Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 13 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 12 - temple on the hillMālinīvijayottaratantra continues. This thirteenth chapter consists of 61 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 13

अथ त्रयोदशोऽधिकारः।
Atha Trayodaśo'dhikāraḥ|

Untranslated yet


अथातः सम्प्रवक्ष्यामि धारणां वारुणीमिमाम्।
यया संसिद्धयोगेन जलान्ताधिपतिर्भवेत्॥१॥

Athātaḥ sampravakṣyāmi dhāraṇāṁ vāruṇīmimām|
Yayā saṁsiddhayogena jalāntādhipatirbhavet||1||

Untranslated yet


जलान्तःस्थं स्मरेद्देहं सितं शीतं सुवर्तुलम्।
सबाह्याभ्यन्तरं योगी नान्यदस्तीति चिन्तयेत्॥२॥

Jalāntaḥsthaṁ smareddehaṁ sitaṁ śītaṁ suvartulam|
Sabāhyābhyantaraṁ yogī nānyadastīti cintayet||2||

Untranslated yet


एवमभ्यस्यतस्तस्य सप्ताहात्क्लिन्नता भवेत्।
पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम्॥३॥

Evamabhyasyatastasya saptāhātklinnatā bhavet|
Pittavyādhiparityakto māsena bhavati dhruvam||3||

Untranslated yet


स्निग्धाङ्गः स्निग्धदृष्टिश्च नीलकुञ्चितमूर्धजः।
भवत्यब्देन योगीन्द्रस्त्रिभिर्वर्षति मेघवत्॥४॥

Snigdhāṅgaḥ snigdhadṛṣṭiśca nīlakuñcitamūrdhajaḥ|
Bhavatyabdena yogīndrastribhirvarṣati meghavat||4||

Untranslated yet


इत्येषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा।
अधुना सम्प्रवक्ष्यामि भेदैर्भिन्नामिमां पुनः॥५॥

Ityeṣā vāruṇī proktā prathamā śuddhadhāraṇā|
Adhunā sampravakṣyāmi bhedairbhinnāmimāṁ punaḥ||5||

Untranslated yet


पूर्ववच्चिन्तयेद्देहं सव्यापारं सितं स्वकम्।
जलोपरि स्थितं देवि तद्गतेनान्तरात्मना॥६॥

Pūrvavaccintayeddehaṁ savyāpāraṁ sitaṁ svakam|
Jalopari sthitaṁ devi tadgatenāntarātmanā||6||

Untranslated yet


सप्ताहान्मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः।
षण्मासाज्जायते स्थैर्यं यदि तन्मयतां गतः॥७॥

Saptāhānmucyate rogaiḥ sarvaiḥ pittasamudbhavaiḥ|
Ṣaṇmāsājjāyate sthairyaṁ yadi tanmayatāṁ gataḥ||7||

Untranslated yet


जलावरणविज्ञानमब्दैरस्य त्रिभिर्भवेत्।
निर्व्यापारप्रभेदेऽपि सर्वत्र वरुणोपमः॥८॥

Jalāvaraṇavijñānamabdairasya tribhirbhavet|
Nirvyāpāraprabhede'pi sarvatra varuṇopamaḥ||8||

Untranslated yet


स याति वारुणं तत्त्वं भूमिकां क्रमशोऽभ्यसेत्।
पूर्ववत्कण्ठमध्यस्थमात्मानं द्वादशाङ्गुलम्॥९॥

Sa yāti vāruṇaṁ tattvaṁ bhūmikāṁ kramaśo'bhyaset|
Pūrvavatkaṇṭhamadhyasthamātmānaṁ dvādaśāṅgulam||9||

Untranslated yet


संस्मरञ्जलतत्त्वेशं प्रपश्यत्यचिराद्ध्रुवम्।
तद्दृष्टिः स्थिरतामेति स्वरूपे पञ्चमे स्थिरे॥१०॥

Saṁsmarañjalatattveśaṁ prapaśyatyacirāddhruvam|
Taddṛṣṭiḥ sthiratāmeti svarūpe pañcame sthire||10||

Untranslated yet

top


 Stanzas 11 to 20

द्विभेदेऽपि स्थरीभूते चन्द्रबिम्बे घनावृते।
तत्समानत्वमभ्येति ततः सकलरूपिणी॥११॥

Dvibhede'pi stharībhūte candrabimbe ghanāvṛte|
Tatsamānatvamabhyeti tataḥ sakalarūpiṇī||11||

Untranslated yet


चिन्त्यते देहमापूर्य सितवर्णेन तेजसा।
तदेव स्थिरतामेति तत्र सुस्थिरतां गते॥१२॥

Cintyate dehamāpūrya sitavarṇena tejasā|
Tadeva sthiratāmeti tatra susthiratāṁ gate||12||

Untranslated yet


घनमुक्तेन्दुबिम्बाभस्ततः समनुचिन्त्येत्।
तत्पतित्वं समभ्येति द्वितीयं स्थिरतां व्रजेत्॥१३॥

Ghanamuktendubimbābhastataḥ samanucintyet|
Tatpatitvaṁ samabhyeti dvitīyaṁ sthiratāṁ vrajet||13||

Untranslated yet


अतः प्रकाशकं शुक्लं ततस्तेजो विचिन्तयेत्।
विद्येश्वरत्वमाप्नोति जलावरणसम्भवम्॥१४॥

Ataḥ prakāśakaṁ śuklaṁ tatastejo vicintayet|
Vidyeśvaratvamāpnoti jalāvaraṇasambhavam||14||

Untranslated yet


स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि।
सर्वाधिपत्यमाप्नोति सुस्थिरे तत्र सुस्थिरम्॥१५॥

Svadehavyāpini dhyāte tatrasthe śuklatejasi|
Sarvādhipatyamāpnoti susthire tatra susthiram||15||

Untranslated yet


ध्येयतत्त्वसमानत्वमवस्थात्रितये स्थिरे।
द्वितीये च तदीशानसंवित्तिरूपजायते॥१६॥

Dhyeyatattvasamānatvamavasthātritaye sthire|
Dvitīye ca tadīśānasaṁvittirūpajāyate||16||

Untranslated yet


द्वितीयेऽन्यत्र तत्तूल्यः स्थिरो भवति योगवित्।
षट्के सर्वेशतामेति द्वितीयेऽन्यत्र तु च्युतिः॥१७॥

Dvitīye'nyatra tattūlyaḥ sthiro bhavati yogavit|
Ṣaṭke sarveśatāmeti dvitīye'nyatra tu cyutiḥ||17||

Untranslated yet


इत्ययं सर्वतत्त्वेषु भेदे पञ्चदशात्मके।
ज्ञेयो विधिर्विधानज्ञैः फलपञ्चकसिद्धिदः॥१८॥

Ityayaṁ sarvatattveṣu bhede pañcadaśātmake|
Jñeyo vidhirvidhānajñaiḥ phalapañcakasiddhidaḥ||18||

Untranslated yet


तत्फलान्तरमेतस्मादुक्तं यच्चापि वक्ष्यते।
अनुषङ्गफलं ज्ञेयं तत्सर्वमविचारतः॥१९॥

Tatphalāntarametasmāduktaṁ yaccāpi vakṣyate|
Anuṣaṅgaphalaṁ jñeyaṁ tatsarvamavicārataḥ||19||

Untranslated yet


इत्येवं वारुणी प्रोक्ता प्रभेदैर्दशपञ्चभिः।
योगिनां योगसिद्ध्यर्थमाग्नेयीमधुना शृणु॥२०॥

Ityevaṁ vāruṇī proktā prabhedairdaśapañcabhiḥ|
Yogināṁ yogasiddhyarthamāgneyīmadhunā śṛṇu||20||

Untranslated yet

top


 Stanzas 21 to 30

त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम्।
सप्तभिर्दिवसैर्देवि तैक्ष्ण्यमस्योपजायते॥२१॥

Trikoṇaṁ cintayeddehaṁ raktajvālāvalīdharam|
Saptabhirdivasairdevi taikṣṇyamasyopajāyate||21||

Untranslated yet


वातश्लेष्मभवैः सर्वैर्मासान्मुच्यति साधकः।
निद्राहीनश्च बह्वाशी स्वल्पविण्मूत्रकृद्भवेत्॥२२॥

Vātaśleṣmabhavaiḥ sarvairmāsānmucyati sādhakaḥ|
Nidrāhīnaśca bahvāśī svalpaviṇmūtrakṛdbhavet||22||

Untranslated yet


इच्छया निर्दहत्यन्यत्स्पष्टवस्तु ऋतुक्षयात्।
त्र्यब्दादग्निसमो भूत्वा क्रीडत्यग्निर्यथेच्छया॥२३॥

Icchayā nirdahatyanyatspaṣṭavastu ṛtukṣayāt|
Tryabdādagnisamo bhūtvā krīḍatyagniryathecchayā||23||

Untranslated yet


सर्वं निर्दहति क्रुद्धं सशैलवनकाननम्।
त्रिकोणमण्डलारूढमात्मानमनुचिन्तयेत्॥२४॥

Sarvaṁ nirdahati kruddhaṁ saśailavanakānanam|
Trikoṇamaṇḍalārūḍhamātmānamanucintayet||24||

Untranslated yet


सव्यापारादिभेदेन सर्वत्रापि विचक्षणः।
सप्ताहाद्व्याधिभिर्हीनः षण्मावदग्निसाद्भवेत्॥२५॥

Savyāpārādibhedena sarvatrāpi vicakṣaṇaḥ|
Saptāhādvyādhibhirhīnaḥ ṣaṇmāvadagnisādbhavet||25||

Untranslated yet


त्रिभिरब्दैः स सम्पूर्णं तेजस्तत्त्वं प्रपश्यति।
यच्छक्तिभेदे यद्दृष्टं तत्तद्भेदे स्थिरीभवेत्॥२६॥

Tribhirabdaiḥ sa sampūrṇaṁ tejastattvaṁ prapaśyati|
Yacchaktibhede yaddṛṣṭaṁ tattadbhede sthirībhavet||26||

Untranslated yet


पूर्ववत्तालुमध्यस्थमात्मानं ज्वलनप्रभम्।
ध्यायन्प्रपश्यते तेजस्तत्त्वेशानखिलान्क्रमात्॥२७॥

Pūrvavattālumadhyasthamātmānaṁ jvalanaprabham|
Dhyāyanprapaśyate tejastattveśānakhilānkramāt||27||

Untranslated yet


धूमाक्रान्ताग्निसङ्काशं रविबिम्बसमाकृतिम्।
ध्यायंस्तन्मध्यतस्तेजस्तत्त्वेशसमतां व्रजेत्॥२८॥

Dhūmākrāntāgnisaṅkāśaṁ ravibimbasamākṛtim|
Dhyāyaṁstanmadhyatastejastattveśasamatāṁ vrajet||28||

Untranslated yet


प्रभाहततमोजालं विधूमाग्निसमप्रभम्।
तत्रैव सकलं ध्यायेत्तत्पतित्वमवाप्नुयात्॥२९॥

Prabhāhatatamojālaṁ vidhūmāgnisamaprabham|
Tatraiva sakalaṁ dhyāyettatpatitvamavāpnuyāt||29||

Untranslated yet


दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत्।
तन्मन्त्रेश्वरतामेति तत्र सुस्थिरतां गते॥३०॥

Divasāgniprabhākāraṁ tatra tejo vicintayet|
Tanmantreśvaratāmeti tatra susthiratāṁ gate||30||

Untranslated yet

top


 Stanzas 31 to 40

मणिप्रदीपसङ्काशं तेजस्तत्र प्रकाशयेत्।
मन्त्रेशेशत्वमभ्येति योगी तन्मयतां गतः॥३१॥

Maṇipradīpasaṅkāśaṁ tejastatra prakāśayet|
Mantreśeśatvamabhyeti yogī tanmayatāṁ gataḥ||31||

Untranslated yet


सबाह्याभ्यन्तरं तेजो ध्यायन्सर्वत्र तद्गतम्।
तस्मान्न च्यवते स्थानादासंहारमखण्डितः॥३२॥

Sabāhyābhyantaraṁ tejo dhyāyansarvatra tadgatam|
Tasmānna cyavate sthānādāsaṁhāramakhaṇḍitaḥ||32||

Untranslated yet


संहारे तु परं शान्तं पदमभ्येति शाङ्करम्।
इत्येषा पञ्चदशधा कथिता वह्निधारणा॥३३॥

Saṁhāre tu paraṁ śāntaṁ padamabhyeti śāṅkaram|
Ityeṣā pañcadaśadhā kathitā vahnidhāraṇā||33||

Untranslated yet


स्वदेहं चिन्तयेत्कृष्णं वृत्तं षट्बिन्दुलाञ्छितम्।
चलं सचूचूशब्दं च वायवीं धारणां श्रितः॥३४॥

Svadehaṁ cintayetkṛṣṇaṁ vṛttaṁ ṣaṭbindulāñchitam|
Calaṁ sacūcūśabdaṁ ca vāyavīṁ dhāraṇāṁ śritaḥ||34||

Untranslated yet


चलत्वं कफजव्याधिविच्छेदाद्वायुवद्भवेत्।
षण्मासमभ्यसेद्योगी तद्गतेनान्तरात्मना॥३५॥

Calatvaṁ kaphajavyādhivicchedādvāyuvadbhavet|
Ṣaṇmāsamabhyasedyogī tadgatenāntarātmanā||35||

Untranslated yet


योजनानां शतं गत्वा मुहूर्तादेत्यखेदतः।
वत्सरैस्तु त्रिभिः साक्षाद्वायुरूपधरो भवेत्॥३६॥

Yojanānāṁ śataṁ gatvā muhūrtādetyakhedataḥ|
Vatsaraistu tribhiḥ sākṣādvāyurūpadharo bhavet||36||

Untranslated yet


चूर्णयत्यद्रिसङ्घातं वृक्षानुन्मुलयत्यपि।
क्रुद्धश्चानयते शक्रं सभृत्यबलवाहनम्॥३७॥

Cūrṇayatyadrisaṅghātaṁ vṛkṣānunmulayatyapi|
Kruddhaścānayate śakraṁ sabhṛtyabalavāhanam||37||

Untranslated yet


नीलाञ्जननिभं देहमात्मीयमनुचिन्तयेत्।
पूर्वोक्तं सर्वमाप्नोति षण्मासान्नात्र संशयः॥३८॥

Nīlāñjananibhaṁ dehamātmīyamanucintayet|
Pūrvoktaṁ sarvamāpnoti ṣaṇmāsānnātra saṁśayaḥ||38||

Untranslated yet


त्र्यब्दात्प्रपश्यते वायुतत्त्वं तन्मयतां गतः।
भ्रूवोर्मध्ये स्मरेद्रूपमात्मनोऽञ्जनसन्निभम्॥३९॥

Tryabdātprapaśyate vāyutattvaṁ tanmayatāṁ gataḥ|
Bhrūvormadhye smaredrūpamātmano'ñjanasannibham||39||

Untranslated yet


पश्यते वायुतत्त्वेशानाशुगानखिलानपि।
घनावृतेन्द्रनीलाभो रविबिम्बसमाकृतिम्॥४०॥

Paśyate vāyutattveśānāśugānakhilānapi|
Ghanāvṛtendranīlābho ravibimbasamākṛtim||40||

Untranslated yet

top


 Stanzas 41 to 50

ध्यायंस्तत्समतामेति तत्संलीनो यदा भवेत्।
भिन्नेन्द्रनीलसङ्काशं सकलं तत्र चिन्तयेत्॥४१॥

Dhyāyaṁstatsamatāmeti tatsaṁlīno yadā bhavet|
Bhinnendranīlasaṅkāśaṁ sakalaṁ tatra cintayet||41||

Untranslated yet


तन्मन्त्रेशत्वमाप्नोति ततस्तस्येशतामपि।
सर्वव्यापिनि तद्वर्णे ध्याते तेजस्यवाप्नुयात्॥४२॥

Tanmantreśatvamāpnoti tatastasyeśatāmapi|
Sarvavyāpini tadvarṇe dhyāte tejasyavāpnuyāt||42||

Untranslated yet


तदाप्रधृष्यतामेति तत्रोर्ध्वाधोविसर्पिणि।
इत्येवं कथिता दिव्या धारणा वायुसम्भवा॥४३॥

Tadāpradhṛṣyatāmeti tatrordhvādhovisarpiṇi|
Ityevaṁ kathitā divyā dhāraṇā vāyusambhavā||43||

Untranslated yet


स्वदेहं वायुवद्ध्यात्वा तदभावमनुस्मरन्।
दिवसैः सप्तभिर्योगी शून्यतां प्रतिपद्यते॥४४॥

Svadehaṁ vāyuvaddhyātvā tadabhāvamanusmaran|
Divasaiḥ saptabhiryogī śūnyatāṁ pratipadyate||44||

Untranslated yet


मासंमात्रेण भोगीन्द्रैरपि दष्टो न मुह्यति।
सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः॥४५॥

Māsaṁmātreṇa bhogīndrairapi daṣṭo na muhyati|
Sarvavyādhiparityakto valīpalitavarjitaḥ||45||

Untranslated yet


षण्मासाद्गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत्।
वत्सरत्रितयात्सार्धाद्व्योमवच्च भविष्यति॥४६॥

Ṣaṇmāsādgaganākāraḥ sūkṣmarandhrairapi vrajet|
Vatsaratritayātsārdhādvyomavacca bhaviṣyati||46||

Untranslated yet


इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया।
अच्छेद्यश्चाप्यभेद्यश्च च्छिद्रां पश्यति मेदिनीम्॥४७॥

Icchayaiva mahākāyaḥ sūkṣmadehastathecchayā|
Acchedyaścāpyabhedyaśca cchidrāṁ paśyati medinīm||47||

Untranslated yet


शतपुष्परसोच्छिष्टमूषागर्भखवन्निजम्।
देहं चिन्तयतस्त्र्यब्दाद्व्योमज्ञानं प्रजायते॥४८॥

Śatapuṣparasocchiṣṭamūṣāgarbhakhavannijam|
Dehaṁ cintayatastryabdādvyomajñānaṁ prajāyate||48||

Untranslated yet


पूर्वोक्तं च फलं सर्वं सप्ताहादिकमाप्नुयात्।
ललाटे चिन्तयेत्तद्वद्द्वादशाङ्गुलमायतम्॥४९॥

Pūrvoktaṁ ca phalaṁ sarvaṁ saptāhādikamāpnuyāt|
Lalāṭe cintayettadvaddvādaśāṅgulamāyatam||49||

Untranslated yet


तत्तत्त्वेशान्क्रमात्सर्वान्प्रपश्यत्यग्रतः स्थितान्।
राहुग्रस्तेन्दुबिम्बाभं ध्यायंस्तत्समतां व्रजेत्॥५०॥

Tattattveśānkramātsarvānprapaśyatyagrataḥ sthitān|
Rāhugrastendubimbābhaṁ dhyāyaṁstatsamatāṁ vrajet||50||

Untranslated yet

top


 Stanzas 51 to 61

सकलं चन्द्रबिम्बाभं तत्रस्थमनुचिन्तयेत्।
तन्मन्त्रेशत्वमाप्नोति ज्योत्स्नया चन्द्रतामपि॥५१॥

Sakalaṁ candrabimbābhaṁ tatrasthamanucintayet|
Tanmantreśatvamāpnoti jyotsnayā candratāmapi||51||

Untranslated yet


तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः।
मन्त्रेश्वरेशतामाप्य विज्ञानमतुलं लभेत्॥५२॥

Tayaivādhovisarpiṇyā sabāhyābhyantaraṁ budhaḥ|
Mantreśvareśatāmāpya vijñānamatulaṁ labhet||52||

Untranslated yet


तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया।
स्वतन्त्रत्वमनुप्राप्य न क्वचित्प्रतिहन्यते॥५३॥

Tayā cordhvavisarpiṇyā jyotsnayāmṛtarūpayā|
Svatantratvamanuprāpya na kvacitpratihanyate||53||

Untranslated yet


इत्येवं पञ्चतत्त्वानां धारणा परिकीर्तिता।
शुद्धाध्वस्था तु संवित्तिर्भूतावेशोऽत्र पञ्चधा॥५४॥

Ityevaṁ pañcatattvānāṁ dhāraṇā parikīrtitā|
Śuddhādhvasthā tu saṁvittirbhūtāveśo'tra pañcadhā||54||

Untranslated yet


तास्वेव सन्दधच्चित्तं विषादिक्षयमात्मनः।
अन्यस्यामपि संवित्तौ यस्यामेव निजेच्छया॥५५॥

Tāsveva sandadhaccittaṁ viṣādikṣayamātmanaḥ|
Anyasyāmapi saṁvittau yasyāmeva nijecchayā||55||

Untranslated yet


चेतः सम्यक्स्थिरीकुर्यात्तया तत्फलमश्नुते।
एकापि भाव्यमानेयमवान्तरविभेदतः॥५६॥

Cetaḥ samyaksthirīkuryāttayā tatphalamaśnute|
Ekāpi bhāvyamāneyamavāntaravibhedataḥ||56||

Untranslated yet


अन्तरायत्वमभ्येति तत्र कुर्यान्न संस्थितिम्।
संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्युत्तमं फलम्॥५७॥

Antarāyatvamabhyeti tatra kuryānna saṁsthitim|
Saṁsthitiṁ tatra kurvanto na prāpsyantyuttamaṁ phalam||57||

Untranslated yet


धारणापञ्चके सिद्धे पिशाचानां गुणाष्टकम्।
ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतोऽपिवा॥५८॥

Dhāraṇāpañcake siddhe piśācānāṁ guṇāṣṭakam|
Aindrāntāḥ pañca siddhyanti yogināṁ bhedato'pivā||58||

Untranslated yet


इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन्।
त्र्यब्दादाद्यां प्रसाध्यान्यां द्वाभ्यामेकेन चापराम्॥५९॥

Iṣṭāḥ pañcadaśāvasthāḥ krameṇaiva samabhyasan|
Tryabdādādyāṁ prasādhyānyāṁ dvābhyāmekena cāparām||59||

Untranslated yet


षण्मासात्पञ्चभिश्चान्यां चतुर्भिस्त्रिभिरेव च।
द्वाभ्यामेकेन पक्षेण दशभिः पञ्चभिर्दिनैः॥६०॥

Ṣaṇmāsātpañcabhiścānyāṁ caturbhistribhireva ca|
Dvābhyāmekena pakṣeṇa daśabhiḥ pañcabhirdinaiḥ||60||

Untranslated yet


त्रिभिर्द्वाभ्यामथैकेन व्यस्तेच्छोः पूर्ववत्क्रमः।
शाश्वतं पदमाप्नोति भुक्त्वा सिद्धिं यथेप्सिताम्॥६१॥

Tribhirdvābhyāmathaikena vyastecchoḥ pūrvavatkramaḥ|
Śāśvataṁ padamāpnoti bhuktvā siddhiṁ yathepsitām||61||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस्त्रयोदशः॥१३॥
Iti śrīmālinīvijayottare tantre bhūtajayādhikārastrayodaśaḥ||13||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 12 Top  Continue to read Chapter 14

Post your comment

To post a comment please register, or log in.