Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 12 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 11 - Taj MahalMālinīvijayottaratantra continues. This twefth chapter consists of 42 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 12

अथ द्वादशोऽधिकारः।
Atha Dvādaśo'dhikāraḥ|

Untranslated yet


अथैतां देवदेअस्य श्रुत्वा वाचमतिस्फुटाम्।
प्रहर्षोत्फुल्लनयना जगदानन्दकारिणी॥१॥

Athaitāṁ devadeasya śrutvā vācamatisphuṭām|
Praharṣotphullanayanā jagadānandakāriṇī||1||

Untranslated yet


सन्तोषामृतसन्तृप्ता देवी देवगणार्चिता।
प्रणम्यान्धकहन्तारं पुनराहेति भारतीम्॥२॥

Santoṣāmṛtasantṛptā devī devagaṇārcitā|
Praṇamyāndhakahantāraṁ punarāheti bhāratīm||2||

Untranslated yet


पूर्वमेव त्वया प्रोक्तं योगी योगं समभ्यसेत्।
तस्याभ्यासः कथं कार्यः कथ्यतां त्रिपुरान्तक॥३॥

Pūrvameva tvayā proktaṁ yogī yogaṁ samabhyaset|
Tasyābhyāsaḥ kathaṁ kāryaḥ kathyatāṁ tripurāntaka||3||

Untranslated yet


एवमुक्तो जगद्धात्र्या भैरवो भयनाशनः।
प्राह प्रसन्नगम्भीरां गिरमेतामुदारधीः॥४॥

Evamukto jagaddhātryā bhairavo bhayanāśanaḥ|
Prāha prasannagambhīrāṁ girametāmudāradhīḥ||4||

Untranslated yet


योगाभ्यासविधिं देवि कथ्यमानं मया शृणु।
स्थिरीभूतेन येनेह योगी सिद्धिमवाप्स्यति॥५॥

Yogābhyāsavidhiṁ devi kathyamānaṁ mayā śṛṇu|
Sthirībhūtena yeneha yogī siddhimavāpsyati||5||

Untranslated yet


गुहायां भूगृहे वापि निःशब्दे सुमनोरमे।
सर्वाबाधाविनिर्मुक्ते योगी योगं समभ्यसेत्॥६॥

Guhāyāṁ bhūgṛhe vāpi niḥśabde sumanorame|
Sarvābādhāvinirmukte yogī yogaṁ samabhyaset||6||

Untranslated yet


जितासनो जितमना जितप्राणो जितेन्द्रियः।
जितमिद्रो जितक्रोधो जितोद्वेगो गतव्यथः॥७॥

Jitāsano jitamanā jitaprāṇo jitendriyaḥ|
Jitamidro jitakrodho jitodvego gatavyathaḥ||7||

Untranslated yet


लक्ष्यभेदेन वा सर्वमथवा चित्तभेदतः।
धरादिशक्तिपर्यन्तं योगीशस्तु प्रसाधयेत्॥८॥

Lakṣyabhedena vā sarvamathavā cittabhedataḥ|
Dharādiśaktiparyantaṁ yogīśastu prasādhayet||8||

Untranslated yet


व्योमविग्रहविन्द्वर्णभुवनध्वनिभेदतः।
लक्ष्यभेदः स्मृतः षोढा यथावदुपदिश्यते॥९॥

Vyomavigrahavindvarṇabhuvanadhvanibhedataḥ|
Lakṣyabhedaḥ smṛtaḥ ṣoḍhā yathāvadupadiśyate||9||

Untranslated yet


बाह्याभ्यन्तरभेदेन समुच्चयकृतेन च।
त्रिविधं कीर्तितं व्योम दशधा विन्दुरिष्यते॥१०॥

Bāhyābhyantarabhedena samuccayakṛtena ca|
Trividhaṁ kīrtitaṁ vyoma daśadhā vinduriṣyate||10||

Untranslated yet

top


 Stanzas 11 to 20

कदम्बगोलकाकारः स्फुरत्तारकसन्निभः।
शुक्लादिभेदभेदेन एकोऽपि दशधा मतः॥११॥

Kadambagolakākāraḥ sphurattārakasannibhaḥ|
Śuklādibhedabhedena eko'pi daśadhā mataḥ||11||

Untranslated yet


चिञ्चिनीचीरवाकादिप्रभेदाद्दशधा ध्वनिः।
विग्रहः स्वाणुभेदाच्च द्विधा भिन्नोप्यनेकधा॥१२॥

Ciñcinīcīravākādiprabhedāddaśadhā dhvaniḥ|
Vigrahaḥ svāṇubhedācca dvidhā bhinnopyanekadhā||12||

Untranslated yet


भुवनानां न सङ्ख्यास्ति वर्णानां सा शतार्धिका।
एकस्मिन्नपि साध्ये वै लक्षेदत्रानुषङ्गतः॥१३॥

Bhuvanānāṁ na saṅkhyāsti varṇānāṁ sā śatārdhikā|
Ekasminnapi sādhye vai lakṣedatrānuṣaṅgataḥ||13||

Untranslated yet


अन्यान्यपि फलानि स्युर्लक्ष्यभेदः स उच्यते।
एकमेव फलं यत्र चित्तभेदस्त्वसौ मतः॥१४॥

Anyānyapi phalāni syurlakṣyabhedaḥ sa ucyate|
Ekameva phalaṁ yatra cittabhedastvasau mataḥ||14||

Untranslated yet


होमदीक्षाविशुद्धात्मा समावेशोपदेशवान्।
यं सिषाधयिषुर्योगमादावेव समाचरेत्॥१५॥

Homadīkṣāviśuddhātmā samāveśopadeśavān|
Yaṁ siṣādhayiṣuryogamādāveva samācaret||15||

Untranslated yet


हस्तयोस्तु पराबीजं न्यस्य शक्तिमनुस्मरेत्।
महामुद्राप्रयोगेन विपरीतविधौ बुधः॥१६॥

Hastayostu parābījaṁ nyasya śaktimanusmaret|
Mahāmudrāprayogena viparītavidhau budhaḥ||16||

Untranslated yet


ज्वलद्वह्निप्रतीकाशं पादाग्रान्मस्तकान्तिकम्।
नमस्कारं ततः पश्चाद्बद्धा हृदि धृतानिलः॥१७॥

Jvaladvahnipratīkāśaṁ pādāgrānmastakāntikam|
Namaskāraṁ tataḥ paścādbaddhā hṛdi dhṛtānilaḥ||17||

Untranslated yet


स्वरूपेण पराबीजमतिदीप्तमनुस्मरेत्।
तस्य मात्रात्रयं ध्यायेत्कखत्रयविनिर्गतम्॥१८॥

Svarūpeṇa parābījamatidīptamanusmaret|
Tasya mātrātrayaṁ dhyāyetkakhatrayavinirgatam||18||

Untranslated yet


ततस्तालशताद्योगी समावेशमवाप्नुयात्।
ब्रह्मघ्नोऽपि हि सप्ताहात्प्रतिवासरमभ्यसेत्॥१९॥

Tatastālaśatādyogī samāveśamavāpnuyāt|
Brahmaghno'pi hi saptāhātprativāsaramabhyaset||19||

Untranslated yet


एवमाविष्टदेहस्तु यथोक्तं विधिमाचरेत्।
यः पुनर्गुरुणैवादौ कृतावेशविधिक्रमः॥२०॥

Evamāviṣṭadehastu yathoktaṁ vidhimācaret|
Yaḥ punarguruṇaivādau kṛtāveśavidhikramaḥ||20||

Untranslated yet

top


 Stanzas 21 to 30

स वासनानुभावेन भूमिकाजयमारभेत्।
गणनाथं नमस्कृत्य संस्मृत्य त्रिगुरुक्रमम्॥२१॥

Sa vāsanānubhāvena bhūmikājayamārabhet|
Gaṇanāthaṁ namaskṛtya saṁsmṛtya trigurukramam||21||

Untranslated yet


सम्यगाविष्टदेहः स्यादिति ध्यायेदनन्यधीः।
स्वदेहं हेमसङ्काशं तुर्याश्रं वज्रलाञ्छितम्॥२२॥

Samyagāviṣṭadehaḥ syāditi dhyāyedananyadhīḥ|
Svadehaṁ hemasaṅkāśaṁ turyāśraṁ vajralāñchitam||22||

Untranslated yet


ततो गुरुत्वमायाति सप्तविंशतिभिर्दिनैः।
दिवसात्सप्तमादूर्ध्वं जडता चास्य जायते॥२३॥

Tato gurutvamāyāti saptaviṁśatibhirdinaiḥ|
Divasātsaptamādūrdhvaṁ jaḍatā cāsya jāyate||23||

Untranslated yet


षड्भिर्मासैर्जितव्याधिर्द्रुतहेमनिभो भवेत्।
वज्रदेहस्त्रिभिश्चाब्दैर्नवनागपराक्रमः॥२४॥

Ṣaḍbhirmāsairjitavyādhirdrutahemanibho bhavet|
Vajradehastribhiścābdairnavanāgaparākramaḥ||24||

Untranslated yet


एषा ते पार्थिवी शुद्धा धारणा परिकीर्तिता।
आद्या पूर्वोदिते देवि भेदे पञ्चदशात्मके॥२५॥

Eṣā te pārthivī śuddhā dhāraṇā parikīrtitā|
Ādyā pūrvodite devi bhede pañcadaśātmake||25||

Untranslated yet


सव्यापारं स्मरेद्देहं दुर्तहेमसमप्रभम्।
उपविष्टं च तुर्याश्रे मण्डले वज्रभूषिते॥२६॥

Savyāpāraṁ smareddehaṁ durtahemasamaprabham|
Upaviṣṭaṁ ca turyāśre maṇḍale vajrabhūṣite||26||

Untranslated yet


सप्ताहाद्गुरुतामेति मासाद्व्याधिविवर्जितः।
षड्भिर्मासैर्धरान्तःस्थं सर्वं जानाति तत्त्वतः॥२७॥

Saptāhādgurutāmeti māsādvyādhivivarjitaḥ|
Ṣaḍbhirmāsairdharāntaḥsthaṁ sarvaṁ jānāti tattvataḥ||27||

Untranslated yet


त्रिभिरब्दैर्महीं भुङ्क्ते सप्ताम्भोनिधिमेखलाम्।
द्वितीयः कथितो भेदस्तृतीयमधुना शृणु॥२८॥

Tribhirabdairmahīṁ bhuṅkte saptāmbhonidhimekhalām|
Dvitīyaḥ kathito bhedastṛtīyamadhunā śṛṇu||28||

Untranslated yet


तद्वदेव स्मरेद्देहं किन्तु व्यापारवर्जितम्।
पूर्वोक्तं फलमाप्नोति तद्वत्पातालसंयुतम्॥२९॥

Tadvadeva smareddehaṁ kintu vyāpāravarjitam|
Pūrvoktaṁ phalamāpnoti tadvatpātālasaṁyutam||29||

Untranslated yet


चतुर्थे हृद्गतं ध्यायेद्द्वादशाङ्गुलमायतम्।
पूर्ववर्णस्वरूपेण सव्याअपारमतन्द्रितः॥३०॥

Caturthe hṛdgataṁ dhyāyeddvādaśāṅgulamāyatam|
Pūrvavarṇasvarūpeṇa savyāapāramatandritaḥ||30||

Untranslated yet

top


 Stanzas 31 to 40

प्राप्य पूर्वोदितं सर्वं पातालाधिपतिर्भवेत्।
तदेव स्थिरमाप्नोति निर्व्यापारे तु पञ्चमे॥३१॥

Prāpya pūrvoditaṁ sarvaṁ pātālādhipatirbhavet|
Tadeva sthiramāpnoti nirvyāpāre tu pañcame||31||

Untranslated yet


स्फुरत्सूर्यनिभं पीतं षष्ठे कृष्णं घनावृतम्।
निस्तरङ्गं स्मरेत्तद्वत्सप्तमेऽपि विचक्षणः॥३२॥

Sphuratsūryanibhaṁ pītaṁ ṣaṣṭhe kṛṣṇaṁ ghanāvṛtam|
Nistaraṅgaṁ smarettadvatsaptame'pi vicakṣaṇaḥ||32||

Untranslated yet


द्वयेऽप्यत्र स्थिरीभूते भुर्भुवःस्वरिति त्रयम्।
वेत्ति भुङ्क्ते च लोकानां पुरोक्तैरेव वत्सरैः॥३३॥

Dvaye'pyatra sthirībhūte bhurbhuvaḥsvariti trayam|
Vetti bhuṅkte ca lokānāṁ puroktaireva vatsaraiḥ||33||

Untranslated yet


सकलं हृदयान्तस्थमात्मानं कनकप्रभम्।
स्वप्रभाद्योतिताशेषदेहान्तमनुचिन्तयेत्॥३४॥

Sakalaṁ hṛdayāntasthamātmānaṁ kanakaprabham|
Svaprabhādyotitāśeṣadehāntamanucintayet||34||

Untranslated yet


सव्यापारादिभेदेन सप्तलोकीं तु पूर्ववत्।
वेत्ति भुङ्क्ते स्थिरीभूते भेदेऽस्मिन्नवमे बुधः॥३५॥

Savyāpārādibhedena saptalokīṁ tu pūrvavat|
Vetti bhuṅkte sthirībhūte bhede'sminnavame budhaḥ||35||

Untranslated yet


रविबिम्बनिभं पीतं पूर्ववद्द्वितयं स्मरेत्।
ब्रह्मलोकमवाप्नोति पूर्वोक्तेनैव वर्त्मना॥३६॥

Ravibimbanibhaṁ pītaṁ pūrvavaddvitayaṁ smaret|
Brahmalokamavāpnoti pūrvoktenaiva vartmanā||36||

Untranslated yet


अधः प्रकाशितं पीतं द्विरूपं पूर्ववन्महत्।
चिन्तयेन्मत्समो भूत्वा मल्लोकमनुगच्छति॥३७॥

Adhaḥ prakāśitaṁ pītaṁ dvirūpaṁ pūrvavanmahat|
Cintayenmatsamo bhūtvā mallokamanugacchati||37||

Untranslated yet


सबाह्याभ्यन्तरं पीतं तेजः सर्वप्रकाशकम्।
चिन्तयेच्छतरुद्राणामधिपत्वमवाप्नुयात्॥३८॥

Sabāhyābhyantaraṁ pītaṁ tejaḥ sarvaprakāśakam|
Cintayecchatarudrāṇāmadhipatvamavāpnuyāt||38||

Untranslated yet


इत्येवं पृथिवीतत्त्वमभ्यस्यं दशपञ्चधा।
योगिभिर्योगसिद्ध्यर्थं तत्फलानां बुभुक्षया॥३९॥

Ityevaṁ pṛthivītattvamabhyasyaṁ daśapañcadhā|
Yogibhiryogasiddhyarthaṁ tatphalānāṁ bubhukṣayā||39||

Untranslated yet


योग्यतावशसञ्जाता यस्य यत्रैव वासना।
स तत्रैव नियोक्तत्र्यो दीक्षाकाले विचक्षणैः॥४०॥

Yogyatāvaśasañjātā yasya yatraiva vāsanā|
Sa tatraiva niyoktatryo dīkṣākāle vicakṣaṇaiḥ||40||

Untranslated yet

top


 Stanzas 41 to 42

यो यत्र योजितस्तत्त्वे स तस्मान्न निवर्तते।
तत्फलं सर्वमासाद्य शिवयुक्तोऽपवृज्यते॥४१॥

Yo yatra yojitastattve sa tasmānna nivartate|
Tatphalaṁ sarvamāsādya śivayukto'pavṛjyate||41||

Untranslated yet


अयुक्तोऽप्यूर्ध्वसंशुद्धिसम्प्राप्तभुवनेशतः।
शुद्धाच्छिवत्वमायाति दग्धसंसारबन्धनः॥४२॥

Ayukto'pyūrdhvasaṁśuddhisamprāptabhuvaneśataḥ|
Śuddhācchivatvamāyāti dagdhasaṁsārabandhanaḥ||42||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे प्रथमधारणाधिकारो द्वादशः॥१२॥
Iti śrīmālinīvijayottare tantre prathamadhāraṇādhikāro dvādaśaḥ||12||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 11 Top  Continue to read Chapter 13

Post your comment

To post a comment please register, or log in.