Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 22 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 21 - temple on the hillEl Mālinīvijayottaratantra continua. Este vigésimo segundo capítulo consiste en 34 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 22

अथ द्वाविंशतितमोऽधिकारः।
Atha Dvāviṁśatitamo'dhikāraḥ|

Sin traducir todavía


अथान्यत्परमं गुह्यं कथयामि तव प्रिये।
यन्न कस्यचिदाख्यातं योगामृतमनुत्तमम्॥१॥

Athānyatparamaṁ guhyaṁ kathayāmi tava priye|
Yanna kasyacidākhyātaṁ yogāmṛtamanuttamam||1||

Sin traducir todavía


सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम्।
सम्यङ्मासचतुष्केण दिनाष्टाभ्यधिकेन तु॥२॥

Sūryākṛṣṭikaraṁ nāma yogināṁ yogasiddhidam|
Samyaṅmāsacatuṣkeṇa dināṣṭābhyadhikena tu||2||

Sin traducir todavía


प्रहरस्याष्टमो भागो नाडीकेत्यभिधीयते।
तत्पादक्रमवृद्ध्या तु प्रतिवासरमभ्यसेत्॥३॥

Praharasyāṣṭamo bhāgo nāḍīketyabhidhīyate|
Tatpādakramavṛddhyā tu prativāsaramabhyaset||3||

Sin traducir todavía


उदयास्तमयं यावद्यत्र सूर्यः प्रदृश्यते।
प्रदेशे तत्र विजने सर्वबाधाविवर्जिते॥४॥

Udayāstamayaṁ yāvadyatra sūryaḥ pradṛśyate|
Pradeśe tatra vijane sarvabādhāvivarjite||4||

Sin traducir todavía


अहोरात्रोषितो योगी मकरस्थे दिवाकरे।
शूचिर्भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः॥५॥

Ahorātroṣito yogī makarasthe divākare|
Śūcirbhūtvā kṛtanyāsaḥ kṛtaśītapratikriyaḥ||5||

Sin traducir todavía


भानुबिम्बे न्यसेच्चक्रमष्टषट्द्वादशारकम्।
शिवशक्तिगणोपेतं भैरवाष्टकसंयुतम्॥६॥

Bhānubimbe nyaseccakramaṣṭaṣaṭdvādaśārakam|
Śivaśaktigaṇopetaṁ bhairavāṣṭakasaṁyutam||6||

Sin traducir todavía


वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर्युतम्।
अष्टारं चिन्तयेद्बिम्बे शेषं रश्मिषु चिन्तयेत्॥७॥

Varṣādiṛtusaṁyuktaṁ māsairṛkṣādibhiryutam|
Aṣṭāraṁ cintayedbimbe śeṣaṁ raśmiṣu cintayet||7||

Sin traducir todavía


तत्र चित्तं समाधाय प्रोक्तकालं विवक्षणः।
अनिमीलितनेत्रस्तु भानुबिम्बं निरीक्षयेत्॥८॥

Tatra cittaṁ samādhāya proktakālaṁ vivakṣaṇaḥ|
Animīlitanetrastu bhānubimbaṁ nirīkṣayet||8||

Sin traducir todavía


ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः।
प्रविशेदन्धकारान्तर्भुवनं निरुपद्रवम्॥९॥

Tataḥ kāle vyatikrānte sunimīlitalocanaḥ|
Praviśedandhakārāntarbhuvanaṁ nirupadravam||9||

Sin traducir todavía


तत्रोन्मीलितनेत्रस्तु बिम्बाकारं प्रपश्यति।
सन्धाय तत्र चैतन्यं तिष्ठेद्यावन्न पश्यति॥१०॥

Tatronmīlitanetrastu bimbākāraṁ prapaśyati|
Sandhāya tatra caitanyaṁ tiṣṭhedyāvanna paśyati||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

नष्टेऽपि चेतसा शेषं तिष्ठेत्कालमनुस्मरन्।
एवं पासेन देवेशि स्थिरं तदुपजायते॥११॥

Naṣṭe'pi cetasā śeṣaṁ tiṣṭhetkālamanusmaran|
Evaṁ pāsena deveśi sthiraṁ tadupajāyate||11||

Sin traducir todavía


मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः।
त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम्॥१२॥

Māsadvayena sarvatra prekṣate nātra saṁśayaḥ|
Tribhiḥ samīkṣate sarvaṁ ravibimbasamākulam||12||

Sin traducir todavía


प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि।
प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम्॥१३॥

Proktakālāvasānena vṛṣasthe tigmarociṣi|
Prekṣate sūryabimbāntaḥ sacakraṁ parameśvaram||13||

Sin traducir todavía


उपलब्धं समाकृष्य मुखाग्ने स्थिरतां नयेत्।
आपीय पूर्ववत्पश्चाद्वृत्तिं निश्चलतां नयेत्॥१४॥

Upalabdhaṁ samākṛṣya mukhāgne sthiratāṁ nayet|
Āpīya pūrvavatpaścādvṛttiṁ niścalatāṁ nayet||14||

Sin traducir todavía


तत्र तेन सहात्मानमेकीकृत्य मुहूर्तकम्।
यावत्तिष्ठति देवेशि तावत्सन्त्यजति क्षितिम्॥१५॥

Tatra tena sahātmānamekīkṛtya muhūrtakam|
Yāvattiṣṭhati deveśi tāvatsantyajati kṣitim||15||

Sin traducir todavía


पश्यतो जनवृन्दस्य याति सूर्येण चैकतः।
अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः॥१६॥

Paśyato janavṛndasya yāti sūryeṇa caikataḥ|
Anena vidhinā devi siddhayogīśvareśvaraḥ||16||

Sin traducir todavía


शिवाद्यवनिपर्यन्तं न क्वचित्प्रतिहन्यते।
भुक्त्वा तु विपुलान्भोगान्निष्कले लीयते परे॥१७॥

Śivādyavaniparyantaṁ na kvacitpratihanyate|
Bhuktvā tu vipulānbhogānniṣkale līyate pare||17||

Sin traducir todavía


तदेतत् खेचरीचक्रं यत्र खेचरतां व्रजेत्।
सिद्धयोगीश्वरीतन्त्रे सरहस्यमुदाहृतम्॥१८॥

Tadetat khecarīcakraṁ yatra khecaratāṁ vrajet|
Siddhayogīśvarītantre sarahasyamudāhṛtam||18||

Sin traducir todavía


अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम्।
देहं चिन्तयतः पूर्वं फलं स्यान्निश्चितात्मनः॥१९॥

Athavā cakrarūpeṇa sabāhyābhyantaraṁ svakam|
Dehaṁ cintayataḥ pūrvaṁ phalaṁ syānniścitātmanaḥ||19||

Sin traducir todavía


उच्चरन्फादिनान्ता वा ध्वनिज्योतिर्मरुद्युताम्।
विश्राम्य मस्तके चित्तं क्षणमेकं विचक्षणः॥२०॥

Uccaranphādināntā vā dhvanijyotirmarudyutām|
Viśrāmya mastake cittaṁ kṣaṇamekaṁ vicakṣaṇaḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

त्रीशूलेन प्रयोगेन सद्यस्त्यजति मेदिनीम्।
एवं समभ्यसन्मासाच्चक्रवद्भ्रमति क्षितौ॥२१॥

Trīśūlena prayogena sadyastyajati medinīm|
Evaṁ samabhyasanmāsāccakravadbhramati kṣitau||21||

Sin traducir todavía


मुहूर्तं स्पृशते भूमिं मुहूर्ताच्च नभस्तलम्।
शिवारावादि कुरुते वलनास्फोटनानि च॥२२॥

Muhūrtaṁ spṛśate bhūmiṁ muhūrtācca nabhastalam|
Śivārāvādi kurute valanāsphoṭanāni ca||22||

Sin traducir todavía


मुद्राबन्धादिकं वाथ भाषा वा वक्त्यनेकधा।
षण्मासान्मेदिनी त्यक्त्वा समाधिस्थो दृढेन्द्रियः॥२३॥

Mudrābandhādikaṁ vātha bhāṣā vā vaktyanekadhā|
Ṣaṇmāsānmedinī tyaktvā samādhistho dṛḍhendriyaḥ||23||

Sin traducir todavía


तिष्ठते हस्तमात्रेण गगने योगचिन्तकः।
पश्यते योगिनीवृन्दमनेकाकारलक्षणम्॥२४॥

Tiṣṭhate hastamātreṇa gagane yogacintakaḥ|
Paśyate yoginīvṛndamanekākāralakṣaṇam||24||

Sin traducir todavía


संवत्सरेण युक्तात्मा तत्समानः प्रजायते।
पश्यतामेव लोकानां तेजोभिर्भासयन्दिशः॥२५॥

Saṁvatsareṇa yuktātmā tatsamānaḥ prajāyate|
Paśyatāmeva lokānāṁ tejobhirbhāsayandiśaḥ||25||

Sin traducir todavía


यात्युत्कृष्य महीपृष्ठात् खेचरीणां पतिर्भवेत्।
मुद्रा खगेश्वरी नाम कथिता योगिनीमते॥२६॥

Yātyutkṛṣya mahīpṛṣṭhāt khecarīṇāṁ patirbhavet|
Mudrā khageśvarī nāma kathitā yoginīmate||26||

Sin traducir todavía


जागरित्वाथ वा योगी त्र्यहोरात्रमतन्द्रितः।
चतुर्थेऽह्नि निशारम्भे पूजयित्वा महेश्वरम्॥२७॥

Jāgaritvātha vā yogī tryahorātramatandritaḥ|
Caturthe'hni niśārambhe pūjayitvā maheśvaram||27||

Sin traducir todavía


ततोऽन्धकारे बहुले कृतरक्षाविधिर्बुधः।
भ्रुवोर्मध्ये समाधाय क्षणं चेतः प्रपश्यति॥२८॥

Tato'ndhakāre bahule kṛtarakṣāvidhirbudhaḥ|
Bhruvormadhye samādhāya kṣaṇaṁ cetaḥ prapaśyati||28||

Sin traducir todavía


तेजो रूपप्रतीकाशं पर्यङ्कासनमास्थितः।
प्रयोगं त्वेव सततं योगयुक्तः समभ्यसेतु॥२९॥

Tejo rūpapratīkāśaṁ paryaṅkāsanamāsthitaḥ|
Prayogaṁ tveva satataṁ yogayuktaḥ samabhyasetu||29||

Sin traducir todavía


पश्यते मासमात्रेण गृहान्तर्वस्तु यत् स्थितम्।
द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम्॥३०॥

Paśyate māsamātreṇa gṛhāntarvastu yat sthitam|
Dvābhyāṁ bahiḥ sthitaṁ sarvaṁ tribhiḥ pattanasaṁsthitam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 34

चतुर्भिर्विपयान्तःस्थं पञ्चभिर्मण्डलावधि।
षड्भिर्मासैर्महायोगी च्छिद्रां पश्यति मेदिनीम्॥३१॥

Caturbhirvipayāntaḥsthaṁ pañcabhirmaṇḍalāvadhi|
Ṣaḍbhirmāsairmahāyogī cchidrāṁ paśyati medinīm||31||

Sin traducir todavía


सर्वज्ञत्वमवाप्नोति वत्सरान्नात्र संशयः।
योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम्॥३२॥

Sarvajñatvamavāpnoti vatsarānnātra saṁśayaḥ|
Yoginīsiddhasaṅghasya sadbhāvavyāptisaṁsthitam||32||

Sin traducir todavía


पश्यते योगयुक्तात्मा तत्समानश्च जायते।
अनेनैव विधानेन स्वस्तिकासनसंस्थितः॥३३॥

Paśyate yogayuktātmā tatsamānaśca jāyate|
Anenaiva vidhānena svastikāsanasaṁsthitaḥ||33||

Sin traducir todavía


बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपमनुस्मरेत्।
तेनापि सर्वं पूर्वोक्तं व्याप्नोति फलमुत्तमम्॥३४॥

Binduṁ nānāvidhaṁ tyaktvā śuddharūpamanusmaret|
Tenāpi sarvaṁ pūrvoktaṁ vyāpnoti phalamuttamam||34||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकारो द्वाविंशतितमः॥२२॥
Iti śrīmālinīvijayottare tantre sūryākṛṣṭyadhikāro dvāviṁśatitamaḥ||22||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 21 Top  Sigue leyendo Capítulo 23

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.