Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 5 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 4 - monk with waterMālinīvijayottaratantra continues. This fifth chapter consists of 35.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 5

अथ पञ्चमोऽधिकारः।
Atha Pañcamo'dhikāraḥ|

Untranslated yet


अथातः सम्प्रवक्ष्यामि भुवनाध्वानमीश्वरि।
आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः॥१॥

Athātaḥ sampravakṣyāmi bhuvanādhvānamīśvari|
Ādau kālāgnibhuvanaṁ śodhitavyaṁ prayatnataḥ||1||

Untranslated yet


अवीचिः कुम्भीपाकश्च रौरवश्च तृतीयकः।
कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः॥२॥

Avīciḥ kumbhīpākaśca rauravaśca tṛtīyakaḥ|
Kūṣmāṇḍabhuvane śuddhe sarve śuddhā na saṁśayaḥ||2||

Untranslated yet


पातालानि ततः सप्त तेषामादौ महातलम्।
रसातलं ततश्चान्यत्तलातलमतः परम्॥३॥
सुतलं नितलं चेति वितलं तलमेव च।
हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते॥४॥

Pātālāni tataḥ sapta teṣāmādau mahātalam|
Rasātalaṁ tataścānyattalātalamataḥ param||3||
Sutalaṁ nitalaṁ ceti vitalaṁ talameva ca|
Hāṭakena viśuddhena sarveṣāṁ śuddhiriṣyate||4||

Untranslated yet


तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता।
देवानामाश्रयो मेरुस्तन्मध्ये संव्यवस्थितः॥५॥

Tadūrdhvaṁ pṛthivī jñeyā saptadvīpārṇavānvitā|
Devānāmāśrayo merustanmadhye saṁvyavasthitaḥ||5||

Untranslated yet


भुवोलोकस्तदूर्ध्वे च स्वर्लोकस्तस्य चोपरि।
महो जनस्तपः सत्यमित्येतल्लोकसप्तकम्॥६॥

Bhuvolokastadūrdhve ca svarlokastasya copari|
Maho janastapaḥ satyamityetallokasaptakam||6||

Untranslated yet


चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते।
स्थावरः सर्पजातिश्च पक्षिजातिस्तथापरा॥७॥

Caturdaśavidho yatra bhūtagrāmaḥ pravartate|
Sthāvaraḥ sarpajātiśca pakṣijātistathāparā||7||

Untranslated yet


मृगसञ्ज्ञश्च पश्चाख्यः पञ्चमोऽन्यश्च मानुषः।
पैशाचो राक्षसो याक्षो गान्धर्वश्चैन्द्र एव च॥८॥

Mṛgasañjñaśca paścākhyaḥ pañcamo'nyaśca mānuṣaḥ|
Paiśāco rākṣaso yākṣo gāndharvaścaindra eva ca||8||

Untranslated yet


सौम्यश्च प्राजापत्यश्च ब्राह्मश्चात्र चतुर्दश।
सर्वस्यैवास्य संशुद्धिर्ब्राह्मे संशोधिते सति॥९॥

Saumyaśca prājāpatyaśca brāhmaścātra caturdaśa|
Sarvasyaivāsya saṁśuddhirbrāhme saṁśodhite sati||9||

Untranslated yet


भुवनं वैष्णवं तस्मान्मदीयं तदनन्तरम्।
तत्र शुद्धे भवेच्छुद्धं सर्वमेतन्न संशयः॥१०॥

Bhuvanaṁ vaiṣṇavaṁ tasmānmadīyaṁ tadanantaram|
Tatra śuddhe bhavecchuddhaṁ sarvametanna saṁśayaḥ||10||

Untranslated yet

top


 Stanzas 11 to 22

कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये।
शुद्धैः सर्वमिदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम्॥११॥

Kālāgnipūrvakairebhirbhuvanaiḥ pañcabhiḥ priye|
Śuddhaiḥ sarvamidaṁ śuddhaṁ brahmāṇḍāntarvyavasthitam||11||

Untranslated yet


तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक्।
दश संशोधयेत्पश्चादेकं तन्नायकावृतम्॥१२॥

Tadbahiḥ śatarudrāṇāṁ bhuvanāni pṛthak pṛthak|
Daśa saṁśodhayetpaścādekaṁ tannāyakāvṛtam||12||

Untranslated yet


अनन्तः प्रथमस्तेषां कपालीशस्तथापरः।
अग्निरुद्रो यमश्चैव नैर्ऋतो बल एव च॥१३॥
शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः।
शम्भुश्च वीरभद्रश्च विधूमज्वलनप्रभः॥१४॥
एभिर्दशैकसङ्ख्यातैः शुद्धैं शुद्धं शतं मतम्।
उपरिष्टात्पुरस्तेषामष्टकाः पञ्च संस्थिताः॥१५॥

Anantaḥ prathamasteṣāṁ kapālīśastathāparaḥ|
Agnirudro yamaścaiva nairṛto bala eva ca||13||
Śīghro nidhīśvaraścaiva sarvavidyādhipo'paraḥ|
Śambhuśca vīrabhadraśca vidhūmajvalanaprabhaḥ||14||
Ebhirdaśaikasaṅkhyātaiḥ śuddhaiṁ śuddhaṁ śataṁ matam|
Upariṣṭātpurasteṣāmaṣṭakāḥ pañca saṁsthitāḥ||15||

Untranslated yet


लकुली भारभूतिश्च दिण्ढ्याषाढी सपुष्करौ।
नैमिषं च प्रभासं च अमरेशमथाष्टकम्॥१६॥

Lakulī bhārabhūtiśca diṇḍhyāṣāḍhī sapuṣkarau|
Naimiṣaṁ ca prabhāsaṁ ca amareśamathāṣṭakam||16||

Untranslated yet


एतत्पत्यष्टकं प्रोक्तमतो गुह्यातिगुह्यकम्।
तत्र भैरवकेदारमहाकालाः समध्यमाः॥१७॥
आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः।
भीमेश्वरमहेन्द्रादृहासाः सविमलेश्वराः॥१८॥

Etatpatyaṣṭakaṁ proktamato guhyātiguhyakam|
Tatra bhairavakedāramahākālāḥ samadhyamāḥ||17||
Āmrātikeśajalpeśaśrīśailāḥ saharīndavaḥ|
Bhīmeśvaramahendrādṛhāsāḥ savimaleśvarāḥ||18||

Untranslated yet


कनखलं नाखलं च कुरुक्षेत्रं गया तथा।
गुह्यमेतत्तृतीयं तु पवित्रमधुनोच्यते॥१९॥
स्थाणुस्वर्णाक्षकावाद्यौ भद्रगोकर्णकौ परौ।
महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः॥२०॥
स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जरावपि।
मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ॥२१॥
स्थाण्वष्टकमिति प्रोक्तमहङ्कारावधि स्थितम्।
देवयोन्यष्टकं बुधौ कथ्यमानं मया शृणु॥२२॥

Kanakhalaṁ nākhalaṁ ca kurukṣetraṁ gayā tathā|
Guhyametattṛtīyaṁ tu pavitramadhunocyate||19||
Sthāṇusvarṇākṣakāvādyau bhadragokarṇakau parau|
Mahākālāvimukteśarudrakoṭyambarāpadāḥ||20||
Sthūlaḥ sthūleśvaraḥ śaṅkukarṇakālañjarāvapi|
Maṇḍaleśvaramākoṭadviraṇḍachagalāṇḍakau||21||
Sthāṇvaṣṭakamiti proktamahaṅkārāvadhi sthitam|
Devayonyaṣṭakaṁ budhau kathyamānaṁ mayā śṛṇu||22||

Untranslated yet

top


 Stanzas 23 to 32

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च।
तथा सौम्यं सप्राजेशं ब्राह्ममष्टममिष्यते॥२३॥

Paiśācaṁ rākṣasaṁ yākṣaṁ gāndharvaṁ caindrameva ca|
Tathā saumyaṁ saprājeśaṁ brāhmamaṣṭamamiṣyate||23||

Untranslated yet


योगाष्टकं प्रधाने तु तत्रादावकृतं भवेत्।
कृतं च वैभवं ब्राह्मं वैष्णवं तदनन्तरम्॥२४॥
कौमारमौमं श्रैकण्ठमिति योगाष्टकं तथा।
पुरुषे वामभीमोग्रभवेशानैकवीरकाः॥२५॥

Yogāṣṭakaṁ pradhāne tu tatrādāvakṛtaṁ bhavet|
Kṛtaṁ ca vaibhavaṁ brāhmaṁ vaiṣṇavaṁ tadanantaram||24||
Kaumāramaumaṁ śraikaṇṭhamiti yogāṣṭakaṁ tathā|
Puruṣe vāmabhīmograbhaveśānaikavīrakāḥ||25||

Untranslated yet


प्रचण्डोमाधवाजाश्च अनन्तैकशिवावथ।
क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिरेव च॥२६॥

Pracaṇḍomādhavājāśca anantaikaśivāvatha|
Krodheśacaṇḍau vidyāyāṁ saṁvarto jyotireva ca||26||

Untranslated yet


कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे।
एकवीरशिखण्डीशश्रीकण्ठाः कालमाश्रिताः॥२७॥

Kalātattve parijñeyau surapañcāntakau pare|
Ekavīraśikhaṇḍīśaśrīkaṇṭhāḥ kālamāśritāḥ||27||

Untranslated yet


महातेजः प्रभृतयो मण्डलेशानसञ्ज्ञकाः।
मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ॥२८॥
एकपिङ्गेक्षणेशानभुवनेशपुरः सराः।
अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः॥२९॥

Mahātejaḥ prabhṛtayo maṇḍaleśānasañjñakāḥ|
Māyātattve sthitāstatra vāmadevabhavodbhavau||28||
Ekapiṅgekṣaṇeśānabhuvaneśapuraḥ sarāḥ|
Aṅguṣṭhamātrasahitāḥ kālānalasamatviṣaḥ||29||

Untranslated yet


विद्यातत्त्वेऽपि पञ्चाहुर्भुवनानि मनीषिणः।
तत्र हालाहलः पूर्वो रुद्रः क्रोधस्तथापरः॥३०॥
अम्बिका च अघोरा च वामदेवी च कीर्त्यते।
ईश्वरे पिवनाद्याः स्युरघोरान्ता महेश्वराः॥३१॥
रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ।
एतानि सकले पञ्च भुवनानि विदुर्बुधाः॥३२॥

Vidyātattve'pi pañcāhurbhuvanāni manīṣiṇaḥ|
Tatra hālāhalaḥ pūrvo rudraḥ krodhastathāparaḥ||30||
Ambikā ca aghorā ca vāmadevī ca kīrtyate|
Īśvare pivanādyāḥ syuraghorāntā maheśvarāḥ||31||
Raudrī jyeṣṭhā ca vāmā ca tathā śaktisadāśivau|
Etāni sakale pañca bhuvanāni vidurbudhāḥ||32||

Untranslated yet

top


 Stanzas 33 to 35.5

एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम्।
भुवनानां परिज्ञेयं सङ्क्षेपान्न तु विस्तरात्॥३३॥
शुद्धेनानेन शुद्ध्यन्ति सर्वाण्यपि न शंशयः।
सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः॥३४॥
सकलावधि संशोध्य शिवे योगं प्रकल्पयेत्।
बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित्॥३५॥
इत्येष कीर्तितो मार्गो भुवनाख्यस्य मे मतः।

Evaṁ tu sarvatattveṣu śatamaṣṭādaśottaram|
Bhuvanānāṁ parijñeyaṁ saṅkṣepānna tu vistarāt||33||
Śuddhenānena śuddhyanti sarvāṇyapi na śaṁśayaḥ|
Sarvamārgaviśuddhau tu kartavyāyāṁ mahāmatiḥ||34||
Sakalāvadhi saṁśodhya śive yogaṁ prakalpayet|
Bubhukṣoḥ sakalaṁ dhyātvā yogaṁ kurvīta yogavit||35||
Ityeṣa kīrtito mārgo bhuvanākhyasya me mataḥ|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे भुवनाध्वाधिकारः पञ्चमः॥५॥
Iti śrīmālinīvijayottare tantre bhuvanādhvādhikāraḥ pañcamaḥ||5||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 4 Top  Continue to read Chapter 6

Post your comment

To post a comment please register, or log in.