Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 17 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 16 - temple on the hillMālinīvijayottaratantra continues. This seventeenth chapter consists of 39.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 17

अथ सप्तदशोऽधिकारः
Atha Saptadaśo'dhikāraḥ

Untranslated yet


अथैतत्सर्वमुद्दिष्टं यदि न स्फुटतां व्रजेत्।
स्फुटीकृते स्थिते तत्र न मनस्तिष्ठते स्फुटम्॥१॥

Athaitatsarvamuddiṣṭaṁ yadi na sphuṭatāṁ vrajet|
Sphuṭīkṛte sthite tatra na manastiṣṭhate sphuṭam||1||

Untranslated yet


गतिभङ्गं ततस्तस्य प्राणायामेन कारयेत्।
स च पञ्चविधः प्रोक्तः पूरकादिप्रभेदतः॥२॥

Gatibhaṅgaṁ tatastasya prāṇāyāmena kārayet|
Sa ca pañcavidhaḥ proktaḥ pūrakādiprabhedataḥ||2||

Untranslated yet


पूरकः कुम्भकश्चैव रेचको ह्यपकर्षकः।
उत्कर्षः पञ्चमो ज्ञेयस्तदभ्यासाय योगिभिः॥३॥

Pūrakaḥ kumbhakaścaiva recako hyapakarṣakaḥ|
Utkarṣaḥ pañcamo jñeyastadabhyāsāya yogibhiḥ||3||

Untranslated yet


पूरकः पूरणाद्वायोर्द्वेधा षोढा च गीयते।
स्वभावपूरणादेको विरेच्यान्यः प्रपूरितः॥४॥

Pūrakaḥ pūraṇādvāyordvedhā ṣoḍhā ca gīyate|
Svabhāvapūraṇādeko virecyānyaḥ prapūritaḥ||4||

Untranslated yet


नासामुखोर्ध्वतालूनां रन्ध्रभेदाद्विभिद्यते।
भिन्नः षोढात्वमभ्येति पुनर्भेदैरनन्तताम्॥५॥

Nāsāmukhordhvatālūnāṁ randhrabhedādvibhidyate|
Bhinnaḥ ṣoḍhātvamabhyeti punarbhedairanantatām||5||

Untranslated yet


कुम्भः पञ्चविधो ज्ञेयस्तत्रैकः पुरितादनु।
विधृतो रेचकात्पश्चाद्द्वितीयः परिकीर्तितः॥६॥

Kumbhaḥ pañcavidho jñeyastatraikaḥ puritādanu|
Vidhṛto recakātpaścāddvitīyaḥ parikīrtitaḥ||6||

Untranslated yet


द्वयोरन्ते द्वयं चान्यत्स्वभावस्थश्च पञ्चमः।
स्थानान्तरप्रभेदेन गच्छत्येषोऽप्यनन्तताम्॥७॥

Dvayorante dvayaṁ cānyatsvabhāvasthaśca pañcamaḥ|
Sthānāntaraprabhedena gacchatyeṣo'pyanantatām||7||

Untranslated yet


रेचकः पूर्ववज्ज्ञेयो द्विधाभूतः षडात्मकः।
स्थानसंस्तम्भितो वायुस्तस्मादुत्कृष्य नीयते॥८॥

Recakaḥ pūrvavajjñeyo dvidhābhūtaḥ ṣaḍātmakaḥ|
Sthānasaṁstambhito vāyustasmādutkṛṣya nīyate||8||

Untranslated yet


योऽन्यप्रदेशसम्प्राप्त्यै स उत्कर्षक इष्यते।
तस्मादपि पुनः स्थानं यतो नीतस्तदाहृतः॥९॥

Yo'nyapradeśasamprāptyai sa utkarṣaka iṣyate|
Tasmādapi punaḥ sthānaṁ yato nītastadāhṛtaḥ||9||

Untranslated yet


अपकर्षक इत्युक्तो द्वावप्येतावनेकधा।
एषामभ्यसनं कुर्यात्पद्मकाद्यासनस्थितः॥१०॥

Apakarṣaka ityukto dvāvapyetāvanekadhā|
Eṣāmabhyasanaṁ kuryātpadmakādyāsanasthitaḥ||10||

Untranslated yet

top


 Stanzas 11 to 20

अधमः सकृदुद्घातो मध्यमः सिद्धिदो मतः।
ज्येष्ठः स्याद्यस्त्रिरुद्घातः स च द्वादशमात्रकः॥११॥

Adhamaḥ sakṛdudghāto madhyamaḥ siddhido mataḥ|
Jyeṣṭhaḥ syādyastrirudghātaḥ sa ca dvādaśamātrakaḥ||11||

Untranslated yet


त्रिर्जानुवेष्टनान्मात्रात्रिगुणछोटिकात्रयात्।
अजितां नाक्रमेन्मात्रां वायुदोषनिवृत्तये॥१२॥

Trirjānuveṣṭanānmātrātriguṇachoṭikātrayāt|
Ajitāṁ nākramenmātrāṁ vāyudoṣanivṛttaye||12||

Untranslated yet


प्रत्यङ्गधारणाद्वायुं न च चक्षुषि धारयेत्।
नाभिहृत्तालुकण्ठस्थे विवृते मरुति क्रमात्॥१३॥

Pratyaṅgadhāraṇādvāyuṁ na ca cakṣuṣi dhārayet|
Nābhihṛttālukaṇṭhasthe vivṛte maruti kramāt||13||

Untranslated yet


चतस्रो धारणा ज्ञेया शिख्यम्व्वीशामृतात्मिकाः।
यद्यत्र चिन्तयेद्द्रव्यं तत्तत्सर्वगतं स्मरेत्॥१४॥

Catasro dhāraṇā jñeyā śikhyamvvīśāmṛtātmikāḥ|
Yadyatra cintayeddravyaṁ tattatsarvagataṁ smaret||14||

Untranslated yet


बिन्दुनादात्मकं रूपमीशानीं धारणां श्रितम्।
अमृतायाः स्मरेदिन्दुं कालत्यागोक्तवर्त्मना॥१५॥

Bindunādātmakaṁ rūpamīśānīṁ dhāraṇāṁ śritam|
Amṛtāyāḥ smaredinduṁ kālatyāgoktavartmanā||15||

Untranslated yet


धारणाभिरिहैताभिर्योगी योगपथे स्थितः।
हेयं वस्तु परित्यज्य यायात्पदमनुत्तमम्॥१६॥

Dhāraṇābhirihaitābhiryogī yogapathe sthitaḥ|
Heyaṁ vastu parityajya yāyātpadamanuttamam||16||

Untranslated yet


त्रिवेदद्बीन्दुसङ्ख्यातसमुद्घातास्त्विमा मताः।
एताभिरप्यधोऽप्युक्तं फलं प्राप्नोत्यनुत्तमम्॥१७॥

Trivedadbīndusaṅkhyātasamudghātāstvimā matāḥ|
Etābhirapyadho'pyuktaṁ phalaṁ prāpnotyanuttamam||17||

Untranslated yet


योगाङ्गत्वे समानेऽपि तर्को योगाङ्गमुत्तमम्।
हेयाद्यालोचना तस्मात्तत्र यत्नः प्रशस्यते॥१८॥

Yogāṅgatve samāne'pi tarko yogāṅgamuttamam|
Heyādyālocanā tasmāttatra yatnaḥ praśasyate||18||

Untranslated yet


मार्गे चेतः स्थिरीभूते हेयेऽपि विषयेच्छया।
प्रेर्यं तेनानयेत्तावद्यावत्पदमनामयम्॥१९॥

Mārge cetaḥ sthirībhūte heye'pi viṣayecchayā|
Preryaṁ tenānayettāvadyāvatpadamanāmayam||19||

Untranslated yet


तदर्थभावनायुक्तं मनोध्यानमुदाहृतम्।
तदेव परमं ज्ञानं भावनामयमिष्यते॥२०॥

Tadarthabhāvanāyuktaṁ manodhyānamudāhṛtam|
Tadeva paramaṁ jñānaṁ bhāvanāmayamiṣyate||20||

Untranslated yet

top


 Stanzas 21 to 30

मुहूर्तादेव तत्रस्थः समाधिं प्रतिपद्यते।
तत्रापि च सुनिष्पन्ने फलं प्राप्नोत्यभीप्सितम्॥२१॥

Muhūrtādeva tatrasthaḥ samādhiṁ pratipadyate|
Tatrāpi ca suniṣpanne phalaṁ prāpnotyabhīpsitam||21||

Untranslated yet


यत्किञ्चिच्चिन्तयेद्वस्तु नान्यत्वं प्रतिपद्यते।
तेन तन्मयतामाप्य भवेत्पश्चादभाववत्॥२२॥

Yatkiñciccintayedvastu nānyatvaṁ pratipadyate|
Tena tanmayatāmāpya bhavetpaścādabhāvavat||22||

Untranslated yet


पञ्चतामिव सम्प्राप्तस्तीव्रैरपि न चाल्यते।
ततः शब्दादिभिर्योगी योगिनीकुलनन्दनः॥२३॥

Pañcatāmiva samprāptastīvrairapi na cālyate|
Tataḥ śabdādibhiryogī yoginīkulanandanaḥ||23||

Untranslated yet


इत्यनेन विधानेन प्रत्याहृत्य मनो मुहुः।
प्राणायामादिकं सर्वं कुर्याद्योगप्रसिद्धये॥२४॥

Ityanena vidhānena pratyāhṛtya mano muhuḥ|
Prāṇāyāmādikaṁ sarvaṁ kuryādyogaprasiddhaye||24||

Untranslated yet


सर्वमप्यथवा भोगं मन्यमानो विरूपकम्।
स्वशरीरं परित्यज्य शाश्वतं पदमृच्छति॥२५॥

Sarvamapyathavā bhogaṁ manyamāno virūpakam|
Svaśarīraṁ parityajya śāśvataṁ padamṛcchati||25||

Untranslated yet


तदा पूर्वोदितं न्यासं कालानलसमप्रभम्।
विपरीतविधानेन कुर्या … … द्वियुग्मताम्॥२६॥

Tadā pūrvoditaṁ nyāsaṁ kālānalasamaprabham|
Viparītavidhānena kuryā … … dviyugmatām||26||

Untranslated yet


आग्नेयीं धारणां कृत्वा सर्वमर्मप्रतापिनीम्।
पूरयेद्वायुना देहमङ्गुष्ठान्मस्तकान्तिकम्॥२७॥

Āgneyīṁ dhāraṇāṁ kṛtvā sarvamarmapratāpinīm|
Pūrayedvāyunā dehamaṅguṣṭhānmastakāntikam||27||

Untranslated yet


तमुत्कृष्य ततोऽङ्गुष्ठाद्ब्रह्मरन्ध्रान्तमानयेत्।
छेदयेत्सर्वमर्माणि मन्त्रेनानेन योगवित्॥२८॥

Tamutkṛṣya tato'ṅguṣṭhādbrahmarandhrāntamānayet|
Chedayetsarvamarmāṇi mantrenānena yogavit||28||

Untranslated yet


जीवमादिद्विजारूढं शिरोमालादिसंयुतम्।
कृत्वा तदग्रे कुर्वीत द्विजमाद्यमजीवकम्॥२९॥

Jīvamādidvijārūḍhaṁ śiromālādisaṁyutam|
Kṛtvā tadagre kurvīta dvijamādyamajīvakam||29||

Untranslated yet


इत्येषा कथिता कालरात्रिर्मर्मनिकृन्तनी।
नैनां समुच्चरेद्देवि य इच्छेद्दीर्घजीवितम्॥३०॥

Ityeṣā kathitā kālarātrirmarmanikṛntanī|
Naināṁ samuccareddevi ya iccheddīrghajīvitam||30||

Untranslated yet

top


 Stanzas 31 to 40

शतार्धोच्चारयोगेन जायते मूर्ध्नि वेदना।
एवं प्रत्ययमालोच्य मृत्युजिद्ध्यानमाश्रयेत्॥३१॥

Śatārdhoccārayogena jāyate mūrdhni vedanā|
Evaṁ pratyayamālocya mṛtyujiddhyānamāśrayet||31||

Untranslated yet


निपीड्य तं ततस्त्रत्र बिन्दुनादादिचिन्तकम्।
वेगादुत्कृष्य तत्रस्थकालरात्रीं विसर्जयेत्॥३२॥

Nipīḍya taṁ tatastratra bindunādādicintakam|
Vegādutkṛṣya tatrasthakālarātrīṁ visarjayet||32||

Untranslated yet


… … … सिद्धयोगीश्वरी मते।
तत्सकाशाद्भवेत्सिद्धिः सर्वमन्त्रोक्तलक्षणा॥३३॥

… … … siddhayogīśvarī mate|
Tatsakāśādbhavetsiddhiḥ sarvamantroktalakṣaṇā||33||

Untranslated yet


तदेव मन्त्ररूपेण म[नुष्यैः] समुपास्यते।
एष ते ज्ञेयसद्भावः कथितः सुरवन्दिते॥३४॥

Tadeva mantrarūpeṇa ma[nuṣyaiḥ] samupāsyate|
Eṣa te jñeyasadbhāvaḥ kathitaḥ suravandite||34||

Untranslated yet


अभक्तस्य गुहस्यापि नाख्येयो जातुचिन्मया।
उदरं सर्वमापूर्य ब्रह्मरन्ध्रान्तमागतम्॥३५॥

Abhaktasya guhasyāpi nākhyeyo jātucinmayā|
Udaraṁ sarvamāpūrya brahmarandhrāntamāgatam||35||

Untranslated yet


वायुं भ्रमणयोगेन ततस्तं प्रेरयेत्तथा।
यावत्प्राणप्रदेशान्तं योगिनां मनसेप्सितम्॥३६॥

Vāyuṁ bhramaṇayogena tatastaṁ prerayettathā|
Yāvatprāṇapradeśāntaṁ yogināṁ manasepsitam||36||

Untranslated yet


व्याप्यते पुनरा [वृत्य] तथैव नाभिमण्डलम्।
एवं समभ्यसेत्तावद्यावद्वासरसप्तकम्॥३७॥

Vyāpyate punarā [vṛtya] tathaiva nābhimaṇḍalam|
Evaṁ samabhyasettāvadyāvadvāsarasaptakam||37||

Untranslated yet


तदाप्रभृति संयुक्तः कर्षयेत्त्रिदशानपि।
अनेनाकृष्य विज्ञानं सर्वयोगिनिषेवितम्॥३८॥

Tadāprabhṛti saṁyuktaḥ karṣayettridaśānapi|
Anenākṛṣya vijñānaṁ sarvayoginiṣevitam||38||

Untranslated yet


गृह्णीयाद्योगयुक्तात्मा किमन्यैः क्षुद्रशासनैः।
प्रथमं महती घूर्णिरभ्यासात्तस्य जायते॥३९॥
ततः प्रकम्पो देवेशि ज्वलतीव ततोऽप्यणुः।

Gṛhṇīyādyogayuktātmā kimanyaiḥ kṣudraśāsanaiḥ|
Prathamaṁ mahatī ghūrṇirabhyāsāttasya jāyate||39||
Tataḥ prakampo deveśi jvalatīva tato'pyaṇuḥ|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे सप्तदशोऽधिकारः॥१७॥
Iti śrīmālinīvijayottare tantre saptadaśo'dhikāraḥ||17||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 16 Top  Continue to read Chapter 18

Post your comment

To post a comment please register, or log in.