Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Śivamahimnaḥ stotram (Shiva Mahimna Stotram) (castellano) - IAST

Himno que rinde homenaje a la grandeza de Śiva - versión "IAST únicamente"


 Introducción

Gabriel Pradīpaka, una vez más. El autor de esta conocida escritura es Puṣpadanta, un renombrado Gandharva (músico celestial) que compuso este himno para apaciguar la ira de Śiva. ¿Por qué estaba enojado Śiva? Porque Puṣpadanta, mientras intentaba robar algunas flores del jardín de un cierto rey, pisó sin querer una particular "hierba" que es muy querida por Śiva. Es una larga historia en verdad. Sin embargo, lo importante en el presente himno recae en las detalladas descripciones de una serie de eventos asociados con Śiva. Es asimismo un himno cargado de devoción. Por eso es que es grandemente recomendado para el Svādhyāya (Estudio y Recitación de Escrituras Sagradas, según Patañjali).

Nota que hay, por decirlo de algún modo, dos tipos de Śiva: (1) El Śiva védico, que aparece en los Veda-s como Rudra. Sin embargo, en la literatura basada en los Veda-s (es decir, Purāṇa-s, Itihāsa, etc.), surge el apelativo "Śiva". Este Śiva es el dios perteneciente a la célebre trilogía (Brahmā --Creador--, Viṣṇu --Preservador--, Śiva --Destructor--). Es un Śiva "personal" que es mayormente "mitológico". (2) El Śiva del Trika, al cual se lo identifica con el propio Ser. El Trika (Shaivismo no dual de Cachemira) establece que Śiva es el recóndito Espíritu que habita en todo y en todos. Es un Śiva "sin forma e impersonal" que resulta a partir de un largo desarrollo que empezó en el Śiva védico. Si no comprendes cuál es la diferencia, nunca comprenderás por qué digo que "Tú eres Śiva" pero no necesariamente el "dios destructor de la antedicha trilogía", y así sucesivamente. El Śiva védico es personal, mientras que el Śiva del Trika es impersonal y universal.

Como puedes ver, el concepto de Śiva en el sistema Trika es mucho más amplio e incluye todo (Śiva védico incluido). Generalmente hablo del Śiva del Trika y no del védico. ¿Entiendes?... bien hecho. Por supuesto, en realidad no hay dos Śiva-s sino dos conceptos de Él, pero debes comprender los dos para no cometer ninguna equivocación. En otras palabras, cuando esté hablando de Śiva como siendo un yogī que vive en una cueva, etc., estoy hablando del "Śiva védico", pero cuando estoy hablando de Śiva como siendo el eterno Testigo que vive en todos, etc., estoy hablando del "Śiva del Trika". Bien, las palabras son limitadas como seguramente sabes, pero tengo la esperanza que hayas entendido el núcleo de mi explicación. Y ahora, el himno.

Ésta es una versión "IAST únicamente", es decir, todo el texto aparece transliterado en esquema IAST. No hay ni traducción ni signos (Devanāgarī).

al inicio


 Escritura transliterada

Śivamahimnaḥ stotram

Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|
Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam||

Śrīpuṣpadanta uvāca
Mahimnaḥ pāraṁ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
Athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpyeṣaḥ stotre hara nirapavādaḥ parikaraḥ||1||

Atītaḥ panthānaṁ tava ca mahimā vāṅmānasayoratadvyāvṛttyā yaṁ cakitamabhidhatte śrutirapi|
Sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tvarvācīne patati na manaḥ kasya na vacaḥ||2||

Madhusphītā vācaḥ paramamamṛtaṁ nirmitavatastava brahmankiṁ vāgapi suragurorvismayapadam|
Mama tvenāṁ vāṇīṁ guṇakathanapuṇyena bhavataḥ punāmītyarthe'smin puramathana buddhirvyavasitā||3||

Tavaiśvaryaṁ yattajjagadudayarakṣāpralayakṛttrayīvastu vyastaṁ tisṛṣu guṇabhinnāsu tanuṣu|
Abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ vihantuṁ vyākrośīṁ vidadhata ihaike jaḍadhiyaḥ||4||

Kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ kimādhāro dhātā sṛjati kimupādāna iti ca|
Atarkyaiśvarye tvayyanavasaraduḥstho hatadhiyaḥ kutarko'yaṁ kāṁścinmukharayati mohāya jagataḥ||5||

Ajanmāno lokāḥ kimavayavavanto'pi jagatāmadhiṣṭhātāraṁ kiṁ bhavavidhiranādṛtya bhavati|
Anīśo vā kuryādbhuvanajanane kaḥ parikaro yato mandāstvāṁ pratyamaravara saṁśerata ime||6||

Trayī sāṅkhyaṁ yogaḥ paśupatimataṁ vaiṣṇavamiti prabhinne prasthāne paramidamadaḥ pathyamiti ca|
Rucīnāṁ vaicitryādṛjukuṭilanānāpathajuṣāṁ nṛṇāmeko gamyastvamasi payasāmarṇava iva||7||

al inicio


 Estrofas 8 a 14

Mahokṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ kapālaṁ cetīyattava varada tantropakaraṇam|
Surāstāṁ tāmṛddhiṁ dadhati tu bhavadbhrapraṇihitāṁ na hi svātmārāmaṁ viṣayamṛgatṛṣṇā bhramayati||8||

Dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye|
Samaste'pyetasmin puramathana tairvismita iva stuvañjihremi tvāṁ na khalu nanu dhṛṣṭā mukharatā||9||

Tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ paricchetuṁ yātāvanalamanalaskandhavapuṣaḥ|
Tato bhaktiśraddhābharagurugṛṇadbhyāṁ girīśa yatsvayaṁ tasthe tābhyāṁ tava kimanuvṛttirna phalati||10||

Ayatnādāpādya tribhuvanamavairavyatikaraṁ daśāsyo yadbāhūnabhṛta raṇakaṇḍūparavaśān|
Śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyāstvadbhaktestripurahara visphūrjitamidam||11||

Amuṣya tvatsevāsamadhigatasāraṁ bhujavanaṁ balātkailāse'pi tvadadhivasatau vikramayataḥ|
Alabhyā pātāle'pyalasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayyāsīddhruvamupacito muhyati khalaḥ||12||

Yadṛddhiṁ sutrāmṇo varada paramoccairapi satīmadhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ|
Na taccitraṁ tasminvarivasitari tvaccaraṇayorna kasyā unnatyai bhavati śirasastvayyavanatiḥ||13||

Akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīdyastrinayana viṣaṁ saṁhṛtavataḥ|
Sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho vikāro'pi ślāghyo bhuvanabhayabhaṅgavyasaninaḥ||14||

al inicio


 Estrofas 15 a 21

Asiddhārthā naiva kvacidapi sadevāsuranare nivartante nityaṁ jagati jayino yasya viśikhāḥ|
Sa paśyannīśa tvāmitarasurasādhāraṇamabhūtsmaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||

Mahī pādāghātādvrajati sahasā saṁśayapadaṁ padaṁ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam|
Muhurdyaurdausthyaṁ yātyanibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā||16||

Viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṁ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te|
Jagaddvīpākāraṁ jaladhivalayaṁ tena kṛtamityanenaivonneyaṁ dhṛtamahima divyaṁ tava vapuḥ||17||

Rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti|
Didhakṣoste ko'yaṁ tripuratṛṇamāḍambaravidhirvidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ||18||

Hariste sāhasraṁ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam|
Gato bhaktyudrekaḥ pariṇatimasau cakravapuṣā trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām||19||

Kratau supte jāgrattvamasi phalayoge kratumatāṁ kva karma pradhvastaṁ phalati puruṣārādhanamṛte|
Atastvāṁ samprekṣya kratuṣu phaladānapratibhuvaṁ śrutau śraddhāṁ baddhvā dṛḍhaparikaraḥ karmasu janaḥ||20||

Kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāmṛṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ|
Kratubhraṁśastvattaḥ kratuphalavidhānavyasanino dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ||21||

al inicio


 Estrofas 22 a 28

Prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ gataṁ rohidbhūtāṁ riramayiṣumṛṣyasya vapuṣā|
Dhanuṣpāṇeryātaṁ divamapi sapatrākṛtamamuṁ trasantaṁ te'dyāpi tyajati na mṛgavyādharabhasaḥ||22||

Svalāvaṇyāśaṁsā dhṛtadhanuṣamahnāya tṛṇavatpuraḥ pluṣṭaṁ dṛṣṭvā puramathana puṣpāyudhamapi|
Yadi straiṇaṁ devī yamanirata dehārdhaghaṭanādavaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||

Śmaśāneṣvākrīḍā smarahara pīśācāḥ sahacarāścitābhasmālepaḥ sragapi nṛkaroṭīparikaraḥ|
Amāṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ tathāpi smartṝṇāṁ varada paramaṁ maṅgalamasi||24||

Manaḥ pratyakcitte savidhamavadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ|
Yadālokyāhlādaṁ hrada iva nimajjyāmṛtamaye dadhatyantastattvaṁ kimapi yaminastat kila bhavān||25||

Tvamarkastvaṁ somastvamasi pavanastvaṁ hutavahastvamāpastvaṁ vyoma tvamu dharaṇirātmā tvamiti ca|
Paricchinnāmevaṁ tvayi pariṇatā bibhratu giraṁ na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi||26||

Trayīṁ tisro vṛttīstribhuvanamatho trīnapi surānakārādyairvarṇaistribhirabhidadhattīrṇavikṛti|
Turīyaṁ te dhāma dhvanibhiravarundhānamaṇubhiḥ samastaṁ vyastaṁ tvāṁ śaraṇada gṛṇātyomiti padam||27||

Bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahāṁstathā bhīmeśānāviti yadabhidhānāṣṭakamidam|
Amuṣminpratyekaṁ pravicarati deva śrutirapi priyāyāsmai dhāmne pravihitanamasyo'smi bhavate||28||

al inicio


 Estrofas 29 a 35

Namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
Namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tadidamitisarvāya ca namaḥ||29||

Bahalarajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṁhāre harāya namo namaḥ|
Janasukhakṛte sattvodriktau mṛḍāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ||30||

Kṛśapariṇati cetaḥ kleśavaśyaṁ kva cedaṁ kva ca tava guṇasīmollaṅghinī śaśvadṛddhiḥ|
Iti cakitamamandīkṛtya māṁ bhaktirādhādvarada caraṇayoste vākyapuṣpopahāram||31||

Asitagirisamaṁ syātkajjalaṁ sindhupātre surataruvaraśākhā lekhanī patramurvī|
Likhati yadi gṛhītvā śāradā sarvakālaṁ tadapi tava guṇānāmīśa pāraṁ na yāti||32||

Asurasuramunīndrairarcitasyendumaulergrathitaguṇamahimno nirguṇasyeśvarasya|
Sakalagaṇavariṣṭhaḥ puṣpadantābhidhāno ruciramalaghuvṛttaiḥ stotrametaccakāra||33||

Aharaharanavadyaṁ dhūrjaṭeḥ stotrametatpaṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
Sa bhavati śivaloke rudratulyastathā'tra pracurataradhanāyuḥputravānkīrtimāṁśca||34||

Dīkṣā dānaṁ tapastīrthaṁ yogayāgādikāḥ kriyāḥ|
Mahimnaḥ stavapāṭhasya kalāṁ nārhanti ṣoḍaśīm||35||

al inicio


 Estrofas 36 a 42

Āsamāptamidaṁ stotraṁ puṇyaṁ gandharvabhāṣitam|
Anaupamyaṁ manohāri śivamīśvaravarṇanam||36||

Maheśānnāparo devo mahimno nāparā stutiḥ|
Aghorānnāparo mantro nāsti tattvaṁ guroḥ param||37||

Kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamaulerdevadevasya dāsaḥ|
Sa khalu nijamahimno bhraṣṭa evāsya roṣātstavanamidamakārṣīddivyadivyaṁ mahimnaḥ||38||

Suravaramunipūjyaṁ svargamokṣaikahetuṁ paṭhati yadi manuṣyaḥ prāñjalirnānyacetāḥ|
Vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ stavanamidamamoghaṁ puṣpadantapraṇītam||39||

Śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa|
Kaṇṭhasthitena paṭhitena samāhitena suprīṇito bhavati bhūtapatirmaheśaḥ||40||

Ityeṣā vāṅmayī pūjā śrīmacchaṅkarapādayoḥ|
Arpitā tena deveśaḥ prīyatāṁ me sadāśivaḥ||41||

Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|
Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara||42||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

al inicio


 Información adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.