Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 7 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 6 - templesEl Mālinīvijayottaratantra continua. Este séptimo capítulo consiste en 36 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 7

अथ सप्तमोऽधिकारः।
Atha Saptamo'dhikāraḥ|

Sin traducir todavía


अथातः सम्प्रवक्ष्यामि मुद्राख्याः शिवशक्तयः।
याभिः संरक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात्॥१॥

Athātaḥ sampravakṣyāmi mudrākhyāḥ śivaśaktayaḥ|
Yābhiḥ saṁrakṣito mantrī mantrasiddhimavāpnuyāt||1||

Sin traducir todavía


त्रिशूलं च तथा पद्मं शक्तिश्चक्रं सवज्रकम्।
दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी॥२॥
महोदया कराला च खट्वाङ्गं सकपालकम्।
हलं पाशाङ्कुशं घण्टा मुद्गरस्त्रिशिखोऽपरः॥३॥
आवाहस्थापनीरोधा द्रव्यदा नतिरेव च।
अमृता योगमुद्रेति विज्ञेया वीरवन्दिते॥४॥

Triśūlaṁ ca tathā padmaṁ śaktiścakraṁ savajrakam|
Daṇḍadaṁṣṭre mahāpretā mahāmudrā khageśvarī||2||
Mahodayā karālā ca khaṭvāṅgaṁ sakapālakam|
Halaṁ pāśāṅkuśaṁ ghaṇṭā mudgarastriśikho'paraḥ||3||
Āvāhasthāpanīrodhā dravyadā natireva ca|
Amṛtā yogamudreti vijñeyā vīravandite||4||

Sin traducir todavía


तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः।
कनिष्ठाङ्गुष्ठकाक्रान्तास्त्रिशूलं परिकीर्तितम्॥५॥

Tarjanīmadhyamānāmā dakṣiṇasya prasāritāḥ|
Kaniṣṭhāṅguṣṭhakākrāntāstriśūlaṁ parikīrtitam||5||

Sin traducir todavía


पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत्।
संमुखौ प्रसृतौ कृत्वा करानन्तरिताङ्गुली॥६॥
प्रसृते मध्यमे लग्ने कौमार्याः शक्तिरिष्यते।
उत्तानवाममुष्टेस्तु दक्ष...॥७॥
... क्षयेन्मुष्टिं चक्रं नाराचं...।
उत्तानवामकस्योर्ध्वं न्यसेद्दक्षमधोमुखम्॥८॥
कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर्मणिबन्धगाः।
वज्रमुद्रेति विख्याता चैन्द्री सन्तोषकारिका॥९॥

Padmākārau karau kṛtvā padmamudrāṁ pradarśayet|
Saṁmukhau prasṛtau kṛtvā karānantaritāṅgulī||6||
Prasṛte madhyame lagne kaumāryāḥ śaktiriṣyate|
Uttānavāmamuṣṭestu dakṣa...||7||
... kṣayenmuṣṭiṁ cakraṁ nārācaṁ...|
Uttānavāmakasyordhvaṁ nyaseddakṣamadhomukham||8||
Kaniṣṭhāṅguṣṭhakau śliṣṭau śeṣāḥ syurmaṇibandhagāḥ|
Vajramudreti vikhyātā caindrī santoṣakārikā||9||

Sin traducir todavía


ऊर्द्ध्वप्रसारितो मुष्टिर्दक्षिणोऽङ्गुष्ठगर्भगः।
दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया॥१०॥

Ūrddhvaprasārito muṣṭirdakṣiṇo'ṅguṣṭhagarbhagaḥ|
Daṇḍamudreti vikhyātā vaivasvatakulapriyā||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 24

वामतो वक्त्रगां कुर्याद्वाममुष्टेः कनिष्ठिकाम्।
दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी॥११॥

Vāmato vaktragāṁ kuryādvāmamuṣṭeḥ kaniṣṭhikām|
Daṁṣṭreyaṁ kīrtitā devi cāmuṇḍākulanandinī||11||

Sin traducir todavía


वामजानुगतं पादं हस्तौ पृष्ठप्रलम्बिनौ।
विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता॥१२॥
सर्वयोगिगणस्येष्टा प्रीता योगीश्वरी मता।
हस्तावधोमुखौ पद्भ्यां हृदयान्तं नयेद्बुधः॥१३॥

Vāmajānugataṁ pādaṁ hastau pṛṣṭhapralambinau|
Vikṛte locane grīvā bhagnā jihvā prasāritā||12||
Sarvayogigaṇasyeṣṭā prītā yogīśvarī matā|
Hastāvadhomukhau padbhyāṁ hṛdayāntaṁ nayedbudhaḥ||13||

Sin traducir todavía


तिर्यग्मुखान्तमुपरि संमुखावूर्ध्वगौ नयेत्।
महामुद्रेति विख्याता देहशोधनकर्मणि॥१४॥
सर्वकर्मकरी चैषा योगिनां योगसिद्धये।
वद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत्॥१५॥
दण्डाकारं तु तं भावं नयेद्यावत्कखत्रयम्।
निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु॥१६॥
एतां बद्ध्वा महावीरः खेगतिं प्रतिपद्यते।
अधोमुखस्य दक्षस्य वाममुत्तानमूर्ध्वतः॥१७॥
अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत्।
तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया॥१८॥
मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत्।
मुद्रा महोदयाख्येयं महोदयकरी नृणाम्॥१९॥

Tiryagmukhāntamupari saṁmukhāvūrdhvagau nayet|
Mahāmudreti vikhyātā dehaśodhanakarmaṇi||14||
Sarvakarmakarī caiṣā yogināṁ yogasiddhaye|
Vaddhvā padmāsanaṁ yogī nābhāvakṣeśvaraṁ nyaset||15||
Daṇḍākāraṁ tu taṁ bhāvaṁ nayedyāvatkakhatrayam|
Nigṛhya tatra tattūrṇaṁ prerayet khatrayeṇa tu||16||
Etāṁ baddhvā mahāvīraḥ khegatiṁ pratipadyate|
Adhomukhasya dakṣasya vāmamuttānamūrdhvataḥ||17||
Anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet|
Tarjanyā tatkaniṣṭhāṁ ca tarjanīṁ ca kaniṣṭhayā||18||
Madhyamānāmikābhyāṁ ca tadaṅguṣṭhaṁ nipīḍayet|
Mudrā mahodayākhyeyaṁ mahodayakarī nṛṇām||19||

Sin traducir todavía


अनामिकाकनिष्ठाभ्यां सृक्वण्यौ प्रविदारयेत्।
जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत्॥२०॥
क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी।
वामस्कन्धगतो वाममुष्टिरुच्छ्रिततर्जनी॥२१॥
खट्वाङ्गाख्या स्मृता मुद्रा कपालमधुना शृणु।
निम्नं पाणितलं दक्षमीषत्सङ्कुचिताङ्गुलि॥२२॥
कपालमिति विज्ञेयमधुना हलमुच्यते।
मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना॥२३॥
वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता।
मुष्ट्या गयोर्दक्षवामयोस्तर्जनीद्वयम्॥२४॥

Anāmikākaniṣṭhābhyāṁ sṛkvaṇyau pravidārayet|
Jihvāṁ ca cālayenmantrī hāhākāraṁ ca kārayet||20||
Kruddhadṛṣṭiḥ karāleyaṁ mudrā duṣṭabhayaṅkarī|
Vāmaskandhagato vāmamuṣṭirucchritatarjanī||21||
Khaṭvāṅgākhyā smṛtā mudrā kapālamadhunā śṛṇu|
Nimnaṁ pāṇitalaṁ dakṣamīṣatsaṅkucitāṅguli||22||
Kapālamiti vijñeyamadhunā halamucyate|
Muṣṭibaddhasya dakṣasya tarjanī vāmamuṣṭinā||23||
Vakratarjaninā grastā halamudreti kīrtitā|
Muṣṭyā gayordakṣavāmayostarjanīdvayam||24||

Sin traducir todavía

al inicio


 Estrofas 25 a 30

वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः।
हले मुष्टिर्यथा वामो दक्षहीनस्तथाङ्कुशः॥२५॥

Vāmāṅguṣṭhāgrasaṁlagnaṁ pāśaḥ prasṛtakuñcitaḥ|
Hale muṣṭiryathā vāmo dakṣahīnastathāṅkuśaḥ||25||

Sin traducir todavía


अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः।
चालयेन्मध्यदेशस्थां घण्टामुद्रा प्रिया मता॥२६॥

Adhomukhasthite vāme dakṣiṇāṁ tarjanīṁ budhaḥ|
Cālayenmadhyadeśasthāṁ ghaṇṭāmudrā priyā matā||26||

Sin traducir todavía


करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुली।
अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपवर्गे॥२७॥
मध्यमे द्वे युते कार्ये कनिष्ठे परुषावधि।
तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते॥२८॥
मुद्गरस्त्रिशिखो ह्येष क्षणादावेशकारकः।
कराभ्यामञ्जलिं कृत्वा अनामामूलपर्वगौ॥२९॥
अङ्गुष्ठौ कल्पयेद्विद्वान्मन्त्रावाहनकर्मणि।
मुष्टी द्वावुन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता॥३०॥

Karāvūrdhvamukhau kāryāvanyonyāntaritāṅgulī|
Anāme madhyapṛṣṭhasthe tarjanyau mūlapavarge||27||
Madhyame dve yute kārye kaniṣṭhe paruṣāvadhi|
Tarjanyau madhyapārśvasthe virale parikalpite||28||
Mudgarastriśikho hyeṣa kṣaṇādāveśakārakaḥ|
Karābhyāmañjaliṁ kṛtvā anāmāmūlaparvagau||29||
Aṅguṣṭhau kalpayedvidvānmantrāvāhanakarmaṇi|
Muṣṭī dvāvunnatāṅguṣṭhau sthāpanī parikīrtitā||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 36

द्वावेव गर्भगाङ्गुष्ठौ विज्ञेया सन्निरोधिनी।
द्रव्यदा तु समाख्याता... त्र संमुखी॥३१॥

Dvāveva garbhagāṅguṣṭhau vijñeyā sannirodhinī|
Dravyadā tu samākhyātā... tra saṁmukhī||31||

Sin traducir todavía


हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली।
नमस्कृतिरियं मुद्रा मन्त्रवन्दनकर्मणि॥३२॥

Hṛdaye saṁmukhau hastau saṁlagnau prasṛtāṅgulī|
Namaskṛtiriyaṁ mudrā mantravandanakarmaṇi||32||

Sin traducir todavía


अन्योन्यान्तरिताः सर्धाः करयोरङ्गुलीः स्थिताः।
कनिष्ठां दक्षिणां वामेऽनामिकाग्रे नियोजयेत्॥३३॥
दक्षिणे च तथा वामां तर्जनीमध्यमे तथा।
अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयममृतप्रभा॥३४॥

Anyonyāntaritāḥ sardhāḥ karayoraṅgulīḥ sthitāḥ|
Kaniṣṭhāṁ dakṣiṇāṁ vāme'nāmikāgre niyojayet||33||
Dakṣiṇe ca tathā vāmāṁ tarjanīmadhyame tathā|
Aṅguṣṭhau madhyamūlasthau mudreyamamṛtaprabhā||34||

Sin traducir todavía


दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम्।
तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि॥३५॥

Dakṣiṇaṁ nābhimūle tu vāmasyopari saṁsthitam|
Tarjanyaṅguṣṭhakau lagnau ucchritau yogakarmaṇi||35||

Sin traducir todavía


एवं मुद्रागणं मन्त्री बध्नीयाद्धृदये बुधः।
सर्वासां वाचकश्चासां ॐ ह्रीं नाम ततो नमः॥३६॥

Evaṁ mudrāgaṇaṁ mantrī badhnīyāddhṛdaye budhaḥ|
Sarvāsāṁ vācakaścāsāṁ oṁ hrīṁ nāma tato namaḥ||36||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारः सप्तमः॥७॥
Iti śrīmālinīvijayottare tantre mudrādhikāraḥ saptamaḥ||7||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 6 Top  Sigue leyendo Capítulo 8

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.