Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 11 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 10 - candlesMālinīvijayottaratantra continues. This eleventh chapter consists of 47 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 11

अथ एकादशोऽधिकारः
Untranslated yet


अथातः सम्प्रवक्ष्यामि दीक्षां परमदुर्लभाम्।
भुक्तिमुक्तिकरीं सम्यक्सद्यः प्रत्ययकारिकाम्॥१॥

Athātaḥ sampravakṣyāmi dīkṣāṁ paramadurlabhām|
Bhuktimuktikarīṁ samyaksadyaḥ pratyayakārikām||1||

Untranslated yet


नास्यां मण्डलकुण्डादि किञ्चिदप्युपयुज्यते।
न च न्यासादिकं पूर्वं स्नानादि च यथेच्छया॥२॥

Nāsyāṁ maṇḍalakuṇḍādi kiñcidapyupayujyate|
Na ca nyāsādikaṁ pūrvaṁ snānādi ca yathecchayā||2||

Untranslated yet


प्रविश्य यागसदनं सूपलिप्तं सुचर्चितम्।
प्राङ्मुखोदङ्मुखो वापि सुपुष्पाम्बरभूषितः॥३॥

Praviśya yāgasadanaṁ sūpaliptaṁ sucarcitam|
Prāṅmukhodaṅmukho vāpi supuṣpāmbarabhūṣitaḥ||3||

Untranslated yet


दीप्तां शक्तिमनुस्मृत्य पादाग्रान्मस्तकावधि।
महामुद्राप्रयोगेन निर्दग्धां चिन्तयेत्तनुम्॥४॥

Dīptāṁ śaktimanusmṛtya pādāgrānmastakāvadhi|
Mahāmudrāprayogena nirdagdhāṁ cintayettanum||4||

Untranslated yet


अनुलोमप्रयोगाच्च मालिनीममृतप्रभाम्।
चिन्तयेत्तनुनिष्पत्त्यै तद्ध्यानगतमानसः॥५॥

Anulomaprayogācca mālinīmamṛtaprabhām|
Cintayettanuniṣpattyai taddhyānagatamānasaḥ||5||

Untranslated yet


शोध्याध्वानं ततो देहे पूर्वोक्तमनुचिन्तयेत्।
ततः संशोध्य वस्तूनि शक्त्यैवामृततां नयेत्॥६॥

Śodhyādhvānaṁ tato dehe pūrvoktamanucintayet|
Tataḥ saṁśodhya vastūni śaktyaivāmṛtatāṁ nayet||6||

Untranslated yet


परासम्पुटमध्यस्थां मालिनीं सर्वकर्मसु।
योजयेत विधानज्ञः परां वा केवलाम्प्रिये॥७॥

Parāsampuṭamadhyasthāṁ mālinīṁ sarvakarmasu|
Yojayeta vidhānajñaḥ parāṁ vā kevalāmpriye||7||

Untranslated yet


गणेशं पूजयित्वा तु पुरा विघ्नप्रशान्तये।
ततः स्वगुरुमारभ्य पूजयेद्गुरुपद्धतिम्॥८॥

Gaṇeśaṁ pūjayitvā tu purā vighnapraśāntaye|
Tataḥ svagurumārabhya pūjayedgurupaddhatim||8||

Untranslated yet


गणेशाधस्ततः सर्वं यजेन्मन्त्रकदम्बकम्।
तत्पतीनां ततोऽर्धं च तत्रैव परिपूजयेत्॥९॥

Gaṇeśādhastataḥ sarvaṁ yajenmantrakadambakam|
Tatpatīnāṁ tato'rdhaṁ ca tatraiva paripūjayet||9||

Untranslated yet


अन्त्याधः पूजयेद्विद्यां तद्वद्विद्यां महेश्वरीम्।
मन्त्रविद्यागणस्यान्तः कुलशक्तिं निवेशयेत्॥१०॥

Antyādhaḥ pūjayedvidyāṁ tadvadvidyāṁ maheśvarīm|
Mantravidyāgaṇasyāntaḥ kulaśaktiṁ niveśayet||10||

Untranslated yet

top


 Stanzas 11 to 20

पूर्वयाम्यापरोदक्षु माहेश्यादिचतुष्टयम्।
इन्द्राणीपूर्वकं तद्वदैशादिदल अन्तगम्॥११॥

Pūrvayāmyāparodakṣu māheśyādicatuṣṭayam|
Indrāṇīpūrvakaṁ tadvadaiśādidala antagam||11||

Untranslated yet


तत्रोपरि न्यसेद्देवं कूटरूपाणुनामुना।
जीवं दण्डसमाक्रान्तं शूलस्योपरि संस्थितम्॥१२॥

Tatropari nyaseddevaṁ kūṭarūpāṇunāmunā|
Jīvaṁ daṇḍasamākrāntaṁ śūlasyopari saṁsthitam||12||

Untranslated yet


दक्षाङ्गुलि ततोऽधस्तात्ततो वामपयोधरम्।
नाभिकण्ठौ ततोऽधस्ताद्वामस्कन्धविभूषणौ॥१३॥

Dakṣāṅguli tato'dhastāttato vāmapayodharam|
Nābhikaṇṭhau tato'dhastādvāmaskandhavibhūṣaṇau||13||

Untranslated yet


शिवजिह्वान्वितः पश्चात्तदूर्ध्वोष्ठेन चोपरि।
सर्वयोगिनीचक्राणामधिपोऽयमुदाहृतः॥१४॥

Śivajihvānvitaḥ paścāttadūrdhvoṣṭhena copari|
Sarvayoginīcakrāṇāmadhipo'yamudāhṛtaḥ||14||

Untranslated yet


अस्याप्युच्चारणादेव संवित्तिः स्यात्परोदिता।
ततो वीराष्टकं पश्चाच्छक्त्युक्तविधिना यजेत्॥१५॥

Asyāpyuccāraṇādeva saṁvittiḥ syātparoditā|
Tato vīrāṣṭakaṁ paścācchaktyuktavidhinā yajet||15||

Untranslated yet


प्रभूतैर्विविधैरिष्ट्वा गन्धधूपैः स्रगादिभिः।
श्रीकारपूर्वकं नाम पादान्तं परिकल्पयेत्॥१६॥

Prabhūtairvividhairiṣṭvā gandhadhūpaiḥ sragādibhiḥ|
Śrīkārapūrvakaṁ nāma pādāntaṁ parikalpayet||16||

Untranslated yet


ततः शिष्यं समाहूय बहुधा सुपरीक्षितम्।
रुद्रशक्त्या तु सम्प्रोक्ष्य देवाग्रे विनिवेशयेत्॥१७॥

Tataḥ śiṣyaṁ samāhūya bahudhā suparīkṣitam|
Rudraśaktyā tu samprokṣya devāgre viniveśayet||17||

Untranslated yet


भूजौ तस्य समालोक्य रुद्रशक्त्या प्रदीपयेत्।
तथैवाप्यर्पयेत्पुष्पं करयोर्गन्धदिग्धयोः॥१८॥

Bhūjau tasya samālokya rudraśaktyā pradīpayet|
Tathaivāpyarpayetpuṣpaṁ karayorgandhadigdhayoḥ||18||

Untranslated yet


निरालम्बौ तु तौ ध्यात्वा शक्त्याकृष्टौ विचिन्तयेत्।
शक्तिमन्त्रितनेत्रेण बद्ध्वा नेत्रे तु पूर्ववत्॥१९॥

Nirālambau tu tau dhyātvā śaktyākṛṣṭau vicintayet|
Śaktimantritanetreṇa baddhvā netre tu pūrvavat||19||

Untranslated yet


ततः प्रक्षेपयेत्पुष्पं सा शक्तिस्तत्करस्थिता।
यत्र तत्पतते पुष्पं तत्कुलं तस्य लक्षयेत्॥२०॥

Tataḥ prakṣepayetpuṣpaṁ sā śaktistatkarasthitā|
Yatra tatpatate puṣpaṁ tatkulaṁ tasya lakṣayet||20||

Untranslated yet

top


 Stanzas 21 to 30

मुखमुद्घाट्य तं पश्चात्पादयोः प्रतिपातयेत्।
ततोऽस्य मस्तके चक्रं हस्तयोश्चार्च्य योगवित्॥२१॥

Mukhamudghāṭya taṁ paścātpādayoḥ pratipātayet|
Tato'sya mastake cakraṁ hastayoścārcya yogavit||21||

Untranslated yet


तद्धस्तौ प्रेरयेच्छक्त्या यावन्मूर्धान्तमागतौ।
शिवहस्तविधिः प्रोक्तः सद्यः प्रत्ययकारकः॥२२॥

Taddhastau prerayecchaktyā yāvanmūrdhāntamāgatau|
Śivahastavidhiḥ proktaḥ sadyaḥ pratyayakārakaḥ||22||

Untranslated yet


चरुकं दापयेत्पश्चात् खर्जूरादिफलोद्भवम्।
शक्त्यालम्बां तनुं कृत्वा स्थापयेदग्रतः शिशोः॥२३॥

Carukaṁ dāpayetpaścāt kharjūrādiphalodbhavam|
Śaktyālambāṁ tanuṁ kṛtvā sthāpayedagrataḥ śiśoḥ||23||

Untranslated yet


पुष्पक्षेपप्रयोगेन हस्तमाकृस्य दक्षिणम्।
चरुकं ग्राहयेन्मन्त्री तद्ध्यानगतमानसः॥२४॥

Puṣpakṣepaprayogena hastamākṛsya dakṣiṇam|
Carukaṁ grāhayenmantrī taddhyānagatamānasaḥ||24||

Untranslated yet


शिवहस्तप्रयोगेन समारोप्य मुखं नयेत्।
अनेनैव विधानेन क्षीरवृक्षसमुद्भवम्॥२५॥

Śivahastaprayogena samāropya mukhaṁ nayet|
Anenaiva vidhānena kṣīravṛkṣasamudbhavam||25||

Untranslated yet


दन्तकाष्ठं ददेद्देवि षोडशाङ्गुलमायतम्।
एतेषां चालनान्मन्त्री शक्तिपातं परीक्षयेत्॥२६॥

Dantakāṣṭhaṁ dadeddevi ṣoḍaśāṅgulamāyatam|
Eteṣāṁ cālanānmantrī śaktipātaṁ parīkṣayet||26||

Untranslated yet


मन्दतीव्रादिभेदेन मन्दतीव्रादिकाद्बुधः।
इत्ययं समयी प्रोक्तः संस्थितोक्तेन वर्त्मना॥२७॥

Mandatīvrādibhedena mandatīvrādikādbudhaḥ|
Ityayaṁ samayī proktaḥ saṁsthitoktena vartmanā||27||

Untranslated yet


चिकीर्षुश्च यदा दीक्षामस्यैवार्पितमानसः।
तदिष्ट्वा पूर्ववद्योगी कुलेशं तमनुक्रमात्॥२८॥

Cikīrṣuśca yadā dīkṣāmasyaivārpitamānasaḥ|
Tadiṣṭvā pūrvavadyogī kuleśaṁ tamanukramāt||28||

Untranslated yet


सम्पूज्य पूर्ववच्छिष्यमृजुदेहे विलोकयेत्।
शक्तिं सञ्चिन्त्य पादाग्रान्मस्तकान्तं विचक्षणः॥२९॥

Sampūjya pūrvavacchiṣyamṛjudehe vilokayet|
Śaktiṁ sañcintya pādāgrānmastakāntaṁ vicakṣaṇaḥ||29||

Untranslated yet


शोध्याध्वानं ततो न्यस्य सर्वाध्वव्याप्तिभावताम्।
शक्तितत्त्वादिभेदेन पूर्वोक्तेन च वर्त्मना॥३०॥

Śodhyādhvānaṁ tato nyasya sarvādhvavyāptibhāvatām|
Śaktitattvādibhedena pūrvoktena ca vartmanā||30||

Untranslated yet

top


 Stanzas 31 to 40

उपविश्य ततस्तस्य विधानमिदमाचरेत्।
मूलशोध्यात्समारभ्य शक्तिं दीप्तानलप्रभाम्॥३१॥

Upaviśya tatastasya vidhānamidamācaret|
Mūlaśodhyātsamārabhya śaktiṁ dīptānalaprabhām||31||

Untranslated yet


योजयेच्छोध्यसंशुद्धिभावनागतमानसः।
एवं सर्वाणि शोध्यानि निर्दहन्तीमनामयाम्॥३२॥

Yojayecchodhyasaṁśuddhibhāvanāgatamānasaḥ|
Evaṁ sarvāṇi śodhyāni nirdahantīmanāmayām||32||

Untranslated yet


शिवे सञ्चिन्तयेल्लीनां निष्कले सकलेऽपि वा।
योगिना योजिता मार्गे स्वजातीयस्य पोषणम्॥३३॥

Śive sañcintayellīnāṁ niṣkale sakale'pi vā|
Yoginā yojitā mārge svajātīyasya poṣaṇam||33||

Untranslated yet


कुरुते निर्दहत्यन्यद्भिन्नजातिकदम्बकम्।
अनया शोध्यमानस्य शिष्यस्यास्य महामतिः॥३४॥

Kurute nirdahatyanyadbhinnajātikadambakam|
Anayā śodhyamānasya śiṣyasyāsya mahāmatiḥ||34||

Untranslated yet


लक्षयेच्चिह्नसङ्घातमानन्दादिकमादरात्।
आनन्द उद्भवः कम्पो निद्रा घूर्णिश्च पञ्चमी॥३५॥

Lakṣayeccihnasaṅghātamānandādikamādarāt|
Ānanda udbhavaḥ kampo nidrā ghūrṇiśca pañcamī||35||

Untranslated yet


एवमाविष्ट्या शक्त्या मन्दतीव्रादिभेदतः।
पाशस्तोभपशुग्राहौ प्रकुर्वीत यथेच्छया॥३६॥

Evamāviṣṭyā śaktyā mandatīvrādibhedataḥ|
Pāśastobhapaśugrāhau prakurvīta yathecchayā||36||

Untranslated yet


गृहीतस्य पुनः कुर्यान्नियोगं शेषभुक्तये।
अथवा कस्यचिन्नायमावेशः सम्प्रजायते॥३७॥

Gṛhītasya punaḥ kuryānniyogaṁ śeṣabhuktaye|
Athavā kasyacinnāyamāveśaḥ samprajāyate||37||

Untranslated yet


तदेनं युगपच्छक्त्या सबाह्याभ्यन्तरे दहेत्।
तया सन्दह्यमानोऽसौ च्छिन्नमूल इव द्रुमः॥३८॥

Tadenaṁ yugapacchaktyā sabāhyābhyantare dahet|
Tayā sandahyamāno'sau cchinnamūla iva drumaḥ||38||

Untranslated yet


पतते काश्यपीपृष्ठे आक्षेपं वा करोत्यसौ।
यस्य त्वेवमपि स्यान्न तं चैवोपलवत्त्यजेत्॥३९॥

Patate kāśyapīpṛṣṭhe ākṣepaṁ vā karotyasau|
Yasya tvevamapi syānna taṁ caivopalavattyajet||39||

Untranslated yet


पृथक्तत्त्वविधौ दीक्षां योग्यतावश्यवर्तिनः।
तत्त्वाभ्यासविधानेन वक्ष्यमाणेन कारयेत्॥४०॥

Pṛthaktattvavidhau dīkṣāṁ yogyatāvaśyavartinaḥ|
Tattvābhyāsavidhānena vakṣyamāṇena kārayet||40||

Untranslated yet

top


 Stanzas 41 to 47

इति सन्दीक्षितस्यास्य मुमुक्षोः शेषवर्तनम्।
कुलक्रमेष्टिरादेश्या पञ्चावस्थासमन्विता॥४१॥

Iti sandīkṣitasyāsya mumukṣoḥ śeṣavartanam|
Kulakrameṣṭirādeśyā pañcāvasthāsamanvitā||41||

Untranslated yet


बुहुक्षोस्तु प्रकुर्वीत सम्यग्योगाभिषेचनम्।
तत्रेष्ट्वा पूर्ववद्देहं विस्तीर्णैर्विबुधैर्बुधैः॥४२॥

Buhukṣostu prakurvīta samyagyogābhiṣecanam|
Tatreṣṭvā pūrvavaddehaṁ vistīrṇairvibudhairbudhaiḥ||42||

Untranslated yet


हेमादिदीपकानष्टौ घृतेनारुणवर्तिकान्।
कुलाष्टकेन सम्बोध्य शिवं शङ्खे प्रपूजयेत्॥४३॥

Hemādidīpakānaṣṭau ghṛtenāruṇavartikān|
Kulāṣṭakena sambodhya śivaṁ śaṅkhe prapūjayet||43||

Untranslated yet


सर्वरत्नौषधीगर्भे गन्धाम्बुपरिपूरिते।
तेनाभिषेचयेत्तं तु शिवहस्तोक्तवर्त्मना॥४४॥

Sarvaratnauṣadhīgarbhe gandhāmbuparipūrite|
Tenābhiṣecayettaṁ tu śivahastoktavartmanā||44||

Untranslated yet


आचार्यस्याभिषेकोऽयमधिकारपदान्वितः।
कुर्यात्पिण्डादिभिस्तद्वच्चतुःषष्टिं प्रदीपकान्॥४५॥

Ācāryasyābhiṣeko'yamadhikārapadānvitaḥ|
Kuryātpiṇḍādibhistadvaccatuḥṣaṣṭiṁ pradīpakān||45||

Untranslated yet


अभिषिक्तविधावेव सर्वयोगिगणेन तु।
विदितौ भवतस्तत्र गुरुर्मोक्षप्रदो भवेत्॥४६॥

Abhiṣiktavidhāveva sarvayogigaṇena tu|
Viditau bhavatastatra gururmokṣaprado bhavet||46||

Untranslated yet


अनयोः कथयेज्ज्ञानं त्रिविधं सर्वमप्यलम्।
स्वकीयाज्ञां ददेद्योगी स्वक्रियाकरणं प्रति॥४७॥

Anayoḥ kathayejjñānaṁ trividhaṁ sarvamapyalam|
Svakīyājñāṁ dadedyogī svakriyākaraṇaṁ prati||47||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे दीक्षाधिकार एकादशः॥११॥
Iti śrīmālinīvijayottare tantre dīkṣādhikāra ekādaśaḥ||11||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 10 Top  Continue to read Chapter 12

Post your comment

To post a comment please register, or log in.