Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 14 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 13 - temple on the hillEl Mālinīvijayottaratantra continua. Este décimocuarto capítulo consiste en 43,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 14

अथ चतुर्दशोऽधिकारः।
Atha Caturdaśo'dhikāraḥ|

Sin traducir todavía


अथ गन्धादिपूर्वाणां तन्मात्राणामनुक्रमात्।
धारणाः सम्प्रवक्ष्यामि तत्फलानां प्रसिद्धये॥१॥

Atha gandhādipūrvāṇāṁ tanmātrāṇāmanukramāt|
Dhāraṇāḥ sampravakṣyāmi tatphalānāṁ prasiddhaye||1||

Sin traducir todavía


पीतकं गन्धतन्मात्रं तुर्याश्रं पर्वसंमितम्।
नासारन्ध्राग्रगं ध्यायेद्वज्रलाञ्छनलाञ्छितम्॥२॥

Pītakaṁ gandhatanmātraṁ turyāśraṁ parvasaṁmitam|
Nāsārandhrāgragaṁ dhyāyedvajralāñchanalāñchitam||2||

Sin traducir todavía


दशमाद्दिवसादूर्ध्वं योगिनोऽनन्यचेतसः।
कोऽपि गन्धः समायाति द्विधाभूतोऽप्यनेकधा॥३॥

Daśamāddivasādūrdhvaṁ yogino'nanyacetasaḥ|
Ko'pi gandhaḥ samāyāti dvidhābhūto'pyanekadhā||3||

Sin traducir todavía


ततोऽस्य ऋतुमात्रेण शुधो गन्धः स्थिरीभवेत्।
षड्भिर्मासैः स्वयं गन्धमय एव भविष्यति॥४॥

Tato'sya ṛtumātreṇa śudho gandhaḥ sthirībhavet|
Ṣaḍbhirmāsaiḥ svayaṁ gandhamaya eva bhaviṣyati||4||

Sin traducir todavía


यो यत्र रोचते गन्धस्तं तत्र कुरुते भृशम्।
त्र्यब्दात्सिद्धिमवाप्नोति प्रेरितां पाञ्चभौतिकीम्॥५॥

Yo yatra rocate gandhastaṁ tatra kurute bhṛśam|
Tryabdātsiddhimavāpnoti preritāṁ pāñcabhautikīm||5||

Sin traducir todavía


तदूर्ध्वमात्मनो रूपं तत्र सञ्चिन्तयेद्धृदि।
गन्धावरणविज्ञानं त्रिभिरब्दैरवाप्नुयात्॥६॥

Tadūrdhvamātmano rūpaṁ tatra sañcintayeddhṛdi|
Gandhāvaraṇavijñānaṁ tribhirabdairavāpnuyāt||6||

Sin traducir todavía


ईषद्दीप्तियुतं तत्र तन्मण्डलविवर्जितम्।
ध्यायन्प्रपश्यते सर्वान्गन्धावरणवासिनः॥७॥

Īṣaddīptiyutaṁ tatra tanmaṇḍalavivarjitam|
Dhyāyanprapaśyate sarvāngandhāvaraṇavāsinaḥ||7||

Sin traducir todavía


धरातत्त्वोक्तबिम्बाभं तत्रैवमनुचिन्तयन्।
तत्समानत्वमभ्येति पूर्ववद्द्वितये स्थिरे॥८॥

Dharātattvoktabimbābhaṁ tatraivamanucintayan|
Tatsamānatvamabhyeti pūrvavaddvitaye sthire||8||

Sin traducir todavía


स्वरूपं तत्र सञ्चिन्त्य भासयन्तमधः स्थितम्।
तदीशत्वमवाप्नोति पूर्वोक्तेनैव वर्त्मना॥९॥

Svarūpaṁ tatra sañcintya bhāsayantamadhaḥ sthitam|
Tadīśatvamavāpnoti pūrvoktenaiva vartmanā||9||

Sin traducir todavía


धरातत्त्वोक्तवत्सर्वमत ऊर्ध्वमनुस्मरन्।
तद्रूपं फलमाप्नोति गन्धावरणसंस्थितम्॥१०॥

Dharātattvoktavatsarvamata ūrdhvamanusmaran|
Tadrūpaṁ phalamāpnoti gandhāvaraṇasaṁsthitam||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

रसरूपामतो वक्ष्ये धारणां योगिसेविताम्।
यया सर्वरसावाप्तिर्योगिनः सम्प्रजायते॥११॥

Rasarūpāmato vakṣye dhāraṇāṁ yogisevitām|
Yayā sarvarasāvāptiryoginaḥ samprajāyate||11||

Sin traducir todavía


जलबुद्बुदसङ्काशं जिह्वायां चाग्रतः स्थितम्।
चिन्तयेद्रसतन्मात्रं जिह्वाग्राधारमात्मनः॥१२॥

Jalabudbudasaṅkāśaṁ jihvāyāṁ cāgrataḥ sthitam|
Cintayedrasatanmātraṁ jihvāgrādhāramātmanaḥ||12||

Sin traducir todavía


सुशीतं षड्रसं चिन्त्यं तद्गतेनान्तरात्मना।
ततोऽस्य मासमात्रेण रसास्वादः प्रवर्तते॥१३॥

Suśītaṁ ṣaḍrasaṁ cintyaṁ tadgatenāntarātmanā|
Tato'sya māsamātreṇa rasāsvādaḥ pravartate||13||

Sin traducir todavía


लवणादीन्परित्यज्य यदा मधुरतां गतः।
तदा तन्निगिरन्योगी षण्मासान्मृत्युजिद्भवेत्॥१४॥

Lavaṇādīnparityajya yadā madhuratāṁ gataḥ|
Tadā tannigiranyogī ṣaṇmāsānmṛtyujidbhavet||14||

Sin traducir todavía


जराव्याधिविनिर्मुक्तः कृष्णकेशोऽच्युतद्युतिः।
जीवेदाचन्द्रतारार्कमभ्यस्यंश्च क्वचित्क्वचित्॥१५॥

Jarāvyādhivinirmuktaḥ kṛṣṇakeśo'cyutadyutiḥ|
Jīvedācandratārārkamabhyasyaṁśca kvacitkvacit||15||

Sin traducir todavía


पूर्वोक्तबुद्बुदाकारं स्वरूपमनुचिन्तयन्।
नीरावरणविज्ञानमाप्नोतीति किमद्भुतम्॥१६॥

Pūrvoktabudbudākāraṁ svarūpamanucintayan|
Nīrāvaraṇavijñānamāpnotīti kimadbhutam||16||

Sin traducir todavía


तमेव द्युतिसंयुक्तं ध्यायन्न्नाधारवर्जितम्।
पद्येत वत्सरैः सर्वां रसावरणमाश्रिताम्॥१७॥

Tameva dyutisaṁyuktaṁ dhyāyannnādhāravarjitam|
Padyeta vatsaraiḥ sarvāṁ rasāvaraṇamāśritām||17||

Sin traducir todavía


जलतत्त्वोक्तबिम्बादि तदूर्ध्वमनुचिन्तयन्।
पूर्वोक्तं सर्वमाप्नोति रसावरणजं स्फुटम्॥१८॥

Jalatattvoktabimbādi tadūrdhvamanucintayan|
Pūrvoktaṁ sarvamāpnoti rasāvaraṇajaṁ sphuṭam||18||

Sin traducir todavía


अतो रूपवतीं वक्ष्ये दिव्यदृष्टिप्रदां शुभाम्।
धारणां सर्वसिद्ध्यर्थं रूपतन्मात्रमाश्रिताम्॥१९॥

Ato rūpavatīṁ vakṣye divyadṛṣṭipradāṁ śubhām|
Dhāraṇāṁ sarvasiddhyarthaṁ rūpatanmātramāśritām||19||

Sin traducir todavía


एकान्तस्थो यदा योगी विनिमीलितलोचनः।
शरत्सन्ध्याभ्रसङ्काशं यत्तु किञ्चित्प्रपश्यति॥२०॥

Ekāntastho yadā yogī vinimīlitalocanaḥ|
Śaratsandhyābhrasaṅkāśaṁ yattu kiñcitprapaśyati||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

तत्र चेतः समाधाय यावदास्ते दशाहकम्।
तावत्प्रपश्यते तत्र बिन्दून्सूक्ष्मतमानपि॥२१॥

Tatra cetaḥ samādhāya yāvadāste daśāhakam|
Tāvatprapaśyate tatra bindūnsūkṣmatamānapi||21||

Sin traducir todavía


केचित्तत्र सिता रक्ताः पीता नीलास्तथा परे।
तान्दृष्ट्वा तत्र सन्दध्यान्मनोऽत्यन्तमनन्यधीः॥२२॥

Kecittatra sitā raktāḥ pītā nīlāstathā pare|
Tāndṛṣṭvā tatra sandadhyānmano'tyantamananyadhīḥ||22||

Sin traducir todavía


षण्मासात्पश्यते तेषु रूपाणि सुबहून्यपि।
त्र्यब्दात्तान्येव तेजोभिः प्रदीप्तानि स्थिराणि च॥२३॥

Ṣaṇmāsātpaśyate teṣu rūpāṇi subahūnyapi|
Tryabdāttānyeva tejobhiḥ pradīptāni sthirāṇi ca||23||

Sin traducir todavía


तान्यभ्यस्यंस्ततो द्व्यब्दाद्बिम्बाकाराणि पश्यति।
ततोऽब्दात्पश्यते तेजः षण्मासात्पुरुषाकृति॥२४॥

Tānyabhyasyaṁstato dvyabdādbimbākārāṇi paśyati|
Tato'bdātpaśyate tejaḥ ṣaṇmāsātpuruṣākṛti||24||

Sin traducir todavía


त्रिमासाद्व्यापकं तेजो मासात्सर्वं विसर्पितम्।
कालक्रमाच्च पूर्वोक्तं रूपावरणमाश्रितम्॥२५॥

Trimāsādvyāpakaṁ tejo māsātsarvaṁ visarpitam|
Kālakramācca pūrvoktaṁ rūpāvaraṇamāśritam||25||

Sin traducir todavía


तत्सर्वं फलमाप्नोति दिव्यदृष्टिश्च जायते।
इतीयं कल्पनाशून्या धारणा कृतकोदिता॥२६॥

Tatsarvaṁ phalamāpnoti divyadṛṣṭiśca jāyate|
Itīyaṁ kalpanāśūnyā dhāraṇā kṛtakoditā||26||

Sin traducir todavía


दशपञ्चविधो भेदः स्वयमेवात्र जायते।
यतोऽस्यां निश्चयं कुर्यात्किमन्यैः शास्त्रडम्बरैः॥२७॥

Daśapañcavidho bhedaḥ svayamevātra jāyate|
Yato'syāṁ niścayaṁ kuryātkimanyaiḥ śāstraḍambaraiḥ||27||

Sin traducir todavía


अत स्पर्शवतीमन्यां कथयामि तवाधुना।
धारणां तु यया योगी वज्रदेहः प्रजायते॥२८॥

Ata sparśavatīmanyāṁ kathayāmi tavādhunā|
Dhāraṇāṁ tu yayā yogī vajradehaḥ prajāyate||28||

Sin traducir todavía


षट्कोणमण्डलान्तः स्थमात्मानं परिभावयेत्।
रूक्षमञ्जनसङ्काशं प्रत्यंशं स्फुरिताकुलम्॥२९॥

Ṣaṭkoṇamaṇḍalāntaḥ sthamātmānaṁ paribhāvayet|
Rūkṣamañjanasaṅkāśaṁ pratyaṁśaṁ sphuritākulam||29||

Sin traducir todavía


ततोऽस्य दशभिर्देवि दिवसैस्त्वचि सर्वतः।
भवेत्पिपीलिकास्पर्शस्ततस्तमनुचिन्तयन्॥३०॥

Tato'sya daśabhirdevi divasaistvaci sarvataḥ|
Bhavetpipīlikāsparśastatastamanucintayan||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

वज्रदेहत्वमासाद्य पूर्वोक्तं पूर्ववल्लभेत्।
पूर्वोक्तमण्डलाकारं पूर्वरूपं विचिन्तयन्॥३१॥

Vajradehatvamāsādya pūrvoktaṁ pūrvavallabhet|
Pūrvoktamaṇḍalākāraṁ pūrvarūpaṁ vicintayan||31||

Sin traducir todavía


स्पर्शतत्त्वावृतिज्ञानं लभन्केन निवार्यते।
हीनमण्डलमात्मानं ध्यायेत्तत्पतिसिद्धये॥३२॥

Sparśatattvāvṛtijñānaṁ labhankena nivāryate|
Hīnamaṇḍalamātmānaṁ dhyāyettatpatisiddhaye||32||

Sin traducir todavía


यया संसिद्धया सर्वस्पर्शवेदी भविष्यति।
कर्णौ पिधाय यत्नेन निमीलितविलोचनः॥३३॥

Yayā saṁsiddhayā sarvasparśavedī bhaviṣyati|
Karṇau pidhāya yatnena nimīlitavilocanaḥ||33||

Sin traducir todavía


यं शृणोति महाघोषं चेतस्तत्रानुसन्धयेत्।
दीप्यते जाठरो वह्निस्ततोऽस्य दशभिर्दिनैः॥३४॥

Yaṁ śṛṇoti mahāghoṣaṁ cetastatrānusandhayet|
Dīpyate jāṭharo vahnistato'sya daśabhirdinaiḥ||34||

Sin traducir todavía


दूराच्छ्रवणविज्ञानं षण्मासादुपजायते।
यस्तस्यान्ते ध्वनिर्मन्दः किञ्चित्किञ्चिद्विभाव्यते॥३५॥

Dūrācchravaṇavijñānaṁ ṣaṇmāsādupajāyate|
Yastasyānte dhvanirmandaḥ kiñcitkiñcidvibhāvyate||35||

Sin traducir todavía


सकलात्मा स विज्ञेयस्तदभ्यासादनन्यधीः।
शब्दावरणविज्ञानमाप्नोति स्थिरतां गतम्॥३६॥

Sakalātmā sa vijñeyastadabhyāsādananyadhīḥ|
Śabdāvaraṇavijñānamāpnoti sthiratāṁ gatam||36||

Sin traducir todavía


यः पुनः श्रूयते शब्दस्तदन्ते शङ्खनादवत्।
प्रलयाकलरूपं तदभ्यस्यं तत्फलेप्सुभिः॥३७॥

Yaḥ punaḥ śrūyate śabdastadante śaṅkhanādavat|
Pralayākalarūpaṁ tadabhyasyaṁ tatphalepsubhiḥ||37||

Sin traducir todavía


स एवातितरामन्यशब्दप्रच्छादको यदा।
विज्ञानाकल इत्युक्तस्तदासावपराजिते॥३८॥

Sa evātitarāmanyaśabdapracchādako yadā|
Vijñānākala ityuktastadāsāvaparājite||38||

Sin traducir todavía


मनोह्लादकरो योऽन्यस्तदन्ते संविभाव्यते।
स मन्त्र इति विज्ञेयो योगिभिर्योगकाङ्क्षिभिः॥३९॥

Manohlādakaro yo'nyastadante saṁvibhāvyate|
Sa mantra iti vijñeyo yogibhiryogakāṅkṣibhiḥ||39||

Sin traducir todavía


ततस्तु श्रूयते योऽन्यः शान्तघण्टानिनादवत्।
स मन्त्रेश इति प्रोक्तः सर्वसिद्धिफलप्रदः॥४०॥

Tatastu śrūyate yo'nyaḥ śāntaghaṇṭāninādavat|
Sa mantreśa iti proktaḥ sarvasiddhiphalapradaḥ||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 43,5

घण्टानादविरामान्ते यः शब्दः सम्प्रजायते।
मन्त्रेशेशपदं तद्धि सिद्धीनां कारणं महत्॥४१॥

Ghaṇṭānādavirāmānte yaḥ śabdaḥ samprajāyate|
Mantreśeśapadaṁ taddhi siddhīnāṁ kāraṇaṁ mahat||41||

Sin traducir todavía


अनिलेनाहता वीणा यादृङ्नादं विमुञ्चति।
तादृशो यो ध्वनिस्तत्र तं विद्याच्छाम्भवं पदम्॥४२॥

Anilenāhatā vīṇā yādṛṅnādaṁ vimuñcati|
Tādṛśo yo dhvanistatra taṁ vidyācchāmbhavaṁ padam||42||

Sin traducir todavía


पृथग्वा क्रमशो वापि सर्वानेतान्समभ्यसेत्।
प्राप्नोति सर्ववित्सिद्धिः शब्दावरणमाश्रिताः॥४३॥
इत्येताः कथिताः पञ्च तन्मात्राणां तु धारणाः।

Pṛthagvā kramaśo vāpi sarvānetānsamabhyaset|
Prāpnoti sarvavitsiddhiḥ śabdāvaraṇamāśritāḥ||43||
Ityetāḥ kathitāḥ pañca tanmātrāṇāṁ tu dhāraṇāḥ|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे तन्मात्रधारणाधिकारश्चतुर्दशः॥१४॥
Iti śrīmālinīvijayottare tantre tanmātradhāraṇādhikāraścaturdaśaḥ||14||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 13 Top  Sigue leyendo Capítulo 15

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.