Sanskrit & Trika Shaivism (English-Home)

O Javascript está desativado! Cheque este link!


 Śivamahimnaḥ stotram (Shiva Mahimna Stotram) (português) - IAST

Hino que rende homenagem à grandeza de Śiva - versão "somente IAST"


 Introdução

Gabriel Pradīpaka, mais uma vez. O autor desta conhecida escritura é Puṣpadanta, um renomado Gandharva (músico celestial), que compôs este hino para apaziguar a ira de Śiva. Por que Śiva estava zangado? Porque Puṣpadanta, enquanto tentava roubar algumas flores do jardim de um rei, pisou sem querer em uma "erva" em particular que é muito querida por Śiva. É uma longa estória, na verdade. Contudo, o importante no presente hino recai nas descrições detalhadas de uma série de eventos associados com Śiva. É, também, um hino cheio de devoção. É por isso que é altamente recomendado para o Svādhyāya (Estudo e Recitação de Escrituras Sagradas, segundo Patañjali).

Note que há, por assim dizer, dois tipos de Śiva: (1) O Śiva védico, que aparece nos Veda-s como Rudra. No entanto, na literatura com base nos Veda-s (i.e. Purāṇa-s, Itihāsa, etc.), surge a denominação "Śiva". Esse Śiva é o deus pertencente à célebre trilogia (Brahmā --Criador--, Viṣṇu --Preservador--, Śiva --Destruidor--). É um Śiva "pessoal", que é principalmente "mitológico". (2) O Śiva do Trika, que se identifica com o próprio Ser. O Trika (Shaivismo não dual da Caxemira) estabelece que Śiva é o recôndito Espírito que habita a tudo e a todos. É um Śiva "sem forma e impessoal" que resulta de um longo desenvolvimento que se iniciou no Śiva Védico. Se você não compreende qual é a diferença, nunca compreenderá porque eu digo que "Você é Śiva", mas não necessariamente o "deus destruidor da supracitada trilogia", e por aí vai. O Śiva Védico é pessoal, enquanto que o Śiva do Trika é impessoal e universal.

Como você pode ver, o conceito de Śiva no sistema Trika é muito mais amplo e inclui tudo (inclusive o Śiva Védico). Geralmente falo do Śiva do Trika, e não do védico. Entendeu?... muito bem. É claro que, na verdade, não há dois Śiva-s, mas, sim, dois conceitos Dele; porém, você deve entender os dois para não cometer nenhum equívoco. Em outras palavras, quando eu falo de Śiva como um yogī que vive numa caverna, etc., estou falando do "Śiva védico", mas quando falo de Śiva como sendo a eterna Testemunha que vive em todos, etc., estou falando do "Śiva do Trika". Bem, as palavras são limitadas, como você seguramente sabe, mas espero que tenha entendido o núcleo da minha explicação. E, agora, o hino.


Obrigado a Paulo & Claudio que traduziram este documento do inglês/espanhol para o português brasileiro.


Esta é uma versão "somente IAST", isto é, o texto inteiro aparece transliterado no esquema IAST. Não há nem tradução, nem símbolos (Devanāgarī).

Ao início


 Escritura transliterada

Śivamahimnaḥ stotram

Gajānanaṁ bhūtagaṇādisevitaṁ kapitthajambūphalacārubhakṣanam|
Umāsutaṁ śokavināśakārakaṁ namāmi vighneśvarapādapaṅkajam||

Śrīpuṣpadanta uvāca
Mahimnaḥ pāraṁ te paramaviduṣo yadyasadṛśī stutirbrahmādīnāmapi tadavasannāstvayi giraḥ|
Athāvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan mamāpyeṣaḥ stotre hara nirapavādaḥ parikaraḥ||1||

Atītaḥ panthānaṁ tava ca mahimā vāṅmānasayoratadvyāvṛttyā yaṁ cakitamabhidhatte śrutirapi|
Sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ pade tvarvācīne patati na manaḥ kasya na vacaḥ||2||

Madhusphītā vācaḥ paramamamṛtaṁ nirmitavatastava brahmankiṁ vāgapi suragurorvismayapadam|
Mama tvenāṁ vāṇīṁ guṇakathanapuṇyena bhavataḥ punāmītyarthe'smin puramathana buddhirvyavasitā||3||

Tavaiśvaryaṁ yattajjagadudayarakṣāpralayakṛttrayīvastu vyastaṁ tisṛṣu guṇabhinnāsu tanuṣu|
Abhavyānāmasmin varada ramaṇīyāmaramaṇīṁ vihantuṁ vyākrośīṁ vidadhata ihaike jaḍadhiyaḥ||4||

Kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṁ kimādhāro dhātā sṛjati kimupādāna iti ca|
Atarkyaiśvarye tvayyanavasaraduḥstho hatadhiyaḥ kutarko'yaṁ kāṁścinmukharayati mohāya jagataḥ||5||

Ajanmāno lokāḥ kimavayavavanto'pi jagatāmadhiṣṭhātāraṁ kiṁ bhavavidhiranādṛtya bhavati|
Anīśo vā kuryādbhuvanajanane kaḥ parikaro yato mandāstvāṁ pratyamaravara saṁśerata ime||6||

Trayī sāṅkhyaṁ yogaḥ paśupatimataṁ vaiṣṇavamiti prabhinne prasthāne paramidamadaḥ pathyamiti ca|
Rucīnāṁ vaicitryādṛjukuṭilanānāpathajuṣāṁ nṛṇāmeko gamyastvamasi payasāmarṇava iva||7||

Ao início


 Estrofes 8 a 14

Mahokṣaḥ khaṭvāṅgaṁ paraśurajinaṁ bhasma phaṇinaḥ kapālaṁ cetīyattava varada tantropakaraṇam|
Surāstāṁ tāmṛddhiṁ dadhati tu bhavadbhrapraṇihitāṁ na hi svātmārāmaṁ viṣayamṛgatṛṣṇā bhramayati||8||

Dhruvaṁ kaścit sarvaṁ sakalamaparastvadhruvamidaṁ paro dhrauvyādhrauvye jagati gadati vyastaviṣaye|
Samaste'pyetasmin puramathana tairvismita iva stuvañjihremi tvāṁ na khalu nanu dhṛṣṭā mukharatā||9||

Tavaiśvaryaṁ yatnādyadupari viriñcirhariradhaḥ paricchetuṁ yātāvanalamanalaskandhavapuṣaḥ|
Tato bhaktiśraddhābharagurugṛṇadbhyāṁ girīśa yatsvayaṁ tasthe tābhyāṁ tava kimanuvṛttirna phalati||10||

Ayatnādāpādya tribhuvanamavairavyatikaraṁ daśāsyo yadbāhūnabhṛta raṇakaṇḍūparavaśān|
Śiraḥpadmaśreṇīracitacaraṇāmbhoruhabaleḥ sthirāyāstvadbhaktestripurahara visphūrjitamidam||11||

Amuṣya tvatsevāsamadhigatasāraṁ bhujavanaṁ balātkailāse'pi tvadadhivasatau vikramayataḥ|
Alabhyā pātāle'pyalasacalitāṅguṣṭhaśirasi pratiṣṭhā tvayyāsīddhruvamupacito muhyati khalaḥ||12||

Yadṛddhiṁ sutrāmṇo varada paramoccairapi satīmadhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ|
Na taccitraṁ tasminvarivasitari tvaccaraṇayorna kasyā unnatyai bhavati śirasastvayyavanatiḥ||13||

Akāṇḍabrahmāṇḍakṣayacakitadevāsurakṛpāvidheyasyāsīdyastrinayana viṣaṁ saṁhṛtavataḥ|
Sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho vikāro'pi ślāghyo bhuvanabhayabhaṅgavyasaninaḥ||14||

Ao início


 Estrofes 15 a 21

Asiddhārthā naiva kvacidapi sadevāsuranare nivartante nityaṁ jagati jayino yasya viśikhāḥ|
Sa paśyannīśa tvāmitarasurasādhāraṇamabhūtsmaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ||15||

Mahī pādāghātādvrajati sahasā saṁśayapadaṁ padaṁ viṣṇorbhrāmyadbhujaparigharugṇagrahagaṇam|
Muhurdyaurdausthyaṁ yātyanibhṛtajaṭātāḍitataṭā jagadrakṣāyai tvaṁ naṭasi nanu vāmaiva vibhutā||16||

Viyadvyāpī tārāgaṇaguṇitaphenodgamaruciḥ pravāho vārāṁ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te|
Jagaddvīpākāraṁ jaladhivalayaṁ tena kṛtamityanenaivonneyaṁ dhṛtamahima divyaṁ tava vapuḥ||17||

Rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho rathāṅge candrārkau rathacaraṇapāṇiḥ śara iti|
Didhakṣoste ko'yaṁ tripuratṛṇamāḍambaravidhirvidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ||18||

Hariste sāhasraṁ kamalabalimādhāya padayoryadekone tasminnijamudaharannetrakamalam|
Gato bhaktyudrekaḥ pariṇatimasau cakravapuṣā trayāṇāṁ rakṣāyai tripurahara jāgarti jagatām||19||

Kratau supte jāgrattvamasi phalayoge kratumatāṁ kva karma pradhvastaṁ phalati puruṣārādhanamṛte|
Atastvāṁ samprekṣya kratuṣu phaladānapratibhuvaṁ śrutau śraddhāṁ baddhvā dṛḍhaparikaraḥ karmasu janaḥ||20||

Kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāmṛṣīṇāmārtvijyaṁ śaraṇada sadasyāḥ suragaṇāḥ|
Kratubhraṁśastvattaḥ kratuphalavidhānavyasanino dhruvaṁ kartuḥ śraddhāvidhuramabhicārāya hi makhāḥ||21||

Ao início


 Estrofes 22 a 28

Prajānāthaṁ nātha prasabhamabhikaṁ svāṁ duhitaraṁ gataṁ rohidbhūtāṁ riramayiṣumṛṣyasya vapuṣā|
Dhanuṣpāṇeryātaṁ divamapi sapatrākṛtamamuṁ trasantaṁ te'dyāpi tyajati na mṛgavyādharabhasaḥ||22||

Svalāvaṇyāśaṁsā dhṛtadhanuṣamahnāya tṛṇavatpuraḥ pluṣṭaṁ dṛṣṭvā puramathana puṣpāyudhamapi|
Yadi straiṇaṁ devī yamanirata dehārdhaghaṭanādavaiti tvāmaddhā bata varada mugdhā yuvatayaḥ||23||

Śmaśāneṣvākrīḍā smarahara pīśācāḥ sahacarāścitābhasmālepaḥ sragapi nṛkaroṭīparikaraḥ|
Amāṅgalyaṁ śīlaṁ tava bhavatu nāmaivamakhilaṁ tathāpi smartṝṇāṁ varada paramaṁ maṅgalamasi||24||

Manaḥ pratyakcitte savidhamavadhāyāttamarutaḥ prahṛṣyadromāṇaḥ pramadasalilotsaṅgitadṛśaḥ|
Yadālokyāhlādaṁ hrada iva nimajjyāmṛtamaye dadhatyantastattvaṁ kimapi yaminastat kila bhavān||25||

Tvamarkastvaṁ somastvamasi pavanastvaṁ hutavahastvamāpastvaṁ vyoma tvamu dharaṇirātmā tvamiti ca|
Paricchinnāmevaṁ tvayi pariṇatā bibhratu giraṁ na vidmastattattvaṁ vayamiha tu yattvaṁ na bhavasi||26||

Trayīṁ tisro vṛttīstribhuvanamatho trīnapi surānakārādyairvarṇaistribhirabhidadhattīrṇavikṛti|
Turīyaṁ te dhāma dhvanibhiravarundhānamaṇubhiḥ samastaṁ vyastaṁ tvāṁ śaraṇada gṛṇātyomiti padam||27||

Bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahāṁstathā bhīmeśānāviti yadabhidhānāṣṭakamidam|
Amuṣminpratyekaṁ pravicarati deva śrutirapi priyāyāsmai dhāmne pravihitanamasyo'smi bhavate||28||

Ao início


 Estrofes 29 a 35

Namo nediṣṭhāya priyadava daviṣṭhāya ca namo namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ|
Namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namo namaḥ sarvasmai te tadidamitisarvāya ca namaḥ||29||

Bahalarajase viśvotpattau bhavāya namo namaḥ prabalatamase tatsaṁhāre harāya namo namaḥ|
Janasukhakṛte sattvodriktau mṛḍāya namo namaḥ pramahasi pade nistraiguṇye śivāya namo namaḥ||30||

Kṛśapariṇati cetaḥ kleśavaśyaṁ kva cedaṁ kva ca tava guṇasīmollaṅghinī śaśvadṛddhiḥ|
Iti cakitamamandīkṛtya māṁ bhaktirādhādvarada caraṇayoste vākyapuṣpopahāram||31||

Asitagirisamaṁ syātkajjalaṁ sindhupātre surataruvaraśākhā lekhanī patramurvī|
Likhati yadi gṛhītvā śāradā sarvakālaṁ tadapi tava guṇānāmīśa pāraṁ na yāti||32||

Asurasuramunīndrairarcitasyendumaulergrathitaguṇamahimno nirguṇasyeśvarasya|
Sakalagaṇavariṣṭhaḥ puṣpadantābhidhāno ruciramalaghuvṛttaiḥ stotrametaccakāra||33||

Aharaharanavadyaṁ dhūrjaṭeḥ stotrametatpaṭhati paramabhaktyā śuddhacittaḥ pumān yaḥ|
Sa bhavati śivaloke rudratulyastathā'tra pracurataradhanāyuḥputravānkīrtimāṁśca||34||

Dīkṣā dānaṁ tapastīrthaṁ yogayāgādikāḥ kriyāḥ|
Mahimnaḥ stavapāṭhasya kalāṁ nārhanti ṣoḍaśīm||35||

Ao início


 Estrofes 36 a 42

Āsamāptamidaṁ stotraṁ puṇyaṁ gandharvabhāṣitam|
Anaupamyaṁ manohāri śivamīśvaravarṇanam||36||

Maheśānnāparo devo mahimno nāparā stutiḥ|
Aghorānnāparo mantro nāsti tattvaṁ guroḥ param||37||

Kusumadaśananāmā sarvagandharvarājaḥ śiśuśaśadharamaulerdevadevasya dāsaḥ|
Sa khalu nijamahimno bhraṣṭa evāsya roṣātstavanamidamakārṣīddivyadivyaṁ mahimnaḥ||38||

Suravaramunipūjyaṁ svargamokṣaikahetuṁ paṭhati yadi manuṣyaḥ prāñjalirnānyacetāḥ|
Vrajati śivasamīpaṁ kinnaraiḥ stūyamānaḥ stavanamidamamoghaṁ puṣpadantapraṇītam||39||

Śrīpuṣpadantamukhapaṅkajanirgatena stotreṇa kilbiṣahareṇa harapriyeṇa|
Kaṇṭhasthitena paṭhitena samāhitena suprīṇito bhavati bhūtapatirmaheśaḥ||40||

Ityeṣā vāṅmayī pūjā śrīmacchaṅkarapādayoḥ|
Arpitā tena deveśaḥ prīyatāṁ me sadāśivaḥ||41||

Yadakṣaraṁ padaṁ bhraṣṭaṁ mātrāhīnaṁ ca yadbhavet|
Tatsarvaṁ kṣamyatāṁ deva prasīda parameśvara||42||

Om̐ śāntiḥ śāntiḥ śāntiḥ||

Ao início


 Informação adicional

Gabriel Pradīpaka

Este documento foi concebido por Gabriel Pradīpaka, um dos dois fundadores deste site, e guru espiritual versado em idioma Sânscrito e filosofia Trika.

Para maior informação sobre Sânscrito, Yoga e Filosofia Indiana; ou se você quiser fazer um comentário, perguntar algo ou corrigir algum erro, sinta-se à vontade para enviar um e-mail: Este é nosso endereço de e-mail.