Sanskrit & Trika Shaivism (Magyar-Főoldal)

JavaScript letiltva! Ellenőrizd ezt a linket!


 Śivamahimnaḥ stotram (Shiva Mahimna Stotram) (Magyar) - IAST

Himnusz Śiva nagyságának dicsőítéséről - "csak IAST" verzió


 Bevezetés

Gabriel Pradīpaka újra. A szerzője ennek a jól ismert szövegnek Puṣpadanta, a híres Gandharva (mennyei muzsikus), ki azért írta ezt a himnuszt, hogy lenyugtassa Śiva haragját. Miért volt Śiva mérges? Mert Puṣpadanta, miközben el kívánt csenni néhány virágot egy király kertjéből, rálépett egy bizonyos "fűre", ami Śiva-nak szent. Ez egy hosszú történet. Mindenesetre, a fontos jelen himnuszban, hogy egy sor részletes kifejtést ad olyan történésekről, amik Śiva-val kapcsolatosak. Emellett ez egy olyan himnusz, mely telve van odaadással. Ez az, amiért kimondottan ajánlott a Svādhyāya (Szent Szövegek Tanulmányozása és Recitálása, Patañjali szerint) gyakorlásához.

Figyeld meg, mintha, két fajta Śiva lenne: (1) Vedikus Śiva, aki a Veda-kban Rudra-ként jelenik meg. Bár, a Veda-ra alapozó irodalomban (vagyis a Purāṇa-k, Itihāsa,stb.) a közönséges "Śiva" jelenik meg. Ez a Śiva egy isten a jól ismert hármasból (Brahmā --Teremtő--, Viṣṇu --Fenntartó--, Śiva --Pusztító--). Ő egy "személyes" Śiva, aki leginkább "mitologikus". (2) A Trika Śiva-ja, ki azonos az egyén saját Énjével. A Trika (Nem-duális kashmiri shaivizmus) azt állítja, hogy Śiva a valódi Létező mindenkiben és mindenben. Ő "formátlan és személytelen" Śiva, ami egy igen hosszú fejlődés eredménye, ami a Védikus Śiva-val kezdődött. Ha nem érted, hogy mi a különbség, akkor soha nem fogod megérteni, miért mondom, hogy "Te vagy Śiva", de nem a "pusztító isten a fenti hármasból", és így tovább. A Védikus Śiva személyes, míg a Trika Śiva-ja személytelen és univerzális.

Ahogy látod, a Trika Śiva koncepciója sokkal átfogóbb és minden magába foglal (a Védikus Śiva-t is). Általában a Trika Śiva-járól beszélek és nem a Védikusról. Stim?...remek. Természetesen tény, hogy nincs két Śiva, csak az Ő két koncepciója, ám meg kell értened a kettőt, hogy ne vétsd el a lényeget. Más szavakkal, amikor Śiva-ról beszélek, aki egy barlangban él, stb., akkor a "Védikus Śiva-ról" beszélek, de amikor Śiva-ról, mint örök Szemlélőről, aki mindenkiben jelen van, stb., akkor a "Trika Śiva-járól" beszélek. Nos, a szavak korlátoltak, ahogy azt biztosan tudod, de remélem értetted a lényegét a mondandómnak. És most, a himnusz

Fontos: Minden zárójelben írt és dőlt betűvel szedett szöveget én adtam hozzá a fordításhoz, hogy egy vagy bizonyos kifejezés mondat lényegét érthetőbbé tegyem.Minden dupla kötőjellel tagolt szövegrészt (--...--) hasonló módon én adtam hozzá, további tisztázások végett. Innentől kezdve néhány fontos dolog színnel lesz kiemelve.

Ez egy "IAST" verzió. A teljes oldal transzliterált IAST sémát tartalmaz. Nincs sem fordítás, sem jelek (Devanāgarī).

fel


 Stanzák 1 - 7 (bevezető stanzával Gaṇeśa tiszteletére)

Śivamahimnaḥ stotram

Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|
Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam||

Śrīpuṣpadanta uvāca
Mahimnaḥ pāraṁ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
Athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpyeṣaḥ stotre hara nirapavādaḥ parikaraḥ||1||

Atītaḥ panthānaṁ tava ca mahimā vāṅmānasayoratadvyāvṛttyā yaṁ cakitamabhidhatte śrutirapi|
Sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tvarvācīne patati na manaḥ kasya na vacaḥ||2||

Madhusphītā vācaḥ paramamamṛtaṁ nirmitavatastava brahmankiṁ vāgapi suragurorvismayapadam|
Mama tvenāṁ vāṇīṁ guṇakathanapuṇyena bhavataḥ punāmītyarthe'smin puramathana buddhirvyavasitā||3||

Tavaiśvaryaṁ yattajjagadudayarakṣāpralayakṛttrayīvastu vyastaṁ tisṛṣu guṇabhinnāsu tanuṣu|
Abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ vihantuṁ vyākrośīṁ vidadhata ihaike jaḍadhiyaḥ||4||

Kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ kimādhāro dhātā sṛjati kimupādāna iti ca|
Atarkyaiśvarye tvayyanavasaraduḥstho hatadhiyaḥ kutarko'yaṁ kāṁścinmukharayati mohāya jagataḥ||5||

Ajanmāno lokāḥ kimavayavavanto'pi jagatāmadhiṣṭhātāraṁ kiṁ bhavavidhiranādṛtya bhavati|
Anīśo vā kuryādbhuvanajanane kaḥ parikaro yato mandāstvāṁ pratyamaravara saṁśerata ime||6||

Trayī sāṅkhyaṁ yogaḥ paśupatimataṁ vaiṣṇavamiti prabhinne prasthāne paramidamadaḥ pathyamiti ca|
Rucīnāṁ vaicitryādṛjukuṭilanānāpathajuṣāṁ nṛṇāmeko gamyastvamasi payasāmarṇava iva||7||

fel


 Stanzák 8 - 14

Mahokṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ kapālaṁ cetīyattava varada tantropakaraṇam|
Surāstāṁ tāmṛddhiṁ dadhati tu bhavadbhrapraṇihitāṁ na hi svātmārāmaṁ viṣayamṛgatṛṣṇā bhramayati||8||

Dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye|
Samaste'pyetasmin puramathana tairvismita iva stuvañjihremi tvāṁ na khalu nanu dhṛṣṭā mukharatā||9||

Tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ paricchetuṁ yātāvanalamanalaskandhavapuṣaḥ|
Tato bhaktiśraddhābharagurugṛṇadbhyāṁ girīśa yatsvayaṁ tasthe tābhyāṁ tava kimanuvṛttirna phalati||10||

Ayatnādāpādya tribhuvanamavairavyatikaraṁ daśāsyo yadbāhūnabhṛta raṇakaṇḍūparavaśān|
Śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyāstvadbhaktestripurahara visphūrjitamidam||11||

Amuṣya tvatsevāsamadhigatasāraṁ bhujavanaṁ balātkailāse'pi tvadadhivasatau vikramayataḥ|
Alabhyā pātāle'pyalasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayyāsīddhruvamupacito muhyati khalaḥ||12||

Yadṛddhiṁ sutrāmṇo varada paramoccairapi satīmadhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ|
Na taccitraṁ tasminvarivasitari tvaccaraṇayorna kasyā unnatyai bhavati śirasastvayyavanatiḥ||13||

Akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīdyastrinayana viṣaṁ saṁhṛtavataḥ|
Sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho vikāro'pi ślāghyo bhuvanabhayabhaṅgavyasaninaḥ||14||

fel


 Stanzák 15 - 21

Asiddhārthā naiva kvacidapi sadevāsuranare nivartante nityaṁ jagati jayino yasya viśikhāḥ|
Sa paśyannīśa tvāmitarasurasādhāraṇamabhūtsmaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||

Mahī pādāghātādvrajati sahasā saṁśayapadaṁ padaṁ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam|
Muhurdyaurdausthyaṁ yātyanibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā||16||

Viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṁ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te|
Jagaddvīpākāraṁ jaladhivalayaṁ tena kṛtamityanenaivonneyaṁ dhṛtamahima divyaṁ tava vapuḥ||17||

Rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti|
Didhakṣoste ko'yaṁ tripuratṛṇamāḍambaravidhirvidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ||18||

Hariste sāhasraṁ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam|
Gato bhaktyudrekaḥ pariṇatimasau cakravapuṣā trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām||19||

Kratau supte jāgrattvamasi phalayoge kratumatāṁ kva karma pradhvastaṁ phalati puruṣārādhanamṛte|
Atastvāṁ samprekṣya kratuṣu phaladānapratibhuvaṁ śrutau śraddhāṁ baddhvā dṛḍhaparikaraḥ karmasu janaḥ||20||

Kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāmṛṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ|
Kratubhraṁśastvattaḥ kratuphalavidhānavyasanino dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ||21||

fel


 Stanzák 22 - 28

Prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ gataṁ rohidbhūtāṁ riramayiṣumṛṣyasya vapuṣā|
Dhanuṣpāṇeryātaṁ divamapi sapatrākṛtamamuṁ trasantaṁ te'dyāpi tyajati na mṛgavyādharabhasaḥ||22||

Svalāvaṇyāśaṁsā dhṛtadhanuṣamahnāya tṛṇavatpuraḥ pluṣṭaṁ dṛṣṭvā puramathana puṣpāyudhamapi|
Yadi straiṇaṁ devī yamanirata dehārdhaghaṭanādavaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||

Śmaśāneṣvākrīḍā smarahara pīśācāḥ sahacarāścitābhasmālepaḥ sragapi nṛkaroṭīparikaraḥ|
Amāṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ tathāpi smartṝṇāṁ varada paramaṁ maṅgalamasi||24||

Manaḥ pratyakcitte savidhamavadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ|
Yadālokyāhlādaṁ hrada iva nimajjyāmṛtamaye dadhatyantastattvaṁ kimapi yaminastat kila bhavān||25||

Tvamarkastvaṁ somastvamasi pavanastvaṁ hutavahastvamāpastvaṁ vyoma tvamu dharaṇirātmā tvamiti ca|
Paricchinnāmevaṁ tvayi pariṇatā bibhratu giraṁ na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi||26||

Trayīṁ tisro vṛttīstribhuvanamatho trīnapi surānakārādyairvarṇaistribhirabhidadhattīrṇavikṛti|
Turīyaṁ te dhāma dhvanibhiravarundhānamaṇubhiḥ samastaṁ vyastaṁ tvāṁ śaraṇada gṛṇātyomiti padam||27||

Bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahāṁstathā bhīmeśānāviti yadabhidhānāṣṭakamidam|
Amuṣminpratyekaṁ pravicarati deva śrutirapi priyāyāsmai dhāmne pravihitanamasyo'smi bhavate||28||

fel


 Stanzák 29 - 35

Namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
Namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tadidamitisarvāya ca namaḥ||29||

Bahalarajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṁhāre harāya namo namaḥ|
Janasukhakṛte sattvodriktau mṛḍāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ||30||

Kṛśapariṇati cetaḥ kleśavaśyaṁ kva cedaṁ kva ca tava guṇasīmollaṅghinī śaśvadṛddhiḥ|
Iti cakitamamandīkṛtya māṁ bhaktirādhādvarada caraṇayoste vākyapuṣpopahāram||31||

Asitagirisamaṁ syātkajjalaṁ sindhupātre surataruvaraśākhā lekhanī patramurvī|
Likhati yadi gṛhītvā śāradā sarvakālaṁ tadapi tava guṇānāmīśa pāraṁ na yāti||32||

Asurasuramunīndrairarcitasyendumaulergrathitaguṇamahimno nirguṇasyeśvarasya|
Sakalagaṇavariṣṭhaḥ puṣpadantābhidhāno ruciramalaghuvṛttaiḥ stotrametaccakāra||33||

Aharaharanavadyaṁ dhūrjaṭeḥ stotrametatpaṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
Sa bhavati śivaloke rudratulyastathā'tra pracurataradhanāyuḥputravānkīrtimāṁśca||34||

Dīkṣā dānaṁ tapastīrthaṁ yogayāgādikāḥ kriyāḥ|
Mahimnaḥ stavapāṭhasya kalāṁ nārhanti ṣoḍaśīm||35||

fel


 Stanzák 36 - 42

Āsamāptamidaṁ stotraṁ puṇyaṁ gandharvabhāṣitam|
Anaupamyaṁ manohāri śivamīśvaravarṇanam||36||

Maheśānnāparo devo mahimno nāparā stutiḥ|
Aghorānnāparo mantro nāsti tattvaṁ guroḥ param||37||

Kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamaulerdevadevasya dāsaḥ|
Sa khalu nijamahimno bhraṣṭa evāsya roṣātstavanamidamakārṣīddivyadivyaṁ mahimnaḥ||38||

Suravaramunipūjyaṁ svargamokṣaikahetuṁ paṭhati yadi manuṣyaḥ prāñjalirnānyacetāḥ|
Vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ stavanamidamamoghaṁ puṣpadantapraṇītam||39||

Śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa|
Kaṇṭhasthitena paṭhitena samāhitena suprīṇito bhavati bhūtapatirmaheśaḥ||40||

Ityeṣā vāṅmayī pūjā śrīmacchaṅkarapādayoḥ|
Arpitā tena deveśaḥ prīyatāṁ me sadāśivaḥ||41||

Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|
Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara||42||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

fel


 További Információ

Gabriel Pradīpaka

Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.

Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.