadvadbrahmaṇi kurvīta bhāgabhāgārdhasaṁmitam||11||

Sin traducir todavía


ततो द्वितीयभागान्ते ब्रह्मणः पार्श्वयोर्द्वयोः।
द्वे रेखे पूर्वगे नेये भागत्र्यंशशमे बुधैः॥१२॥

Tato dvitīyabhāgānte brahmaṇaḥ pārśvayordvayoḥ|
Dve rekhe pūrvage neye bhāgatryaṁśaśame budhaiḥ||12||

Sin traducir todavía


एकार्धेन्दूर्ध्वकोटिस्थं ब्रह्मसूत्राग्रसङ्गतम्।
सूत्रद्वयं प्रकुर्वीत मध्यशृङ्गप्रसिद्धये॥१३॥

Ekārdhendūrdhvakoṭisthaṁ brahmasūtrāgrasaṅgatam|
Sūtradvayaṁ prakurvīta madhyaśṛṅgaprasiddhaye||13||

Sin traducir todavía


तदग्रपार्श्वयोर्जीवात्सूत्रमेकान्तरे श्रितम्।
आदिद्वितीयखण्डेन्दुकोणात्कोणान्तमाश्रयेत्॥१४॥

Tadagrapārśvayorjīvātsūtramekāntare śritam|
Ādidvitīyakhaṇḍendukoṇātkoṇāntamāśrayet||14||

Sin traducir todavía


तयोरेवापराज्जीवात्प्रथमार्धेन्दुकोणतः।
तद्वदेव नयेत्सूत्रं शृङ्गद्वितयसिद्धये॥१५॥

Tayorevāparājjīvātprathamārdhendukoṇataḥ|
Tadvadeva nayetsūtraṁ śṛṅgadvitayasiddhaye||15||

Sin traducir todavía


क्षेत्रार्धे चापरे दण्डो द्विकरच्छन्नपञ्चकः।
द्विकरं पञ्च तद्भागाः पञ्चपीठतिरोहिताः॥१६॥

Kṣetrārdhe cāpare daṇḍo dvikaracchannapañcakaḥ|
Dvikaraṁ pañca tadbhāgāḥ pañcapīṭhatirohitāḥ||16||

Sin traducir todavía


षेषमन्यद्भवेद्दृश्यं पृथुत्वाद्भागसंमितम्।
षड्विस्तृतं चतुर्दीर्घं तदधोऽमलसारकम्॥१७॥

Ṣeṣamanyadbhaveddṛśyaṁ pṛthutvādbhāgasaṁmitam|
Ṣaḍvistṛtaṁ caturdīrghaṁ tadadho'malasārakam||17||

Sin traducir todavía


वेदाङ्गुलं च तदधो मूलं तीक्ष्णाग्रमिष्यते।
आदिक्षेत्रस्य कुर्वीत दिक्षु द्वरचतुष्टयम्॥१८॥

Vedāṅgulaṁ ca tadadho mūlaṁ tīkṣṇāgramiṣyate|
Ādikṣetrasya kurvīta dikṣu dvaracatuṣṭayam||18||

Sin traducir todavía


हस्तायामं तदर्धं तु विस्तारादपि तत्समम्।
द्विगुणं बाह्यतः कुर्यात्ततः पद्मं यथा शृणु॥१९॥

Hastāyāmaṁ tadardhaṁ tu vistārādapi tatsamam|
Dviguṇaṁ bāhyataḥ kuryāttataḥ padmaṁ yathā śṛṇu||19||

Sin traducir todavía


एकैकभागमानानि कुर्याद्वृत्तानि वेदवत्।
दिक्ष्वष्टौ पुनरप्यष्टौ जीवसूत्राणि षोडश॥२०॥

Ekaikabhāgamānāni kuryādvṛttāni vedavat|
Dikṣvaṣṭau punarapyaṣṭau jīvasūtrāṇi ṣoḍaśa||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

द्वयोर्द्वयोः पुनर्मध्ये तत्सङ्ख्यातानि पातयेत्।
एषां तृतीयवृत्तस्थं पार्श्वजीवसमं भ्रमम्॥२१॥

Dvayordvayoḥ punarmadhye tatsaṅkhyātāni pātayet|
Eṣāṁ tṛtīyavṛttasthaṁ pārśvajīvasamaṁ bhramam||21||

Sin traducir todavía


एतदन्तं प्रकुर्वीत ततो जीवाग्रमानयेत्।
यत्रैव कुत्रचित्सङ्गस्तत्सम्बन्धे स्थिरीकृते॥२२॥

Etadantaṁ prakurvīta tato jīvāgramānayet|
Yatraiva kutracitsaṅgastatsambandhe sthirīkṛte||22||

Sin traducir todavía


तत्र कृत्वा नयेन्मन्त्री पत्राग्राणां प्रसिद्धये।
एकैकस्मिन्दले कुर्यात्केसराणां त्रयं त्रयम्॥२३॥

Tatra kṛtvā nayenmantrī patrāgrāṇāṁ prasiddhaye|
Ekaikasmindale kuryātkesarāṇāṁ trayaṁ trayam||23||

Sin traducir todavía


द्विगुणाष्टाङ्गुलं कार्यं तद्वच्छृङ्गकजत्रयम्।
ततः प्रपूजयेन्मन्त्री रजोभिः सितपूरकैः॥२४॥

Dviguṇāṣṭāṅgulaṁ kāryaṁ tadvacchṛṅgakajatrayam|
Tataḥ prapūjayenmantrī rajobhiḥ sitapūrakaiḥ||24||

Sin traducir todavía


रक्तैः कृष्णैस्तथा पीतैर्हरितैश्च विशेषतः।
कर्णिका पीतवरेणेन मूलमध्याग्रदेशतः॥२५॥

Raktaiḥ kṛṣṇaistathā pītairharitaiśca viśeṣataḥ|
Karṇikā pītavareṇena mūlamadhyāgradeśataḥ||25||

Sin traducir todavía


सितं रक्तं तथा पीतं कार्यं केसरजालकम्।
दलानि शुक्लवर्णानि प्रतिवारणया सह॥२६॥

Sitaṁ raktaṁ tathā pītaṁ kāryaṁ kesarajālakam|
Dalāni śuklavarṇāni prativāraṇayā saha||26||

Sin traducir todavía


पीतं तद्वच्चतुष्कोणं कर्णिकार्धसमं बहिः।
सितरक्तपीतकृष्णैस्तत्पादान्वह्नितः क्रमात्॥२७॥

Pītaṁ tadvaccatuṣkoṇaṁ karṇikārdhasamaṁ bahiḥ|
Sitaraktapītakṛṣṇaistatpādānvahnitaḥ kramāt||27||

Sin traducir todavía


चतुर्भिरपि शृङ्गाणि त्रिभिर्मण्डलमिष्यते।
दण्डः स्यान्नीलरक्तेन पीतमामलसारकम्॥२८॥

Caturbhirapi śṛṅgāṇi tribhirmaṇḍalamiṣyate|
Daṇḍaḥ syānnīlaraktena pītamāmalasārakam||28||

Sin traducir todavía


रक्तं शूलं प्रकूर्वीत यत्तत्पूर्वं प्रकल्पितम्।
पश्चाद्द्वारस्य पूर्वेण त्यक्त्वाङ्गुलचतुष्टयम्॥२९॥

Raktaṁ śūlaṁ prakūrvīta yattatpūrvaṁ prakalpitam|
Paścāddvārasya pūrveṇa tyaktvāṅgulacatuṣṭayam||29||

Sin traducir todavía


द्वारं वेदाश्रि वृत्तं वा सङ्कीर्णं वा विचित्रितम्।
एकद्वित्रिपुरं तुल्यं सामुद्रमथ वोभयम्॥३०॥

Dvāraṁ vedāśri vṛttaṁ vā saṅkīrṇaṁ vā vicitritam|
Ekadvitripuraṁ tulyaṁ sāmudramatha vobhayam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

कपोलकण्ठशोभोपशोभादिबहुचित्रितम्।
विचित्राकारसंस्थानं वल्लीसूक्ष्मगृहान्वितम्॥३१॥

Kapolakaṇṭhaśobhopaśobhādibahucitritam|
Vicitrākārasaṁsthānaṁ vallīsūkṣmagṛhānvitam||31||

Sin traducir todavía


एवमत्र सुनिष्पन्ने गन्धवस्त्रेण मार्जनम्।
कृत्वा स्नानं प्रकुर्वीत पूर्वोक्तेनैव कर्मणा॥३२॥

Evamatra suniṣpanne gandhavastreṇa mārjanam|
Kṛtvā snānaṁ prakurvīta pūrvoktenaiva karmaṇā||32||

Sin traducir todavía


प्रविश्य पूर्ववन्मन्त्री उपविश्य यथा पुरा।
न्यस्य पूर्वोदितं सर्वं पञ्चधा भैरवात्मकम्॥३३॥

Praviśya pūrvavanmantrī upaviśya yathā purā|
Nyasya pūrvoditaṁ sarvaṁ pañcadhā bhairavātmakam||33||

Sin traducir todavía


उत्तरे विन्यसेच्छृङ्गे देवदेवं नवात्मकम्।
मध्ये भैरवसद्भावं दक्षिणे रतिशेखरम्॥३४॥

Uttare vinyasecchṛṅge devadevaṁ navātmakam|
Madhye bhairavasadbhāvaṁ dakṣiṇe ratiśekharam||34||

Sin traducir todavía


रक्तत्वङ्मांसमूत्रैस्तु वामकर्णविभूषितम्।
बिन्दुयुक्तं प्रमेयोतं रतिशेखरमादिशेत्॥३५॥

Raktatvaṅmāṁsamūtraistu vāmakarṇavibhūṣitam|
Binduyuktaṁ prameyotaṁ ratiśekharamādiśet||35||

Sin traducir todavía


शाक्तं च पूर्ववत्कृत्वा तर्पयेत्पूर्ववद्बुधः।
पुनरभ्यर्च्य देवेशं भक्त्या विज्ञापयेदिदम्॥३६॥

Śāktaṁ ca pūrvavatkṛtvā tarpayetpūrvavadbudhaḥ|
Punarabhyarcya deveśaṁ bhaktyā vijñāpayedidam||36||

Sin traducir todavía


गुरुत्वेन त्वयैवाहमाज्ञातः परमेश्वर।
अनुग्राह्यास्त्वया शिष्याः शिवशक्तिप्रचोदिताः॥३७॥

Gurutvena tvayaivāhamājñātaḥ parameśvara|
Anugrāhyāstvayā śiṣyāḥ śivaśaktipracoditāḥ||37||

Sin traducir todavía


तदेते तद्विधाः प्राप्तास्त्वमेषां कुर्वनुग्रहम्।
मदीयां तनुमाविश्य येनाहं त्वत्समो भवन्॥३८॥

Tadete tadvidhāḥ prāptāstvameṣāṁ kurvanugraham|
Madīyāṁ tanumāviśya yenāhaṁ tvatsamo bhavan||38||

Sin traducir todavía


करोम्येवमिति प्रोक्तो हर्षादुत्फुल्ललोचनः।
ततः षड्विधमध्वानमनेनाधिष्ठितं स्मरेत्॥३९॥

Karomyevamiti prokto harṣādutphullalocanaḥ|
Tataḥ ṣaḍvidhamadhvānamanenādhiṣṭhitaṁ smaret||39||

Sin traducir todavía


सृष्ट्यादिपञ्चकर्माणि निष्पाद्यान्यस्य चिन्तयेत्।
शक्तिभिर्जीवमूर्तिः स्याद्द्विधैवास्य परापरा॥४०॥

Sṛṣṭyādipañcakarmāṇi niṣpādyānyasya cintayet|
Śaktibhirjīvamūrtiḥ syāddvidhaivāsya parāparā||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

मूर्तामूर्तत्वभेदेन मामप्येषानुतिष्ठति।
करणत्वं प्रयान्त्यस्य मन्त्रा ये हृदयादयः॥४१॥

Mūrtāmūrtatvabhedena māmapyeṣānutiṣṭhati|
Karaṇatvaṁ prayāntyasya mantrā ye hṛdayādayaḥ||41||

Sin traducir todavía


एवम्भूतं शिवं ध्यात्वा तद्गतेनान्तरात्मना।
भाव्यं तन्मयमात्मानं दशधावर्तयेच्छिवम्॥४२॥

Evambhūtaṁ śivaṁ dhyātvā tadgatenāntarātmanā|
Bhāvyaṁ tanmayamātmānaṁ daśadhāvartayecchivam||42||

Sin traducir todavía


त्रिःकृत्वा सर्वमन्त्रांश्च गर्भावरणसंस्थितान्।
सितोष्णीषं ततो बद्ध्वा सप्तजप्तं नवात्मना॥४३॥

Triḥkṛtvā sarvamantrāṁśca garbhāvaraṇasaṁsthitān|
Sitoṣṇīṣaṁ tato baddhvā saptajaptaṁ navātmanā||43||

Sin traducir todavía


शिवहस्तं ततः कुर्यात्पाशविश्लेषकारकम्।
प्रक्षाल्य गन्धतोयेन हस्तं हस्तेन केनचित्॥४४॥

Śivahastaṁ tataḥ kuryātpāśaviśleṣakārakam|
Prakṣālya gandhatoyena hastaṁ hastena kenacit||44||

Sin traducir todavía


गन्धदिग्धो यजेद्देवं साङ्गमासनवर्जितम्।
आत्मन्यालम्भनं कुर्याद्ग्रहणं योजनं तथा॥४५॥

Gandhadigdho yajeddevaṁ sāṅgamāsanavarjitam|
Ātmanyālambhanaṁ kuryādgrahaṇaṁ yojanaṁ tathā||45||

Sin traducir todavía


वियोगं च तहोद्धारं पाशच्छेदादिकं च यत्।
एवं पतित्वमासाद्य प्रपञ्चव्याप्तितः शिवम्॥४६॥

Viyogaṁ ca tahoddhāraṁ pāśacchedādikaṁ ca yat|
Evaṁ patitvamāsādya prapañcavyāptitaḥ śivam||46||

Sin traducir todavía


भावयेत्पृथगात्मानं तत्समानगुणं ततः।
मण्डलस्थोऽहमेवायं साक्षीवाखिलकर्मसु॥४७॥

Bhāvayetpṛthagātmānaṁ tatsamānaguṇaṁ tataḥ|
Maṇḍalastho'hamevāyaṁ sākṣīvākhilakarmasu||47||

Sin traducir todavía


होमाधिकरणत्वेन वह्नावहमवस्थितः।
आयागान्तमहं कुम्भे संस्थितो विघ्नशान्तये॥४८॥

Homādhikaraṇatvena vahnāvahamavasthitaḥ|
Āyāgāntamahaṁ kumbhe saṁsthito vighnaśāntaye||48||

Sin traducir todavía


शिष्यदेहे च तत्पाशविश्लेषत्वप्रसिद्धये।
साक्षात्स्वदेहसंस्थोऽहं कर्तानुग्रहकर्मणः॥४९॥

Śiṣyadehe ca tatpāśaviśleṣatvaprasiddhaye|
Sākṣātsvadehasaṁstho'haṁ kartānugrahakarmaṇaḥ||49||

Sin traducir todavía


इत्येतत् सर्वमालोच्य शोध्याध्वानं विचिन्तयेत्।
दीक्षां येनाध्वना मन्त्री शिष्याणां कर्तुमिच्छति॥५०॥

Ityetat sarvamālocya śodhyādhvānaṁ vicintayet|
Dīkṣāṁ yenādhvanā mantrī śiṣyāṇāṁ kartumicchati||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

तत्रैवालोचयेत्सर्वं यायात्पदमनामयम्।
तत्र तेनापृथग्भूत्वा पुनः सञ्चिन्तयेदिदम्॥५१॥

Tatraivālocayetsarvaṁ yāyātpadamanāmayam|
Tatra tenāpṛthagbhūtvā punaḥ sañcintayedidam||51||

Sin traducir todavía


अहमेव परं तत्त्वं मयि सर्वमिदं जगत्।
अधिष्ठाता च कर्ता च सर्वस्याहमवस्थितः॥५२॥

Ahameva paraṁ tattvaṁ mayi sarvamidaṁ jagat|
Adhiṣṭhātā ca kartā ca sarvasyāhamavasthitaḥ||52||

Sin traducir todavía


तत्समत्वं गतो जन्तुर्मुक्त इत्यभिधीयते।
एवं सञ्चिन्त्य भूयोऽपि शोध्यमाद्यं समाश्रयेत्॥५३॥

Tatsamatvaṁ gato janturmukta ityabhidhīyate|
Evaṁ sañcintya bhūyo'pi śodhyamādyaṁ samāśrayet||53||

Sin traducir todavía


शिष्यमण्डलवह्नीनां तत्रैकं भावयेत्स्थितम्।
शोध्याध्वानं तु शिष्याणां न्यस्य देहे पुरोक्तवत्॥५४॥

Śiṣyamaṇḍalavahnīnāṁ tatraikaṁ bhāvayetsthitam|
Śodhyādhvānaṁ tu śiṣyāṇāṁ nyasya dehe puroktavat||54||

Sin traducir todavía


स्वेन स्वेनैव मन्त्रेण स्वव्याप्तिध्यानमाश्रयेत्।
आगन्तु सहजं शाक्तं बद्ध्वादौ पाशपञ्जरम्॥५५॥

Svena svenaiva mantreṇa svavyāptidhyānamāśrayet|
Āgantu sahajaṁ śāktaṁ baddhvādau pāśapañjaram||55||

Sin traducir todavía


बाहुकण्ठशिखाग्रेषु त्रिषु त्रिगुणतन्तुना।
स्वमन्त्रेण ततस्तत्त्वमावाह्येष्ट्वा प्रतर्प्य च॥५६॥

Bāhukaṇṭhaśikhāgreṣu triṣu triguṇatantunā|
Svamantreṇa tatastattvamāvāhyeṣṭvā pratarpya ca||56||

Sin traducir todavía


ततस्तच्छोध्ययोनीनां व्यापिनीं योनिमानयेत्।
मायान्तेऽध्वनि तामेव शुद्धे विद्यां विचक्षणः॥५७॥

Tatastacchodhyayonīnāṁ vyāpinīṁ yonimānayet|
Māyānte'dhvani tāmeva śuddhe vidyāṁ vicakṣaṇaḥ||57||

Sin traducir todavía


तस्यां सन्तर्पणं कृत्वा शिष्यमस्त्रेण ताडयेत्।
आलभ्य हृदये विद्वाञ्छिवहस्तेन तं पुनः॥५८॥

Tasyāṁ santarpaṇaṁ kṛtvā śiṣyamastreṇa tāḍayet|
Ālabhya hṛdaye vidvāñchivahastena taṁ punaḥ||58||

Sin traducir todavía


ग्रहणं तस्य कुर्वीत रश्मिमात्रावियोगतः।
नाडीमार्गेण गत्वा तु हंहृन्मन्त्रपुटीकृतम्॥५९॥

Grahaṇaṁ tasya kurvīta raśmimātrāviyogataḥ|
Nāḍīmārgeṇa gatvā tu haṁhṛnmantrapuṭīkṛtam||59||

Sin traducir todavía


कृत्वात्मस्थं ततो योनौ गर्भाधानं विचिन्तयेत्।
त्र्यर्णार्धाक्षरया मन्त्री सर्वगर्भक्रियान्वितम्॥६०॥

Kṛtvātmasthaṁ tato yonau garbhādhānaṁ vicintayet|
Tryarṇārdhākṣarayā mantrī sarvagarbhakriyānvitam||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

भोग्यभोक्तृत्वसामर्थ्यनिष्पत्त्या जननं बुधः।
दक्षशृङ्गस्थया मन्त्री प्रकुर्वीत सुलोचने॥६१॥

Bhogyabhoktṛtvasāmarthyaniṣpattyā jananaṁ budhaḥ|
Dakṣaśṛṅgasthayā mantrī prakurvīta sulocane||61||

Sin traducir todavía


पिबनीपूर्विकाभिश्च अस्त्राद्यैः परयापि च।
सम्यगाहुतयो दद्याद्दश पञ्च विचक्षणः॥६२॥

Pibanīpūrvikābhiśca astrādyaiḥ parayāpi ca|
Samyagāhutayo dadyāddaśa pañca vicakṣaṇaḥ||62||

Sin traducir todavía


ततोऽस्यापरया कार्यं पाशविच्छेदनं बुधैः।
भुवनेशमथामन्त्र्य तत्त्वेश्वरमथापि वा॥६३॥

Tato'syāparayā kāryaṁ pāśavicchedanaṁ budhaiḥ|
Bhuvaneśamathāmantrya tattveśvaramathāpi vā||63||

Sin traducir todavía


भोगभागा... पश्चात्तमिदमादिशेत्।
भुवनेश त्वया नास्य साधकस्य शिवाज्ञया॥६४॥

Bhogabhāgā... paścāttamidamādiśet|
Bhuvaneśa tvayā nāsya sādhakasya śivājñayā||64||

Sin traducir todavía


प्रतिबन्धः प्रकर्तव्यो यातुः पदमनामयम्।
उत्क्षेपणं ततः कुर्यात्तयैवाध्युष्टवर्णया॥६५॥

Pratibandhaḥ prakartavyo yātuḥ padamanāmayam|
Utkṣepaṇaṁ tataḥ kuryāttayaivādhyuṣṭavarṇayā||65||

Sin traducir todavía


अव्याप्तिमन्त्रसंयोगात्पृथङ् मार्गविशुद्धये।
दद्यादेकैकशो ध्यात्वा आहुतीनां त्रयं त्रयम्॥६६॥

Avyāptimantrasaṁyogātpṛthaṅ mārgaviśuddhaye|
Dadyādekaikaśo dhyātvā āhutīnāṁ trayaṁ trayam||66||

Sin traducir todavía


ततः पूर्णाहुतिं दद्यात्परया वौषडन्तया।
शिशुमुत्क्षिप्य चात्मस्थं तद्देहस्थं च कारयेत्॥६७॥

Tataḥ pūrṇāhutiṁ dadyātparayā vauṣaḍantayā|
Śiśumutkṣipya cātmasthaṁ taddehasthaṁ ca kārayet||67||

Sin traducir todavía


आहुतीनां त्रयं दद्याद्दत्त्वा पूर्णाहुतिं बुधः।
महापाशुपतास्त्रेण विलोमादिविशुद्धये॥६८॥

Āhutīnāṁ trayaṁ dadyāddattvā pūrṇāhutiṁ budhaḥ|
Mahāpāśupatāstreṇa vilomādiviśuddhaye||68||

Sin traducir todavía


विसर्जयित्वा वागीशीं तत्त्वं तु तदनन्तरम्।
विलीनं भावयेच्छुद्धमशुद्धे परमेश्वरि॥६९॥

Visarjayitvā vāgīśīṁ tattvaṁ tu tadanantaram|
Vilīnaṁ bhāvayecchuddhamaśuddhe parameśvari||69||

Sin traducir todavía


कालान्तव्याप्तिसंशुद्धौ कृतायामेवमादरात्।
बाहुपाशं तु तं छित्त्वा होमयेदाज्यसंयुतम्॥७०॥

Kālāntavyāptisaṁśuddhau kṛtāyāmevamādarāt|
Bāhupāśaṁ tu taṁ chittvā homayedājyasaṁyutam||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 80

मायातत्त्वे विशुद्धे तु कण्ठपाशे तथा बुधः।
मायान्तमार्गसंशुद्धौ दीक्षाकर्मणि सर्वतः॥७१॥

Māyātattve viśuddhe tu kaṇṭhapāśe tathā budhaḥ|
Māyāntamārgasaṁśuddhau dīkṣākarmaṇi sarvataḥ||71||

Sin traducir todavía


क्रियास्वनुक्तमन्त्रासु योजयेदपरां बुधः।
विद्यादिसकलान्ते च तद्वदेव परान्पराम्॥७२॥

Kriyāsvanuktamantrāsu yojayedaparāṁ budhaḥ|
Vidyādisakalānte ca tadvadeva parānparām||72||

Sin traducir todavía


योजयेन्नैश्वरादूर्ध्वं पिबन्यादिकमष्टकम्।
न चापि सकलादूर्ध्वमङ्गषट्कं विचक्षणः॥७३॥

Yojayennaiśvarādūrdhvaṁ pibanyādikamaṣṭakam|
Na cāpi sakalādūrdhvamaṅgaṣaṭkaṁ vicakṣaṇaḥ||73||

Sin traducir todavía


निष्कले परया कार्यं यत्किञ्चिद्विधिचोदितम्।
विशुद्धे सकलान्ते तु शिखां छित्त्वा विचक्षणः॥७४॥

Niṣkale parayā kāryaṁ yatkiñcidvidhicoditam|
Viśuddhe sakalānte tu śikhāṁ chittvā vicakṣaṇaḥ||74||

Sin traducir todavía


हुत्वा चाज्यं ततः शिष्यं स्नापयेदनुपूर्वतः।
आचम्याभ्यर्च्य देवेशं स्रुवमापूर्य सर्पिषा॥७५॥

Hutvā cājyaṁ tataḥ śiṣyaṁ snāpayedanupūrvataḥ|
Ācamyābhyarcya deveśaṁ sruvamāpūrya sarpiṣā||75||

Sin traducir todavía


कृत्वा शिष्यं तथात्मस्थं मूलमन्त्रमनुस्मरेत्।
शिवशक्तिं तथात्मानं शिष्यं सर्पिस्तथानलम्॥७६॥

Kṛtvā śiṣyaṁ tathātmasthaṁ mūlamantramanusmaret|
Śivaśaktiṁ tathātmānaṁ śiṣyaṁ sarpistathānalam||76||

Sin traducir todavía


एकीकुर्वञ्छनैर्गच्छेद्द्वादशान्तमनन्यधीः।
तत्र कुम्भकमास्थाय ध्यायन्सकलनिष्कलम्॥७७॥

Ekīkurvañchanairgaccheddvādaśāntamananyadhīḥ|
Tatra kumbhakamāsthāya dhyāyansakalaniṣkalam||77||

Sin traducir todavía


तिष्ठेत्तावदनुद्विग्नो यावदाज्यक्षयो भवेत्।
एवं युक्तः परे तत्त्वे गुरुणा शिवमूर्तिना॥७८॥

Tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet|
Evaṁ yuktaḥ pare tattve guruṇā śivamūrtinā||78||

Sin traducir todavía


न भूयः पशुतामेति दग्धमायानिबन्धनः।
विधिरेष समाख्यातो दीक्षाकर्मणि भौवने॥७९॥

Na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ|
Vidhireṣa samākhyāto dīkṣākarmaṇi bhauvane||79||

Sin traducir todavía


इतराध्वविधिं मुक्त्वा शिवयोगविधिं तथा।
विलोमकर्म सन्त्यज्य द्विगुणस्तत्त्ववर्त्मनि॥८०॥

Itarādhvavidhiṁ muktvā śivayogavidhiṁ tathā|
Vilomakarma santyajya dviguṇastattvavartmani||80||

Sin traducir todavía

al inicio


 Estrofas 81 a 82,5

तद्वच्च वर्णमार्गेऽपि चतुर्धा पदवर्त्मनि।
अष्टधा मन्त्रमार्गेऽपि कलाख्येऽपि च तद्द्विधा॥८१॥

Tadvacca varṇamārge'pi caturdhā padavartmani|
Aṣṭadhā mantramārge'pi kalākhye'pi ca taddvidhā||81||

Sin traducir todavía


त्रिखण्डे विंशतिगुणः स एव परिकीर्तितः।
इति सर्वाध्वसंशुद्धिः समासात्परिकीर्तिता॥८२॥
साधकाचार्ययोः कर्म कथ्यमानमतः शृणु।

Trikhaṇḍe viṁśatiguṇaḥ sa eva parikīrtitaḥ|
Iti sarvādhvasaṁśuddhiḥ samāsātparikīrtitā||82||
Sādhakācāryayoḥ karma kathyamānamataḥ śṛṇu|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे क्रियादीक्षाधिकारो नवमोऽधिकारः॥९॥
Iti śrīmālinīvijayottare tantre kriyādīkṣādhikāro navamo'dhikāraḥ||9||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 8 Top  Sigue leyendo Capítulo 10

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.