Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 21 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 20 - temple on the hillMālinīvijayottaratantra continues. This twenty-first chapter consists of 36 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 21

अथ एकविंशतितमोऽधिकारः।
Atha Ekaviṁśatitamo'dhikāraḥ|

Untranslated yet


अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम्।
व्याधिमृत्युविनाशाय योगिनामुपवर्ण्यते॥१॥

Athātaḥ paramaṁ guhyaṁ śivajñānāmṛtottamam|
Vyādhimṛtyuvināśāya yogināmupavarṇyate||1||

Untranslated yet


षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके।
स्वरूपेण परां तत्र स्रवन्तीममृतं स्मरेत्॥२॥

Ṣoḍaśāre khage cakre candrakalpitakarṇike|
Svarūpeṇa parāṁ tatra sravantīmamṛtaṁ smaret||2||

Untranslated yet


पूर्वन्यासेन सन्नद्धः क्षणमेकं विचक्षणः।
ततस्तु रसनां नीत्वा लम्बके विनियोजयत्॥३॥

Pūrvanyāsena sannaddhaḥ kṣaṇamekaṁ vicakṣaṇaḥ|
Tatastu rasanāṁ nītvā lambake viniyojayat||3||

Untranslated yet


स्रवन्तममृतं दिव्यं चन्द्रबिम्बसितं स्मरेत्।
मुखमापूर्यते तस्य किञ्चिल्लवणवारिणा॥४॥

Sravantamamṛtaṁ divyaṁ candrabimbasitaṁ smaret|
Mukhamāpūryate tasya kiñcillavaṇavāriṇā||4||

Untranslated yet


लोहगन्धेन तच्चात्र न पिवेत्किन्तु निक्षिपेत्।
एवं समभ्यसेत्तावद्यावत्तत्स्वादु जायते॥५॥

Lohagandhena taccātra na pivetkintu nikṣipet|
Evaṁ samabhyasettāvadyāvattatsvādu jāyate||5||

Untranslated yet


जराव्याधिविनिर्मुक्तो जायते तत्पिवंस्ततः।
पड्भिर्मासैरनायासाद्वत्सरान्मृत्युजिद्भवेत्॥६॥

Jarāvyādhivinirmukto jāyate tatpivaṁstataḥ|
Paḍbhirmāsairanāyāsādvatsarānmṛtyujidbhavet||6||

Untranslated yet


तत्र स्वादुनि सञ्जाते तदाप्रभृति तत्रगम्।
यदेव चिन्तयेद्द्रव्यं तेनास्यापूर्यते मुखम्॥७॥

Tatra svāduni sañjāte tadāprabhṛti tatragam|
Yadeva cintayeddravyaṁ tenāsyāpūryate mukham||7||

Untranslated yet


रुधिरं मदिरां वाथ वसां वा क्षीरमेव वा।
घृततैलादिकं वाथ द्रवद्द्रव्यमनन्यधीः॥८॥

Rudhiraṁ madirāṁ vātha vasāṁ vā kṣīrameva vā|
Ghṛtatailādikaṁ vātha dravaddravyamananyadhīḥ||8||

Untranslated yet


अथान्यं सम्प्रवक्ष्यामि सङ्क्रान्तिविधिमुत्तमम्।
मृते जीवच्छरीरे तु प्रविशेद्योगविद्यया॥९॥

Athānyaṁ sampravakṣyāmi saṅkrāntividhimuttamam|
Mṛte jīvaccharīre tu praviśedyogavidyayā||9||

Untranslated yet


निवातस्थो जितप्राणो जितासनविधिक्रमः।
कुर्वीत वायुनावेशमर्कतूले शनैः शनैः॥१०॥

Nivātastho jitaprāṇo jitāsanavidhikramaḥ|
Kurvīta vāyunāveśamarkatūle śanaiḥ śanaiḥ||10||

Untranslated yet

top


 Stanzas 11 to 20

स्वादाकृष्टिविधिं यावद्गुडे निम्बे च कारयेत्।
श्रीखण्डगुडकर्पूरैस्ततः कृत्वाकृतिं शुभाम्॥११॥

Svādākṛṣṭividhiṁ yāvadguḍe nimbe ca kārayet|
Śrīkhaṇḍaguḍakarpūraistataḥ kṛtvākṛtiṁ śubhām||11||

Untranslated yet


प्रगुणामगुण … … … न्यङ्गेषु सन्दधत्।
न्यासं कृत्वापि तत्रापि वेधं कुर्याच्छनैः शनैः॥१२॥

Praguṇāmaguṇa … … … nyaṅgeṣu sandadhat|
Nyāsaṁ kṛtvāpi tatrāpi vedhaṁ kuryācchanaiḥ śanaiḥ||12||

Untranslated yet


निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम्।
घट्टनं नाम विज्ञेयमङ्गप्रत्यङ्गचालनम्॥१३॥

Nirodhaṁ tatra kurvīta ghaṭṭanaṁ tadanantaram|
Ghaṭṭanaṁ nāma vijñeyamaṅgapratyaṅgacālanam||13||

Untranslated yet


एवमभ्यसतस्तस्य योगयुक्तस्य योगिनः।
चलते प्रतिमा सा तु धावते चापि संमुखी॥१४॥

Evamabhyasatastasya yogayuktasya yoginaḥ|
Calate pratimā sā tu dhāvate cāpi saṁmukhī||14||

Untranslated yet


पुनस्तां प्रेरयेत्तावद्यावत्स्वस्थानमागताम्।
पतितां चालयेद्भूय उत्तानां पार्श्वतः स्थिताम्॥१५॥

Punastāṁ prerayettāvadyāvatsvasthānamāgatām|
Patitāṁ cālayedbhūya uttānāṁ pārśvataḥ sthitām||15||

Untranslated yet


एवं सर्वात्मनस्तावद्यावत्स्ववशतां गता।
ततः प्रभृत्यसौ योगी प्रविशेद्यत्र रोचते॥१६॥

Evaṁ sarvātmanastāvadyāvatsvavaśatāṁ gatā|
Tataḥ prabhṛtyasau yogī praviśedyatra rocate||16||

Untranslated yet


मृते जीवच्छरीरे वा सङ्क्रान्त्याक्रान्तिभेदतः।
प्रक्षिप्य जलवच्छक्तिजालं सर्वाङ्गसन्धिषु॥१७॥

Mṛte jīvaccharīre vā saṅkrāntyākrāntibhedataḥ|
Prakṣipya jalavacchaktijālaṁ sarvāṅgasandhiṣu||17||

Untranslated yet


प्रत्यङ्गमङ्गतस्तस्य शक्तिं तेनाक्रमेद्बुधः।
स्वकीयं रक्षयेद्देहहमाक्रान्तावन्यथा त्यजेत्॥१८॥

Pratyaṅgamaṅgatastasya śaktiṁ tenākramedbudhaḥ|
Svakīyaṁ rakṣayeddehahamākrāntāvanyathā tyajet||18||

Untranslated yet


बहून्यपि शरीराणि दृढलक्ष्यो यदा भवेत्।
तदा गृह्णात्यसन्देहं युगपत्सन्त्यजन्नपि॥१९॥

Bahūnyapi śarīrāṇi dṛḍhalakṣyo yadā bhavet|
Tadā gṛhṇātyasandehaṁ yugapatsantyajannapi||19||

Untranslated yet


अथापरं प्रवक्ष्यामि सद्यः प्रत्ययकारकम्।
समाधानामृतं दिव्यं योगिनां मृत्युनाशनम्॥२०॥

Athāparaṁ pravakṣyāmi sadyaḥ pratyayakārakam|
Samādhānāmṛtaṁ divyaṁ yogināṁ mṛtyunāśanam||20||

Untranslated yet

top


 Stanzas 21 to 30

चन्द्राकृष्टिकरं नाम मासाद्वा योगभोगदम्।
शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि॥२१॥

Candrākṛṣṭikaraṁ nāma māsādvā yogabhogadam|
Śuklapakṣe dvitīyāyāṁ meṣasthe tigmarociṣi||21||

Untranslated yet


स्नातः शुचिर्निराहारः कृतपूजाविधिर्बुधः।
न्यसेच्चन्द्रे कलाजालं परया समधिष्ठितम्॥२२॥

Snātaḥ śucirnirāhāraḥ kṛtapūjāvidhirbudhaḥ|
Nyaseccandre kalājālaṁ parayā samadhiṣṭhitam||22||

Untranslated yet


सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः।
एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः॥२३॥

Sarvabādhāparityakte pradeśe saṁsthito budhaḥ|
Ekacittaḥ praśāntātmā śivasadbhāvabhāvitaḥ||23||

Untranslated yet


तावदालोकयेच्चन्द्रं यावदस्तमुपागतः।
ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः॥२४॥

Tāvadālokayeccandraṁ yāvadastamupāgataḥ|
Tato bhuñjīta dugdhena candradhyānasamanvitaḥ||24||

Untranslated yet


एवं दिने दिने कुर्याद्यावत्पञ्चदशी भवेत्।
शेषां रात्रिं स्वपेद्ध्यायंश्चन्द्रबिम्बगतां पराम्॥२५॥

Evaṁ dine dine kuryādyāvatpañcadaśī bhavet|
Śeṣāṁ rātriṁ svapeddhyāyaṁścandrabimbagatāṁ parām||25||

Untranslated yet


पौर्णमास्यां तथा योगी अर्धरात्र उपस्थितः।
जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः॥२६॥

Paurṇamāsyāṁ tathā yogī ardharātra upasthitaḥ|
Jane niḥśabdatāṁ yāte prasupte sarvajantubhiḥ||26||

Untranslated yet


चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम्।
सिताम्बरपरीधानां सितचन्दनचर्चिताम्॥२७॥

Candrakoṭikaraprakhyāṁ tārahāravibhūṣaṇām|
Sitāmbaraparīdhānāṁ sitacandanacarcitām||27||

Untranslated yet


मौक्तिकाभरणोपेतां सुरूपां नवयौवनाम्।
आप्यायनकरीं देवीं समन्तादमृतस्रवाम्॥२८॥

Mauktikābharaṇopetāṁ surūpāṁ navayauvanām|
Āpyāyanakarīṁ devīṁ samantādamṛtasravām||28||

Untranslated yet


राजीवासनसंस्थां च योगनिद्रामवस्थिताम्।
चन्द्रबिम्बे परां देवीमीक्षते नात्र संशयः॥२९॥

Rājīvāsanasaṁsthāṁ ca yoganidrāmavasthitām|
Candrabimbe parāṁ devīmīkṣate nātra saṁśayaḥ||29||

Untranslated yet


ततस्तां चेतसा व्याप्य तावदाकर्षयेत्सुधीः।
यावन्मुखाग्रमायाता तत्र कुर्यात्स्थिरं मनः॥३०॥

Tatastāṁ cetasā vyāpya tāvadākarṣayetsudhīḥ|
Yāvanmukhāgramāyātā tatra kuryātsthiraṁ manaḥ||30||

Untranslated yet

top


 Stanzas 31 to 36

ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा।
निगिरेत्तां समाकृष्य भूयो हृदि विचिन्तयेत्॥३१॥

Tataḥ prasārya vadanaṁ dhyānāsaktena cetasā|
Nigirettāṁ samākṛṣya bhūyo hṛdi vicintayet||31||

Untranslated yet


तया प्रविष्टया देहं योगी दुःखविवर्जितः।
शक्तितुल्यबलो भूत्वा जीवेदाचन्द्रतारकम्॥३२॥

Tayā praviṣṭayā dehaṁ yogī duḥkhavivarjitaḥ|
Śaktitulyabalo bhūtvā jīvedācandratārakam||32||

Untranslated yet


एकोऽप्यनेकधात्मानं संविभज्य निजेच्छया।
त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम्॥३३॥

Eko'pyanekadhātmānaṁ saṁvibhajya nijecchayā|
Trailokyaṁ yaugapadyena bhunakti vaśatāṁ gatam||33||

Untranslated yet


आसाद्य विपुलान्भोगान्प्रलये समुपस्थिते।
परमभ्येति निर्वाणं दुष्पापमकृतामनाम्॥३४॥

Āsādya vipulānbhogānpralaye samupasthite|
Paramabhyeti nirvāṇaṁ duṣpāpamakṛtāmanām||34||

Untranslated yet


अथवा तन्न शक्नोति गगने परिचिन्तितुम्।
प्रतिबिम्बे तथा ध्यायेदुदकादिषु पूर्ववत्॥३५॥

Athavā tanna śaknoti gagane paricintitum|
Pratibimbe tathā dhyāyedudakādiṣu pūrvavat||35||

Untranslated yet


तत्पीत्वा मनसा शेषां स्वपेद्रात्रिमनुस्मरन्।
पूरोक्तं समवाप्नोति षड्भिर्मासैरखण्डितम्॥३६॥

Tatpītvā manasā śeṣāṁ svapedrātrimanusmaran|
Pūroktaṁ samavāpnoti ṣaḍbhirmāsairakhaṇḍitam||36||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः॥२१॥
Iti śrīmālinīvijayottare tantre candrākṛṣṭyadhikāra ekaviṁśatitamaḥ||21||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 20 Top  Continue to read Chapter 22

Post your comment

To post a comment please register, or log in.