Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 14 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 13 - temple on the hillMālinīvijayottaratantra continues. This fourteenth chapter consists of 43.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 14

अथ चतुर्दशोऽधिकारः।
Atha Caturdaśo'dhikāraḥ|

Untranslated yet


अथ गन्धादिपूर्वाणां तन्मात्राणामनुक्रमात्।
धारणाः सम्प्रवक्ष्यामि तत्फलानां प्रसिद्धये॥१॥

Atha gandhādipūrvāṇāṁ tanmātrāṇāmanukramāt|
Dhāraṇāḥ sampravakṣyāmi tatphalānāṁ prasiddhaye||1||

Untranslated yet


पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम्।
नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छनलाञ्छितम्॥२॥

Pītakaṁ gandhatanmātraṁ turyāśraṁ parvasaṁmitam|
Nāsārandhrāgragaṁ dhyāyedvajralāñchanalāñchitam||2||

Untranslated yet


दशमाद्दिवसादूर्ध्वं योगिनोऽनन्यचेतसः।
कोऽपि गन्धः समायाति द्विधाभूतोऽप्यनेकधा॥३॥

Daśamāddivasādūrdhvaṁ yogino'nanyacetasaḥ|
Ko'pi gandhaḥ samāyāti dvidhābhūto'pyanekadhā||3||

Untranslated yet


ततोऽस्य ऋतुमात्रेण शुधो गन्धः स्थिरीभवेत्।
षड्भिर्मासैः स्वयं गन्धमय एव भविष्यति॥४॥

Tato'sya ṛtumātreṇa śudho gandhaḥ sthirībhavet|
Ṣaḍbhirmāsaiḥ svayaṁ gandhamaya eva bhaviṣyati||4||

Untranslated yet


यो यत्र रोचते गन्धस्तं तत्र कुरुते भृशम्।
त्र्यब्दात्सिद्धिमवाप्नोति प्रेरितां पाञ्चभौतिकीम्॥५॥

Yo yatra rocate gandhastaṁ tatra kurute bhṛśam|
Tryabdātsiddhimavāpnoti preritāṁ pāñcabhautikīm||5||

Untranslated yet


तदूर्ध्वमात्मनो रूपं तत्र सञ्चिन्तयेद्धृदि।
गन्धावरणविज्ञानं त्रिभिरब्दैरवाप्नुयात्॥६॥

Tadūrdhvamātmano rūpaṁ tatra sañcintayeddhṛdi|
Gandhāvaraṇavijñānaṁ tribhirabdairavāpnuyāt||6||

Untranslated yet


ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम्।
ध्यायन्प्रपश्यते सर्वान्गन्धावरणवासिनः॥७॥

Īṣaddīptiyutaṁ tatra tanmaṇḍalavivarjitam|
Dhyāyanprapaśyate sarvāngandhāvaraṇavāsinaḥ||7||

Untranslated yet


धरातत्त्वोक्तबिम्बाभं तत्रैवमनुचिन्तयन्।
तत्समानत्वमभ्येति पूर्ववद्द्वितये स्थिरे॥८॥

Dharātattvoktabimbābhaṁ tatraivamanucintayan|
Tatsamānatvamabhyeti pūrvavaddvitaye sthire||8||

Untranslated yet


स्वरूपं तत्र सञ्चिन्त्य भासयन्तमधः स्थितम्।
तदीशत्वमवाप्नोति पूर्वोक्तेनैव वर्त्मना॥९॥

Svarūpaṁ tatra sañcintya bhāsayantamadhaḥ sthitam|
Tadīśatvamavāpnoti pūrvoktenaiva vartmanā||9||

Untranslated yet


धरातत्त्वोक्तवत्सर्वमत ऊर्ध्वमनुस्मरन्।
तद्रूपं फलमाप्नोति गन्धावरणसंस्थितम्॥१०॥

Dharātattvoktavatsarvamata ūrdhvamanusmaran|
Tadrūpaṁ phalamāpnoti gandhāvaraṇasaṁsthitam||10||

Untranslated yet

top


 Stanzas 11 to 20

रसरूपामतो वक्ष्ये धारणां योगिसेविताम्।
यया सर्वरसावाप्तिर्योगिनः सम्प्रजायते॥११॥

Rasarūpāmato vakṣye dhāraṇāṁ yogisevitām|
Yayā sarvarasāvāptiryoginaḥ samprajāyate||11||

Untranslated yet


जलबुद्बुदसङ्काशं जिह्वायां चाग्रतः स्थितम्।
चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः॥१२॥

Jalabudbudasaṅkāśaṁ jihvāyāṁ cāgrataḥ sthitam|
Cintayedrasatanmātraṁ jihvāgrādhāramātmanaḥ||12||

Untranslated yet


सुशीतं षड्रसं चिन्त्यं तद्गतेनान्तरात्मना।
ततोऽस्य मासमात्रेण रसास्वादः प्रवर्तते॥१३॥

Suśītaṁ ṣaḍrasaṁ cintyaṁ tadgatenāntarātmanā|
Tato'sya māsamātreṇa rasāsvādaḥ pravartate||13||

Untranslated yet


लवणादीन्परित्यज्य यदा मधुरतां गतः।
तदा तन्निगिरन्योगी षण्मासान्मृत्युजिद्भवेत्॥१४॥

Lavaṇādīnparityajya yadā madhuratāṁ gataḥ|
Tadā tannigiranyogī ṣaṇmāsānmṛtyujidbhavet||14||

Untranslated yet


जराव्याधिविनिर्मुक्तः कृष्णकेशोऽच्युतद्युतिः।
जीवेदाचन्द्रतारार्कमभ्यस्यंश्च क्वचित्क्वचित्॥१५॥

Jarāvyādhivinirmuktaḥ kṛṣṇakeśo'cyutadyutiḥ|
Jīvedācandratārārkamabhyasyaṁśca kvacitkvacit||15||

Untranslated yet


पूर्वोक्तबुद्बुदाकारं स्वरूपमनुचिन्तयन्।
नीरावरणविज्ञानमाप्नोतीति किमद्भुतम्॥१६॥

Pūrvoktabudbudākāraṁ svarūpamanucintayan|
Nīrāvaraṇavijñānamāpnotīti kimadbhutam||16||

Untranslated yet


तमेव द्युतिसंयुक्तं ध्यायन्न्नाधारवर्जितम्।
पद्येत वत्सरैः सर्वां रसावरणमाश्रिताम्॥१७॥

Tameva dyutisaṁyuktaṁ dhyāyannnādhāravarjitam|
Padyeta vatsaraiḥ sarvāṁ rasāvaraṇamāśritām||17||

Untranslated yet


जलतत्त्वोक्तबिम्बादि तदूर्ध्वमनुचिन्तयन्।
पूर्वोक्तं सर्वमाप्नोति रसावरणजं स्फुटम्॥१८॥

Jalatattvoktabimbādi tadūrdhvamanucintayan|
Pūrvoktaṁ sarvamāpnoti rasāvaraṇajaṁ sphuṭam||18||

Untranslated yet


अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम्।
धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रमाश्रिताम्॥१९॥

Ato rūpavatīṁ vakṣye divyadṛṣṭipradāṁ śubhām|
Dhāraṇāṁ sarvasiddhyarthaṁ rūpatanmātramāśritām||19||

Untranslated yet


एकान्तस्थो यदा योगी विनिमीलितलोचनः।
शरत्सन्ध्याभ्रसङ्काशं यत्तु किञ्चित्प्रपश्यति॥२०॥

Ekāntastho yadā yogī vinimīlitalocanaḥ|
Śaratsandhyābhrasaṅkāśaṁ yattu kiñcitprapaśyati||20||

Untranslated yet

top


 Stanzas 21 to 30

तत्र चेतः समाधाय यावदास्ते दशाहकम्।
तावत्प्रपश्यते तत्र बिन्दून्सूक्ष्मतमानपि॥२१॥

Tatra cetaḥ samādhāya yāvadāste daśāhakam|
Tāvatprapaśyate tatra bindūnsūkṣmatamānapi||21||

Untranslated yet


केचित्तत्र सिता रक्ताः पीता नीलास्तथा परे।
तान्दृष्ट्वा तत्र सन्दध्यान्मनोऽत्यन्तमनन्यधीः॥२२॥

Kecittatra sitā raktāḥ pītā nīlāstathā pare|
Tāndṛṣṭvā tatra sandadhyānmano'tyantamananyadhīḥ||22||

Untranslated yet


षण्मासात्पश्यते तेषु रूपाणि सुबहून्यपि।
त्र्यब्दात्तान्येव तेजोभिः प्रदीप्तानि स्थिराणि च॥२३॥

Ṣaṇmāsātpaśyate teṣu rūpāṇi subahūnyapi|
Tryabdāttānyeva tejobhiḥ pradīptāni sthirāṇi ca||23||

Untranslated yet


तान्यभ्यस्यंस्ततो द्व्यब्दाद्बिम्बाकाराणि पश्यति।
ततोऽब्दात्पश्यते तेजः षण्मासात्पुरुषाकृति॥२४॥

Tānyabhyasyaṁstato dvyabdādbimbākārāṇi paśyati|
Tato'bdātpaśyate tejaḥ ṣaṇmāsātpuruṣākṛti||24||

Untranslated yet


त्रिमासाद्व्यापकं तेजो मासात्सर्वं विसर्पितम्।
कालक्रमाच्च पूर्वोक्तं रूपावरणमाश्रितम्॥२५॥

Trimāsādvyāpakaṁ tejo māsātsarvaṁ visarpitam|
Kālakramācca pūrvoktaṁ rūpāvaraṇamāśritam||25||

Untranslated yet


तत्सर्वं फलमाप्नोति दिव्यदृष्टिश्च जायते।
इतीयं कल्पनाशून्या धारणा कृतकोदिता॥२६॥

Tatsarvaṁ phalamāpnoti divyadṛṣṭiśca jāyate|
Itīyaṁ kalpanāśūnyā dhāraṇā kṛtakoditā||26||

Untranslated yet


दशपञ्चविधो भेदः स्वयमेवात्र जायते।
यतोऽस्यां निश्चयं कुर्यात्किमन्यैः शास्त्रडम्बरैः॥२७॥

Daśapañcavidho bhedaḥ svayamevātra jāyate|
Yato'syāṁ niścayaṁ kuryātkimanyaiḥ śāstraḍambaraiḥ||27||

Untranslated yet


अत स्पर्शवतीमन्यां कथयामि तवाधुना।
धारणां तु यया योगी वज्रदेहः प्रजायते॥२८॥

Ata sparśavatīmanyāṁ kathayāmi tavādhunā|
Dhāraṇāṁ tu yayā yogī vajradehaḥ prajāyate||28||

Untranslated yet


षट्कोणमण्डलान्तः स्थमात्मानं परिभावयेत्।
रूक्षमञ्जनसङ्काशं प्रत्यंशं स्फुरिताकुलम्॥२९॥

Ṣaṭkoṇamaṇḍalāntaḥ sthamātmānaṁ paribhāvayet|
Rūkṣamañjanasaṅkāśaṁ pratyaṁśaṁ sphuritākulam||29||

Untranslated yet


ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः।
भवेत्पिपीलिकास्पर्शस्ततस्तमनुचिन्तयन्॥३०॥

Tato'sya daśabhirdevi divasaistvaci sarvataḥ|
Bhavetpipīlikāsparśastatastamanucintayan||30||

Untranslated yet

top


 Stanzas 31 to 40

वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत्।
पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन्॥३१॥

Vajradehatvamāsādya pūrvoktaṁ pūrvavallabhet|
Pūrvoktamaṇḍalākāraṁ pūrvarūpaṁ vicintayan||31||

Untranslated yet


स्पर्शतत्त्वावृतिज्ञानं लभन्केन निवार्यते।
हीनमण्डलमात्मानं ध्यायेत्तत्पतिसिद्धये॥३२॥

Sparśatattvāvṛtijñānaṁ labhankena nivāryate|
Hīnamaṇḍalamātmānaṁ dhyāyettatpatisiddhaye||32||

Untranslated yet


यया संसिद्धया सर्वस्पर्शवेदी भविष्यति।
कर्णौ पिधाय यत्नेन निमीलितविलोचनः॥३३॥

Yayā saṁsiddhayā sarvasparśavedī bhaviṣyati|
Karṇau pidhāya yatnena nimīlitavilocanaḥ||33||

Untranslated yet


यं शृणोति महाघोषं चेतस्तत्रानुसन्धयेत्।
दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः॥३४॥

Yaṁ śṛṇoti mahāghoṣaṁ cetastatrānusandhayet|
Dīpyate jāṭharo vahnistato'sya daśabhirdinaiḥ||34||

Untranslated yet


दूराच्छ्रवणविज्ञानं षण्मासादुपजायते।
यस्तस्यान्ते ध्वनिर्मन्दः किञ्चित्किञ्चिद्विभाव्यते॥३५॥

Dūrācchravaṇavijñānaṁ ṣaṇmāsādupajāyate|
Yastasyānte dhvanirmandaḥ kiñcitkiñcidvibhāvyate||35||

Untranslated yet


सकलात्मा स विज्ञेयस्तदभ्यासादनन्यधीः।
शब्दावरणविज्ञानमाप्नोति स्थिरतां गतम्॥३६॥

Sakalātmā sa vijñeyastadabhyāsādananyadhīḥ|
Śabdāvaraṇavijñānamāpnoti sthiratāṁ gatam||36||

Untranslated yet


यः पुनः श्रूयते शब्दस्तदन्ते शङ्खनादवत्।
प्रलयाकलरूपं तदभ्यस्यं तत्फलेप्सुभिः॥३७॥

Yaḥ punaḥ śrūyate śabdastadante śaṅkhanādavat|
Pralayākalarūpaṁ tadabhyasyaṁ tatphalepsubhiḥ||37||

Untranslated yet


स एवातितरामन्यशब्दप्रच्छादको यदा।
विज्ञानाकल इत्युक्तस्तदासावपराजिते॥३८॥

Sa evātitarāmanyaśabdapracchādako yadā|
Vijñānākala ityuktastadāsāvaparājite||38||

Untranslated yet


मनोह्लादकरो योऽन्यस्तदन्ते संविभाव्यते।
स मन्त्र इति विज्ञेयो योगिभिर्योगकाङ्क्षिभिः॥३९॥

Manohlādakaro yo'nyastadante saṁvibhāvyate|
Sa mantra iti vijñeyo yogibhiryogakāṅkṣibhiḥ||39||

Untranslated yet


ततस्तु श्रूयते योऽन्यः शान्तघण्टानिनादवत्।
स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः॥४०॥

Tatastu śrūyate yo'nyaḥ śāntaghaṇṭāninādavat|
Sa mantreśa iti proktaḥ sarvasiddhiphalapradaḥ||40||

Untranslated yet

top


 Stanzas 41 to 43.5

घण्टानादविरामान्ते यः शब्दः सम्प्रजायते।
मन्त्रेशेशपदं तद्धि सिद्धीनां कारणं महत्॥४१॥

Ghaṇṭānādavirāmānte yaḥ śabdaḥ samprajāyate|
Mantreśeśapadaṁ taddhi siddhīnāṁ kāraṇaṁ mahat||41||

Untranslated yet


अनिलेनाहता वीणा यादृङ्नादं विमुञ्चति।
तादृशो यो ध्वनिस्तत्र तं विद्याच्छाम्भवं पदम्॥४२॥

Anilenāhatā vīṇā yādṛṅnādaṁ vimuñcati|
Tādṛśo yo dhvanistatra taṁ vidyācchāmbhavaṁ padam||42||

Untranslated yet


पृथग्वा क्रमशो वापि सर्वानेतान्समभ्यसेत्।
प्राप्नोति सर्ववित्सिद्धिः शब्दावरणमाश्रिताः॥४३॥
इत्येताः कथिताः पञ्च तन्मात्राणां तु धारणाः।

Pṛthagvā kramaśo vāpi sarvānetānsamabhyaset|
Prāpnoti sarvavitsiddhiḥ śabdāvaraṇamāśritāḥ||43||
Ityetāḥ kathitāḥ pañca tanmātrāṇāṁ tu dhāraṇāḥ|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश्चतुर्दशः॥१४॥
Iti śrīmālinīvijayottare tantre tanmātradhāraṇādhikāraścaturdaśaḥ||14||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 13 Top  Continue to read Chapter 15

Post your comment

To post a comment please register, or log in.