Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 10 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 9 - candlesMālinīvijayottaratantra continues. This tenth chapter consists of 37.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 10

अथ दशमोऽधिकारः
Untranslated yet


अथ लक्षणसम्पन्नं सिद्धिसाधनतत्परम्।
शास्त्रज्ञं संयतं धीरमलुब्धमशठं दृढम्॥१॥

Atha lakṣaṇasampannaṁ siddhisādhanatatparam|
Śāstrajñaṁ saṁyataṁ dhīramalubdhamaśaṭhaṁ dṛḍham||1||

Untranslated yet


अपरीक्ष्य गुरुस्तद्वत्साधकत्वे नियोजयेत्।
समभ्यर्च्य विधानेन पूर्ववत्परमेश्वरम्॥२॥

Aparīkṣya gurustadvatsādhakatve niyojayet|
Samabhyarcya vidhānena pūrvavatparameśvaram||2||

Untranslated yet


द्वितीये पूर्ववत्कुम्भं हेमादिमयमव्रणम्।
सर्वत्र मध्यपद्मस्य दक्षिणं दलमाश्रितम्॥३॥

Dvitīye pūrvavatkumbhaṁ hemādimayamavraṇam|
Sarvatra madhyapadmasya dakṣiṇaṁ dalamāśritam||3||

Untranslated yet


नायकानां पृथङ्मन्त्रान्पूजयेत्कुसुमादिभिः।
तं सन्तर्प्य सहस्रेण प्रकुर्यादभिषेचनम्॥४॥

Nāyakānāṁ pṛthaṅmantrānpūjayetkusumādibhiḥ|
Taṁ santarpya sahasreṇa prakuryādabhiṣecanam||4||

Untranslated yet


भद्रपीठे शुभे स्थाप्य श्रीपर्णे दारुनीर्मिते।
पूर्वामुखमुदग्वक्त्रं स्नातं पुष्पाद्यलङ्कृतम्॥५॥

Bhadrapīṭhe śubhe sthāpya śrīparṇe dārunīrmite|
Pūrvāmukhamudagvaktraṁ snātaṁ puṣpādyalaṅkṛtam||5||

Untranslated yet


कृतमन्त्रतनुः सम्यक् सम्यक् कृतमङ्गलः।
शङ्खभेर्यादिनिर्घोर्षैर्वेदमङ्गलनिस्वनैः॥६॥

Kṛtamantratanuḥ samyak samyak kṛtamaṅgalaḥ|
Śaṅkhabheryādinirghorṣairvedamaṅgalanisvanaiḥ||6||

Untranslated yet


सर्वराजोपचारेण कृत्वा तस्याभिषेचनम्।
सदाशिवसमं ध्यात्वा ततस्तमपि भूषयेत्॥७॥

Sarvarājopacāreṇa kṛtvā tasyābhiṣecanam|
Sadāśivasamaṁ dhyātvā tatastamapi bhūṣayet||7||

Untranslated yet


पुनः सम्पूज्य देवेशं मन्त्रमस्मै ददेद्बुधः।
पुष्पाक्षततिलोपेतः सजल... श्वरं न्यसेत्॥८॥

Punaḥ sampūjya deveśaṁ mantramasmai dadedbudhaḥ|
Puṣpākṣatatilopetaḥ sajala... śvaraṁ nyaset||8||

Untranslated yet


सोऽपि मूर्धनि तं तद्वन्मूर्तिमाश्रित्य दक्षिणाम्।
अभिषिच्य ततोऽस्त्रेण रुद्रशक्तिं प्रकाशयेत्॥९॥

So'pi mūrdhani taṁ tadvanmūrtimāśritya dakṣiṇām|
Abhiṣicya tato'streṇa rudraśaktiṁ prakāśayet||9||

Untranslated yet


स तयालिङ्ग्य तन्मन्त्रं सहस्रेण प्रतर्पयेत्।
तदा प्रभृति तन्निष्ठस्तत्समानगुणो भवेत्॥१०॥

Sa tayāliṅgya tanmantraṁ sahasreṇa pratarpayet|
Tadā prabhṛti tanniṣṭhastatsamānaguṇo bhavet||10||

Untranslated yet

top


 Stanzas 11 to 20

आचार्यस्याभिषेकोऽयं स... मन्त्रविधिं विना।
किन्तु तस्य... अधिवासपदान्वितम्॥११॥

Ācāryasyābhiṣeko'yaṁ sa... mantravidhiṁ vinā|
Kintu tasya... adhivāsapadānvitam||11||

Untranslated yet


एवमेतत्पदं प्राप्यं दुष्प्राप्यमकृतात्मनाम्।
साधको मन्त्रसिद्ध्यर्थं मन्त्रव्रतमुपाचरेत्॥१२॥

Evametatpadaṁ prāpyaṁ duṣprāpyamakṛtātmanām|
Sādhako mantrasiddhyarthaṁ mantravratamupācaret||12||

Untranslated yet


एवं कृत्वाभिषेकोक्तं स्नात्वा विद्याधिपं जपेत्।
लक्षमेकं दशांशेन तस्य तर्पणमाचरेत्॥१३॥

Evaṁ kṛtvābhiṣekoktaṁ snātvā vidyādhipaṁ japet|
Lakṣamekaṁ daśāṁśena tasya tarpaṇamācaret||13||

Untranslated yet


पूर्ववच्चाभिषेकं च कृत्वा ब्रह्मशिरो जपेत्।
तल्लक्ष्यस्तन्मयो भूत्वा लक्षद्वयमतन्द्रितः॥१४॥

Pūrvavaccābhiṣekaṁ ca kṛtvā brahmaśiro japet|
Tallakṣyastanmayo bhūtvā lakṣadvayamatandritaḥ||14||

Untranslated yet


लक्षद्वयं च रुद्राणीं चतुष्कं तु पुरुष्टुतम्।
लक्षाणां पञ्चकं देवि महापाशुपतं जपेत्॥१५॥

Lakṣadvayaṁ ca rudrāṇīṁ catuṣkaṁ tu puruṣṭutam|
Lakṣāṇāṁ pañcakaṁ devi mahāpāśupataṁ japet||15||

Untranslated yet


सितरक्तपीतकृष्णविचित्राम्बरभूषणः।
ततः संरक्षितो मन्त्रैरेभिरप्रतिमो भवेत्॥१६॥

Sitaraktapītakṛṣṇavicitrāmbarabhūṣaṇaḥ|
Tataḥ saṁrakṣito mantrairebhirapratimo bhavet||16||

Untranslated yet


अबाध्यः सर्वदुष्टानां मन्त्रतेजोपबृंहितः।
एवं चीर्णव्रतो भूत्वा यं साधयितुमिच्छति॥१७॥

Abādhyaḥ sarvaduṣṭānāṁ mantratejopabṛṁhitaḥ|
Evaṁ cīrṇavrato bhūtvā yaṁ sādhayitumicchati||17||

Untranslated yet


दत्त्वार्घं तस्य लक्षाणां जपेन्नवकमादरात्।
उत्तमद्रव्यहोमाच्च तद्दशांशेन तर्पणम्॥१८॥

Dattvārghaṁ tasya lakṣāṇāṁ japennavakamādarāt|
Uttamadravyahomācca taddaśāṁśena tarpaṇam||18||

Untranslated yet


महाक्ष्मापपलान्याहुरुत्तमादीनि तद्विदः।
मध्यमे द्विगुणं कृत्वा त्रिगुणं कन्यसेऽपि च॥१९॥

Mahākṣmāpapalānyāhuruttamādīni tadvidaḥ|
Madhyame dviguṇaṁ kṛtvā triguṇaṁ kanyase'pi ca||19||

Untranslated yet


आज्यगुग्गुलनृस्नेहा महामांससमाः मताः।
दधिबिल्वपयः पद्माः क्ष्मासमाः परिकीर्तिताः॥२०॥

Ājyaguggulanṛsnehā mahāmāṁsasamāḥ matāḥ|
Dadhibilvapayaḥ padmāḥ kṣmāsamāḥ parikīrtitāḥ||20||

Untranslated yet

top


 Stanzas 21 to 30

धात्रीदूर्वामृतामीनाः सम्यगाज्यसमा मताः।
तिलाद्यैरथ कुर्वीत नवषट्त्रिगुणं क्रमात्॥२१॥

Dhātrīdūrvāmṛtāmīnāḥ samyagājyasamā matāḥ|
Tilādyairatha kurvīta navaṣaṭtriguṇaṁ kramāt||21||

Untranslated yet


पूर्वमेवमिमं कृत्वा सिद्धेरर्घं ददेद्बुधः।
दत्त्वार्घं तु जपेत्तावद्यावत्सिद्धिरभीप्सिता॥२२॥

Pūrvamevamimaṁ kṛtvā siddherarghaṁ dadedbudhaḥ|
Dattvārghaṁ tu japettāvadyāvatsiddhirabhīpsitā||22||

Untranslated yet


लक्षेणैकेन पृथ्वीशः सभृत्यबलवाहनः।
वशमानीयते देवि द्वाभ्यां राज्यमवाप्नुयात्॥२३॥

Lakṣeṇaikena pṛthvīśaḥ sabhṛtyabalavāhanaḥ|
Vaśamānīyate devi dvābhyāṁ rājyamavāpnuyāt||23||

Untranslated yet


त्रिभिर्निधानसंसिद्धिश्चतुर्भिर्बलसिद्धयः।
पञ्चभिर्मेदिनी सर्वा षड्भिरप्सरसां गणः॥२४॥

Tribhirnidhānasaṁsiddhiścaturbhirbalasiddhayaḥ|
Pañcabhirmedinī sarvā ṣaḍbhirapsarasāṁ gaṇaḥ||24||

Untranslated yet


सप्तभिः सप्तलोकाश्च दशभिस्तत्समो भवेत्।
पञ्चाशद्भिस्ततो गच्छेदव्यक्तान्तं महेश्वरि॥२५॥

Saptabhiḥ saptalokāśca daśabhistatsamo bhavet|
Pañcāśadbhistato gacchedavyaktāntaṁ maheśvari||25||

Untranslated yet


मायान्तं षष्टिभिर्लक्षैरीश्वरान्तमशीतिभिः।
सकलावनिपर्यन्तं कोटिजप्तस्य सिद्ध्यति॥२६॥

Māyāntaṁ ṣaṣṭibhirlakṣairīśvarāntamaśītibhiḥ|
Sakalāvaniparyantaṁ koṭijaptasya siddhyati||26||

Untranslated yet


अथवा वीरचित्तः स्यात्कृत्वा सेवां यथोदिताम्।
कृष्णभूतदिने रात्रौ विधिमेनं समाचरेत्॥२७॥

Athavā vīracittaḥ syātkṛtvā sevāṁ yathoditām|
Kṛṣṇabhūtadine rātrau vidhimenaṁ samācaret||27||

Untranslated yet


कृत्वा पूर्वोदितं यागं हुत्वा द्रव्यमथोत्तरम्।
ऊर्ध्वकायो जपेन्मन्त्री सुनिष्कम्पोत्तरामुखः॥२८॥

Kṛtvā pūrvoditaṁ yāgaṁ hutvā dravyamathottaram|
Ūrdhvakāyo japenmantrī suniṣkampottarāmukhaḥ||28||

Untranslated yet


तावद्यावत्समायाता योगेश्वर्यः समन्ततः।
कृत्वा कलकलारावमतिघोरं सुदारुणम्॥२९॥

Tāvadyāvatsamāyātā yogeśvaryaḥ samantataḥ|
Kṛtvā kalakalārāvamatighoraṁ sudāruṇam||29||

Untranslated yet


भूमौ निपत्य तिष्ठन्ति वेष्ट्यान्तः साधकेश्वरम्।
तासां कृत्वा नमस्कारं भित्त्वा वामाङ्गमात्मनः॥३०॥

Bhūmau nipatya tiṣṭhanti veṣṭyāntaḥ sādhakeśvaram|
Tāsāṁ kṛtvā namaskāraṁ bhittvā vāmāṅgamātmanaḥ||30||

Untranslated yet

top


 Stanzas 31 to 37.5

तदुत्थेन ततस्तासां दत्त्वार्घं तत्समो भवेत्।
आचार्योऽपि च षण्मासं मौनी प्रतिदिनं चरेत्॥३१॥

Tadutthena tatastāsāṁ dattvārghaṁ tatsamo bhavet|
Ācāryo'pi ca ṣaṇmāsaṁ maunī pratidinaṁ caret||31||

Untranslated yet


दश पञ्च च ये मन्त्राः पूर्वमुक्ता मया तव।
पूर्वन्यासेन सन्नद्धस्त्रिकालं वह्निकार्यकृत्॥३२॥

Daśa pañca ca ye mantrāḥ pūrvamuktā mayā tava|
Pūrvanyāsena sannaddhastrikālaṁ vahnikāryakṛt||32||

Untranslated yet


ध्यायेत्पूर्वोदितं शूलं ब्रह्मचर्यं समाश्रितः।
कृत्वा पूर्वोदितं यागं त्रिशक्तिपरिमण्डलम्॥३३॥

Dhyāyetpūrvoditaṁ śūlaṁ brahmacaryaṁ samāśritaḥ|
Kṛtvā pūrvoditaṁ yāgaṁ triśaktiparimaṇḍalam||33||

Untranslated yet


अभिषिञ्चेत्तदात्मानमादावन्ते च दैशिकः।
एवं चीर्णव्रतो भूत्वा मन्त्री मन्त्रविदुत्तमः॥३४॥

Abhiṣiñcettadātmānamādāvante ca daiśikaḥ|
Evaṁ cīrṇavrato bhūtvā mantrī mantraviduttamaḥ||34||

Untranslated yet


निग्रहानुग्रहं कर्म कुर्वन्न प्रतिहन्यते।
शुद्धयोर्विन्यसेन्मूलमध्यादित्रितये त्रयम्॥३५॥

Nigrahānugrahaṁ karma kurvanna pratihanyate|
Śuddhayorvinyasenmūlamadhyāditritaye trayam||35||

Untranslated yet


वामाङ्गुष्ठे तले नेत्रं तर्जन्यामस्त्रमेव च।
अक्षह्रीमिति खण्डेन शब्दराशिं निवेशयेत्॥३६॥

Vāmāṅguṣṭhe tale netraṁ tarjanyāmastrameva ca|
Akṣahrīmiti khaṇḍena śabdarāśiṁ niveśayet||36||

Untranslated yet


नफह्रीमित्यनेनापि शक्तिमूर्तिं विचक्षणः।
विपरीतमहामुद्राप्रयोगान्... मूलमेव च॥३७॥
स्वस्थानेषु तथाङ्गानि न्यासः सामान्य इत्ययम्।

Naphahrīmityanenāpi śaktimūrtiṁ vicakṣaṇaḥ|
Viparītamahāmudrāprayogān... mūlameva ca||37||
Svasthāneṣu tathāṅgāni nyāsaḥ sāmānya ityayam|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रेऽभिषेकाधिकारो दशमः॥१०॥
Iti śrīmālinīvijayottare tantre'bhiṣekādhikāro daśamaḥ||10||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 9 Top  Continue to read Chapter 11

Post your comment

To post a comment please register, or log in.