Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 18 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 17 - temple on the hillEl Mālinīvijayottaratantra continua. Este décimoctavo capítulo consiste en 81,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 18

अथ अष्टादशोऽधिकारः।
Atha Aṣṭādaśo'dhikāraḥ|

Sin traducir todavía


शृणु देवि परं गुह्यमप्राप्यमकृतात्मनाम्।
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते॥१॥

Śṛṇu devi paraṁ guhyamaprāpyamakṛtātmanām|
Yanna kasyacidākhyātaṁ tadadya kathayāmi te||1||

Sin traducir todavía


सर्वमन्यत्परित्यज्य चित्तमत्र निवेशयेत्।
मृछैलधातुरत्नादिभवं लिङ्गं न पूजयेत्॥२॥

Sarvamanyatparityajya cittamatra niveśayet|
Mṛchailadhāturatnādibhavaṁ liṅgaṁ na pūjayet||2||

Sin traducir todavía


यजेदाध्यात्मिकं लिङ्गं यत्र लीनं चराचरम्।
बहिर्लिङ्गस्य लिङ्गत्वमनेनाधिष्ठितं यतः॥३॥

Yajedādhyātmikaṁ liṅgaṁ yatra līnaṁ carācaram|
Bahirliṅgasya liṅgatvamanenādhiṣṭhitaṁ yataḥ||3||

Sin traducir todavía


अतः प्रपूजयेदेतत्परमाद्वैतमाश्रितः।
अनुध्यानेन देवेशि परेण परमाणुना॥४॥

Ataḥ prapūjayedetatparamādvaitamāśritaḥ|
Anudhyānena deveśi pareṇa paramāṇunā||4||

Sin traducir todavía


योऽनुध्यातः स एवैतल्लिङ्गं पश्यति नापरः।
यदेतत्स्पन्दनं नाम हृदये समवस्थितम्॥५॥

Yo'nudhyātaḥ sa evaitalliṅgaṁ paśyati nāparaḥ|
Yadetatspandanaṁ nāma hṛdaye samavasthitam||5||

Sin traducir todavía


तत्र चित्तं समाधाय कम्प उद्भव एव च।
तत्र प्रशान्तिमापन्ने मासेनैकेन योगवित्॥६॥

Tatra cittaṁ samādhāya kampa udbhava eva ca|
Tatra praśāntimāpanne māsenaikena yogavit||6||

Sin traducir todavía


हृदयादुत्थितं लिङ्गं ब्रह्मरन्ध्रान्तमीश्वरि।
स्वप्रमोद्द्योतिताशेषदेहान्तममलद्युति॥७॥

Hṛdayādutthitaṁ liṅgaṁ brahmarandhrāntamīśvari|
Svapramoddyotitāśeṣadehāntamamaladyuti||7||

Sin traducir todavía


तत्रैव पश्यते सर्वं मन्त्रजालं महामतिः।
तन्मस्तकं समारुह्य मासमात्रमनन्यधीः॥८॥

Tatraiva paśyate sarvaṁ mantrajālaṁ mahāmatiḥ|
Tanmastakaṁ samāruhya māsamātramananyadhīḥ||8||

Sin traducir todavía


ततस्तत्र सुनिष्पन्ने षण्मासात्सर्वसिद्धयः।
एतल्लिङ्गमविज्ञाय यो लिङ्गी लिङ्गमाश्रयेत्॥९॥

Tatastatra suniṣpanne ṣaṇmāsātsarvasiddhayaḥ|
Etalliṅgamavijñāya yo liṅgī liṅgamāśrayet||9||

Sin traducir todavía


वृथा परिश्रमस्तस्य न लिङ्गफलमश्नुते।
शैवमेतन्महालिङ्गमात्मलिङ्गे [न] सिद्ध्यति॥१०॥

Vṛthā pariśramastasya na liṅgaphalamaśnute|
Śaivametanmahāliṅgamātmaliṅge [na] siddhyati||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

सिद्धेऽत्र लिङ्गवल्लिङ्गी लिङ्गस्थो लिङ्गवर्जितः।
भवतीति किमाश्चर्यमेतस्माल्लिङ्गलिङ्गितः॥११॥

Siddhe'tra liṅgavalliṅgī liṅgastho liṅgavarjitaḥ|
Bhavatīti kimāścaryametasmālliṅgaliṅgitaḥ||11||

Sin traducir todavía


अनेन लिङ्गलिङ्गेन यदा योगी बहिर्व्रजेत्।
तदा लिङ्गीति विज्ञेयः पुरान्तं लिङ्गमिष्यते॥१२॥

Anena liṅgaliṅgena yadā yogī bahirvrajet|
Tadā liṅgīti vijñeyaḥ purāntaṁ liṅgamiṣyate||12||

Sin traducir todavía


एतस्माल्लिङ्गविज्ञानाद्योगिनो लिङ्गिताः स्मृताः।
अनेनाधिष्ठिताः मन्त्राः शान्तरौद्रादिभेदतः॥१३॥

Etasmālliṅgavijñānādyogino liṅgitāḥ smṛtāḥ|
Anenādhiṣṭhitāḥ mantrāḥ śāntaraudrādibhedataḥ||13||

Sin traducir todavía


भवन्तीति किमाश्चर्यं तद्भावगतचेतसः।
रौद्रं भावं समाश्रित्य यदि योगं समभ्यसेत्॥१४॥

Bhavantīti kimāścaryaṁ tadbhāvagatacetasaḥ|
Raudraṁ bhāvaṁ samāśritya yadi yogaṁ samabhyaset||14||

Sin traducir todavía


दुर्निरीक्ष्यो भवेत्सर्वैः सदेवासुरमानुषैः।
गमागमविनिर्मुक्तः सर्वदृष्टिरकातरः॥१५॥

Durnirīkṣyo bhavetsarvaiḥ sadevāsuramānuṣaiḥ|
Gamāgamavinirmuktaḥ sarvadṛṣṭirakātaraḥ||15||

Sin traducir todavía


मुहूर्तं तिष्ठते यावत्तावदेवेशमाप्नुयात्।
आविष्टः पश्यते सर्वं सूर्यकोटिसमद्युति॥१६॥

Muhūrtaṁ tiṣṭhate yāvattāvadeveśamāpnuyāt|
Āviṣṭaḥ paśyate sarvaṁ sūryakoṭisamadyuti||16||

Sin traducir todavía


यत्तदक्षरमव्यक्तं शैवं भैरवमित्यपि।
तं दृष्ट्वा वत्सरार्धेन योगी सर्वज्ञतामियात्॥१७॥

Yattadakṣaramavyaktaṁ śaivaṁ bhairavamityapi|
Taṁ dṛṣṭvā vatsarārdhena yogī sarvajñatāmiyāt||17||

Sin traducir todavía


य एवैनं समासाद्य यस्तृप्तिमधिगच्छति।
न च कृत्त्रिमयोगेषु स मुक्तः सर्वबन्धनैः॥१८॥

Ya evainaṁ samāsādya yastṛptimadhigacchati|
Na ca kṛttrimayogeṣu sa muktaḥ sarvabandhanaiḥ||18||

Sin traducir todavía


प्राणायामादिकैर्लिङ्गैर्योगाः स्युः कृत्रिमा मताः।
तेन तेऽकृतकस्यास्य कलां नार्हन्ति षोडशीम्॥१९॥

Prāṇāyāmādikairliṅgairyogāḥ syuḥ kṛtrimā matāḥ|
Tena te'kṛtakasyāsya kalāṁ nārhanti ṣoḍaśīm||19||

Sin traducir todavía


एतत्समभ्यसन्योगी दिव्यचिह्नानि पश्यति।
उपविष्ट ऋजुर्योगी न किञ्चिदपि चिन्तयेत्॥२०॥

Etatsamabhyasanyogī divyacihnāni paśyati|
Upaviṣṭa ṛjuryogī na kiñcidapi cintayet||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

मुहूर्तान्निर्दहेत्सर्वं देहस्थमकृतं कृतम्।
दह्यमानस्य तस्येह प्रकम्पानुभवो भवेत्॥२१॥

Muhūrtānnirdahetsarvaṁ dehasthamakṛtaṁ kṛtam|
Dahyamānasya tasyeha prakampānubhavo bhavet||21||

Sin traducir todavía


ततस्तत्र स्थिरीभूते ज्योतिरन्तः प्रकाशते।
तां दृष्ट्वा परमां दीप्तिं दिव्यज्ञानं प्रवर्तते॥२२॥

Tatastatra sthirībhūte jyotirantaḥ prakāśate|
Tāṁ dṛṣṭvā paramāṁ dīptiṁ divyajñānaṁ pravartate||22||

Sin traducir todavía


स्वतन्त्रशिवतामेति भुञ्जानो विषयानपि।
अनिमीलितदिव्याक्षो यावदास्ते मुहूर्तकम्॥२३॥

Svatantraśivatāmeti bhuñjāno viṣayānapi|
Animīlitadivyākṣo yāvadāste muhūrtakam||23||

Sin traducir todavía


तस्मात्सर्वगतं भावमात्मनः प्रतिपद्यते।
तमेव भावयेद्यत्नात्सर्वसिद्धिफलेप्सया॥२४॥

Tasmātsarvagataṁ bhāvamātmanaḥ pratipadyate|
Tameva bhāvayedyatnātsarvasiddhiphalepsayā||24||

Sin traducir todavía


ततस्तं भावयेद्योगी कम्पमानोऽत्यनुल्वणम्।
ततः प्रपश्यते तेजो ललाटाग्रे समन्ततः॥२५॥

Tatastaṁ bhāvayedyogī kampamāno'tyanulvaṇam|
Tataḥ prapaśyate tejo lalāṭāgre samantataḥ||25||

Sin traducir todavía


दृष्ट्वा तत्परमं तेजो दिव्यज्ञानमवाप्नुयात्।
षड्भिर्मासैरनायासाद्वत्सरेण प्रसिद्ध्यति॥२६॥

Dṛṣṭvā tatparamaṁ tejo divyajñānamavāpnuyāt|
Ṣaḍbhirmāsairanāyāsādvatsareṇa prasiddhyati||26||

Sin traducir todavía


शिवतुल्यबलो भूत्वा यत्रेष्टं तत्र गच्छति।
चेतः सर्वगतं कृत्वा मुहूर्तादेव योगवित्॥२७॥

Śivatulyabalo bhūtvā yatreṣṭaṁ tatra gacchati|
Cetaḥ sarvagataṁ kṛtvā muhūrtādeva yogavit||27||

Sin traducir todavía


शक्त्यावेशमवाप्नोति प्रकम्पानुभवात्मकम्।
ततस्तत्र स्थिरीभूते मासमात्रेण योगवित्॥२८॥

Śaktyāveśamavāpnoti prakampānubhavātmakam|
Tatastatra sthirībhūte māsamātreṇa yogavit||28||

Sin traducir todavía


शाक्तं प्रपश्यते तेजः सबाह्याभ्यन्तरे स्थिरम्।
तत्र सम्यक् सुनिष्पन्ने सर्वेन्द्रियजमादरात्॥२९॥

Śāktaṁ prapaśyate tejaḥ sabāhyābhyantare sthiram|
Tatra samyak suniṣpanne sarvendriyajamādarāt||29||

Sin traducir todavía


तत्र स्फुटमवाप्नोति विज्ञानमनिवारितम्।
सर्वगं चात्र विज्ञेयं यदक्षार्थेन सङ्गतम्॥३०॥

Tatra sphuṭamavāpnoti vijñānamanivāritam|
Sarvagaṁ cātra vijñeyaṁ yadakṣārthena saṅgatam||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

एकमेवेदमाख्यातं तत्त्वं पर्यायभेदतः।
कर्मेन्द्रियाणि बुद्ध्यन्तं परित्यज्य समस्तकम्॥३१॥

Ekamevedamākhyātaṁ tattvaṁ paryāyabhedataḥ|
Karmendriyāṇi buddhyantaṁ parityajya samastakam||31||

Sin traducir todavía


भावयेत्परमां शक्तिं सर्वत्रैव विचक्षणः।
निश्चलं तु मनः कृत्वा यावत्तन्मयतां गतः॥३२॥

Bhāvayetparamāṁ śaktiṁ sarvatraiva vicakṣaṇaḥ|
Niścalaṁ tu manaḥ kṛtvā yāvattanmayatāṁ gataḥ||32||

Sin traducir todavía


तावत्सर्वगतं भावं क्षणमात्रात्प्रपद्यते।
निर्दह्य पाशजालानि यथेष्टं फलमाप्नुयात्॥३३॥

Tāvatsarvagataṁ bhāvaṁ kṣaṇamātrātprapadyate|
Nirdahya pāśajālāni yatheṣṭaṁ phalamāpnuyāt||33||

Sin traducir todavía


तस्मात्समभ्यसेदेनं कृत्वा निश्चयमात्मनः।
यत्राधारविनिर्मुक्तो जीवो लयमवाप्स्यति॥३४॥

Tasmātsamabhyasedenaṁ kṛtvā niścayamātmanaḥ|
Yatrādhāravinirmukto jīvo layamavāpsyati||34||

Sin traducir todavía


तत्स्थानं सर्वमन्त्राणामुत्पत्तिक्षेत्रमिष्यते।
द्विविधं तत्परिज्ञेयं बाह्याभ्यन्तरभेदतः॥३५॥

Tatsthānaṁ sarvamantrāṇāmutpattikṣetramiṣyate|
Dvividhaṁ tatparijñeyaṁ bāhyābhyantarabhedataḥ||35||

Sin traducir todavía


प्रयातव्याधिका मात्रा सा ज्ञेया सर्वसिद्धिदा।
अथवा गच्छतस्तस्य स्वप्नवृत्त्या विचक्षणः॥३६॥

Prayātavyādhikā mātrā sā jñeyā sarvasiddhidā|
Athavā gacchatastasya svapnavṛttyā vicakṣaṇaḥ||36||

Sin traducir todavía


निरोधं मध्यमे स्थाने कुर्वीत क्षणमात्रकम्।
पश्यते तत्र चिच्छक्तिं तुटिमात्रामखण्डिताम्॥३७॥

Nirodhaṁ madhyame sthāne kurvīta kṣaṇamātrakam|
Paśyate tatra cicchaktiṁ tuṭimātrāmakhaṇḍitām||37||

Sin traducir todavía


तदेव परमं तत्त्वं तस्माज्जातमिदं जगत्।
स एव मन्त्रदेहस्तु सिद्धयोगीश्वरीमते॥३८॥

Tadeva paramaṁ tattvaṁ tasmājjātamidaṁ jagat|
Sa eva mantradehastu siddhayogīśvarīmate||38||

Sin traducir todavía


तेनैवालिङ्गिता मन्त्राः सर्वसिद्धिफलप्रदाः।
ईषद्व्यावृत्तवर्णस्तु हेयोपादेयवर्जितः॥३९॥

Tenaivāliṅgitā mantrāḥ sarvasiddhiphalapradāḥ|
Īṣadvyāvṛttavarṇastu heyopādeyavarjitaḥ||39||

Sin traducir todavía


यां संवित्तिमवाप्नोति शिवतत्त्वं तदुच्यते।
तत्र चित्तं स्थिरीकुर्वन्सर्वज्ञत्वमवाप्नुयात्॥४०॥

Yāṁ saṁvittimavāpnoti śivatattvaṁ taducyate|
Tatra cittaṁ sthirīkurvansarvajñatvamavāpnuyāt||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

तत्रैव दिव्यचिह्नानि पश्यते च न संशयः।
यत्रैव कुत्रचिद्गात्रे विकार उपजायते॥४१॥

Tatraiva divyacihnāni paśyate ca na saṁśayaḥ|
Yatraiva kutracidgātre vikāra upajāyate||41||

Sin traducir todavía


सङ्कल्पपूर्वको देवि तत्तत्त्वं तत्त्वमुत्तमम्।
तदभ्यसेन्महायोगी सर्वज्ञत्वजिगीषया॥४२॥

Saṅkalpapūrvako devi tattattvaṁ tattvamuttamam|
Tadabhyasenmahāyogī sarvajñatvajigīṣayā||42||

Sin traducir todavía


प्राप्नोति परमं स्थानं भुक्त्वा सिद्धिं यथेप्सिताम्।
गन्धपुष्पादिभिर्योगी नित्यमात्मानमादरात्॥४३॥

Prāpnoti paramaṁ sthānaṁ bhuktvā siddhiṁ yathepsitām|
Gandhapuṣpādibhiryogī nityamātmānamādarāt||43||

Sin traducir todavía


ब्रह्मरन्ध्रप्रदेशे तु पूजयेद्भावतोऽपि वा।
द्रवद्द्रव्यसमायोगात्स्नपनं तस्य जायते॥४४॥

Brahmarandhrapradeśe tu pūjayedbhāvato'pi vā|
Dravaddravyasamāyogātsnapanaṁ tasya jāyate||44||

Sin traducir todavía


गन्धपुष्पादिगन्धस्य ग्रहणं यजनं मतम्।
षड्रसास्वादनं तस्य नैवेद्याय प्रकल्पते॥४५॥

Gandhapuṣpādigandhasya grahaṇaṁ yajanaṁ matam|
Ṣaḍrasāsvādanaṁ tasya naivedyāya prakalpate||45||

Sin traducir todavía


यमेवोच्चारयेद्वर्णं स जपः परिकीर्तितः।
तत्र चेतः समाधाय दह्यमानस्य वस्तुनः॥४६॥

Yamevoccārayedvarṇaṁ sa japaḥ parikīrtitaḥ|
Tatra cetaḥ samādhāya dahyamānasya vastunaḥ||46||

Sin traducir todavía


ज्वालान्तस्तिष्ठते यावत्तावद्धोमः कृतो भवेत्।
यदेव पश्यते रूपं तदेव ध्यानमिष्यते॥४७॥

Jvālāntastiṣṭhate yāvattāvaddhomaḥ kṛto bhavet|
Yadeva paśyate rūpaṁ tadeva dhyānamiṣyate||47||

Sin traducir todavía


प्रसङ्गादिदमुद्दिष्टमद्वैतयजनं महत्।
उदयार्कसमाभासमूर्द्ध्वद्वारे मनः स्थिरम्॥४८॥

Prasaṅgādidamuddiṣṭamadvaitayajanaṁ mahat|
Udayārkasamābhāsamūrddhvadvāre manaḥ sthiram||48||

Sin traducir todavía


हृदि वा तत्तथा कुर्याद्द्वादशान्तेऽथ वाप्नुयात्।
ततो मासार्धमात्रेण तद्रूपमुपलभ्यते॥४९॥

Hṛdi vā tattathā kuryāddvādaśānte'tha vāpnuyāt|
Tato māsārdhamātreṇa tadrūpamupalabhyate||49||

Sin traducir todavía


उपलब्धं तदभ्यस्य सर्वज्ञत्वाय कल्पते।
वस्त्रेण मुखमाच्छाद्य योगी लक्ष्ये नियोजयेत्॥५०॥

Upalabdhaṁ tadabhyasya sarvajñatvāya kalpate|
Vastreṇa mukhamācchādya yogī lakṣye niyojayet||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

नाभिकन्दादधस्तात्तु यावत्तत्त्वं शिखावधि।
सूक्ष्मतारकसङ्काशं रश्मिज्वालाकरालितम्॥५१॥

Nābhikandādadhastāttu yāvattattvaṁ śikhāvadhi|
Sūkṣmatārakasaṅkāśaṁ raśmijvālākarālitam||51||

Sin traducir todavía


प्राणशक्त्यवसाने तु पश्यते रूपमात्मनः।
तदेवाभ्यसतो देवि विकासमुपगच्छति॥५२॥

Prāṇaśaktyavasāne tu paśyate rūpamātmanaḥ|
Tadevābhyasato devi vikāsamupagacchati||52||

Sin traducir todavía


तन्मुखं सर्वमन्त्राणां सर्वतन्त्रेषु पठ्यते।
ततोऽस्य मासमात्रेण काचित्संवित्तिरिष्यते॥५३॥

Tanmukhaṁ sarvamantrāṇāṁ sarvatantreṣu paṭhyate|
Tato'sya māsamātreṇa kācitsaṁvittiriṣyate||53||

Sin traducir todavía


यतः सर्वं विजानाति हृदये संव्यवस्थितम्।
तां ज्ञात्वा कस्यचिद्योगी न सम्यक्प्रतिपादयेत्॥५४॥

Yataḥ sarvaṁ vijānāti hṛdaye saṁvyavasthitam|
Tāṁ jñātvā kasyacidyogī na samyakpratipādayet||54||

Sin traducir todavía


अध्यायात्कथनं कुर्यान्नाकाले मृत्युमाप्नुयात्।
मृतोऽपि श्वभ्रसङ्घाते क्रमेण परिपच्यते॥५५॥

Adhyāyātkathanaṁ kuryānnākāle mṛtyumāpnuyāt|
Mṛto'pi śvabhrasaṅghāte krameṇa paripacyate||55||

Sin traducir todavía


एवं ज्ञात्वा महादेवि स्वहितं समुपार्जयेत्।
शिष्योऽप्यन्यायतो गृह्णन्नरकं प्रतिपद्यते॥५६॥

Evaṁ jñātvā mahādevi svahitaṁ samupārjayet|
Śiṣyo'pyanyāyato gṛhṇannarakaṁ pratipadyate||56||

Sin traducir todavía


न च तत्कालमाप्नोति वचस्त्ववितथं मम।
न्यायेन ज्ञानमासाद्य पश्चान्न प्रतिपद्यते॥५७॥

Na ca tatkālamāpnoti vacastvavitathaṁ mama|
Nyāyena jñānamāsādya paścānna pratipadyate||57||

Sin traducir todavía


तदा तस्य प्रकुर्वीत विज्ञानापहृतिं बुधः।
ध्यात्वा तमग्रतः स्थाप्य स्वरूपेणैव योगवित्॥५८॥

Tadā tasya prakurvīta vijñānāpahṛtiṁ budhaḥ|
Dhyātvā tamagrataḥ sthāpya svarūpeṇaiva yogavit||58||

Sin traducir todavía


षड्विधं विन्यसेन्मार्गं तस्य देहे पुरोक्तवत्।
ततस्तं दीपमालोक्य तदङ्गुष्ठाग्रतः क्रमात्॥५९॥

Ṣaḍvidhaṁ vinyasenmārgaṁ tasya dehe puroktavat|
Tatastaṁ dīpamālokya tadaṅguṣṭhāgrataḥ kramāt||59||

Sin traducir todavía


नयेत्तेजः समाहृत्य द्वादशान्तमनन्यधीः।
ततस्तं तत्र सञ्चिन्त्य शिवेनैकत्वमागतम्॥६०॥

Nayettejaḥ samāhṛtya dvādaśāntamananyadhīḥ|
Tatastaṁ tatra sañcintya śivenaikatvamāgatam||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 70

तत्र ध्यायेत्तमोरूपं तिरोभावनशीलनम्।
पतन्तीं तेन मार्गेण ह्यङ्गुष्ठाग्रान्तमागताम्॥६१॥

Tatra dhyāyettamorūpaṁ tirobhāvanaśīlanam|
Patantīṁ tena mārgeṇa hyaṅguṣṭhāgrāntamāgatām||61||

Sin traducir todavía


सबाह्याभ्यन्तरं ध्यायेन्निविडाञ्जन सप्रभाम्।
अनेन विधिना तस्य मूढबुद्धर्दुरात्मनः॥६२॥

Sabāhyābhyantaraṁ dhyāyenniviḍāñjana saprabhām|
Anena vidhinā tasya mūḍhabuddhardurātmanaḥ||62||

Sin traducir todavía


विज्ञानमन्त्रविद्याद्या न कुर्वन्त्युपकारिताम्।
चित्ताभिसन्धिमात्रेण ह्यदृष्टस्यापि जायते॥६३॥

Vijñānamantravidyādyā na kurvantyupakāritām|
Cittābhisandhimātreṇa hyadṛṣṭasyāpi jāyate||63||

Sin traducir todavía


कथञ्चिदुपलब्धस्य नित्यमेवापकारिणः।
अथवा सूर्यबिम्बाभं ध्यात्वा विच्छेद्यमग्रतः॥६४॥

Kathañcidupalabdhasya nityamevāpakāriṇaḥ|
Athavā sūryabimbābhaṁ dhyātvā vicchedyamagrataḥ||64||

Sin traducir todavía


स्वर्भानुरूपया शक्त्या ग्रस्तं तमनुचिन्तयेत्।
अपराधसहस्रैस्तु कोपेन महतान्वितः॥६५॥

Svarbhānurūpayā śaktyā grastaṁ tamanucintayet|
Aparādhasahasraistu kopena mahatānvitaḥ||65||

Sin traducir todavía


विधिमेनं प्रकुर्वीत क्रीडार्थं न तु जातुचित्।
अनेन विधिना भ्रष्टो विज्ञानादपरेण च॥६६॥

Vidhimenaṁ prakurvīta krīḍārthaṁ na tu jātucit|
Anena vidhinā bhraṣṭo vijñānādapareṇa ca||66||

Sin traducir todavía


न शक्यो योजितुं भूयो यावत्तेनैव नोद्धृतः।
करुणाकृष्टचित्तस्तु तस्य कृत्वा विशोधनम्॥६७॥

Na śakyo yojituṁ bhūyo yāvattenaiva noddhṛtaḥ|
Karuṇākṛṣṭacittastu tasya kṛtvā viśodhanam||67||

Sin traducir todavía


प्राणायामादिभिस्तीथैः प्रायश्चित्तैर्विधिश्रुतैः।
ततस्तस्य प्रकुर्वीत दीक्षां पूर्वोक्तवर्त्मना॥६८॥

Prāṇāyāmādibhistīthaiḥ prāyaścittairvidhiśrutaiḥ|
Tatastasya prakurvīta dīkṣāṁ pūrvoktavartmanā||68||

Sin traducir todavía


ततः सर्वमवाप्नोति फलं तस्मादनन्यधीः।
एवं ज्ञात्वा प्रयत्नेन गरुमासादयेत्सुधीः॥६९॥

Tataḥ sarvamavāpnoti phalaṁ tasmādananyadhīḥ|
Evaṁ jñātvā prayatnena garumāsādayetsudhīḥ||69||

Sin traducir todavía


यतः सन्तोष उत्पन्नः शिवज्ञानामृतात्मकः।
न तस्यान्वेषयेद्वृत्तं शुभं वा यदि वाशुभम्॥७०॥

Yataḥ santoṣa utpannaḥ śivajñānāmṛtātmakaḥ|
Na tasyānveṣayedvṛttaṁ śubhaṁ vā yadi vāśubham||70||

Sin traducir todavía

al inicio


 Estrofas 71 a 81,5

स एव तद्विजानाति युक्तं वायुक्तमेव वा।
अकार्येषु यदा सक्तः प्राणद्रव्यापहारिषु॥७१॥

Sa eva tadvijānāti yuktaṁ vāyuktameva vā|
Akāryeṣu yadā saktaḥ prāṇadravyāpahāriṣu||71||

Sin traducir todavía


तदा निवारणीयोऽसौ प्रणतेन विपश्चिता।
तेनातिवार्यमाणोऽपि यद्यसौ न निवर्तते॥७२॥

Tadā nivāraṇīyo'sau praṇatena vipaścitā|
Tenātivāryamāṇo'pi yadyasau na nivartate||72||

Sin traducir todavía


तदान्यत्र क्वचिद्गत्वा शिवमेवानुचिन्तयेत्।
एष योगविधिः प्रोक्तः समासाद्योगिनां हितः॥७३॥

Tadānyatra kvacidgatvā śivamevānucintayet|
Eṣa yogavidhiḥ proktaḥ samāsādyogināṁ hitaḥ||73||

Sin traducir todavía


नात्र शुद्धिर्नचाशुद्धिर्न भक्ष्यादिविचारणम्।
न द्वैतं नापि चाद्वैतं लिङ्गपूजादिकं न च॥७४॥

Nātra śuddhirnacāśuddhirna bhakṣyādivicāraṇam|
Na dvaitaṁ nāpi cādvaitaṁ liṅgapūjādikaṁ na ca||74||

Sin traducir todavía


न चापि तत्परित्यागो निष्परिग्रहतापि वा।
सपरिग्रहता वापि जटाभस्मादिसङ्ग्रहः॥७५॥

Na cāpi tatparityāgo niṣparigrahatāpi vā|
Saparigrahatā vāpi jaṭābhasmādisaṅgrahaḥ||75||

Sin traducir todavía


तत्त्यागो न व्रतादीनां चरणाचरणं च यत्।
क्षेत्रादिसम्प्रवेशश्च समयादिप्रपालनम्॥७६॥

Tattyāgo na vratādīnāṁ caraṇācaraṇaṁ ca yat|
Kṣetrādisampraveśaśca samayādiprapālanam||76||

Sin traducir todavía


परस्वरूपलिङ्गादि नामगोत्रादिकं च यत्।
नास्मिन्विधीयते किञ्चिन्न चापि प्रतिषिध्यते॥७७॥

Parasvarūpaliṅgādi nāmagotrādikaṁ ca yat|
Nāsminvidhīyate kiñcinna cāpi pratiṣidhyate||77||

Sin traducir todavía


विहितं सर्वमेवात्र प्रतिषिद्धमथापि वा।
किन्त्वेतदत्र देवेशि नियमेन विधीयते॥७८॥

Vihitaṁ sarvamevātra pratiṣiddhamathāpi vā|
Kintvetadatra deveśi niyamena vidhīyate||78||

Sin traducir todavía


तत्त्वे चेतः स्थिरीकार्यं सुप्रयत्नेन योगिना।
तच्च यस्य यथैव स्यात्स तथैव समाचरेत्॥७९॥

Tattve cetaḥ sthirīkāryaṁ suprayatnena yoginā|
Tacca yasya yathaiva syātsa tathaiva samācaret||79||

Sin traducir todavía


तत्त्वे निश्चलचित्तस्तु भुञ्जानो विषयानपि।
न संस्पृश्येत दोषैः स पद्मपत्रमिवाम्भसा॥८०॥

Tattve niścalacittastu bhuñjāno viṣayānapi|
Na saṁspṛśyeta doṣaiḥ sa padmapatramivāmbhasā||80||

Sin traducir todavía


विषापहारिमन्त्रादिसन्नद्धो भक्षयन्नपि।
विषं न मुह्यते तेन तद्वद्योगी महामतिः॥८१॥
इत्येतत्कथितं देवि किमन्यत्परिपृच्छसिं।

Viṣāpahārimantrādisannaddho bhakṣayannapi|
Viṣaṁ na muhyate tena tadvadyogī mahāmatiḥ||81||
Ityetatkathitaṁ devi kimanyatparipṛcchasiṁ|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे परमविद्याधिकारो नामाष्टादशोऽधिकारः॥१८॥
Iti śrīmālinīvijayottare tantre paramavidyādhikāro nāmāṣṭādaśo'dhikāraḥ||18||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 17 Top  Sigue leyendo Capítulo 19

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.