Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 19 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 18 - temple on the hillMālinīvijayottaratantra continues. This ninteenth chapter consists of 101 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 19

अथ एकोनविंशोऽधिकारः।
Atha Ekonaviṁśo'dhikāraḥ|

Untranslated yet


अथैनं परमं योगविधिमाकर्ण्य शाङ्करी।
पुनराह प्रसन्नास्या प्रणिपत्य जगद्गुरुम्॥१॥

Athainaṁ paramaṁ yogavidhimākarṇya śāṅkarī|
Punarāha prasannāsyā praṇipatya jagadgurum||1||

Untranslated yet


साध्यत्वेन श्रुता देव भिन्नयोनिस्तु मालिनी।
विद्यात्रयं सविद्याङ्गं विधिवच्चावधारितम्॥२॥

Sādhyatvena śrutā deva bhinnayonistu mālinī|
Vidyātrayaṁ savidyāṅgaṁ vidhivaccāvadhāritam||2||

Untranslated yet


अधुना श्रोतुमिच्छामि ह्यभिन्ना साध्यते कथम्।
हिताय साधकेन्द्राणां प्रसादाद्वक्तुमर्हसि॥३॥

Adhunā śrotumicchāmi hyabhinnā sādhyate katham|
Hitāya sādhakendrāṇāṁ prasādādvaktumarhasi||3||

Untranslated yet


एवमुक्तो महेशान्या जगतां पतिरादरात्।
विकसद्वदनाम्भोजः प्रत्युवाच वचोऽमृतम्॥४॥

Evamukto maheśānyā jagatāṁ patirādarāt|
Vikasadvadanāmbhojaḥ pratyuvāca vaco'mṛtam||4||

Untranslated yet


आरिराधयिषुः शम्भुं कुलोक्तविधिना बुधः।
कुलचक्रं यजेदादौ बुधो दीक्षोक्तवर्त्मना॥५॥

Ārirādhayiṣuḥ śambhuṁ kuloktavidhinā budhaḥ|
Kulacakraṁ yajedādau budho dīkṣoktavartmanā||5||

Untranslated yet


ततो जपेत्परां शक्तिं लक्षमेकमखण्डितम्।
पराबीजपुटान्तःस्थां न द्रुतां न विलम्बिताम्॥६॥

Tato japetparāṁ śaktiṁ lakṣamekamakhaṇḍitam|
Parābījapuṭāntaḥsthāṁ na drutāṁ na vilambitām||6||

Untranslated yet


तद्वत्खण्डाष्टकं चास्या लक्षं लक्षमखण्डितम्।
जपेत्कुलेश्वरस्यापि लक्षषट्कमनन्यधीः॥७॥

Tadvatkhaṇḍāṣṭakaṁ cāsyā lakṣaṁ lakṣamakhaṇḍitam|
Japetkuleśvarasyāpi lakṣaṣaṭkamananyadhīḥ||7||

Untranslated yet


होमयित्वा दशांशेन द्रव्यं पूर्वोदितं बुधः।
नित्यानुस्मृतिशीलस्य वाक्सिद्धिः सम्प्रजायते॥८॥

Homayitvā daśāṁśena dravyaṁ pūrvoditaṁ budhaḥ|
Nityānusmṛtiśīlasya vāksiddhiḥ samprajāyate||8||

Untranslated yet


स्वकूले जपयुक्तस्य अशक्तस्यापि साधने।
भवन्ति कन्यसा देवि संसारे भोगसम्पदः॥९॥

Svakūle japayuktasya aśaktasyāpi sādhane|
Bhavanti kanyasā devi saṁsāre bhogasampadaḥ||9||

Untranslated yet


शक्तस्तु साधयेत्सिद्धिं मध्यमामुत्तमामपि।
कृतसेवाविधिः पृथ्वीं भ्रमेदुद्भ्रान्तपत्त्रिवत्॥१०॥

Śaktastu sādhayetsiddhiṁ madhyamāmuttamāmapi|
Kṛtasevāvidhiḥ pṛthvīṁ bhramedudbhrāntapattrivat||10||

Untranslated yet

top


 Stanzas 11 to 20

नगरे पञ्चरात्रं तु त्रिरात्रं पत्तने तु वै।
ग्रामेऽपि चैकरात्रं तु स्थित्वैनं विधिमाचरेत्॥११॥

Nagare pañcarātraṁ tu trirātraṁ pattane tu vai|
Grāme'pi caikarātraṁ tu sthitvainaṁ vidhimācaret||11||

Untranslated yet


यन्नामाद्यक्षरं यत्र वर्गे तत्तस्य वस्तुनः।
कुलमुक्तं विधानज्ञैर्नगरादेर्न संशयः॥१२॥

Yannāmādyakṣaraṁ yatra varge tattasya vastunaḥ|
Kulamuktaṁ vidhānajñairnagarāderna saṁśayaḥ||12||

Untranslated yet


या यत्र देवता वर्गे वाच्यत्वे संव्यवस्थिता।
सैव तस्य पतित्वेन ध्येया पूज्या च साधकैः॥१३॥

Yā yatra devatā varge vācyatve saṁvyavasthitā|
Saiva tasya patitvena dhyeyā pūjyā ca sādhakaiḥ||13||

Untranslated yet


तस्य किञ्चित्समासाद्य नगरादिकमादरात्।
स्वदिग्वर्गस्थितो भूत्वा चक्रं योज्य निजोदये॥१४॥

Tasya kiñcitsamāsādya nagarādikamādarāt|
Svadigvargasthito bhūtvā cakraṁ yojya nijodaye||14||

Untranslated yet


अवा … … … समेकैक उदिते … … …।
देवता माहेश्वर … … … … … …॥१५॥

Avā … … … samekaika udite … … …|
Devatā māheśvara … … … … … …||15||

Untranslated yet


क्रमेणैव यथा रात्रौ … … … तथा दिवा।
स्वदिशि स्वोदये वर्गं तमेवानुस्मरेद्बुधः॥१६॥

Krameṇaiva yathā rātrau … … … tathā divā|
Svadiśi svodaye vargaṁ tamevānusmaredbudhaḥ||16||

Untranslated yet


तिष्ठेदन्योदयं यावत्ततः स्वां दिशमाश्रयेत्।
स्वकुलं चिन्तयन्यायात्तद्देशकुलमेव वा॥१७॥

Tiṣṭhedanyodayaṁ yāvattataḥ svāṁ diśamāśrayet|
Svakulaṁ cintayanyāyāttaddeśakulameva vā||17||

Untranslated yet


यावदन्यां दिशं मन्त्री ततस्तदनुचिन्तयेत्।
एवं यावत्स्वकं स्थानं कुलचक्रोक्तवर्त्मना॥१८॥

Yāvadanyāṁ diśaṁ mantrī tatastadanucintayet|
Evaṁ yāvatsvakaṁ sthānaṁ kulacakroktavartmanā||18||

Untranslated yet


भ्रमित्वा पुनरायाति पूर्वकालक्रमेण च।
तावदागत्य देवेशि तद्देशकुलनायिका॥१९॥

Bhramitvā punarāyāti pūrvakālakrameṇa ca|
Tāvadāgatya deveśi taddeśakulanāyikā||19||

Untranslated yet


ददेद्भक्ष्यादिकं किञ्चिद्दापयेद्वाथ केनचित्।
अनेन विधिना युक्तो गुप्ताचारो दृढव्रतः।२०॥

Dadedbhakṣyādikaṁ kiñciddāpayedvātha kenacit|
Anena vidhinā yukto guptācāro dṛḍhavrataḥ|20||

Untranslated yet

top


 Stanzas 21 to 30

योगिनीमेलकं प्राप्य षण्मासेनैव सिद्ध्यति।
दुष्करोऽयं विधिर्देवि सत्त्वहीनैर्नराधमैः॥२१॥

Yoginīmelakaṁ prāpya ṣaṇmāsenaiva siddhyati|
Duṣkaro'yaṁ vidhirdevi sattvahīnairnarādhamaiḥ||21||

Untranslated yet


सर्वसिद्धिकरो मुख्यः कुलशास्त्रेषु सर्वतः।
अथैकस्मिन्नपि ग्रामे पत्तने नगरेऽपि वा॥२२॥

Sarvasiddhikaro mukhyaḥ kulaśāstreṣu sarvataḥ|
Athaikasminnapi grāme pattane nagare'pi vā||22||

Untranslated yet


तद्दिग्भागं समाश्रित्य तदेवं जपते कुलम्।
त्रिभिरब्दैरनायासात्साधयेदुत्तमं फलम्॥२३॥

Taddigbhāgaṁ samāśritya tadevaṁ japate kulam|
Tribhirabdairanāyāsātsādhayeduttamaṁ phalam||23||

Untranslated yet


लोकयात्रापरित्यक्तो ग्रासमात्रपरिग्रहः।
अथवा नाभिचक्रे तु ध्यानचक्रं कुलात्मकम्॥२४॥

Lokayātrāparityakto grāsamātraparigrahaḥ|
Athavā nābhicakre tu dhyānacakraṁ kulātmakam||24||

Untranslated yet


चेतसा भ्रमणं कुर्यात्सर्वकालक्रमेण तु।
ततोऽस्य वत्सरार्धेन देहान्तं योगिनीकुलम्॥२५॥

Cetasā bhramaṇaṁ kuryātsarvakālakrameṇa tu|
Tato'sya vatsarārdhena dehāntaṁ yoginīkulam||25||

Untranslated yet


आविर्भवत्यसन्देहात्स्वविज्ञानप्रकाशकम्।
तेनाविर्भूतमात्रेण योगी योगिकुले कुली॥२६॥

Āvirbhavatyasandehātsvavijñānaprakāśakam|
Tenāvirbhūtamātreṇa yogī yogikule kulī||26||

Untranslated yet


भवेदपि पतिर्देवि योगिनां परमेश्वरि।
अथवा चिन्तयेद्देवि यकारादिकमष्टकम्॥२७॥

Bhavedapi patirdevi yogināṁ parameśvari|
Athavā cintayeddevi yakārādikamaṣṭakam||27||

Untranslated yet


स्वरूपेण प्रभाकारकरालाकुलविग्रहम्।
तस्य मध्ये कुलेशानं स्वबोधकमनुस्मरन्॥२८॥

Svarūpeṇa prabhākārakarālākulavigraham|
Tasya madhye kuleśānaṁ svabodhakamanusmaran||28||

Untranslated yet


सर्वमेव च तत्पश्चाच्चक्रं दीपशिखाकृति।
सम्भूतं चिन्तयेद्योगी योगिनीपदकाङ्क्षया॥२९॥

Sarvameva ca tatpaścāccakraṁ dīpaśikhākṛti|
Sambhūtaṁ cintayedyogī yoginīpadakāṅkṣayā||29||

Untranslated yet


एतस्मिन्व्यक्तिमापन्ने पिण्डस्थं बुद्ध उच्यते।
ततोऽस्याकस्मिकी देवि महामुद्रोपजायते॥३०॥

Etasminvyaktimāpanne piṇḍasthaṁ buddha ucyate|
Tato'syākasmikī devi mahāmudropajāyate||30||

Untranslated yet

top


 Stanzas 31 to 40

शृङ्गारवीरकारुण्यशोककोपादयस्तथा।
प्रबुद्धमेतदुद्दिष्टं पिण्डस्थममरार्चिते॥३१॥

Śṛṅgāravīrakāruṇyaśokakopādayastathā|
Prabuddhametaduddiṣṭaṁ piṇḍasthamamarārcite||31||

Untranslated yet


दिवसैरभियुक्तस्य ततोऽस्य बहुभिर्दिनैः।
धरादितत्त्वभावानां संवित्तिरुपजायते॥३२॥

Divasairabhiyuktasya tato'sya bahubhirdinaiḥ|
Dharāditattvabhāvānāṁ saṁvittirupajāyate||32||

Untranslated yet


सुप्रबुद्धं तदिच्छन्ति पिण्डस्थं ज्ञानमुत्तमम्।
चक्रं च त्रिगुणाष्टारमथवा तत्र चिन्तयेत्॥३३॥

Suprabuddhaṁ tadicchanti piṇḍasthaṁ jñānamuttamam|
Cakraṁ ca triguṇāṣṭāramathavā tatra cintayet||33||

Untranslated yet


कादिहान्ताक्षराक्रान्तं पूर्वरूपं सविन्दुकम्।
तत्रापि पूर्ववत्सर्वं कुर्वन्नेतत्फलं लभेत्॥३४॥

Kādihāntākṣarākrāntaṁ pūrvarūpaṁ savindukam|
Tatrāpi pūrvavatsarvaṁ kurvannetatphalaṁ labhet||34||

Untranslated yet


आदिवर्णान्वितं वाथ षोडशारमनुस्मरन्।
मध्यक्रमेण वा योगी पञ्चमं चुम्बकादिभिः॥३५॥

Ādivarṇānvitaṁ vātha ṣoḍaśāramanusmaran|
Madhyakrameṇa vā yogī pañcamaṁ cumbakādibhiḥ||35||

Untranslated yet


द्वासप्ततिसहस्राणि नाडीनां नाभिचक्रके।
यतः पिण्डत्वमायान्ति तेनासौ पिण्ड उच्यते॥३६॥

Dvāsaptatisahasrāṇi nāḍīnāṁ nābhicakrake|
Yataḥ piṇḍatvamāyānti tenāsau piṇḍa ucyate||36||

Untranslated yet


तत्र स्थितं तु यज्ज्ञेयं पिण्डस्थं तदुदाहृतम्।
अ … … मल … … त्केश … … … कम्॥३७॥

Tatra sthitaṁ tu yajjñeyaṁ piṇḍasthaṁ tadudāhṛtam|
A … … mala … … tkeśa … … … kam||37||

Untranslated yet


विज्वरत्वमवाप्नोति वत्सरेण यदृच्छया।
चक्रपञ्चकमेतद्धि पूर्ववद्धृदये स्थितम्॥३८॥

Vijvaratvamavāpnoti vatsareṇa yadṛcchayā|
Cakrapañcakametaddhi pūrvavaddhṛdaye sthitam||38||

Untranslated yet


पदस्थमिति शंसन्ति चतुर्भेदं विचक्षणाः।
यत्रार्थावगतिर्देवि तत्स्थानं पदमुच्यते॥३९॥

Padasthamiti śaṁsanti caturbhedaṁ vicakṣaṇāḥ|
Yatrārthāvagatirdevi tatsthānaṁ padamucyate||39||

Untranslated yet


चतुष्कमत्र विज्ञेयं भेदं पञ्चदशात्मकम्।
सर्वतोभद्रसंसिद्धौ सर्वतोभद्रतां व्रजेत्॥४०॥

Catuṣkamatra vijñeyaṁ bhedaṁ pañcadaśātmakam|
Sarvatobhadrasaṁsiddhau sarvatobhadratāṁ vrajet||40||

Untranslated yet

top


 Stanzas 41 to 50

जरामरणनैर्गुण्यनिर्मुक्तो योगचिन्तकः।
व्याप्तावपि प्रसिद्धायां मायाधस्तत्त्वगोचरः॥४१॥

Jarāmaraṇanairguṇyanirmukto yogacintakaḥ|
Vyāptāvapi prasiddhāyāṁ māyādhastattvagocaraḥ||41||

Untranslated yet


वेत्ति तत्पतितुल्यत्वं तदीशत्वं च गच्छति।
पदस्थे किन्तु चन्द्राभं प्रदीपाभं न चिन्तयेत्॥४२॥

Vetti tatpatitulyatvaṁ tadīśatvaṁ ca gacchati|
Padasthe kintu candrābhaṁ pradīpābhaṁ na cintayet||42||

Untranslated yet


एतदेवामृतौघेन देहमापूरयत्स्वकम्।
चिन्तितं मृत्युनाशाय भवतीति किमद्भुतम्॥४३॥

Etadevāmṛtaughena dehamāpūrayatsvakam|
Cintitaṁ mṛtyunāśāya bhavatīti kimadbhutam||43||

Untranslated yet


उपलक्षणमेतत्ते चन्द्रबिम्बाद्युदीरितम्।
येन येनैव रूपेण चिन्त्यते परमेश्वरी॥४४॥

Upalakṣaṇametatte candrabimbādyudīritam|
Yena yenaiva rūpeṇa cintyate parameśvarī||44||

Untranslated yet


पिण्डस्थादिप्रभेदेषु तेनैवेष्टफलप्रदा।
रूपमैश्वरमिच्छन्ति शिवस्यासिवहारिणः॥४५॥

Piṇḍasthādiprabhedeṣu tenaiveṣṭaphalapradā|
Rūpamaiśvaramicchanti śivasyāsivahāriṇaḥ||45||

Untranslated yet


यद्भ्रूमध्यस्थितं यस्मार्त्तेन तत्र व्यवस्थितम्।
पञ्चकं सूर्यसङ्काशं रूपस्थमभिधीयते॥४६॥

Yadbhrūmadhyasthitaṁ yasmārttena tatra vyavasthitam|
Pañcakaṁ sūryasaṅkāśaṁ rūpasthamabhidhīyate||46||

Untranslated yet


तत्रापि पूर्ववत्सिद्धिरीश्वरान्तपदोद्भवा।
रूपातीतं तु देवेशि प्रागेवोक्तमनेकधा॥४७॥

Tatrāpi pūrvavatsiddhirīśvarāntapadodbhavā|
Rūpātītaṁ tu deveśi prāgevoktamanekadhā||47||

Untranslated yet


एत्येषा कुलचक्रस्य समासाद्व्याप्तिरुत्तमा।
कथिता सर्वसिद्ध्यर्थं सिद्धयोगीश्वरीमते॥४८॥

Etyeṣā kulacakrasya samāsādvyāptiruttamā|
Kathitā sarvasiddhyarthaṁ siddhayogīśvarīmate||48||

Untranslated yet


सर्वदाथ विभेदेन पृथग्वर्णविभेदतः।
विद्यादिसर्वसंसिद्ध्यै योगिनां योगमिच्छताम्॥४९॥

Sarvadātha vibhedena pṛthagvarṇavibhedataḥ|
Vidyādisarvasaṁsiddhyai yogināṁ yogamicchatām||49||

Untranslated yet


भूयोऽपि सम्प्रदायेन वर्णभेदश्च कीर्त्यते।
स्त्रीरूपां हृदि सञ्चिन्त्य सितवस्त्रादिभूषिताम्॥५०॥

Bhūyo'pi sampradāyena varṇabhedaśca kīrtyate|
Strīrūpāṁ hṛdi sañcintya sitavastrādibhūṣitām||50||

Untranslated yet

top


 Stanzas 51 to 60

नाभिचक्रोपविष्टां तु चन्द्रकोटिसमप्रभाम्।
बीजं यत्सर्वशास्त्राणां तत्तदा स्यादनारतम्॥५१॥

Nābhicakropaviṣṭāṁ tu candrakoṭisamaprabhām|
Bījaṁ yatsarvaśāstrāṇāṁ tattadā syādanāratam||51||

Untranslated yet


स्वकीयेनैव वक्त्रेण निर्गच्छत्प्रविचिन्तयेत्।
तारहारलताकारं विस्फुरत्किरणाकुलम्॥५२॥

Svakīyenaiva vaktreṇa nirgacchatpravicintayet|
Tārahāralatākāraṁ visphuratkiraṇākulam||52||

Untranslated yet


वर्णैस्तारकसङ्काशैरारब्धममितद्युति।
मासार्धाच्छास्त्रसङ्घातमुद्गिरत्यनिवारितम्॥५३॥

Varṇaistārakasaṅkāśairārabdhamamitadyuti|
Māsārdhācchāstrasaṅghātamudgiratyanivāritam||53||

Untranslated yet


स्वप्ने मासात्समाधिस्थः षड्भिर्मासैर्यथेच्छया।
उच्छिन्नान्यपि शास्त्राणि ग्रन्थतश्चार्थतोऽपि वा॥५४॥

Svapne māsātsamādhisthaḥ ṣaḍbhirmāsairyathecchayā|
Ucchinnānyapi śāstrāṇi granthataścārthato'pi vā||54||

Untranslated yet


जानाति वत्सराद्योगी यदि तन्मयतां गतः।
अनुषङ्गफलं चैतत्समासादुपवर्णितम्॥५५॥

Jānāti vatsarādyogī yadi tanmayatāṁ gataḥ|
Anuṣaṅgaphalaṁ caitatsamāsādupavarṇitam||55||

Untranslated yet


विद्येश्वरसमानत्वसिद्धिरन्याश्च सिद्धयः।
प्रतिवर्णविभेदेन यथेदानीं तथोच्यते॥५६॥

Vidyeśvarasamānatvasiddhiranyāśca siddhayaḥ|
Prativarṇavibhedena yathedānīṁ tathocyate||56||

Untranslated yet


ध्यातव्या योगिभिर्नित्यं तत्तत्फलबुभुक्षुभिः।
विन्यासक्रमयोगन त्रिविधेनापि वर्त्मना॥५७॥

Dhyātavyā yogibhirnityaṁ tattatphalabubhukṣubhiḥ|
Vinyāsakramayogana trividhenāpi vartmanā||57||

Untranslated yet


यो यत्राङ्गे स्थितो वर्णः कुलशक्तिसमुद्भवः।
तं तत्रैव समाधाय स्वरूपेणैव योगवित्॥५८॥

Yo yatrāṅge sthito varṇaḥ kulaśaktisamudbhavaḥ|
Taṁ tatraiva samādhāya svarūpeṇaiva yogavit||58||

Untranslated yet


स्फुरत्प्रभास्ततिमिरं कुवन्नत्र मनः स्थिरम्।
पूर्वकालक्रमादेव तत्त्वाभ्यासोक्तवर्त्मना॥५९॥

Sphuratprabhāstatimiraṁ kuvannatra manaḥ sthiram|
Pūrvakālakramādeva tattvābhyāsoktavartmanā||59||

Untranslated yet


तद्वर्णव्याप्तिजं सर्वं प्राप्नोति फलमुत्तमम्।
अथवा योजयेत्कश्चिदेनां वश्यादिकर्मसु॥६०॥

Tadvarṇavyāptijaṁ sarvaṁ prāpnoti phalamuttamam|
Athavā yojayetkaścidenāṁ vaśyādikarmasu||60||

Untranslated yet

top


 Stanzas 61 to 70

तदा प्रसाधयत्याशु साधकस्य समीहितम्।
उदितादित्यवर्णाभां समस्ताक्षरपद्धतिम्॥६१॥

Tadā prasādhayatyāśu sādhakasya samīhitam|
Uditādityavarṇābhāṁ samastākṣarapaddhatim||61||

Untranslated yet


इच्छयैनां सुवर्णाभां स्रवन्तीं मदिरां मुहुः।
सप्ताहं चिन्तयेद्यस्य सर्वाङ्गेषु यथाक्रमम्॥६२॥

Icchayaināṁ suvarṇābhāṁ sravantīṁ madirāṁ muhuḥ|
Saptāhaṁ cintayedyasya sarvāṅgeṣu yathākramam||62||

Untranslated yet


स वश्यो दासवद्भूत्वा नान्यं स्वामिनमिच्छति।
त्रिसप्ताद्रूपसम्पन्नां पदविभ्रान्तलोचनाम्॥६३॥

Sa vaśyo dāsavadbhūtvā nānyaṁ svāminamicchati|
Trisaptādrūpasampannāṁ padavibhrāntalocanām||63||

Untranslated yet


उर्वशीमप्यनायासादानयेत्किमु मानुषीम्।
अनेनैव विधानेन वायुवह्निपुरान्तगाम्॥६४॥

Urvaśīmapyanāyāsādānayetkimu mānuṣīm|
Anenaiva vidhānena vāyuvahnipurāntagām||64||

Untranslated yet


पिण्डाकृष्टीकरी ज्ञेया योजनानां शतैरपि।
शरत्पूर्णनिशानाथवर्णाभैषानुसन्धिता॥६५॥

Piṇḍākṛṣṭīkarī jñeyā yojanānāṁ śatairapi|
Śaratpūrṇaniśānāthavarṇābhaiṣānusandhitā||65||

Untranslated yet


विदधात्यतुलां शान्तिमात्मनोऽथ परस्य वा।
द्रुतहेमप्रतीकाशा स्वस्थाने सम्प्रयोजिता॥६६॥

Vidadhātyatulāṁ śāntimātmano'tha parasya vā|
Drutahemapratīkāśā svasthāne samprayojitā||66||

Untranslated yet


महतीं पुष्टिमाधत्ते दशाहेनैव शाङ्करि।
जम्बूफलरसाभासां वज्रकीलकसन्निभाम्॥६७॥

Mahatīṁ puṣṭimādhatte daśāhenaiva śāṅkari|
Jambūphalarasābhāsāṁ vajrakīlakasannibhām||67||

Untranslated yet


कीलने चिन्तयेद्योगी मोहने शुकपिच्छवत्।
वज्रनीलप्रतीकाशां प्रतिस्थाननिकृन्तनीम्॥६८॥

Kīlane cintayedyogī mohane śukapicchavat|
Vajranīlapratīkāśāṁ pratisthānanikṛntanīm||68||

Untranslated yet


कालानलसमस्पर्शां रिपुनाशाय चिन्तयेत्।
मालायष्टरभीतानां कुलमद्रिसमोपमम्॥६९॥

Kālānalasamasparśāṁ ripunāśāya cintayet|
Mālāyaṣṭarabhītānāṁ kulamadrisamopamam||69||

Untranslated yet


चिन्तयेद्धूमसङ्काशामत्यन्तमनलाकुलाम्।
शान्तिकर्मोक्तवत्कोपप्रशान्तावप्यनुस्मरन्॥७०॥

Cintayeddhūmasaṅkāśāmatyantamanalākulām|
Śāntikarmoktavatkopapraśāntāvapyanusmaran||70||

Untranslated yet

top


 Stanzas 71 to 80

तापने तु तथा किन्तु स्वरूपं सूर्यवद्बुधः।
विद्वेशे तु कपोताभां भञ्जने चाषसन्निभाम्॥७१॥

Tāpane tu tathā kintu svarūpaṁ sūryavadbudhaḥ|
Vidveśe tu kapotābhāṁ bhañjane cāṣasannibhām||71||

Untranslated yet


उत्सादे नीलहरितपीतरक्तासितां स्मरेत्।
प्रत्यङ्गव्याधिसम्भूतावेकमेव तदुद्भवम्॥७२॥

Utsāde nīlaharitapītaraktāsitāṁ smaret|
Pratyaṅgavyādhisambhūtāvekameva tadudbhavam||72||

Untranslated yet


वर्णं विचिन्तयेद्योगी मारणोक्तेन वर्त्मना।
तद्वत्तु शान्तिकर्मोक्तवर्त्मना तत्प्रसान्तये॥७३॥

Varṇaṁ vicintayedyogī māraṇoktena vartmanā|
Tadvattu śāntikarmoktavartmanā tatprasāntaye||73||

Untranslated yet


चिन्तयेत्कृतके व्याधिसङ्घाते सहजेऽपि वा।
अथवैतां जपन्कश्चिद्वाक्सिद्धिमभिवाञ्छति॥७४॥

Cintayetkṛtake vyādhisaṅghāte sahaje'pi vā|
Athavaitāṁ japankaścidvāksiddhimabhivāñchati||74||

Untranslated yet


तदानेन विधानेन प्रकुर्यादक्षमालिकाम्।
मणिमौक्तिकशङ्खादिपद्माक्षादिविनिर्मिताम्॥७५॥

Tadānena vidhānena prakuryādakṣamālikām|
Maṇimauktikaśaṅkhādipadmākṣādivinirmitām||75||

Untranslated yet


हेमादिधातुजां वाथ शतार्धप्रमितां बुधः।
यथा स्वबाहुमात्रा स्याद्वलयाकृतितां गता॥७६॥

Hemādidhātujāṁ vātha śatārdhapramitāṁ budhaḥ|
Yathā svabāhumātrā syādvalayākṛtitāṁ gatā||76||

Untranslated yet


तां गृहीत्वा समालभ्य गन्धधूपाधिवासिताम्।
पूजयित्वा कुलेशानं तत्र शक्तिं निवेशयेत्॥७७॥

Tāṁ gṛhītvā samālabhya gandhadhūpādhivāsitām|
Pūjayitvā kuleśānaṁ tatra śaktiṁ niveśayet||77||

Untranslated yet


प्रत्येकमुच्चरेद्बीजं पराबीजपुटान्तगम्।
प्रस्फुरत्क्षान्तमेकस्मिन्नाद्यक्षे विनियोजयेत्॥७८॥

Pratyekamuccaredbījaṁ parābījapuṭāntagam|
Prasphuratkṣāntamekasminnādyakṣe viniyojayet||78||

Untranslated yet


आद्यर्णं व्यापकं भूयः सर्वाधिष्ठायकं स्मरेत्।
द्विविधेऽपि हि वर्णानां भेदे विधिरयं मतः॥७९॥

Ādyarṇaṁ vyāpakaṁ bhūyaḥ sarvādhiṣṭhāyakaṁ smaret|
Dvividhe'pi hi varṇānāṁ bhede vidhirayaṁ mataḥ||79||

Untranslated yet


द्वितीयं व्यापकं वर्णं द्वितीयं पूर्ववन्न्यसेत्।
तृतीयादिषु वर्णेषु फान्तेष्वप्येवमिष्यते॥८०॥

Dvitīyaṁ vyāpakaṁ varṇaṁ dvitīyaṁ pūrvavannyaset|
Tṛtīyādiṣu varṇeṣu phānteṣvapyevamiṣyate||80||

Untranslated yet

top


 Stanzas 81 to 90

ततः शक्तिमनुस्मृत्य सूत्राभामेकमानसः।
अक्षमध्यगतां कुर्यादक्षसूत्रप्रसिद्धये॥८१॥

Tataḥ śaktimanusmṛtya sūtrābhāmekamānasaḥ|
Akṣamadhyagatāṁ kuryādakṣasūtraprasiddhaye||81||

Untranslated yet


चक्रवद्भ्रामयेदेनां यदेवात्र प्रभाषते।
तत्सर्वं मन्त्रसंसिद्ध्यै जपत्वेन प्रकल्पते॥८२॥

Cakravadbhrāmayedenāṁ yadevātra prabhāṣate|
Tatsarvaṁ mantrasaṁsiddhyai japatvena prakalpate||82||

Untranslated yet


होमः स्याद्दीक्षिते तद्वद्दह्यमानेऽत्र वस्तुनि।
विपरीतप्रयोगेन सङ्क्रुद्धो भ्रामयेद्यदि॥८३॥

Homaḥ syāddīkṣite tadvaddahyamāne'tra vastuni|
Viparītaprayogena saṅkruddho bhrāmayedyadi||83||

Untranslated yet


नदा मारयते शत्रुं सभृत्यबलवाहनम्।
अभिमन्त्र्य यदेवात्र चेतसा कर्म साधकः॥८४॥

Nadā mārayate śatruṁ sabhṛtyabalavāhanam|
Abhimantrya yadevātra cetasā karma sādhakaḥ||84||

Untranslated yet


रात्रौ सौम्यादिभेदेऽत्र भ्रामयेदक्षसूत्रकम्।
तदेव सिद्ध्यते देवि कृतसेवाविधेः प्रिये॥८५॥

Rātrau saumyādibhede'tra bhrāmayedakṣasūtrakam|
Tadeva siddhyate devi kṛtasevāvidheḥ priye||85||

Untranslated yet


सेवा चात्राक्षसूत्रस्य षण्मासं परिवर्तनम्।
विधावत्र नियुक्तस्य योगिनो वत्सरत्रयात्॥८६॥

Sevā cātrākṣasūtrasya ṣaṇmāsaṁ parivartanam|
Vidhāvatra niyuktasya yogino vatsaratrayāt||86||

Untranslated yet


वाक्सिद्धिर्जायते देवि सर्वलोकसुदुर्लभा।
वाक्सिद्धेर्नापरा सिद्धिरुत्तमा भुवि जातुचित्॥८७॥

Vāksiddhirjāyate devi sarvalokasudurlabhā|
Vāksiddhernāparā siddhiruttamā bhuvi jātucit||87||

Untranslated yet


वाचो वर्णात्मिका यस्माद्वर्णरूपा च मालिनी।
अथवा चिन्तयेदेनामुल्काकारां विचक्षणः॥८८॥

Vāco varṇātmikā yasmādvarṇarūpā ca mālinī|
Athavā cintayedenāmulkākārāṁ vicakṣaṇaḥ||88||

Untranslated yet


निर्गच्छन्तीं स्वकाद्देहाद्विस्फुरन्तीं ततोऽप्यतः।
स्फुलिङ्गैः कोटिसङ्ख्यातैः सन्ततैः किरणाकुलैः॥८९॥

Nirgacchantīṁ svakāddehādvisphurantīṁ tato'pyataḥ|
Sphuliṅgaiḥ koṭisaṅkhyātaiḥ santataiḥ kiraṇākulaiḥ||89||

Untranslated yet


ग्रामं वा पत्तनं वापि नगरं देशमेव वा।
मण्डलं पृथिवी वापि ब्रह्माण्डं वा समस्तकम्॥९०॥

Grāmaṁ vā pattanaṁ vāpi nagaraṁ deśameva vā|
Maṇḍalaṁ pṛthivī vāpi brahmāṇḍaṁ vā samastakam||90||

Untranslated yet

top


 Stanzas 91 to 101

विस्तीर्णं वा जनानीकमेकैकमुत्तमोत्तमम्।
स बाह्याभ्यन्तरं व्याप्य पुनः प्रतिनिवृत्त्य च॥९१॥

Vistīrṇaṁ vā janānīkamekaikamuttamottamam|
Sa bāhyābhyantaraṁ vyāpya punaḥ pratinivṛttya ca||91||

Untranslated yet


प्रविशन्तीं स्वकं देहं पूर्वाकारामनुस्मरेत्।
एवं दिने दिने कुर्यात्तद्गतेनान्तरात्मना॥९२॥

Praviśantīṁ svakaṁ dehaṁ pūrvākārāmanusmaret|
Evaṁ dine dine kuryāttadgatenāntarātmanā||92||

Untranslated yet


ततोऽस्य मासमात्रेण जनास्तत्र निवासिनः।
आगच्छन्ति यथा तीर्थं शक्तितेजोपबृंहिताः॥९३॥

Tato'sya māsamātreṇa janāstatra nivāsinaḥ|
Āgacchanti yathā tīrthaṁ śaktitejopabṛṁhitāḥ||93||

Untranslated yet


रूपिण्यो विविधाकारा ललनाद्यास्तथा पराः।
भूचर्यः क्षोभमायान्ति षण्मासान्नात्र संशयः॥९४॥

Rūpiṇyo vividhākārā lalanādyāstathā parāḥ|
Bhūcaryaḥ kṣobhamāyānti ṣaṇmāsānnātra saṁśayaḥ||94||

Untranslated yet


योनिजा द्वा मजा क्षेत्रजाताः पीठसमुद्भवाः।
नायिकाश्च महादेवि क्रमात्क्षुभ्यन्ति वत्सरात्॥९५॥

Yonijā dvā majā kṣetrajātāḥ pīṭhasamudbhavāḥ|
Nāyikāśca mahādevi kramātkṣubhyanti vatsarāt||95||

Untranslated yet


अन्तरिक्षगता दिव्या ब्रह्मलोकगताश्च याः।
ब्रह्माण्डान्तर्गताः सर्वाः क्षोभं यान्ति समात्रयात्॥९६॥

Antarikṣagatā divyā brahmalokagatāśca yāḥ|
Brahmāṇḍāntargatāḥ sarvāḥ kṣobhaṁ yānti samātrayāt||96||

Untranslated yet


स्वं स्वं ददति विज्ञानं साधकेन समीहितम्।
यदि ता न प्रयच्छन्ति साधकेन समीहितम्॥९७॥

Svaṁ svaṁ dadati vijñānaṁ sādhakena samīhitam|
Yadi tā na prayacchanti sādhakena samīhitam||97||

Untranslated yet


नश्यते दिव्यविज्ञानं त्रुट्यते कुलसन्ततिः।
दत्त्वा तु साधकेन्द्रेण प्रार्थितं फलमादरात्॥९८॥

Naśyate divyavijñānaṁ truṭyate kulasantatiḥ|
Dattvā tu sādhakendreṇa prārthitaṁ phalamādarāt||98||

Untranslated yet


अनुपालितगुर्वाज्ञाः सिद्धिं प्राप्स्यन्त्यनुत्तमाम्।
ताभ्यो विज्ञानमासाद्य योगी योगिकुले कुली॥९९॥

Anupālitagurvājñāḥ siddhiṁ prāpsyantyanuttamām|
Tābhyo vijñānamāsādya yogī yogikule kulī||99||

Untranslated yet


भुक्त्वा यथेप्सितान्भोगान्यात्यन्ते परमं पदम्।
इत्ययं कथितो लेशात्कौलिको विधिरुत्तमः॥१००॥

Bhuktvā yathepsitānbhogānyātyante paramaṁ padam|
Ityayaṁ kathito leśātkauliko vidhiruttamaḥ||100||

Untranslated yet


योगिनां सर्वसिद्ध्यर्थं कुलमार्गानुसारिणाम्॥१०१॥
Yogināṁ sarvasiddhyarthaṁ kulamārgānusāriṇām||101||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे कुलचक्राधिकार एकोनविंशः॥१९॥
Iti śrīmālinīvijayottare tantre kulacakrādhikāra ekonaviṁśaḥ||19||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 18 Top  Continue to read Chapter 20

Post your comment

To post a comment please register, or log in.