Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 6 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 5 - bankEl Mālinīvijayottaratantra continua. Este sexto capítulo consiste en 29,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 6

अथ षष्ठोऽधिकारः।
Atha Ṣaṣṭho'dhikāraḥ|

Sin traducir todavía


अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः।
क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते॥१॥

Athāsya vastujātasya yathā dehe vyavasthitiḥ|
Kriyate jñānadīkṣāsu tathedānīṁ nigadyate||1||

Sin traducir todavía


पादाधः पञ्चभूतानी व्याप्त्या द्व्यङ्गुलया न्यसेत्।
धरातत्त्वं च गुल्फान्तमवादीनि ततः क्रमात्॥२॥

Pādādhaḥ pañcabhūtānī vyāptyā dvyaṅgulayā nyaset|
Dharātattvaṁ ca gulphāntamavādīni tataḥ kramāt||2||

Sin traducir todavía


तद्वत्तदुपरिष्टात्तु पर्वषट्कावसानकम्।
पुंस्तत्त्वात्कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत्॥३॥

Tadvattadupariṣṭāttu parvaṣaṭkāvasānakam|
Puṁstattvātkalātattvāntaṁ tattvaṣaṭkaṁ vicintayet||3||

Sin traducir todavía


ततो मायादितत्त्वानि चत्वारि सुसमाहितः।
चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत्॥४॥

Tato māyāditattvāni catvāri susamāhitaḥ|
Caturaṅgulayā vyāptyā sakalāntāni bhāvayet||4||

Sin traducir todavía


शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम्।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत्॥५॥

Śivatattvaṁ tataḥ paścāttejorūpamanākulam|
Sarveṣāṁ vyāpakatvena sabāhyābhyantaraṁ smaret||5||

Sin traducir todavía


षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः।
अधुना पञ्चतत्त्वानि यथा देहे तथोच्यते॥६॥

Ṣaṭtriṁśattattvabhedena nyāso'yaṁ samudāhṛtaḥ|
Adhunā pañcatattvāni yathā dehe tathocyate||6||

Sin traducir todavía


नाभेरूर्ध्वं तु यावत्स्यात्पर्वषट्कमनुक्रमात्।
धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना॥७॥

Nābherūrdhvaṁ tu yāvatsyātparvaṣaṭkamanukramāt|
Dharātattvena gulphāntaṁ vyāptaṁ śeṣamihāmbunā||7||

Sin traducir todavía


द्वाविंशतिश्च पर्वाणि तदूर्ध्वं तेजसावृतम्।
तस्माद्द्वादश पर्वाणि वायुव्याप्तिरुदाहृता॥८॥

Dvāviṁśatiśca parvāṇi tadūrdhvaṁ tejasāvṛtam|
Tasmāddvādaśa parvāṇi vāyuvyāptirudāhṛtā||8||

Sin traducir todavía


आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत्।
शक्त्यादिपञ्चखण्डाध्वविधिष्वप्येवमिष्यते॥९॥

Ākāśāntaṁ paraṁ śāntaṁ sarveṣāṁ vyāpakaṁ smaret|
Śaktyādipañcakhaṇḍādhvavidhiṣvapyevamiṣyate||9||

Sin traducir todavía


त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम्।
विद्यातत्त्वमतोर्ध्वं तु शिवतत्त्वं तु पूर्ववत्॥१०॥

Trikhaṇḍe kaṇṭhaparyantamātmatattvamudāhṛtam|
Vidyātattvamatordhvaṁ tu śivatattvaṁ tu pūrvavat||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते।
कालाग्नेर्वीरभद्रान्तं पुरषोडशकं ततः॥११॥
गुल्फान्तं विन्यसेद्ध्यात्वा यथावदनुपूर्वशः।
तस्मादेकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात्॥१२॥

Evaṁ tattvavidhiḥ prokto bhuvanādhvā tathocyate|
Kālāgnervīrabhadrāntaṁ puraṣoḍaśakaṁ tataḥ||11||
Gulphāntaṁ vinyaseddhyātvā yathāvadanupūrvaśaḥ|
Tasmādekāṅgulavyāptyā lakulīśāditaḥ kramāt||12||

Sin traducir todavía


विन्यसेत्तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम्।
ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक्॥१३॥

Vinyasettu dviraṇḍāntaṁ tryaṅgulaṁ chagalāṇḍakam|
Tataḥ pādāṅgulavyāptyā devayogāṣṭakaṁ pṛthak||13||

Sin traducir todavía


ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात्।
चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयन्॥१४॥

Tato'pyardhāṅgulavyāptyā puraṣaṭkamanukramāt|
Catuṣkaṁ tu dvaye'nyasminnekamekatra cintayan||14||

Sin traducir todavía


उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये।
काले प्रत्येकमुद्दिष्टमेकैक तु यथाक्रमम्॥१५॥

Uttarādikramāddvyekabhedo vidyādike traye|
Kāle pratyekamuddiṣṭamekaika tu yathākramam||15||

Sin traducir todavía


मण्डलाधिपतीनां तु व्याप्तिरर्धाङ्गुला मता।
त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि॥१६॥

Maṇḍalādhipatīnāṁ tu vyāptirardhāṅgulā matā|
Tribhāganyūnaparvākhyā tritayasya tathopari||16||

Sin traducir todavía


द्वितीयस्य तु सम्पूर्णा पञ्चकं समुदाहृतम्।
अष्टकं पञ्चकं चान्यदेवमेव विलक्षयेत्॥१७॥

Dvitīyasya tu sampūrṇā pañcakaṁ samudāhṛtam|
Aṣṭakaṁ pañcakaṁ cānyadevameva vilakṣayet||17||

Sin traducir todavía


भुवनाध्वविधावत्र पूर्ववच्चिन्तयेच्छिवम्।
पदानि द्विविधान्यत्र वर्गविद्याविभेदता॥१८॥

Bhuvanādhvavidhāvatra pūrvavaccintayecchivam|
Padāni dvividhānyatra vargavidyāvibhedatā||18||

Sin traducir todavía


तेषां तन्मन्त्रवद्व्याप्तिर्यथेदानीं तथा शृणु।
चतुरङ्गुलमाद्यं तु द्वे चान्यऽष्टाङ्गुले पृथक्॥१९॥

Teṣāṁ tanmantravadvyāptiryathedānīṁ tathā śṛṇu|
Caturaṅgulamādyaṁ tu dve cānya'ṣṭāṅgule pṛthak||19||

Sin traducir todavía


दशाङ्गुलानि त्रीएयस्मादेकं पञ्चदशाङ्गुलम्।
चतुर्भिरधिकैरन्यन्नवमं व्यापकं महत्॥२०॥

Daśāṅgulāni trīeyasmādekaṁ pañcadaśāṅgulam|
Caturbhiradhikairanyannavamaṁ vyāpakaṁ mahat||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 29,5

ऊनविंशतिके भेदे पदानां व्याप्तिरुच्यते।
एकैकं द्व्यङ्गुलं ज्ञेयं ततः पूर्व पदत्रयम्॥२१॥

Ūnaviṁśatike bhede padānāṁ vyāptirucyate|
Ekaikaṁ dvyaṅgulaṁ jñeyaṁ tataḥ pūrva padatrayam||21||

Sin traducir todavía


सप्ताङ्गुलानि चत्वारि दशाङ्गुलमतः परम्।
द्व्यङ्गुलं द्वे पदे चान्ये षडङ्गुलमतः परम्॥२२॥

Saptāṅgulāni catvāri daśāṅgulamataḥ param|
Dvyaṅgulaṁ dve pade cānye ṣaḍaṅgulamataḥ param||22||

Sin traducir todavía


द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक्।
पदद्वयं चतुष्पर्व द्वे पूर्वे द्वे पृथक्ततः॥२३॥

Dvādaśāṅgulamanyacca dve'nye pañcāṅgule pṛthak|
Padadvayaṁ catuṣparva dve pūrve dve pṛthaktataḥ||23||

Sin traducir todavía


व्यापकं पदमन्यच्च... तत्परिकीर्तितम्।
अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु॥२४॥

Vyāpakaṁ padamanyacca... tatparikīrtitam|
Aparo'yaṁ vidhiḥ proktaḥ parāparamataḥ śṛṇu||24||

Sin traducir todavía


पूर्ववत्पृथिवी तत्त्वं विज्ञेयं चतुरङ्गुलम्।
सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत्॥२५॥

Pūrvavatpṛthivī tattvaṁ vijñeyaṁ caturaṅgulam|
Sārdhadvyaṅgulamānāni dhiṣaṇāntāni lakṣayet||25||

Sin traducir todavía


प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत्।
परेऽपि पूर्ववत्पृथ्वी त्र्यङ्गुलान्यपराणि च॥२६॥

Pradhānaṁ tryaṅgulaṁ jñeyaṁ śeṣaṁ pūrvavadādiśet|
Pare'pi pūrvavatpṛthvī tryaṅgulānyaparāṇi ca||26||

Sin traducir todavía


चतुष्पर्व प्रधानं च शेषं पूर्ववदाश्रयेत्।
द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते॥२७॥

Catuṣparva pradhānaṁ ca śeṣaṁ pūrvavadāśrayet|
Dvividho'pi hi varṇānāṁ ṣaḍvidho bheda ucyate||27||

Sin traducir todavía


तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः।
पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः॥२८॥

Tattvamārgavidhānena jñātavyaḥ paramārthataḥ|
Padamantrakalādīnāṁ pūrvasūtrānusārataḥ||28||

Sin traducir todavía


त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना।
इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना॥२९॥
प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा।

Tritayatvaṁ prakurvīta tattvavarṇoktavartmanā|
Itthaṁ bhūtaśarīrasya guruṇā śivamūrtinā||29||
Prakartavyā vidhānena dīkṣā sarvaphalapradā|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः॥६॥
Iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ||6||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 5 Top  Sigue leyendo Capítulo 7

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.