Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 12 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 11 - Taj MahalEl Mālinīvijayottaratantra continua. Este duodécimo capítulo consiste en 42 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 12

अथ द्वादशोऽधिकारः।
Atha Dvādaśo'dhikāraḥ|

Sin traducir todavía


अथैतां देवदेअस्य श्रुत्वा वाचमतिस्फुटाम्।
प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी॥१॥

Athaitāṁ devadeasya śrutvā vācamatisphuṭām|
Praharṣotphullanayanā jagadānandakāriṇī||1||

Sin traducir todavía


सन्तोषामृतसन्तृप्ता देवी देवगणार्चिता।
प्रणम्यान्धकहन्तारं पुनराहेति भारतीम्॥२॥

Santoṣāmṛtasantṛptā devī devagaṇārcitā|
Praṇamyāndhakahantāraṁ punarāheti bhāratīm||2||

Sin traducir todavía


पूर्वमेव त्वया प्रोक्तं योगी योगं समभ्यसेत्।
तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक॥३॥

Pūrvameva tvayā proktaṁ yogī yogaṁ samabhyaset|
Tasyābhyāsaḥ kathaṁ kāryaḥ kathyatāṁ tripurāntaka||3||

Sin traducir todavía


एवमुक्तो जगद्धात्र्या भैरवो भयनाशनः।
प्राह प्रसन्नगम्भीरां गिरमेतामुदारधीः॥४॥

Evamukto jagaddhātryā bhairavo bhayanāśanaḥ|
Prāha prasannagambhīrāṁ girametāmudāradhīḥ||4||

Sin traducir todavía


योगाभ्यासविधिं देवि कथ्यमानं मया शृणु।
स्थिरीभूतेन येनेह योगी सिद्धिमवाप्स्यति॥५॥

Yogābhyāsavidhiṁ devi kathyamānaṁ mayā śṛṇu|
Sthirībhūtena yeneha yogī siddhimavāpsyati||5||

Sin traducir todavía


गुहायां भूगृहे वापि निःशब्दे सुमनोरमे।
सर्वाबाधाविनिर्मुक्ते योगी योगं समभ्यसेत्॥६॥

Guhāyāṁ bhūgṛhe vāpi niḥśabde sumanorame|
Sarvābādhāvinirmukte yogī yogaṁ samabhyaset||6||

Sin traducir todavía


जितासनो जितमना जितप्राणो जितेन्द्रियः।
जितमिद्रो जितक्रोधो जितोद्वेगो गतव्यथः॥७॥

Jitāsano jitamanā jitaprāṇo jitendriyaḥ|
Jitamidro jitakrodho jitodvego gatavyathaḥ||7||

Sin traducir todavía


लक्ष्यभेदेन वा सर्वमथवा चित्तभेदतः।
धरादिशक्तिपर्यन्तं योगीशस्तु प्रसाधयेत्॥८॥

Lakṣyabhedena vā sarvamathavā cittabhedataḥ|
Dharādiśaktiparyantaṁ yogīśastu prasādhayet||8||

Sin traducir todavía


व्योमविग्रहविन्द्वर्णभुवनध्वनिभेदतः।
लक्ष्यभेदः स्मृतः षोढा यथावदुपदिश्यते॥९॥

Vyomavigrahavindvarṇabhuvanadhvanibhedataḥ|
Lakṣyabhedaḥ smṛtaḥ ṣoḍhā yathāvadupadiśyate||9||

Sin traducir todavía


बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च।
त्रिविधं कीर्तितं व्योम दशधा विन्दुरिष्यते॥१०॥

Bāhyābhyantarabhedena samuccayakṛtena ca|
Trividhaṁ kīrtitaṁ vyoma daśadhā vinduriṣyate||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

कदम्बगोलकाकारः स्फुरत्तारकसन्निभः।
शुक्लादिभेदभेदेन एकोऽपि दशधा मतः॥११॥

Kadambagolakākāraḥ sphurattārakasannibhaḥ|
Śuklādibhedabhedena eko'pi daśadhā mataḥ||11||

Sin traducir todavía


चिञ्चिनीचीरवाकादिप्रभेदाद्दशधा ध्वनिः।
विग्रहः स्वाणुभेदाच्च द्विधा भिन्नोप्यनेकधा॥१२॥

Ciñcinīcīravākādiprabhedāddaśadhā dhvaniḥ|
Vigrahaḥ svāṇubhedācca dvidhā bhinnopyanekadhā||12||

Sin traducir todavía


भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका।
एकस्मिन्नपि साध्ये वै लक्षेदत्रानुषङ्गतः॥१३॥

Bhuvanānāṁ na saṅkhyāsti varṇānāṁ sā śatārdhikā|
Ekasminnapi sādhye vai lakṣedatrānuṣaṅgataḥ||13||

Sin traducir todavía


अन्यान्यपि फलानि स्युर्लक्ष्यभेदः स उच्यते।
एकमेव फलं यत्र चित्तभेदस्त्वसौ मतः॥१४॥

Anyānyapi phalāni syurlakṣyabhedaḥ sa ucyate|
Ekameva phalaṁ yatra cittabhedastvasau mataḥ||14||

Sin traducir todavía


होमदीक्षाविशुद्धात्मा समावेशोपदेशवान्।
यं सिषाधयिषुर्योगमादावेव समाचरेत्॥१५॥

Homadīkṣāviśuddhātmā samāveśopadeśavān|
Yaṁ siṣādhayiṣuryogamādāveva samācaret||15||

Sin traducir todavía


हस्तयोस्तु पराबीजं न्यस्य शक्तिमनुस्मरेत्।
महामुद्राप्रयोगेन विपरीतविधौ बुधः॥१६॥

Hastayostu parābījaṁ nyasya śaktimanusmaret|
Mahāmudrāprayogena viparītavidhau budhaḥ||16||

Sin traducir todavía


ज्वलद्वह्निप्रतीकाशं पादाग्रान्मस्तकान्तिकम्।
नमस्कारं ततः पश्चाद्बद्धा हृदि धृतानिलः॥१७॥

Jvaladvahnipratīkāśaṁ pādāgrānmastakāntikam|
Namaskāraṁ tataḥ paścādbaddhā hṛdi dhṛtānilaḥ||17||

Sin traducir todavía


स्वरूपेण पराबीजमतिदीप्तमनुस्मरेत्।
तस्य मात्रात्रयं ध्यायेत्कखत्रयविनिर्गतम्॥१८॥

Svarūpeṇa parābījamatidīptamanusmaret|
Tasya mātrātrayaṁ dhyāyetkakhatrayavinirgatam||18||

Sin traducir todavía


ततस्तालशताद्योगी समावेशमवाप्नुयात्।
ब्रह्मघ्नोऽपि हि सप्ताहात्प्रतिवासरमभ्यसेत्॥१९॥

Tatastālaśatādyogī samāveśamavāpnuyāt|
Brahmaghno'pi hi saptāhātprativāsaramabhyaset||19||

Sin traducir todavía


एवमाविष्टदेहस्तु यथोक्तं विधिमाचरेत्।
यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः॥२०॥

Evamāviṣṭadehastu yathoktaṁ vidhimācaret|
Yaḥ punarguruṇaivādau kṛtāveśavidhikramaḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

स वासनानुभावेन भूमिकाजयमारभेत्।
गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम्॥२१॥

Sa vāsanānubhāvena bhūmikājayamārabhet|
Gaṇanāthaṁ namaskṛtya saṁsmṛtya trigurukramam||21||

Sin traducir todavía


सम्यगाविष्टदेहः स्यादिति ध्यायेदनन्यधीः।
स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम्॥२२॥

Samyagāviṣṭadehaḥ syāditi dhyāyedananyadhīḥ|
Svadehaṁ hemasaṅkāśaṁ turyāśraṁ vajralāñchitam||22||

Sin traducir todavía


ततो गुरुत्वमायाति सप्तविंशतिभिर्दिनैः।
दिवसात्सप्तमादूर्ध्वं जडता चास्य जायते॥२३॥

Tato gurutvamāyāti saptaviṁśatibhirdinaiḥ|
Divasātsaptamādūrdhvaṁ jaḍatā cāsya jāyate||23||

Sin traducir todavía


षड्भिर्मासैर्जितव्याधिर्द्रुतहेमनिभो भवेत्।
वज्रदेहस्त्रिभिश्चाब्दैर्नवनागपराक्रमः॥२४॥

Ṣaḍbhirmāsairjitavyādhirdrutahemanibho bhavet|
Vajradehastribhiścābdairnavanāgaparākramaḥ||24||

Sin traducir todavía


एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता।
आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके॥२५॥

Eṣā te pārthivī śuddhā dhāraṇā parikīrtitā|
Ādyā pūrvodite devi bhede pañcadaśātmake||25||

Sin traducir todavía


सव्यापारं स्मरेद्देहं दुर्तहेमसमप्रभम्।
उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते॥२६॥

Savyāpāraṁ smareddehaṁ durtahemasamaprabham|
Upaviṣṭaṁ ca turyāśre maṇḍale vajrabhūṣite||26||

Sin traducir todavía


सप्ताहाद्गुरुतामेति मासाद्व्याधिविवर्जितः।
षड्भिर्मासैर्धरान्तःस्थं सर्वं जानाति तत्त्वतः॥२७॥

Saptāhādgurutāmeti māsādvyādhivivarjitaḥ|
Ṣaḍbhirmāsairdharāntaḥsthaṁ sarvaṁ jānāti tattvataḥ||27||

Sin traducir todavía


त्रिभिरब्दैर्महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम्।
द्वितीयः कथितो भेदस्तृतीयमधुना शृणु॥२८॥

Tribhirabdairmahīṁ bhuṅkte saptāmbhonidhimekhalām|
Dvitīyaḥ kathito bhedastṛtīyamadhunā śṛṇu||28||

Sin traducir todavía


तद्वदेव स्मरेद्देहं किन्तु व्यापारवर्जितम्।
पूर्वोक्तं फलमाप्नोति तद्वत्पातालसंयुतम्॥२९॥

Tadvadeva smareddehaṁ kintu vyāpāravarjitam|
Pūrvoktaṁ phalamāpnoti tadvatpātālasaṁyutam||29||

Sin traducir todavía


चतुर्थे हृद्गतं ध्यायेद्द्वादशाङ्गुलमायतम्।
पूर्ववर्णस्वरूपेण सव्याअपारमतन्द्रितः॥३०॥

Caturthe hṛdgataṁ dhyāyeddvādaśāṅgulamāyatam|
Pūrvavarṇasvarūpeṇa savyāapāramatandritaḥ||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर्भवेत्।
तदेव स्थिरमाप्नोति निर्व्यापारे तु पञ्चमे॥३१॥

Prāpya pūrvoditaṁ sarvaṁ pātālādhipatirbhavet|
Tadeva sthiramāpnoti nirvyāpāre tu pañcame||31||

Sin traducir todavía


स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णं घनावृतम्।
निस्तरङ्गं स्मरेत्तद्वत्सप्तमेऽपि विचक्षणः॥३२॥

Sphuratsūryanibhaṁ pītaṁ ṣaṣṭhe kṛṣṇaṁ ghanāvṛtam|
Nistaraṅgaṁ smarettadvatsaptame'pi vicakṣaṇaḥ||32||

Sin traducir todavía


द्वयेऽप्यत्र स्थिरीभूते भुर्भुवःस्वरिति त्रयम्।
वेत्ति भुङ्क्ते च लोकानां पुरोक्तैरेव वत्सरैः॥३३॥

Dvaye'pyatra sthirībhūte bhurbhuvaḥsvariti trayam|
Vetti bhuṅkte ca lokānāṁ puroktaireva vatsaraiḥ||33||

Sin traducir todavía


सकलं हृदयान्तस्थमात्मानं कनकप्रभम्।
स्वप्रभाद्योतिताशेषदेहान्तमनुचिन्तयेत्॥३४॥

Sakalaṁ hṛdayāntasthamātmānaṁ kanakaprabham|
Svaprabhādyotitāśeṣadehāntamanucintayet||34||

Sin traducir todavía


सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत्।
वेत्ति भुङ्क्ते स्थिरीभूते भेदेऽस्मिन्नवमे बुधः॥३५॥

Savyāpārādibhedena saptalokīṁ tu pūrvavat|
Vetti bhuṅkte sthirībhūte bhede'sminnavame budhaḥ||35||

Sin traducir todavía


रविबिम्बनिभं पीतं पूर्ववद्द्वितयं स्मरेत्।
ब्रह्मलोकमवाप्नोति पूर्वोक्तेनैव वर्त्मना॥३६॥

Ravibimbanibhaṁ pītaṁ pūrvavaddvitayaṁ smaret|
Brahmalokamavāpnoti pūrvoktenaiva vartmanā||36||

Sin traducir todavía


अधः प्रकाशितं पीतं द्विरूपं पूर्ववन्महत्।
चिन्तयेन्मत्समो भूत्वा मल्लोकमनुगच्छति॥३७॥

Adhaḥ prakāśitaṁ pītaṁ dvirūpaṁ pūrvavanmahat|
Cintayenmatsamo bhūtvā mallokamanugacchati||37||

Sin traducir todavía


सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम्।
चिन्तयेच्छतरुद्राणामधिपत्वमवाप्नुयात्॥३८॥

Sabāhyābhyantaraṁ pītaṁ tejaḥ sarvaprakāśakam|
Cintayecchatarudrāṇāmadhipatvamavāpnuyāt||38||

Sin traducir todavía


इत्येवं पृथिवीतत्त्वमभ्यस्यं दशपञ्चधा।
योगिभिर्योगसिद्ध्यर्थं तत्फलानां बुभुक्षया॥३९॥

Ityevaṁ pṛthivītattvamabhyasyaṁ daśapañcadhā|
Yogibhiryogasiddhyarthaṁ tatphalānāṁ bubhukṣayā||39||

Sin traducir todavía


योग्यतावशसञ्जाता यस्य यत्रैव वासना।
स तत्रैव नियोक्तत्र्यो दीक्षाकाले विचक्षणैः॥४०॥

Yogyatāvaśasañjātā yasya yatraiva vāsanā|
Sa tatraiva niyoktatryo dīkṣākāle vicakṣaṇaiḥ||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 42

यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते।
तत्फलं सर्वमासाद्य शिवयुक्तोऽपवृज्यते॥४१॥

Yo yatra yojitastattve sa tasmānna nivartate|
Tatphalaṁ sarvamāsādya śivayukto'pavṛjyate||41||

Sin traducir todavía


अयुक्तोऽप्यूर्ध्वसंशुद्धिसम्प्राप्तभुवनेशतः।
शुद्धाच्छिवत्वमायाति दग्धसंसारबन्धनः॥४२॥

Ayukto'pyūrdhvasaṁśuddhisamprāptabhuvaneśataḥ|
Śuddhācchivatvamāyāti dagdhasaṁsārabandhanaḥ||42||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः॥१२॥
Iti śrīmālinīvijayottare tantre prathamadhāraṇādhikāro dvādaśaḥ||12||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 11 Top  Sigue leyendo Capítulo 13

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.