Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 13 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 12 - temple on the hillEl Mālinīvijayottaratantra continua. Este décimotercer capítulo consiste en 61 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 13

अथ त्रयोदशोऽधिकारः।
Atha Trayodaśo'dhikāraḥ|

Sin traducir todavía


अथातः सम्प्रवक्ष्यामि धारणां वारुणीमिमाम्।
यया संसिद्धयोगेन जलान्ताधिपतिर्भवेत्॥१॥

Athātaḥ sampravakṣyāmi dhāraṇāṁ vāruṇīmimām|
Yayā saṁsiddhayogena jalāntādhipatirbhavet||1||

Sin traducir todavía


जलान्तःस्थं स्मरेद्देहं सितं शीतं सुवर्तुलम्।
सबाह्याभ्यन्तरं योगी नान्यदस्तीति चिन्तयेत्॥२॥

Jalāntaḥsthaṁ smareddehaṁ sitaṁ śītaṁ suvartulam|
Sabāhyābhyantaraṁ yogī nānyadastīti cintayet||2||

Sin traducir todavía


एवमभ्यस्यतस्तस्य सप्ताहात्क्लिन्नता भवेत्।
पित्तव्याधिपरित्यक्तो मासेन भवति ध्रुवम्॥३॥

Evamabhyasyatastasya saptāhātklinnatā bhavet|
Pittavyādhiparityakto māsena bhavati dhruvam||3||

Sin traducir todavía


स्निग्धाङ्गः स्निग्धदृष्टिश्च नीलकुञ्चितमूर्धजः।
भवत्यब्देन योगीन्द्रस्त्रिभिर्वर्षति मेघवत्॥४॥

Snigdhāṅgaḥ snigdhadṛṣṭiśca nīlakuñcitamūrdhajaḥ|
Bhavatyabdena yogīndrastribhirvarṣati meghavat||4||

Sin traducir todavía


इत्येषा वारुणी प्रोक्ता प्रथमा शुद्धधारणा।
अधुना सम्प्रवक्ष्यामि भेदैर्भिन्नामिमां पुनः॥५॥

Ityeṣā vāruṇī proktā prathamā śuddhadhāraṇā|
Adhunā sampravakṣyāmi bhedairbhinnāmimāṁ punaḥ||5||

Sin traducir todavía


पूर्ववच्चिन्तयेद्देहं सव्यापारं सितं स्वकम्।
जलोपरि स्थितं देवि तद्गतेनान्तरात्मना॥६॥

Pūrvavaccintayeddehaṁ savyāpāraṁ sitaṁ svakam|
Jalopari sthitaṁ devi tadgatenāntarātmanā||6||

Sin traducir todavía


सप्ताहान्मुच्यते रोगैः सर्वैः पित्तसमुद्भवैः।
षण्मासाज्जायते स्थैर्यं यदि तन्मयतां गतः॥७॥

Saptāhānmucyate rogaiḥ sarvaiḥ pittasamudbhavaiḥ|
Ṣaṇmāsājjāyate sthairyaṁ yadi tanmayatāṁ gataḥ||7||

Sin traducir todavía


जलावरणविज्ञानमब्दैरस्य त्रिभिर्भवेत्।
निर्व्यापारप्रभेदेऽपि सर्वत्र वरुणोपमः॥८॥

Jalāvaraṇavijñānamabdairasya tribhirbhavet|
Nirvyāpāraprabhede'pi sarvatra varuṇopamaḥ||8||

Sin traducir todavía


स याति वारुणं तत्त्वं भूमिकां क्रमशोऽभ्यसेत्।
पूर्ववत्कण्ठमध्यस्थमात्मानं द्वादशाङ्गुलम्॥९॥

Sa yāti vāruṇaṁ tattvaṁ bhūmikāṁ kramaśo'bhyaset|
Pūrvavatkaṇṭhamadhyasthamātmānaṁ dvādaśāṅgulam||9||

Sin traducir todavía


संस्मरञ्जलतत्त्वेशं प्रपश्यत्यचिराद्ध्रुवम्।
तद्दृष्टिः स्थिरतामेति स्वरूपे पञ्चमे स्थिरे॥१०॥

Saṁsmarañjalatattveśaṁ prapaśyatyacirāddhruvam|
Taddṛṣṭiḥ sthiratāmeti svarūpe pañcame sthire||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

द्विभेदेऽपि स्थरीभूते चन्द्रबिम्बे घनावृते।
तत्समानत्वमभ्येति ततः सकलरूपिणी॥११॥

Dvibhede'pi stharībhūte candrabimbe ghanāvṛte|
Tatsamānatvamabhyeti tataḥ sakalarūpiṇī||11||

Sin traducir todavía


चिन्त्यते देहमापूर्य सितवर्णेन तेजसा।
तदेव स्थिरतामेति तत्र सुस्थिरतां गते॥१२॥

Cintyate dehamāpūrya sitavarṇena tejasā|
Tadeva sthiratāmeti tatra susthiratāṁ gate||12||

Sin traducir todavía


घनमुक्तेन्दुबिम्बाभस्ततः समनुचिन्त्येत्।
तत्पतित्वं समभ्येति द्वितीयं स्थिरतां व्रजेत्॥१३॥

Ghanamuktendubimbābhastataḥ samanucintyet|
Tatpatitvaṁ samabhyeti dvitīyaṁ sthiratāṁ vrajet||13||

Sin traducir todavía


अतः प्रकाशकं शुक्लं ततस्तेजो विचिन्तयेत्।
विद्येश्वरत्वमाप्नोति जलावरणसम्भवम्॥१४॥

Ataḥ prakāśakaṁ śuklaṁ tatastejo vicintayet|
Vidyeśvaratvamāpnoti jalāvaraṇasambhavam||14||

Sin traducir todavía


स्वदेहव्यापिनि ध्याते तत्रस्थे शुक्लतेजसि।
सर्वाधिपत्यमाप्नोति सुस्थिरे तत्र सुस्थिरम्॥१५॥

Svadehavyāpini dhyāte tatrasthe śuklatejasi|
Sarvādhipatyamāpnoti susthire tatra susthiram||15||

Sin traducir todavía


ध्येयतत्त्वसमानत्वमवस्थात्रितये स्थिरे।
द्वितीये च तदीशानसंवित्तिरूपजायते॥१६॥

Dhyeyatattvasamānatvamavasthātritaye sthire|
Dvitīye ca tadīśānasaṁvittirūpajāyate||16||

Sin traducir todavía


द्वितीयेऽन्यत्र तत्तूल्यः स्थिरो भवति योगवित्।
षट्के सर्वेशतामेति द्वितीयेऽन्यत्र तु च्युतिः॥१७॥

Dvitīye'nyatra tattūlyaḥ sthiro bhavati yogavit|
Ṣaṭke sarveśatāmeti dvitīye'nyatra tu cyutiḥ||17||

Sin traducir todavía


इत्ययं सर्वतत्त्वेषु भेदे पञ्चदशात्मके।
ज्ञेयो विधिर्विधानज्ञैः फलपञ्चकसिद्धिदः॥१८॥

Ityayaṁ sarvatattveṣu bhede pañcadaśātmake|
Jñeyo vidhirvidhānajñaiḥ phalapañcakasiddhidaḥ||18||

Sin traducir todavía


तत्फलान्तरमेतस्मादुक्तं यच्चापि वक्ष्यते।
अनुषङ्गफलं ज्ञेयं तत्सर्वमविचारतः॥१९॥

Tatphalāntarametasmāduktaṁ yaccāpi vakṣyate|
Anuṣaṅgaphalaṁ jñeyaṁ tatsarvamavicārataḥ||19||

Sin traducir todavía


इत्येवं वारुणी प्रोक्ता प्रभेदैर्दशपञ्चभिः।
योगिनां योगसिद्ध्यर्थमाग्नेयीमधुना शृणु॥२०॥

Ityevaṁ vāruṇī proktā prabhedairdaśapañcabhiḥ|
Yogināṁ yogasiddhyarthamāgneyīmadhunā śṛṇu||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

त्रिकोणं चिन्तयेद्देहं रक्तज्वालावलीधरम्।
सप्तभिर्दिवसैर्देवि तैक्ष्ण्यमस्योपजायते॥२१॥

Trikoṇaṁ cintayeddehaṁ raktajvālāvalīdharam|
Saptabhirdivasairdevi taikṣṇyamasyopajāyate||21||

Sin traducir todavía


वातश्लेष्मभवैः सर्वैर्मासान्मुच्यति साधकः।
निद्राहीनश्च बह्वाशी स्वल्पविण्मूत्रकृद्भवेत्॥२२॥

Vātaśleṣmabhavaiḥ sarvairmāsānmucyati sādhakaḥ|
Nidrāhīnaśca bahvāśī svalpaviṇmūtrakṛdbhavet||22||

Sin traducir todavía


इच्छया निर्दहत्यन्यत्स्पष्टवस्तु ऋतुक्षयात्।
त्र्यब्दादग्निसमो भूत्वा क्रीडत्यग्निर्यथेच्छया॥२३॥

Icchayā nirdahatyanyatspaṣṭavastu ṛtukṣayāt|
Tryabdādagnisamo bhūtvā krīḍatyagniryathecchayā||23||

Sin traducir todavía


सर्वं निर्दहति क्रुद्धं सशैलवनकाननम्।
त्रिकोणमण्डलारूढमात्मानमनुचिन्तयेत्॥२४॥

Sarvaṁ nirdahati kruddhaṁ saśailavanakānanam|
Trikoṇamaṇḍalārūḍhamātmānamanucintayet||24||

Sin traducir todavía


सव्यापारादिभेदेन सर्वत्रापि विचक्षणः।
सप्ताहाद्व्याधिभिर्हीनः षण्मावदग्निसाद्भवेत्॥२५॥

Savyāpārādibhedena sarvatrāpi vicakṣaṇaḥ|
Saptāhādvyādhibhirhīnaḥ ṣaṇmāvadagnisādbhavet||25||

Sin traducir todavía


त्रिभिरब्दैः स सम्पूर्णं तेजस्तत्त्वं प्रपश्यति।
यच्छक्तिभेदे यद्दृष्टं तत्तद्भेदे स्थिरीभवेत्॥२६॥

Tribhirabdaiḥ sa sampūrṇaṁ tejastattvaṁ prapaśyati|
Yacchaktibhede yaddṛṣṭaṁ tattadbhede sthirībhavet||26||

Sin traducir todavía


पूर्ववत्तालुमध्यस्थमात्मानं ज्वलनप्रभम्।
ध्यायन्प्रपश्यते तेजस्तत्त्वेशानखिलान्क्रमात्॥२७॥

Pūrvavattālumadhyasthamātmānaṁ jvalanaprabham|
Dhyāyanprapaśyate tejastattveśānakhilānkramāt||27||

Sin traducir todavía


धूमाक्रान्ताग्निसङ्काशं रविबिम्बसमाकृतिम्।
ध्यायंस्तन्मध्यतस्तेजस्तत्त्वेशसमतां व्रजेत्॥२८॥

Dhūmākrāntāgnisaṅkāśaṁ ravibimbasamākṛtim|
Dhyāyaṁstanmadhyatastejastattveśasamatāṁ vrajet||28||

Sin traducir todavía


प्रभाहततमोजालं विधूमाग्निसमप्रभम्।
तत्रैव सकलं ध्यायेत्तत्पतित्वमवाप्नुयात्॥२९॥

Prabhāhatatamojālaṁ vidhūmāgnisamaprabham|
Tatraiva sakalaṁ dhyāyettatpatitvamavāpnuyāt||29||

Sin traducir todavía


दिवसाग्निप्रभाकारं तत्र तेजो विचिन्तयेत्।
तन्मन्त्रेश्वरतामेति तत्र सुस्थिरतां गते॥३०॥

Divasāgniprabhākāraṁ tatra tejo vicintayet|
Tanmantreśvaratāmeti tatra susthiratāṁ gate||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

मणिप्रदीपसङ्काशं तेजस्तत्र प्रकाशयेत्।
मन्त्रेशेशत्वमभ्येति योगी तन्मयतां गतः॥३१॥

Maṇipradīpasaṅkāśaṁ tejastatra prakāśayet|
Mantreśeśatvamabhyeti yogī tanmayatāṁ gataḥ||31||

Sin traducir todavía


सबाह्याभ्यन्तरं तेजो ध्यायन्सर्वत्र तद्गतम्।
तस्मान्न च्यवते स्थानादासंहारमखण्डितः॥३२॥

Sabāhyābhyantaraṁ tejo dhyāyansarvatra tadgatam|
Tasmānna cyavate sthānādāsaṁhāramakhaṇḍitaḥ||32||

Sin traducir todavía


संहारे तु परं शान्तं पदमभ्येति शाङ्करम्।
इत्येषा पञ्चदशधा कथिता वह्निधारणा॥३३॥

Saṁhāre tu paraṁ śāntaṁ padamabhyeti śāṅkaram|
Ityeṣā pañcadaśadhā kathitā vahnidhāraṇā||33||

Sin traducir todavía


स्वदेहं चिन्तयेत्कृष्णं वृत्तं षट्बिन्दुलाञ्छितम्।
चलं सचूचूशब्दं च वायवीं धारणां श्रितः॥३४॥

Svadehaṁ cintayetkṛṣṇaṁ vṛttaṁ ṣaṭbindulāñchitam|
Calaṁ sacūcūśabdaṁ ca vāyavīṁ dhāraṇāṁ śritaḥ||34||

Sin traducir todavía


चलत्वं कफजव्याधिविच्छेदाद्वायुवद्भवेत्।
षण्मासमभ्यसेद्योगी तद्गतेनान्तरात्मना॥३५॥

Calatvaṁ kaphajavyādhivicchedādvāyuvadbhavet|
Ṣaṇmāsamabhyasedyogī tadgatenāntarātmanā||35||

Sin traducir todavía


योजनानां शतं गत्वा मुहूर्तादेत्यखेदतः।
वत्सरैस्तु त्रिभिः साक्षाद्वायुरूपधरो भवेत्॥३६॥

Yojanānāṁ śataṁ gatvā muhūrtādetyakhedataḥ|
Vatsaraistu tribhiḥ sākṣādvāyurūpadharo bhavet||36||

Sin traducir todavía


चूर्णयत्यद्रिसङ्घातं वृक्षानुन्मुलयत्यपि।
क्रुद्धश्चानयते शक्रं सभृत्यबलवाहनम्॥३७॥

Cūrṇayatyadrisaṅghātaṁ vṛkṣānunmulayatyapi|
Kruddhaścānayate śakraṁ sabhṛtyabalavāhanam||37||

Sin traducir todavía


नीलाञ्जननिभं देहमात्मीयमनुचिन्तयेत्।
पूर्वोक्तं सर्वमाप्नोति षण्मासान्नात्र संशयः॥३८॥

Nīlāñjananibhaṁ dehamātmīyamanucintayet|
Pūrvoktaṁ sarvamāpnoti ṣaṇmāsānnātra saṁśayaḥ||38||

Sin traducir todavía


त्र्यब्दात्प्रपश्यते वायुतत्त्वं तन्मयतां गतः।
भ्रूवोर्मध्ये स्मरेद्रूपमात्मनोऽञ्जनसन्निभम्॥३९॥

Tryabdātprapaśyate vāyutattvaṁ tanmayatāṁ gataḥ|
Bhrūvormadhye smaredrūpamātmano'ñjanasannibham||39||

Sin traducir todavía


पश्यते वायुतत्त्वेशानाशुगानखिलानपि।
घनावृतेन्द्रनीलाभो रविबिम्बसमाकृतिम्॥४०॥

Paśyate vāyutattveśānāśugānakhilānapi|
Ghanāvṛtendranīlābho ravibimbasamākṛtim||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

ध्यायंस्तत्समतामेति तत्संलीनो यदा भवेत्।
भिन्नेन्द्रनीलसङ्काशं सकलं तत्र चिन्तयेत्॥४१॥

Dhyāyaṁstatsamatāmeti tatsaṁlīno yadā bhavet|
Bhinnendranīlasaṅkāśaṁ sakalaṁ tatra cintayet||41||

Sin traducir todavía


तन्मन्त्रेशत्वमाप्नोति ततस्तस्येशतामपि।
सर्वव्यापिनि तद्वर्णे ध्याते तेजस्यवाप्नुयात्॥४२॥

Tanmantreśatvamāpnoti tatastasyeśatāmapi|
Sarvavyāpini tadvarṇe dhyāte tejasyavāpnuyāt||42||

Sin traducir todavía


तदाप्रधृष्यतामेति तत्रोर्ध्वाधोविसर्पिणि।
इत्येवं कथिता दिव्या धारणा वायुसम्भवा॥४३॥

Tadāpradhṛṣyatāmeti tatrordhvādhovisarpiṇi|
Ityevaṁ kathitā divyā dhāraṇā vāyusambhavā||43||

Sin traducir todavía


स्वदेहं वायुवद्ध्यात्वा तदभावमनुस्मरन्।
दिवसैः सप्तभिर्योगी शून्यतां प्रतिपद्यते॥४४॥

Svadehaṁ vāyuvaddhyātvā tadabhāvamanusmaran|
Divasaiḥ saptabhiryogī śūnyatāṁ pratipadyate||44||

Sin traducir todavía


मासंमात्रेण भोगीन्द्रैरपि दष्टो न मुह्यति।
सर्वव्याधिपरित्यक्तो वलीपलितवर्जितः॥४५॥

Māsaṁmātreṇa bhogīndrairapi daṣṭo na muhyati|
Sarvavyādhiparityakto valīpalitavarjitaḥ||45||

Sin traducir todavía


षण्मासाद्गगनाकारः सूक्ष्मरन्ध्रैरपि व्रजेत्।
वत्सरत्रितयात्सार्धाद्व्योमवच्च भविष्यति॥४६॥

Ṣaṇmāsādgaganākāraḥ sūkṣmarandhrairapi vrajet|
Vatsaratritayātsārdhādvyomavacca bhaviṣyati||46||

Sin traducir todavía


इच्छयैव महाकायः सूक्ष्मदेहस्तथेच्छया।
अच्छेद्यश्चाप्यभेद्यश्च च्छिद्रां पश्यति मेदिनीम्॥४७॥

Icchayaiva mahākāyaḥ sūkṣmadehastathecchayā|
Acchedyaścāpyabhedyaśca cchidrāṁ paśyati medinīm||47||

Sin traducir todavía


शतपुष्परसोच्छिष्टमूषागर्भखवन्निजम्।
देहं चिन्तयतस्त्र्यब्दाद्व्योमज्ञानं प्रजायते॥४८॥

Śatapuṣparasocchiṣṭamūṣāgarbhakhavannijam|
Dehaṁ cintayatastryabdādvyomajñānaṁ prajāyate||48||

Sin traducir todavía


पूर्वोक्तं च फलं सर्वं सप्ताहादिकमाप्नुयात्।
ललाटे चिन्तयेत्तद्वद्द्वादशाङ्गुलमायतम्॥४९॥

Pūrvoktaṁ ca phalaṁ sarvaṁ saptāhādikamāpnuyāt|
Lalāṭe cintayettadvaddvādaśāṅgulamāyatam||49||

Sin traducir todavía


तत्तत्त्वेशान्क्रमात्सर्वान्प्रपश्यत्यग्रतः स्थितान्।
राहुग्रस्तेन्दुबिम्बाभं ध्यायंस्तत्समतां व्रजेत्॥५०॥

Tattattveśānkramātsarvānprapaśyatyagrataḥ sthitān|
Rāhugrastendubimbābhaṁ dhyāyaṁstatsamatāṁ vrajet||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 61

सकलं चन्द्रबिम्बाभं तत्रस्थमनुचिन्तयेत्।
तन्मन्त्रेशत्वमाप्नोति ज्योत्स्नया चन्द्रतामपि॥५१॥

Sakalaṁ candrabimbābhaṁ tatrasthamanucintayet|
Tanmantreśatvamāpnoti jyotsnayā candratāmapi||51||

Sin traducir todavía


तयैवाधोविसर्पिण्या सबाह्याभ्यन्तरं बुधः।
मन्त्रेश्वरेशतामाप्य विज्ञानमतुलं लभेत्॥५२॥

Tayaivādhovisarpiṇyā sabāhyābhyantaraṁ budhaḥ|
Mantreśvareśatāmāpya vijñānamatulaṁ labhet||52||

Sin traducir todavía


तया चोर्ध्वविसर्पिण्या ज्योत्स्नयामृतरूपया।
स्वतन्त्रत्वमनुप्राप्य न क्वचित्प्रतिहन्यते॥५३॥

Tayā cordhvavisarpiṇyā jyotsnayāmṛtarūpayā|
Svatantratvamanuprāpya na kvacitpratihanyate||53||

Sin traducir todavía


इत्येवं पञ्चतत्त्वानां धारणा परिकीर्तिता।
शुद्धाध्वस्था तु संवित्तिर्भूतावेशोऽत्र पञ्चधा॥५४॥

Ityevaṁ pañcatattvānāṁ dhāraṇā parikīrtitā|
Śuddhādhvasthā tu saṁvittirbhūtāveśo'tra pañcadhā||54||

Sin traducir todavía


तास्वेव सन्दधच्चित्तं विषादिक्षयमात्मनः।
अन्यस्यामपि संवित्तौ यस्यामेव निजेच्छया॥५५॥

Tāsveva sandadhaccittaṁ viṣādikṣayamātmanaḥ|
Anyasyāmapi saṁvittau yasyāmeva nijecchayā||55||

Sin traducir todavía


चेतः सम्यक्स्थिरीकुर्यात्तया तत्फलमश्नुते।
एकापि भाव्यमानेयमवान्तरविभेदतः॥५६॥

Cetaḥ samyaksthirīkuryāttayā tatphalamaśnute|
Ekāpi bhāvyamāneyamavāntaravibhedataḥ||56||

Sin traducir todavía


अन्तरायत्वमभ्येति तत्र कुर्यान्न संस्थितिम्।
संस्थितिं तत्र कुर्वन्तो न प्राप्स्यन्त्युत्तमं फलम्॥५७॥

Antarāyatvamabhyeti tatra kuryānna saṁsthitim|
Saṁsthitiṁ tatra kurvanto na prāpsyantyuttamaṁ phalam||57||

Sin traducir todavía


धारणापञ्चके सिद्धे पिशाचानां गुणाष्टकम्।
ऐन्द्रान्ताः पञ्च सिद्ध्यन्ति योगिनां भेदतोऽपिवा॥५८॥

Dhāraṇāpañcake siddhe piśācānāṁ guṇāṣṭakam|
Aindrāntāḥ pañca siddhyanti yogināṁ bhedato'pivā||58||

Sin traducir todavía


इष्टाः पञ्चदशावस्थाः क्रमेणैव समभ्यसन्।
त्र्यब्दादाद्यां प्रसाध्यान्यां द्वाभ्यामेकेन चापराम्॥५९॥

Iṣṭāḥ pañcadaśāvasthāḥ krameṇaiva samabhyasan|
Tryabdādādyāṁ prasādhyānyāṁ dvābhyāmekena cāparām||59||

Sin traducir todavía


षण्मासात्पञ्चभिश्चान्यां चतुर्भिस्त्रिभिरेव च।
द्वाभ्यामेकेन पक्षेण दशभिः पञ्चभिर्दिनैः॥६०॥

Ṣaṇmāsātpañcabhiścānyāṁ caturbhistribhireva ca|
Dvābhyāmekena pakṣeṇa daśabhiḥ pañcabhirdinaiḥ||60||

Sin traducir todavía


त्रिभिर्द्वाभ्यामथैकेन व्यस्तेच्छोः पूर्ववत्क्रमः।
शाश्वतं पदमाप्नोति भुक्त्वा सिद्धिं यथेप्सिताम्॥६१॥

Tribhirdvābhyāmathaikena vyastecchoḥ pūrvavatkramaḥ|
Śāśvataṁ padamāpnoti bhuktvā siddhiṁ yathepsitām||61||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे भूतजयाधिकारस्त्रयोदशः॥१३॥
Iti śrīmālinīvijayottare tantre bhūtajayādhikārastrayodaśaḥ||13||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 12 Top  Sigue leyendo Capítulo 14

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.