Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 7 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 6 - templesMālinīvijayottaratantra continues. This seventh chapter consists of 36 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 7

अथ सप्तमोऽधिकारः।
Atha Saptamo'dhikāraḥ|

Untranslated yet


अथातः सम्प्रवक्ष्यामि मुद्राख्याः शिवशक्तयः।
याभिः संरक्षितो मन्त्री मन्त्रसिद्धिमवाप्नुयात्॥१॥

Athātaḥ sampravakṣyāmi mudrākhyāḥ śivaśaktayaḥ|
Yābhiḥ saṁrakṣito mantrī mantrasiddhimavāpnuyāt||1||

Untranslated yet


त्रिशूलं च तथा पद्मं शक्तिश्चक्रं सवज्रकम्।
दण्डदंष्ट्रे महाप्रेता महामुद्रा खगेश्वरी॥२॥
महोदया कराला च खट्वाङ्गं सकपालकम्।
हलं पाशाङ्कुशं घण्टा मुद्गरस्त्रिशिखोऽपरः॥३॥
आवाहस्थापनीरोधा द्रव्यदा नतिरेव च।
अमृता योगमुद्रेति विज्ञेया वीरवन्दिते॥४॥

Triśūlaṁ ca tathā padmaṁ śaktiścakraṁ savajrakam|
Daṇḍadaṁṣṭre mahāpretā mahāmudrā khageśvarī||2||
Mahodayā karālā ca khaṭvāṅgaṁ sakapālakam|
Halaṁ pāśāṅkuśaṁ ghaṇṭā mudgarastriśikho'paraḥ||3||
Āvāhasthāpanīrodhā dravyadā natireva ca|
Amṛtā yogamudreti vijñeyā vīravandite||4||

Untranslated yet


तर्जनीमध्यमानामा दक्षिणस्य प्रसारिताः।
कनिष्ठाङ्गुष्ठकाक्रान्तास्त्रिशूलं परिकीर्तितम्॥५॥

Tarjanīmadhyamānāmā dakṣiṇasya prasāritāḥ|
Kaniṣṭhāṅguṣṭhakākrāntāstriśūlaṁ parikīrtitam||5||

Untranslated yet


पद्माकारौ करौ कृत्वा पद्ममुद्रां प्रदर्शयेत्।
संमुखौ प्रसृतौ कृत्वा करानन्तरिताङ्गुली॥६॥
प्रसृते मध्यमे लग्ने कौमार्याः शक्तिरिष्यते।
उत्तानवाममुष्टेस्तु दक्ष...॥७॥
... क्षयेन्मुष्टिं चक्रं नाराचं...।
उत्तानवामकस्योर्ध्वं न्यसेद्दक्षमधोमुखम्॥८॥
कनिष्ठाङ्गुष्ठकौ श्लिष्टौ शेषाः स्युर्मणिबन्धगाः।
वज्रमुद्रेति विख्याता चैन्द्री सन्तोषकारिका॥९॥

Padmākārau karau kṛtvā padmamudrāṁ pradarśayet|
Saṁmukhau prasṛtau kṛtvā karānantaritāṅgulī||6||
Prasṛte madhyame lagne kaumāryāḥ śaktiriṣyate|
Uttānavāmamuṣṭestu dakṣa...||7||
... kṣayenmuṣṭiṁ cakraṁ nārācaṁ...|
Uttānavāmakasyordhvaṁ nyaseddakṣamadhomukham||8||
Kaniṣṭhāṅguṣṭhakau śliṣṭau śeṣāḥ syurmaṇibandhagāḥ|
Vajramudreti vikhyātā caindrī santoṣakārikā||9||

Untranslated yet


ऊर्द्ध्वप्रसारितो मुष्टिर्दक्षिणोऽङ्गुष्ठगर्भगः।
दण्डमुद्रेति विख्याता वैवस्वतकुलप्रिया॥१०॥

Ūrddhvaprasārito muṣṭirdakṣiṇo'ṅguṣṭhagarbhagaḥ|
Daṇḍamudreti vikhyātā vaivasvatakulapriyā||10||

Untranslated yet

top


 Stanzas 11 to 24

वामतो वक्त्रगां कुर्याद्वाममुष्टेः कनिष्ठिकाम्।
दंष्ट्रेयं कीर्तिता देवि चामुण्डाकुलनन्दिनी॥११॥

Vāmato vaktragāṁ kuryādvāmamuṣṭeḥ kaniṣṭhikām|
Daṁṣṭreyaṁ kīrtitā devi cāmuṇḍākulanandinī||11||

Untranslated yet


वामजानुगतं पादं हस्तौ पृष्ठप्रलम्बिनौ।
विकृते लोचने ग्रीवा भग्ना जिह्वा प्रसारिता॥१२॥
सर्वयोगिगणस्येष्टा प्रीता योगीश्वरी मता।
हस्तावधोमुखौ पद्भ्यां हृदयान्तं नयेद्बुधः॥१३॥

Vāmajānugataṁ pādaṁ hastau pṛṣṭhapralambinau|
Vikṛte locane grīvā bhagnā jihvā prasāritā||12||
Sarvayogigaṇasyeṣṭā prītā yogīśvarī matā|
Hastāvadhomukhau padbhyāṁ hṛdayāntaṁ nayedbudhaḥ||13||

Untranslated yet


तिर्यग्मुखान्तमुपरि संमुखावूर्ध्वगौ नयेत्।
महामुद्रेति विख्याता देहशोधनकर्मणि॥१४॥
सर्वकर्मकरी चैषा योगिनां योगसिद्धये।
वद्ध्वा पद्मासनं योगी नाभावक्षेश्वरं न्यसेत्॥१५॥
दण्डाकारं तु तं भावं नयेद्यावत्कखत्रयम्।
निगृह्य तत्र तत्तूर्णं प्रेरयेत् खत्रयेण तु॥१६॥
एतां बद्ध्वा महावीरः खेगतिं प्रतिपद्यते।
अधोमुखस्य दक्षस्य वाममुत्तानमूर्ध्वतः॥१७॥
अनामामध्यमे तस्य वामाङ्गुष्ठेन पीडयेत्।
तर्जन्या तत्कनिष्ठां च तर्जनीं च कनिष्ठया॥१८॥
मध्यमानामिकाभ्यां च तदङ्गुष्ठं निपीडयेत्।
मुद्रा महोदयाख्येयं महोदयकरी नृणाम्॥१९॥

Tiryagmukhāntamupari saṁmukhāvūrdhvagau nayet|
Mahāmudreti vikhyātā dehaśodhanakarmaṇi||14||
Sarvakarmakarī caiṣā yogināṁ yogasiddhaye|
Vaddhvā padmāsanaṁ yogī nābhāvakṣeśvaraṁ nyaset||15||
Daṇḍākāraṁ tu taṁ bhāvaṁ nayedyāvatkakhatrayam|
Nigṛhya tatra tattūrṇaṁ prerayet khatrayeṇa tu||16||
Etāṁ baddhvā mahāvīraḥ khegatiṁ pratipadyate|
Adhomukhasya dakṣasya vāmamuttānamūrdhvataḥ||17||
Anāmāmadhyame tasya vāmāṅguṣṭhena pīḍayet|
Tarjanyā tatkaniṣṭhāṁ ca tarjanīṁ ca kaniṣṭhayā||18||
Madhyamānāmikābhyāṁ ca tadaṅguṣṭhaṁ nipīḍayet|
Mudrā mahodayākhyeyaṁ mahodayakarī nṛṇām||19||

Untranslated yet


अनामिकाकनिष्ठाभ्यां सृक्वण्यौ प्रविदारयेत्।
जिह्वां च चालयेन्मन्त्री हाहाकारं च कारयेत्॥२०॥
क्रुद्धदृष्टिः करालेयं मुद्रा दुष्टभयङ्करी।
वामस्कन्धगतो वाममुष्टिरुच्छ्रिततर्जनी॥२१॥
खट्वाङ्गाख्या स्मृता मुद्रा कपालमधुना शृणु।
निम्नं पाणितलं दक्षमीषत्सङ्कुचिताङ्गुलि॥२२॥
कपालमिति विज्ञेयमधुना हलमुच्यते।
मुष्टिबद्धस्य दक्षस्य तर्जनी वाममुष्टिना॥२३॥
वक्रतर्जनिना ग्रस्ता हलमुद्रेति कीर्तिता।
मुष्ट्या गयोर्दक्षवामयोस्तर्जनीद्वयम्॥२४॥

Anāmikākaniṣṭhābhyāṁ sṛkvaṇyau pravidārayet|
Jihvāṁ ca cālayenmantrī hāhākāraṁ ca kārayet||20||
Kruddhadṛṣṭiḥ karāleyaṁ mudrā duṣṭabhayaṅkarī|
Vāmaskandhagato vāmamuṣṭirucchritatarjanī||21||
Khaṭvāṅgākhyā smṛtā mudrā kapālamadhunā śṛṇu|
Nimnaṁ pāṇitalaṁ dakṣamīṣatsaṅkucitāṅguli||22||
Kapālamiti vijñeyamadhunā halamucyate|
Muṣṭibaddhasya dakṣasya tarjanī vāmamuṣṭinā||23||
Vakratarjaninā grastā halamudreti kīrtitā|
Muṣṭyā gayordakṣavāmayostarjanīdvayam||24||

Untranslated yet

top


 Stanzas 25 to 30

वामाङ्गुष्ठाग्रसंलग्नं पाशः प्रसृतकुञ्चितः।
हले मुष्टिर्यथा वामो दक्षहीनस्तथाङ्कुशः॥२५॥

Vāmāṅguṣṭhāgrasaṁlagnaṁ pāśaḥ prasṛtakuñcitaḥ|
Hale muṣṭiryathā vāmo dakṣahīnastathāṅkuśaḥ||25||

Untranslated yet


अधोमुखस्थिते वामे दक्षिणां तर्जनीं बुधः।
चालयेन्मध्यदेशस्थां घण्टामुद्रा प्रिया मता॥२६॥

Adhomukhasthite vāme dakṣiṇāṁ tarjanīṁ budhaḥ|
Cālayenmadhyadeśasthāṁ ghaṇṭāmudrā priyā matā||26||

Untranslated yet


करावूर्ध्वमुखौ कार्यावन्योन्यान्तरिताङ्गुली।
अनामे मध्यपृष्ठस्थे तर्जन्यौ मूलपवर्गे॥२७॥
मध्यमे द्वे युते कार्ये कनिष्ठे परुषावधि।
तर्जन्यौ मध्यपार्श्वस्थे विरले परिकल्पिते॥२८॥
मुद्गरस्त्रिशिखो ह्येष क्षणादावेशकारकः।
कराभ्यामञ्जलिं कृत्वा अनामामूलपर्वगौ॥२९॥
अङ्गुष्ठौ कल्पयेद्विद्वान्मन्त्रावाहनकर्मणि।
मुष्टी द्वावुन्नताङ्गुष्ठौ स्थापनी परिकीर्तिता॥३०॥

Karāvūrdhvamukhau kāryāvanyonyāntaritāṅgulī|
Anāme madhyapṛṣṭhasthe tarjanyau mūlapavarge||27||
Madhyame dve yute kārye kaniṣṭhe paruṣāvadhi|
Tarjanyau madhyapārśvasthe virale parikalpite||28||
Mudgarastriśikho hyeṣa kṣaṇādāveśakārakaḥ|
Karābhyāmañjaliṁ kṛtvā anāmāmūlaparvagau||29||
Aṅguṣṭhau kalpayedvidvānmantrāvāhanakarmaṇi|
Muṣṭī dvāvunnatāṅguṣṭhau sthāpanī parikīrtitā||30||

Untranslated yet

top


 Stanzas 31 to 36

द्वावेव गर्भगाङ्गुष्ठौ विज्ञेया सन्निरोधिनी।
द्रव्यदा तु समाख्याता... त्र संमुखी॥३१॥

Dvāveva garbhagāṅguṣṭhau vijñeyā sannirodhinī|
Dravyadā tu samākhyātā... tra saṁmukhī||31||

Untranslated yet


हृदये संमुखौ हस्तौ संलग्नौ प्रसृताङ्गुली।
नमस्कृतिरियं मुद्रा मन्त्रवन्दनकर्मणि॥३२॥

Hṛdaye saṁmukhau hastau saṁlagnau prasṛtāṅgulī|
Namaskṛtiriyaṁ mudrā mantravandanakarmaṇi||32||

Untranslated yet


अन्योन्यान्तरिताः सर्धाः करयोरङ्गुलीः स्थिताः।
कनिष्ठां दक्षिणां वामेऽनामिकाग्रे नियोजयेत्॥३३॥
दक्षिणे च तथा वामां तर्जनीमध्यमे तथा।
अङ्गुष्ठौ मध्यमूलस्थौ मुद्रेयममृतप्रभा॥३४॥

Anyonyāntaritāḥ sardhāḥ karayoraṅgulīḥ sthitāḥ|
Kaniṣṭhāṁ dakṣiṇāṁ vāme'nāmikāgre niyojayet||33||
Dakṣiṇe ca tathā vāmāṁ tarjanīmadhyame tathā|
Aṅguṣṭhau madhyamūlasthau mudreyamamṛtaprabhā||34||

Untranslated yet


दक्षिणं नाभिमूले तु वामस्योपरि संस्थितम्।
तर्जन्यङ्गुष्ठकौ लग्नौ उच्छ्रितौ योगकर्मणि॥३५॥

Dakṣiṇaṁ nābhimūle tu vāmasyopari saṁsthitam|
Tarjanyaṅguṣṭhakau lagnau ucchritau yogakarmaṇi||35||

Untranslated yet


एवं मुद्रागणं मन्त्री बध्नीयाद्धृदये बुधः।
सर्वासां वाचकश्चासां ॐ ह्रीं नाम ततो नमः॥३६॥

Evaṁ mudrāgaṇaṁ mantrī badhnīyāddhṛdaye budhaḥ|
Sarvāsāṁ vācakaścāsāṁ oṁ hrīṁ nāma tato namaḥ||36||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे मुद्राधिकारः सप्तमः॥७॥
Iti śrīmālinīvijayottare tantre mudrādhikāraḥ saptamaḥ||7||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 6 Top  Continue to read Chapter 8

Post your comment

To post a comment please register, or log in.