Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 16 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 15 - temple on the hillEl Mālinīvijayottaratantra continua. Este décimosexto capítulo consiste en 68 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 16

अथ षोडशोऽधिकारः।
Atha Ṣoḍaśo'dhikāraḥ|

Sin traducir todavía


अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम्।
महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते॥१॥

Atha garvamayīṁ divyāṁ dhāraṇāṁ dhāraṇottamām|
Mahāgarvakarīṁ vakṣye yogināṁ yogavandite||1||

Sin traducir todavía


षोडशारं स्मरेच्चक्रमात्मदेहमनन्यधीः।
एषोऽहमिति सञ्चिन्त्य स्वकार्यपरिवारितम्॥२॥

Ṣoḍaśāraṁ smareccakramātmadehamananyadhīḥ|
Eṣo'hamiti sañcintya svakāryaparivāritam||2||

Sin traducir todavía


अप्रधृष्यो भवेद्योगी वत्सरत्रितयेन तु।
ममत्वमच्युतं तस्य भवेत्सर्वत्र कुत्रचित्॥३॥

Apradhṛṣyo bhavedyogī vatsaratritayena tu|
Mamatvamacyutaṁ tasya bhavetsarvatra kutracit||3||

Sin traducir todavía


तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन्।
चिन्तयेत्सर्वमेवाहं मयि सर्वमवस्थितम्॥४॥

Tādṛgrūpasya cakrasya nābhiṁ mūrtiṁ svakāṁ smaran|
Cintayetsarvamevāhaṁ mayi sarvamavasthitam||4||

Sin traducir todavía


ततोऽहङ्कारविज्ञानं प्राप्नोतीति किमद्भुतम्।
हृच्चक्रे समनुध्यायन्मत्स्वरूपमतन्द्रितः॥५॥

Tato'haṅkāravijñānaṁ prāpnotīti kimadbhutam|
Hṛccakre samanudhyāyanmatsvarūpamatandritaḥ||5||

Sin traducir todavía


अर्कलोकमवाप्नोति गर्वावरणजं फलम्।
बिम्बादिकं क्रमात्सर्वं चिन्तयन्नीललोहितम्॥६॥

Arkalokamavāpnoti garvāvaraṇajaṁ phalam|
Bimbādikaṁ kramātsarvaṁ cintayannīlalohitam||6||

Sin traducir todavía


तद्भवं सर्वमाप्नोति दशावस्थाप्रचोदितम्।
इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा॥७॥

Tadbhavaṁ sarvamāpnoti daśāvasthāpracoditam|
Iti garvamayī proktā prajāpatiguṇapradā||7||

Sin traducir todavía


उद्यदादित्यबिम्बाभं हृदि पद्ममनुस्मरन्।
धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम्॥८॥

Udyadādityabimbābhaṁ hṛdi padmamanusmaran|
Dharmādibhāvasaṁyuktamaṣṭapatraṁ sakarṇikam||8||

Sin traducir todavía


मासेन स्थिरबुद्धिः स्यात्षड्भिः श्रुतिधरो भवेत्।
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां सम्प्रजायते॥९॥

Māsena sthirabuddhiḥ syātṣaḍbhiḥ śrutidharo bhavet|
Tribhirabdaiḥ svayaṁ kartā śāstrāṇāṁ samprajāyate||9||

Sin traducir todavía


स्वां तत्र चिन्तयेन्मूर्तिं बुद्धितत्त्वं प्रपश्यति।
तदीशज्ञानमाप्नोति ब्रह्माणमनुचिन्तयन्॥१०॥

Svāṁ tatra cintayenmūrtiṁ buddhitattvaṁ prapaśyati|
Tadīśajñānamāpnoti brahmāṇamanucintayan||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

वेदानुद्गिरते सप्त समाधिस्थोऽथवा मुनिः।
सुस्थिरास्ते सदाभ्यासादनधीता अपि स्फुटम्॥११॥

Vedānudgirate sapta samādhistho'thavā muniḥ|
Susthirāste sadābhyāsādanadhītā api sphuṭam||11||

Sin traducir todavía


बिम्बादिकं क्रमात्सर्वं पूर्वोक्तमनुचिन्तयन्।
प्राप्नोति ब्राह्ममैश्वर्यं बुद्ध्यावरणमाश्रितम्॥१२॥

Bimbādikaṁ kramātsarvaṁ pūrvoktamanucintayan|
Prāpnoti brāhmamaiśvaryaṁ buddhyāvaraṇamāśritam||12||

Sin traducir todavía


हृदि बिम्बं रवेर्ध्यायंस्तदन्तः सोममण्डलम्।
एवमभ्यसतस्तस्य षण्मासादुपजायते॥१३॥

Hṛdi bimbaṁ raverdhyāyaṁstadantaḥ somamaṇḍalam|
Evamabhyasatastasya ṣaṇmāsādupajāyate||13||

Sin traducir todavía


दिव्यचक्षुरजायासात्सिद्धिः स्याद्वत्सरत्रयात्।
स्वदेहं चिन्तयंस्तत्र गुणज्ञानमवाप्स्यति॥१४॥

Divyacakṣurajāyāsātsiddhiḥ syādvatsaratrayāt|
Svadehaṁ cintayaṁstatra guṇajñānamavāpsyati||14||

Sin traducir todavía


लिङ्गाकारं स्मरन्दीप्तं तदीशत्वमवाप्नुयात्।
बिम्बादि पूर्ववद्ध्यायन्दशकं दशकात्मकम्॥१५॥

Liṅgākāraṁ smarandīptaṁ tadīśatvamavāpnuyāt|
Bimbādi pūrvavaddhyāyandaśakaṁ daśakātmakam||15||

Sin traducir todavía


फलमाप्नोत्यसन्देहाद्गुणावरणसंस्थितम्।
चतुर्विंशत्यमी प्रोक्ताः प्रत्येकं दशपञ्चधा॥१६॥

Phalamāpnotyasandehādguṇāvaraṇasaṁsthitam|
Caturviṁśatyamī proktāḥ pratyekaṁ daśapañcadhā||16||

Sin traducir todavía


धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः।
त्रयोदशात्मके भेदे षडन्याः संस्थिता यथा॥१७॥

Dhāraṇāḥ kṣmāditattvānāṁ samāsādyogināṁ hitāḥ|
Trayodaśātmake bhede ṣaḍanyāḥ saṁsthitā yathā||17||

Sin traducir todavía


योगिनामनुवर्ण्यन्ते तथा योगप्रसिद्धये।
देहं मुक्त्वा स्वरूपेण नान्यत् किञ्चिदिति स्मरेत्॥१८॥

Yogināmanuvarṇyante tathā yogaprasiddhaye|
Dehaṁ muktvā svarūpeṇa nānyat kiñciditi smaret||18||

Sin traducir todavía


सितपद्मासनासीनं मण्डलत्रितयोपरि।
एवमत्र स्थिरीभूते मासमात्रेण योगवित्॥१९॥

Sitapadmāsanāsīnaṁ maṇḍalatritayopari|
Evamatra sthirībhūte māsamātreṇa yogavit||19||

Sin traducir todavía


सर्वव्याधिविनिर्मुक्तो भवतीति किमद्भुतम्।
षण्मासादस्य विज्ञानं जायते पृथिवीतले॥२०॥

Sarvavyādhivinirmukto bhavatīti kimadbhutam|
Ṣaṇmāsādasya vijñānaṁ jāyate pṛthivītale||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

अब्दाज्जरादिनिर्मुक्तस्त्रिभिः पुंस्तत्त्वदृग्भवेत्।
हृदधः पङ्कजेऽत्रैव द्वादशार्धाङ्गुलाः तनुम्॥२१॥

Abdājjarādinirmuktastribhiḥ puṁstattvadṛgbhavet|
Hṛdadhaḥ paṅkaje'traiva dvādaśārdhāṅgulāḥ tanum||21||

Sin traducir todavía


हृदन्ते भावयेत्स्वान्यां षण्मासान्मृत्युजिद्भवेत्।
त्रिभिरब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम्॥२२॥

Hṛdante bhāvayetsvānyāṁ ṣaṇmāsānmṛtyujidbhavet|
Tribhirabdaiḥ samāpnoti puṁstattveśvaratulyatām||22||

Sin traducir todavía


बिम्बादौ पूर्ववत्सर्वं तत्र सञ्चिन्तिते सति।
फलमाप्नोत्यसन्देहात्पुरुषावरणस्थितम्॥२३॥

Bimbādau pūrvavatsarvaṁ tatra sañcintite sati|
Phalamāpnotyasandehātpuruṣāvaraṇasthitam||23||

Sin traducir todavía


एतद्वेदान्तविज्ञानं समासादुपवर्णितम्।
कपिलस्य पुरा प्रोक्तमेतद्विस्तरशो मया॥२४॥

Etadvedāntavijñānaṁ samāsādupavarṇitam|
Kapilasya purā proktametadvistaraśo mayā||24||

Sin traducir todavía


शरत्सन्ध्याभ्रसङ्घाभं स्वदेहमनुचिन्तयन्।
वीतरागत्वमाप्नोति षड्भिर्मासैर्न संशयः॥२५॥

Śaratsandhyābhrasaṅghābhaṁ svadehamanucintayan|
Vītarāgatvamāpnoti ṣaḍbhirmāsairna saṁśayaḥ||25||

Sin traducir todavía


जरामरणनिर्मुक्तो वर्षेणैवोपजायते।
त्र्यब्दाज्ज्ञानमवाप्नोति रागावरणजं महत्॥२६॥

Jarāmaraṇanirmukto varṣeṇaivopajāyate|
Tryabdājjñānamavāpnoti rāgāvaraṇajaṁ mahat||26||

Sin traducir todavía


रक्तं सञ्चिन्तयेद्देहं सम्पूर्णाभ्रोपरिस्थितम्।
मासषट्कमनुद्विग्नो वीतरागत्वसिद्धये॥२७॥

Raktaṁ sañcintayeddehaṁ sampūrṇābhroparisthitam|
Māsaṣaṭkamanudvigno vītarāgatvasiddhaye||27||

Sin traducir todavía


स्मरन्संवत्सरे सम्यङ्मृत्युना न प्रपीड्यते।
त्रिभिरब्दैर्जितद्वन्द्वो रागे च समतां व्रजेत्॥२८॥

Smaransaṁvatsare samyaṅmṛtyunā na prapīḍyate|
Tribhirabdairjitadvandvo rāge ca samatāṁ vrajet||28||

Sin traducir todavía


रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि।
ध्यायन्फलमवाप्नोति पूर्वोक्तमखिलं क्रमात्॥२९॥

Raktapadmasthitaṁ raktaṁ pañcaparvaṁ hṛdāvadhi|
Dhyāyanphalamavāpnoti pūrvoktamakhilaṁ kramāt||29||

Sin traducir todavía


बिम्बादि चात्र पूर्वोक्तमनुचिन्तयतो मुहुः।
फलं भवति निःशेषं रञ्जकावृतिसम्भवम्॥३०॥

Bimbādi cātra pūrvoktamanucintayato muhuḥ|
Phalaṁ bhavati niḥśeṣaṁ rañjakāvṛtisambhavam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

हृदि पद्मं सितं ध्यायेद्द्व्यष्टपत्रं सकेसरम्।
सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम्॥३१॥

Hṛdi padmaṁ sitaṁ dhyāyeddvyaṣṭapatraṁ sakesaram|
Sarvāmṛtamayaṁ divyaṁ candrakalpitakarṇikam||31||

Sin traducir todavía


निश्चलं तत्र संयम्य चेतो निद्रान्तमात्मनः।
ततो यत्पश्यते स्वप्ने तथ्यं तत्तस्य जायते॥३२॥

Niścalaṁ tatra saṁyamya ceto nidrāntamātmanaḥ|
Tato yatpaśyate svapne tathyaṁ tattasya jāyate||32||

Sin traducir todavía


एवमभ्यसतस्तस्य तद्धि पद्मोदितं फलम्।
सर्वं प्रजायते तस्य तत्कालक्रमयोगतः॥३३॥

Evamabhyasatastasya taddhi padmoditaṁ phalam|
Sarvaṁ prajāyate tasya tatkālakramayogataḥ||33||

Sin traducir todavía


चतुरङ्गुलदेहादि सर्वत्रैवं विचिन्तयन्।
पूर्ववत्सर्वमाप्नोति विद्यातत्त्वसमुद्भवम्॥३४॥

Caturaṅguladehādi sarvatraivaṁ vicintayan|
Pūrvavatsarvamāpnoti vidyātattvasamudbhavam||34||

Sin traducir todavía


हृदयादेकमेकं तु व्यतिक्रम्यार्धमङ्गुलम्।
पृथक्चक्रत्रयं ध्यायेद्रक्तनीलसितं क्रमात्॥३५॥

Hṛdayādekamekaṁ tu vyatikramyārdhamaṅgulam|
Pṛthakcakratrayaṁ dhyāyedraktanīlasitaṁ kramāt||35||

Sin traducir todavía


तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम्।
बिम्बादिकं च यत्प्रोक्तं तत्त्वत्रयमिदं महत्॥३६॥

Tatratyadvyekaparvaṁ tu puruṣaṁ tatsamadyutim|
Bimbādikaṁ ca yatproktaṁ tattvatrayamidaṁ mahat||36||

Sin traducir todavía


त्रयोदशात्मकं भेदमेतदन्तं विदुर्बुधाः।
एकादशप्रभेदेन तत्त्वद्वयमथोच्यते॥३७॥

Trayodaśātmakaṁ bhedametadantaṁ vidurbudhāḥ|
Ekādaśaprabhedena tattvadvayamathocyate||37||

Sin traducir todavía


कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम्।
ध्यायेत्स्वरूपमात्मीयं दीप्तनेत्रोपलब्धवत्॥३८॥

Kaṇṭhakūpāvadhau cakre pañcāre nābhisaṁsthitam|
Dhyāyetsvarūpamātmīyaṁ dīptanetropalabdhavat||38||

Sin traducir todavía


क्षित्यादिकालतत्त्वान्ते यद्वस्तु स्थितमध्वनि।
सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते॥३९॥

Kṣityādikālatattvānte yadvastu sthitamadhvani|
Sarvaṁ prasādhya yogīndro na kālenābhibhūyate||39||

Sin traducir todavía


बिम्बादिकेऽपि तत्रस्थे योगिनामनुचिन्तिते।
भवतीति किमाश्चर्यमनायासेन तत्फलम्॥४०॥

Bimbādike'pi tatrasthe yogināmanucintite|
Bhavatīti kimāścaryamanāyāsena tatphalam||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

कण्ठाकाशे स्थिरं चेतः कुर्वन्योगी दिने दिने।
मायोत्थं फलमाप्नोति बिम्बादावपि तत्रगे॥४१॥

Kaṇṭhākāśe sthiraṁ cetaḥ kurvanyogī dine dine|
Māyotthaṁ phalamāpnoti bimbādāvapi tatrage||41||

Sin traducir todavía


कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत्।
चिन्तयन्न पुनर्याति मायादेर्वशवर्तिताम्॥४२॥

Kaṇṭhakūpavidhānābhaṁ rāhugrastendubimbavat|
Cintayanna punaryāti māyādervaśavartitām||42||

Sin traducir todavía


तदेव तत्र स्वर्भानुमुक्तवत्परिचिन्तयन्।
तेजोदेहादिकं चापि प्राप्नोति परमेशताम्॥४३॥

Tadeva tatra svarbhānumuktavatparicintayan|
Tejodehādikaṁ cāpi prāpnoti parameśatām||43||

Sin traducir todavía


मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत्।
समस्तमन्त्रचक्रस्य रूपं यत्सामुदायिकम्॥४४॥

Madhyandinakarākāraṁ lambakasthaṁ vicintayet|
Samastamantracakrasya rūpaṁ yatsāmudāyikam||44||

Sin traducir todavía


ततः कालक्रमाद्योगी मन्त्रत्वमधिगच्छति।
अनुषङ्गफलं चात्र पूर्वोक्तं सर्वमिष्यते॥४५॥

Tataḥ kālakramādyogī mantratvamadhigacchati|
Anuṣaṅgaphalaṁ cātra pūrvoktaṁ sarvamiṣyate||45||

Sin traducir todavía


मूर्ति तत्रैव सञ्चिन्त्य मन्त्रेशत्वमवाप्नुयात्।
तदधो दीपकं तेजो ध्यात्वा तत्पतितां व्रजेत्॥४६॥

Mūrti tatraiva sañcintya mantreśatvamavāpnuyāt|
Tadadho dīpakaṁ tejo dhyātvā tatpatitāṁ vrajet||46||

Sin traducir todavía


सबाह्याभ्यन्तरं तस्मादधोर्ध्वं व्यापि च स्मरन्।
तेजो मन्त्रेश्वरेशानपदान्न च्यवते नरः॥४७॥

Sabāhyābhyantaraṁ tasmādadhordhvaṁ vyāpi ca smaran|
Tejo mantreśvareśānapadānna cyavate naraḥ||47||

Sin traducir todavía


बद्ध्वा पद्मासनं योगी पराबीजमनुस्मरन्।
भ्रुवोर्मध्ये न्यसेच्चित्तं तद्बहिः किञ्चिदग्रतः॥४८॥

Baddhvā padmāsanaṁ yogī parābījamanusmaran|
Bhruvormadhye nyaseccittaṁ tadbahiḥ kiñcidagrataḥ||48||

Sin traducir todavía


निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते।
पश्यते पुरुषं तत्र द्वादशाङ्गुलमायतम्॥४९॥

Nimīlitākṣo hṛṣṭātmā śabdālokavivarjite|
Paśyate puruṣaṁ tatra dvādaśāṅgulamāyatam||49||

Sin traducir todavía


तत्र चेतः स्थिरं कुर्यात्ततो मासत्रयोपरि।
सर्वावयवसम्पूर्णं तेजोरूपमचञ्चलम्॥५०॥

Tatra cetaḥ sthiraṁ kuryāttato māsatrayopari|
Sarvāvayavasampūrṇaṁ tejorūpamacañcalam||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

प्रसन्नमिन्दुसङ्काशं पश्यति दिव्यचक्षुषा।
तं दृष्ट्वा पुरुषं दिव्यं कालज्ञानं प्रवर्तते॥५१॥

Prasannamindusaṅkāśaṁ paśyati divyacakṣuṣā|
Taṁ dṛṣṭvā puruṣaṁ divyaṁ kālajñānaṁ pravartate||51||

Sin traducir todavía


अंशिरस्के भवेन्मृत्युः षण्मासाभ्यन्तरेण तु।
वञ्चनं तत्र कुर्वीत यत्नात्कालस्य योगवित्॥५२॥

Aṁśiraske bhavenmṛtyuḥ ṣaṇmāsābhyantareṇa tu|
Vañcanaṁ tatra kurvīta yatnātkālasya yogavit||52||

Sin traducir todavía


ब्रह्मरन्ध्रोपरि ध्यायेच्चन्द्रबिम्बमकल्मषम्।
स्रवन्तममृतं दिव्यं स्वदेहापूरकं बहु॥५३॥

Brahmarandhropari dhyāyeccandrabimbamakalmaṣam|
Sravantamamṛtaṁ divyaṁ svadehāpūrakaṁ bahu||53||

Sin traducir todavía


तेनापूरितमात्मानं चेतोनालानुसर्पिणा।
सबाह्याभ्यन्तरं ध्यायन्दशाहान्मृत्युजिद्भवेत्॥५४॥

Tenāpūritamātmānaṁ cetonālānusarpiṇā|
Sabāhyābhyantaraṁ dhyāyandaśāhānmṛtyujidbhavet||54||

Sin traducir todavía


महाव्याधिविनाशेऽपि योगमेनं समभ्यसेत्।
प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गाङ्गमनुस्मरन्॥५५॥

Mahāvyādhivināśe'pi yogamenaṁ samabhyaset|
Pratyaṅgavyādhināśāya pratyaṅgāṅgamanusmaran||55||

Sin traducir todavía


धूमवर्णं यदा पश्येन्महाव्याधिस्तदा भवेत्।
कृष्णे कुष्ठमवाप्नोति नीले शीतलिकाभयम्॥५६॥

Dhūmavarṇaṁ yadā paśyenmahāvyādhistadā bhavet|
Kṛṣṇe kuṣṭhamavāpnoti nīle śītalikābhayam||56||

Sin traducir todavía


हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम्।
यद्यदङ्गं न पश्येत तत्र तद्व्याधिमादिशेत्॥५७॥

Hīnacakṣuṣi tadrogaṁ nāsāhīne tadātmakam|
Yadyadaṅgaṁ na paśyeta tatra tadvyādhimādiśet||57||

Sin traducir todavía


आत्मनो वा परेषां वा योगी योगपथे स्थितः।
वर्षैस्तु पञ्चभिः सर्वं विद्यातत्त्वान्तमीश्वरि॥५८॥

Ātmano vā pareṣāṁ vā yogī yogapathe sthitaḥ|
Varṣaistu pañcabhiḥ sarvaṁ vidyātattvāntamīśvari||58||

Sin traducir todavía


वेत्ति भुङ्क्ते च सततं न च तस्मात्प्रहीयते।
तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि॥५९॥

Vetti bhuṅkte ca satataṁ na ca tasmātprahīyate|
Tatrasthe tejasi dhyāte sarvadehavisarpiṇi||59||

Sin traducir todavía


पूर्वोक्तं सर्वमाप्नोति तत्कालक्रमयोगतः।
अथोर्ध्वव्यापिनि ध्याने तत्र तस्मादखण्डितः॥६०॥

Pūrvoktaṁ sarvamāpnoti tatkālakramayogataḥ|
Athordhvavyāpini dhyāne tatra tasmādakhaṇḍitaḥ||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 68

सर्वं मन्त्रेश्वरेशत्वान्न भूयोऽपि निवर्तते।
एवं ललाटदेशेऽपि महादीप्तमनुस्मरन्॥६१॥

Sarvaṁ mantreśvareśatvānna bhūyo'pi nivartate|
Evaṁ lalāṭadeśe'pi mahādīptamanusmaran||61||

Sin traducir todavía


प्रपश्यत्यचिरादेव वर्णाष्टकयुतं क्रमात्।
इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति॥६२॥

Prapaśyatyacirādeva varṇāṣṭakayutaṁ kramāt|
Indranīlapratīkāśaṁ śikhikaṇṭhasamadyuti||62||

Sin traducir todavía


राजावर्तनिभं चान्यत्तथा वैदूर्यसन्निभम्।
पुष्परागनिभं चान्यत्प्रवालकसमद्युति॥६३॥

Rājāvartanibhaṁ cānyattathā vaidūryasannibham|
Puṣparāganibhaṁ cānyatpravālakasamadyuti||63||

Sin traducir todavía


पद्मरागप्रतीकाशमन्यच्चन्द्रसमद्युति।
तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते॥६४॥

Padmarāgapratīkāśamanyaccandrasamadyuti|
Tāṁ dṛṣṭvā paramāṁ jyotsnāṁ divyajñānaṁ pravartate||64||

Sin traducir todavía


विहारपादचारादि ततः सर्वं प्रवर्तते।
अधोर्ध्वं व्यापिनि ध्याते न तस्माच्च्यवते पदात्॥६५॥

Vihārapādacārādi tataḥ sarvaṁ pravartate|
Adhordhvaṁ vyāpini dhyāte na tasmāccyavate padāt||65||

Sin traducir todavía


इत्येतत्सर्वमाख्यातं लक्ष्यभेदव्यवस्थितम्।
अधुना चित्तभेदोऽपि समासादुपदिश्यते॥६६॥

Ityetatsarvamākhyātaṁ lakṣyabhedavyavasthitam|
Adhunā cittabhedo'pi samāsādupadiśyate||66||

Sin traducir todavía


पिशाचानन्तपर्यन्तगुणाष्टकसमीहया।
तत्तद्रूपगुणं कुर्यात्सम्यगीशे स्थिरं मनः॥६७॥

Piśācānantaparyantaguṇāṣṭakasamīhayā|
Tattadrūpaguṇaṁ kuryātsamyagīśe sthiraṁ manaḥ||67||

Sin traducir todavía


इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक्।
यथोपासा तथाख्याता योगिनां योगसिद्धये॥६८॥

Itīśvarapadāntasya mārgasyāsya pṛthak pṛthak|
Yathopāsā tathākhyātā yogināṁ yogasiddhaye||68||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे धरणाधिकारः षोडशः॥१६॥
Iti śrīmālinīvijayottare tantre dharaṇādhikāraḥ ṣoḍaśaḥ||16||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 15 Top  Sigue leyendo Capítulo 17

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.