Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 22 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 21 - temple on the hillMālinīvijayottaratantra continues. This twenty-second chapter consists of 34 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 22

अथ द्वाविंशतितमोऽधिकारः।
Atha Dvāviṁśatitamo'dhikāraḥ|

Untranslated yet


अथान्यत्परमं गुह्यं कथयामि तव प्रिये।
यन्न कस्यचिदाख्यातं योगामृतमनुत्तमम्॥१॥

Athānyatparamaṁ guhyaṁ kathayāmi tava priye|
Yanna kasyacidākhyātaṁ yogāmṛtamanuttamam||1||

Untranslated yet


सूर्याकृष्टिकरं नाम योगिनां योगसिद्धिदम्।
सम्यङ्मासचतुष्केण दिनाष्टाभ्यधिकेन तु॥२॥

Sūryākṛṣṭikaraṁ nāma yogināṁ yogasiddhidam|
Samyaṅmāsacatuṣkeṇa dināṣṭābhyadhikena tu||2||

Untranslated yet


प्रहरस्याष्टमो भागो नाडीकेत्यभिधीयते।
तत्पादक्रमवृद्ध्या तु प्रतिवासरमभ्यसेत्॥३॥

Praharasyāṣṭamo bhāgo nāḍīketyabhidhīyate|
Tatpādakramavṛddhyā tu prativāsaramabhyaset||3||

Untranslated yet


उदयास्तमयं यावद्यत्र सूर्यः प्रदृश्यते।
प्रदेशे तत्र विजने सर्वबाधाविवर्जिते॥४॥

Udayāstamayaṁ yāvadyatra sūryaḥ pradṛśyate|
Pradeśe tatra vijane sarvabādhāvivarjite||4||

Untranslated yet


अहोरात्रोषितो योगी मकरस्थे दिवाकरे।
शूचिर्भूत्वा कृतन्यासः कृतशीतप्रतिक्रियः॥५॥

Ahorātroṣito yogī makarasthe divākare|
Śūcirbhūtvā kṛtanyāsaḥ kṛtaśītapratikriyaḥ||5||

Untranslated yet


भानुबिम्बे न्यसेच्चक्रमष्टषट्द्वादशारकम्।
शिवशक्तिगणोपेतं भैरवाष्टकसंयुतम्॥६॥

Bhānubimbe nyaseccakramaṣṭaṣaṭdvādaśārakam|
Śivaśaktigaṇopetaṁ bhairavāṣṭakasaṁyutam||6||

Untranslated yet


वर्षादिऋतुसंयुक्तं मासैरृक्षादिभिर्युतम्।
अष्टारं चिन्तयेद्बिम्बे शेषं रश्मिषु चिन्तयेत्॥७॥

Varṣādiṛtusaṁyuktaṁ māsairṛkṣādibhiryutam|
Aṣṭāraṁ cintayedbimbe śeṣaṁ raśmiṣu cintayet||7||

Untranslated yet


तत्र चित्तं समाधाय प्रोक्तकालं विवक्षणः।
अनिमीलितनेत्रस्तु भानुबिम्बं निरीक्षयेत्॥८॥

Tatra cittaṁ samādhāya proktakālaṁ vivakṣaṇaḥ|
Animīlitanetrastu bhānubimbaṁ nirīkṣayet||8||

Untranslated yet


ततः काले व्यतिक्रान्ते सुनिमीलितलोचनः।
प्रविशेदन्धकारान्तर्भुवनं निरुपद्रवम्॥९॥

Tataḥ kāle vyatikrānte sunimīlitalocanaḥ|
Praviśedandhakārāntarbhuvanaṁ nirupadravam||9||

Untranslated yet


तत्रोन्मीलितनेत्रस्तु बिम्बाकारं प्रपश्यति।
सन्धाय तत्र चैतन्यं तिष्ठेद्यावन्न पश्यति॥१०॥

Tatronmīlitanetrastu bimbākāraṁ prapaśyati|
Sandhāya tatra caitanyaṁ tiṣṭhedyāvanna paśyati||10||

Untranslated yet

top


 Stanzas 11 to 20

नष्टेऽपि चेतसा शेषं तिष्ठेत्कालमनुस्मरन्।
एवं पासेन देवेशि स्थिरं तदुपजायते॥११॥

Naṣṭe'pi cetasā śeṣaṁ tiṣṭhetkālamanusmaran|
Evaṁ pāsena deveśi sthiraṁ tadupajāyate||11||

Untranslated yet


मासद्वयेन सर्वत्र प्रेक्षते नात्र संशयः।
त्रिभिः समीक्षते सर्वं रविबिम्बसमाकुलम्॥१२॥

Māsadvayena sarvatra prekṣate nātra saṁśayaḥ|
Tribhiḥ samīkṣate sarvaṁ ravibimbasamākulam||12||

Untranslated yet


प्रोक्तकालावसानेन वृषस्थे तिग्मरोचिषि।
प्रेक्षते सूर्यबिम्बान्तः सचक्रं परमेश्वरम्॥१३॥

Proktakālāvasānena vṛṣasthe tigmarociṣi|
Prekṣate sūryabimbāntaḥ sacakraṁ parameśvaram||13||

Untranslated yet


उपलब्धं समाकृष्य मुखाग्ने स्थिरतां नयेत्।
आपीय पूर्ववत्पश्चाद्वृत्तिं निश्चलतां नयेत्॥१४॥

Upalabdhaṁ samākṛṣya mukhāgne sthiratāṁ nayet|
Āpīya pūrvavatpaścādvṛttiṁ niścalatāṁ nayet||14||

Untranslated yet


तत्र तेन सहात्मानमेकीकृत्य मुहूर्तकम्।
यावत्तिष्ठति देवेशि तावत्सन्त्यजति क्षितिम्॥१५॥

Tatra tena sahātmānamekīkṛtya muhūrtakam|
Yāvattiṣṭhati deveśi tāvatsantyajati kṣitim||15||

Untranslated yet


पश्यतो जनवृन्दस्य याति सूर्येण चैकतः।
अनेन विधिना देवि सिद्धयोगीश्वरेश्वरः॥१६॥

Paśyato janavṛndasya yāti sūryeṇa caikataḥ|
Anena vidhinā devi siddhayogīśvareśvaraḥ||16||

Untranslated yet


शिवाद्यवनिपर्यन्तं न क्वचित्प्रतिहन्यते।
भुक्त्वा तु विपुलान्भोगान्निष्कले लीयते परे॥१७॥

Śivādyavaniparyantaṁ na kvacitpratihanyate|
Bhuktvā tu vipulānbhogānniṣkale līyate pare||17||

Untranslated yet


तदेतत् खेचरीचक्रं यत्र खेचरतां व्रजेत्।
सिद्धयोगीश्वरीतन्त्रे सरहस्यमुदाहृतम्॥१८॥

Tadetat khecarīcakraṁ yatra khecaratāṁ vrajet|
Siddhayogīśvarītantre sarahasyamudāhṛtam||18||

Untranslated yet


अथवा चक्ररूपेण सबाह्याभ्यन्तरं स्वकम्।
देहं चिन्तयतः पूर्वं फलं स्यान्निश्चितात्मनः॥१९॥

Athavā cakrarūpeṇa sabāhyābhyantaraṁ svakam|
Dehaṁ cintayataḥ pūrvaṁ phalaṁ syānniścitātmanaḥ||19||

Untranslated yet


उच्चरन्फादिनान्ता वा ध्वनिज्योतिर्मरुद्युताम्।
विश्राम्य मस्तके चित्तं क्षणमेकं विचक्षणः॥२०॥

Uccaranphādināntā vā dhvanijyotirmarudyutām|
Viśrāmya mastake cittaṁ kṣaṇamekaṁ vicakṣaṇaḥ||20||

Untranslated yet

top


 Stanzas 21 to 30

त्रीशूलेन प्रयोगेन सद्यस्त्यजति मेदिनीम्।
एवं समभ्यसन्मासाच्चक्रवद्भ्रमति क्षितौ॥२१॥

Trīśūlena prayogena sadyastyajati medinīm|
Evaṁ samabhyasanmāsāccakravadbhramati kṣitau||21||

Untranslated yet


मुहूर्तं स्पृशते भूमिं मुहूर्ताच्च नभस्तलम्।
शिवारावादि कुरुते वलनास्फोटनानि च॥२२॥

Muhūrtaṁ spṛśate bhūmiṁ muhūrtācca nabhastalam|
Śivārāvādi kurute valanāsphoṭanāni ca||22||

Untranslated yet


मुद्राबन्धादिकं वाथ भाषा वा वक्त्यनेकधा।
षण्मासान्मेदिनी त्यक्त्वा समाधिस्थो दृढेन्द्रियः॥२३॥

Mudrābandhādikaṁ vātha bhāṣā vā vaktyanekadhā|
Ṣaṇmāsānmedinī tyaktvā samādhistho dṛḍhendriyaḥ||23||

Untranslated yet


तिष्ठते हस्तमात्रेण गगने योगचिन्तकः।
पश्यते योगिनीवृन्दमनेकाकारलक्षणम्॥२४॥

Tiṣṭhate hastamātreṇa gagane yogacintakaḥ|
Paśyate yoginīvṛndamanekākāralakṣaṇam||24||

Untranslated yet


संवत्सरेण युक्तात्मा तत्समानः प्रजायते।
पश्यतामेव लोकानां तेजोभिर्भासयन्दिशः॥२५॥

Saṁvatsareṇa yuktātmā tatsamānaḥ prajāyate|
Paśyatāmeva lokānāṁ tejobhirbhāsayandiśaḥ||25||

Untranslated yet


यात्युत्कृष्य महीपृष्ठात् खेचरीणां पतिर्भवेत्।
मुद्रा खगेश्वरी नाम कथिता योगिनीमते॥२६॥

Yātyutkṛṣya mahīpṛṣṭhāt khecarīṇāṁ patirbhavet|
Mudrā khageśvarī nāma kathitā yoginīmate||26||

Untranslated yet


जागरित्वाथ वा योगी त्र्यहोरात्रमतन्द्रितः।
चतुर्थेऽह्नि निशारम्भे पूजयित्वा महेश्वरम्॥२७॥

Jāgaritvātha vā yogī tryahorātramatandritaḥ|
Caturthe'hni niśārambhe pūjayitvā maheśvaram||27||

Untranslated yet


ततोऽन्धकारे बहुले कृतरक्षाविधिर्बुधः।
भ्रुवोर्मध्ये समाधाय क्षणं चेतः प्रपश्यति॥२८॥

Tato'ndhakāre bahule kṛtarakṣāvidhirbudhaḥ|
Bhruvormadhye samādhāya kṣaṇaṁ cetaḥ prapaśyati||28||

Untranslated yet


तेजो रूपप्रतीकाशं पर्यङ्कासनमास्थितः।
प्रयोगं त्वेव सततं योगयुक्तः समभ्यसेतु॥२९॥

Tejo rūpapratīkāśaṁ paryaṅkāsanamāsthitaḥ|
Prayogaṁ tveva satataṁ yogayuktaḥ samabhyasetu||29||

Untranslated yet


पश्यते मासमात्रेण गृहान्तर्वस्तु यत् स्थितम्।
द्वाभ्यां बहिः स्थितं सर्वं त्रिभिः पत्तनसंस्थितम्॥३०॥

Paśyate māsamātreṇa gṛhāntarvastu yat sthitam|
Dvābhyāṁ bahiḥ sthitaṁ sarvaṁ tribhiḥ pattanasaṁsthitam||30||

Untranslated yet

top


 Stanzas 31 to 34

चतुर्भिर्विपयान्तःस्थं पञ्चभिर्मण्डलावधि।
षड्भिर्मासैर्महायोगी च्छिद्रां पश्यति मेदिनीम्॥३१॥

Caturbhirvipayāntaḥsthaṁ pañcabhirmaṇḍalāvadhi|
Ṣaḍbhirmāsairmahāyogī cchidrāṁ paśyati medinīm||31||

Untranslated yet


सर्वज्ञत्वमवाप्नोति वत्सरान्नात्र संशयः।
योगिनीसिद्धसङ्घस्य सद्भावव्याप्तिसंस्थितम्॥३२॥

Sarvajñatvamavāpnoti vatsarānnātra saṁśayaḥ|
Yoginīsiddhasaṅghasya sadbhāvavyāptisaṁsthitam||32||

Untranslated yet


पश्यते योगयुक्तात्मा तत्समानश्च जायते।
अनेनैव विधानेन स्वस्तिकासनसंस्थितः॥३३॥

Paśyate yogayuktātmā tatsamānaśca jāyate|
Anenaiva vidhānena svastikāsanasaṁsthitaḥ||33||

Untranslated yet


बिन्दुं नानाविधं त्यक्त्वा शुद्धरूपमनुस्मरेत्।
तेनापि सर्वं पूर्वोक्तं व्याप्नोति फलमुत्तमम्॥३४॥

Binduṁ nānāvidhaṁ tyaktvā śuddharūpamanusmaret|
Tenāpi sarvaṁ pūrvoktaṁ vyāpnoti phalamuttamam||34||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे सूर्याकृष्ट्यधिकारो द्वाविंशतितमः॥२२॥
Iti śrīmālinīvijayottare tantre sūryākṛṣṭyadhikāro dvāviṁśatitamaḥ||22||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 21 Top  Continue to read Chapter 23

Post your comment

To post a comment please register, or log in.