Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 16 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 15 - temple on the hillMālinīvijayottaratantra continues. This sixteenth chapter consists of 68 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 16

अथ षोडशोऽधिकारः।
Atha Ṣoḍaśo'dhikāraḥ|

Untranslated yet


अथ गर्वमयीं दिव्यां धारणां धारणोत्तमाम्।
महागर्वकरीं वक्ष्ये योगिनां योगवन्दिते॥१॥

Atha garvamayīṁ divyāṁ dhāraṇāṁ dhāraṇottamām|
Mahāgarvakarīṁ vakṣye yogināṁ yogavandite||1||

Untranslated yet


षोडशारं स्मरेच्चक्रमात्मदेहमनन्यधीः।
एषोऽहमिति सञ्चिन्त्य स्वकार्यपरिवारितम्॥२॥

Ṣoḍaśāraṁ smareccakramātmadehamananyadhīḥ|
Eṣo'hamiti sañcintya svakāryaparivāritam||2||

Untranslated yet


अप्रधृष्यो भवेद्योगी वत्सरत्रितयेन तु।
ममत्वमच्युतं तस्य भवेत्सर्वत्र कुत्रचित्॥३॥

Apradhṛṣyo bhavedyogī vatsaratritayena tu|
Mamatvamacyutaṁ tasya bhavetsarvatra kutracit||3||

Untranslated yet


तादृग्रूपस्य चक्रस्य नाभिं मूर्तिं स्वकां स्मरन्।
चिन्तयेत्सर्वमेवाहं मयि सर्वमवस्थितम्॥४॥

Tādṛgrūpasya cakrasya nābhiṁ mūrtiṁ svakāṁ smaran|
Cintayetsarvamevāhaṁ mayi sarvamavasthitam||4||

Untranslated yet


ततोऽहङ्कारविज्ञानं प्राप्नोतीति किमद्भुतम्।
हृच्चक्रे समनुध्यायन्मत्स्वरूपमतन्द्रितः॥५॥

Tato'haṅkāravijñānaṁ prāpnotīti kimadbhutam|
Hṛccakre samanudhyāyanmatsvarūpamatandritaḥ||5||

Untranslated yet


अर्कलोकमवाप्नोति गर्वावरणजं फलम्।
बिम्बादिकं क्रमात्सर्वं चिन्तयन्नीललोहितम्॥६॥

Arkalokamavāpnoti garvāvaraṇajaṁ phalam|
Bimbādikaṁ kramātsarvaṁ cintayannīlalohitam||6||

Untranslated yet


तद्भवं सर्वमाप्नोति दशावस्थाप्रचोदितम्।
इति गर्वमयी प्रोक्ता प्रजापतिगुणप्रदा॥७॥

Tadbhavaṁ sarvamāpnoti daśāvasthāpracoditam|
Iti garvamayī proktā prajāpatiguṇapradā||7||

Untranslated yet


उद्यदादित्यबिम्बाभं हृदि पद्ममनुस्मरन्।
धर्मादिभावसंयुक्तमष्टपत्रं सकर्णिकम्॥८॥

Udyadādityabimbābhaṁ hṛdi padmamanusmaran|
Dharmādibhāvasaṁyuktamaṣṭapatraṁ sakarṇikam||8||

Untranslated yet


मासेन स्थिरबुद्धिः स्यात्षड्भिः श्रुतिधरो भवेत्।
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां सम्प्रजायते॥९॥

Māsena sthirabuddhiḥ syātṣaḍbhiḥ śrutidharo bhavet|
Tribhirabdaiḥ svayaṁ kartā śāstrāṇāṁ samprajāyate||9||

Untranslated yet


स्वां तत्र चिन्तयेन्मूर्तिं बुद्धितत्त्वं प्रपश्यति।
तदीशज्ञानमाप्नोति ब्रह्माणमनुचिन्तयन्॥१०॥

Svāṁ tatra cintayenmūrtiṁ buddhitattvaṁ prapaśyati|
Tadīśajñānamāpnoti brahmāṇamanucintayan||10||

Untranslated yet

top


 Stanzas 11 to 20

वेदानुद्गिरते सप्त समाधिस्थोऽथवा मुनिः।
सुस्थिरास्ते सदाभ्यासादनधीता अपि स्फुटम्॥११॥

Vedānudgirate sapta samādhistho'thavā muniḥ|
Susthirāste sadābhyāsādanadhītā api sphuṭam||11||

Untranslated yet


बिम्बादिकं क्रमात्सर्वं पूर्वोक्तमनुचिन्तयन्।
प्राप्नोति ब्राह्ममैश्वर्यं बुद्ध्यावरणमाश्रितम्॥१२॥

Bimbādikaṁ kramātsarvaṁ pūrvoktamanucintayan|
Prāpnoti brāhmamaiśvaryaṁ buddhyāvaraṇamāśritam||12||

Untranslated yet


हृदि बिम्बं रवेर्ध्यायंस्तदन्तः सोममण्डलम्।
एवमभ्यसतस्तस्य षण्मासादुपजायते॥१३॥

Hṛdi bimbaṁ raverdhyāyaṁstadantaḥ somamaṇḍalam|
Evamabhyasatastasya ṣaṇmāsādupajāyate||13||

Untranslated yet


दिव्यचक्षुरजायासात्सिद्धिः स्याद्वत्सरत्रयात्।
स्वदेहं चिन्तयंस्तत्र गुणज्ञानमवाप्स्यति॥१४॥

Divyacakṣurajāyāsātsiddhiḥ syādvatsaratrayāt|
Svadehaṁ cintayaṁstatra guṇajñānamavāpsyati||14||

Untranslated yet


लिङ्गाकारं स्मरन्दीप्तं तदीशत्वमवाप्नुयात्।
बिम्बादि पूर्ववद्ध्यायन्दशकं दशकात्मकम्॥१५॥

Liṅgākāraṁ smarandīptaṁ tadīśatvamavāpnuyāt|
Bimbādi pūrvavaddhyāyandaśakaṁ daśakātmakam||15||

Untranslated yet


फलमाप्नोत्यसन्देहाद्गुणावरणसंस्थितम्।
चतुर्विंशत्यमी प्रोक्ताः प्रत्येकं दशपञ्चधा॥१६॥

Phalamāpnotyasandehādguṇāvaraṇasaṁsthitam|
Caturviṁśatyamī proktāḥ pratyekaṁ daśapañcadhā||16||

Untranslated yet


धारणाः क्ष्मादितत्त्वानां समासाद्योगिनां हिताः।
त्रयोदशात्मके भेदे षडन्याः संस्थिता यथा॥१७॥

Dhāraṇāḥ kṣmāditattvānāṁ samāsādyogināṁ hitāḥ|
Trayodaśātmake bhede ṣaḍanyāḥ saṁsthitā yathā||17||

Untranslated yet


योगिनामनुवर्ण्यन्ते तथा योगप्रसिद्धये।
देहं मुक्त्वा स्वरूपेण नान्यत् किञ्चिदिति स्मरेत्॥१८॥

Yogināmanuvarṇyante tathā yogaprasiddhaye|
Dehaṁ muktvā svarūpeṇa nānyat kiñciditi smaret||18||

Untranslated yet


सितपद्मासनासीनं मण्डलत्रितयोपरि।
एवमत्र स्थिरीभूते मासमात्रेण योगवित्॥१९॥

Sitapadmāsanāsīnaṁ maṇḍalatritayopari|
Evamatra sthirībhūte māsamātreṇa yogavit||19||

Untranslated yet


सर्वव्याधिविनिर्मुक्तो भवतीति किमद्भुतम्।
षण्मासादस्य विज्ञानं जायते पृथिवीतले॥२०॥

Sarvavyādhivinirmukto bhavatīti kimadbhutam|
Ṣaṇmāsādasya vijñānaṁ jāyate pṛthivītale||20||

Untranslated yet

top


 Stanzas 21 to 30

अब्दाज्जरादिनिर्मुक्तस्त्रिभिः पुंस्तत्त्वदृग्भवेत्।
हृदधः पङ्कजेऽत्रैव द्वादशार्धाङ्गुलाः तनुम्॥२१॥

Abdājjarādinirmuktastribhiḥ puṁstattvadṛgbhavet|
Hṛdadhaḥ paṅkaje'traiva dvādaśārdhāṅgulāḥ tanum||21||

Untranslated yet


हृदन्ते भावयेत्स्वान्यां षण्मासान्मृत्युजिद्भवेत्।
त्रिभिरब्दैः समाप्नोति पुंस्तत्त्वेश्वरतुल्यताम्॥२२॥

Hṛdante bhāvayetsvānyāṁ ṣaṇmāsānmṛtyujidbhavet|
Tribhirabdaiḥ samāpnoti puṁstattveśvaratulyatām||22||

Untranslated yet


बिम्बादौ पूर्ववत्सर्वं तत्र सञ्चिन्तिते सति।
फलमाप्नोत्यसन्देहात्पुरुषावरणस्थितम्॥२३॥

Bimbādau pūrvavatsarvaṁ tatra sañcintite sati|
Phalamāpnotyasandehātpuruṣāvaraṇasthitam||23||

Untranslated yet


एतद्वेदान्तविज्ञानं समासादुपवर्णितम्।
कपिलस्य पुरा प्रोक्तमेतद्विस्तरशो मया॥२४॥

Etadvedāntavijñānaṁ samāsādupavarṇitam|
Kapilasya purā proktametadvistaraśo mayā||24||

Untranslated yet


शरत्सन्ध्याभ्रसङ्घाभं स्वदेहमनुचिन्तयन्।
वीतरागत्वमाप्नोति षड्भिर्मासैर्न संशयः॥२५॥

Śaratsandhyābhrasaṅghābhaṁ svadehamanucintayan|
Vītarāgatvamāpnoti ṣaḍbhirmāsairna saṁśayaḥ||25||

Untranslated yet


जरामरणनिर्मुक्तो वर्षेणैवोपजायते।
त्र्यब्दाज्ज्ञानमवाप्नोति रागावरणजं महत्॥२६॥

Jarāmaraṇanirmukto varṣeṇaivopajāyate|
Tryabdājjñānamavāpnoti rāgāvaraṇajaṁ mahat||26||

Untranslated yet


रक्तं सञ्चिन्तयेद्देहं सम्पूर्णाभ्रोपरिस्थितम्।
मासषट्कमनुद्विग्नो वीतरागत्वसिद्धये॥२७॥

Raktaṁ sañcintayeddehaṁ sampūrṇābhroparisthitam|
Māsaṣaṭkamanudvigno vītarāgatvasiddhaye||27||

Untranslated yet


स्मरन्संवत्सरे सम्यङ्मृत्युना न प्रपीड्यते।
त्रिभिरब्दैर्जितद्वन्द्वो रागे च समतां व्रजेत्॥२८॥

Smaransaṁvatsare samyaṅmṛtyunā na prapīḍyate|
Tribhirabdairjitadvandvo rāge ca samatāṁ vrajet||28||

Untranslated yet


रक्तपद्मस्थितं रक्तं पञ्चपर्वं हृदावधि।
ध्यायन्फलमवाप्नोति पूर्वोक्तमखिलं क्रमात्॥२९॥

Raktapadmasthitaṁ raktaṁ pañcaparvaṁ hṛdāvadhi|
Dhyāyanphalamavāpnoti pūrvoktamakhilaṁ kramāt||29||

Untranslated yet


बिम्बादि चात्र पूर्वोक्तमनुचिन्तयतो मुहुः।
फलं भवति निःशेषं रञ्जकावृतिसम्भवम्॥३०॥

Bimbādi cātra pūrvoktamanucintayato muhuḥ|
Phalaṁ bhavati niḥśeṣaṁ rañjakāvṛtisambhavam||30||

Untranslated yet

top


 Stanzas 31 to 40

हृदि पद्मं सितं ध्यायेद्द्व्यष्टपत्रं सकेसरम्।
सर्वामृतमयं दिव्यं चन्द्रकल्पितकर्णिकम्॥३१॥

Hṛdi padmaṁ sitaṁ dhyāyeddvyaṣṭapatraṁ sakesaram|
Sarvāmṛtamayaṁ divyaṁ candrakalpitakarṇikam||31||

Untranslated yet


निश्चलं तत्र संयम्य चेतो निद्रान्तमात्मनः।
ततो यत्पश्यते स्वप्ने तथ्यं तत्तस्य जायते॥३२॥

Niścalaṁ tatra saṁyamya ceto nidrāntamātmanaḥ|
Tato yatpaśyate svapne tathyaṁ tattasya jāyate||32||

Untranslated yet


एवमभ्यसतस्तस्य तद्धि पद्मोदितं फलम्।
सर्वं प्रजायते तस्य तत्कालक्रमयोगतः॥३३॥

Evamabhyasatastasya taddhi padmoditaṁ phalam|
Sarvaṁ prajāyate tasya tatkālakramayogataḥ||33||

Untranslated yet


चतुरङ्गुलदेहादि सर्वत्रैवं विचिन्तयन्।
पूर्ववत्सर्वमाप्नोति विद्यातत्त्वसमुद्भवम्॥३४॥

Caturaṅguladehādi sarvatraivaṁ vicintayan|
Pūrvavatsarvamāpnoti vidyātattvasamudbhavam||34||

Untranslated yet


हृदयादेकमेकं तु व्यतिक्रम्यार्धमङ्गुलम्।
पृथक्चक्रत्रयं ध्यायेद्रक्तनीलसितं क्रमात्॥३५॥

Hṛdayādekamekaṁ tu vyatikramyārdhamaṅgulam|
Pṛthakcakratrayaṁ dhyāyedraktanīlasitaṁ kramāt||35||

Untranslated yet


तत्रत्यद्व्येकपर्वं तु पुरुषं तत्समद्युतिम्।
बिम्बादिकं च यत्प्रोक्तं तत्त्वत्रयमिदं महत्॥३६॥

Tatratyadvyekaparvaṁ tu puruṣaṁ tatsamadyutim|
Bimbādikaṁ ca yatproktaṁ tattvatrayamidaṁ mahat||36||

Untranslated yet


त्रयोदशात्मकं भेदमेतदन्तं विदुर्बुधाः।
एकादशप्रभेदेन तत्त्वद्वयमथोच्यते॥३७॥

Trayodaśātmakaṁ bhedametadantaṁ vidurbudhāḥ|
Ekādaśaprabhedena tattvadvayamathocyate||37||

Untranslated yet


कण्ठकूपावधौ चक्रे पञ्चारे नाभिसंस्थितम्।
ध्यायेत्स्वरूपमात्मीयं दीप्तनेत्रोपलब्धवत्॥३८॥

Kaṇṭhakūpāvadhau cakre pañcāre nābhisaṁsthitam|
Dhyāyetsvarūpamātmīyaṁ dīptanetropalabdhavat||38||

Untranslated yet


क्षित्यादिकालतत्त्वान्ते यद्वस्तु स्थितमध्वनि।
सर्वं प्रसाध्य योगीन्द्रो न कालेनाभिभूयते॥३९॥

Kṣityādikālatattvānte yadvastu sthitamadhvani|
Sarvaṁ prasādhya yogīndro na kālenābhibhūyate||39||

Untranslated yet


बिम्बादिकेऽपि तत्रस्थे योगिनामनुचिन्तिते।
भवतीति किमाश्चर्यमनायासेन तत्फलम्॥४०॥

Bimbādike'pi tatrasthe yogināmanucintite|
Bhavatīti kimāścaryamanāyāsena tatphalam||40||

Untranslated yet

top


 Stanzas 41 to 50

कण्ठाकाशे स्थिरं चेतः कुर्वन्योगी दिने दिने।
मायोत्थं फलमाप्नोति बिम्बादावपि तत्रगे॥४१॥

Kaṇṭhākāśe sthiraṁ cetaḥ kurvanyogī dine dine|
Māyotthaṁ phalamāpnoti bimbādāvapi tatrage||41||

Untranslated yet


कण्ठकूपविधानाभं राहुग्रस्तेन्दुबिम्बवत्।
चिन्तयन्न पुनर्याति मायादेर्वशवर्तिताम्॥४२॥

Kaṇṭhakūpavidhānābhaṁ rāhugrastendubimbavat|
Cintayanna punaryāti māyādervaśavartitām||42||

Untranslated yet


तदेव तत्र स्वर्भानुमुक्तवत्परिचिन्तयन्।
तेजोदेहादिकं चापि प्राप्नोति परमेशताम्॥४३॥

Tadeva tatra svarbhānumuktavatparicintayan|
Tejodehādikaṁ cāpi prāpnoti parameśatām||43||

Untranslated yet


मध्यन्दिनकराकारं लम्बकस्थं विचिन्तयेत्।
समस्तमन्त्रचक्रस्य रूपं यत्सामुदायिकम्॥४४॥

Madhyandinakarākāraṁ lambakasthaṁ vicintayet|
Samastamantracakrasya rūpaṁ yatsāmudāyikam||44||

Untranslated yet


ततः कालक्रमाद्योगी मन्त्रत्वमधिगच्छति।
अनुषङ्गफलं चात्र पूर्वोक्तं सर्वमिष्यते॥४५॥

Tataḥ kālakramādyogī mantratvamadhigacchati|
Anuṣaṅgaphalaṁ cātra pūrvoktaṁ sarvamiṣyate||45||

Untranslated yet


मूर्ति तत्रैव सञ्चिन्त्य मन्त्रेशत्वमवाप्नुयात्।
तदधो दीपकं तेजो ध्यात्वा तत्पतितां व्रजेत्॥४६॥

Mūrti tatraiva sañcintya mantreśatvamavāpnuyāt|
Tadadho dīpakaṁ tejo dhyātvā tatpatitāṁ vrajet||46||

Untranslated yet


सबाह्याभ्यन्तरं तस्मादधोर्ध्वं व्यापि च स्मरन्।
तेजो मन्त्रेश्वरेशानपदान्न च्यवते नरः॥४७॥

Sabāhyābhyantaraṁ tasmādadhordhvaṁ vyāpi ca smaran|
Tejo mantreśvareśānapadānna cyavate naraḥ||47||

Untranslated yet


बद्ध्वा पद्मासनं योगी पराबीजमनुस्मरन्।
भ्रुवोर्मध्ये न्यसेच्चित्तं तद्बहिः किञ्चिदग्रतः॥४८॥

Baddhvā padmāsanaṁ yogī parābījamanusmaran|
Bhruvormadhye nyaseccittaṁ tadbahiḥ kiñcidagrataḥ||48||

Untranslated yet


निमीलिताक्षो हृष्टात्मा शब्दालोकविवर्जिते।
पश्यते पुरुषं तत्र द्वादशाङ्गुलमायतम्॥४९॥

Nimīlitākṣo hṛṣṭātmā śabdālokavivarjite|
Paśyate puruṣaṁ tatra dvādaśāṅgulamāyatam||49||

Untranslated yet


तत्र चेतः स्थिरं कुर्यात्ततो मासत्रयोपरि।
सर्वावयवसम्पूर्णं तेजोरूपमचञ्चलम्॥५०॥

Tatra cetaḥ sthiraṁ kuryāttato māsatrayopari|
Sarvāvayavasampūrṇaṁ tejorūpamacañcalam||50||

Untranslated yet

top


 Stanzas 51 to 60

प्रसन्नमिन्दुसङ्काशं पश्यति दिव्यचक्षुषा।
तं दृष्ट्वा पुरुषं दिव्यं कालज्ञानं प्रवर्तते॥५१॥

Prasannamindusaṅkāśaṁ paśyati divyacakṣuṣā|
Taṁ dṛṣṭvā puruṣaṁ divyaṁ kālajñānaṁ pravartate||51||

Untranslated yet


अंशिरस्के भवेन्मृत्युः षण्मासाभ्यन्तरेण तु।
वञ्चनं तत्र कुर्वीत यत्नात्कालस्य योगवित्॥५२॥

Aṁśiraske bhavenmṛtyuḥ ṣaṇmāsābhyantareṇa tu|
Vañcanaṁ tatra kurvīta yatnātkālasya yogavit||52||

Untranslated yet


ब्रह्मरन्ध्रोपरि ध्यायेच्चन्द्रबिम्बमकल्मषम्।
स्रवन्तममृतं दिव्यं स्वदेहापूरकं बहु॥५३॥

Brahmarandhropari dhyāyeccandrabimbamakalmaṣam|
Sravantamamṛtaṁ divyaṁ svadehāpūrakaṁ bahu||53||

Untranslated yet


तेनापूरितमात्मानं चेतोनालानुसर्पिणा।
सबाह्याभ्यन्तरं ध्यायन्दशाहान्मृत्युजिद्भवेत्॥५४॥

Tenāpūritamātmānaṁ cetonālānusarpiṇā|
Sabāhyābhyantaraṁ dhyāyandaśāhānmṛtyujidbhavet||54||

Untranslated yet


महाव्याधिविनाशेऽपि योगमेनं समभ्यसेत्।
प्रत्यङ्गव्याधिनाशाय प्रत्यङ्गाङ्गमनुस्मरन्॥५५॥

Mahāvyādhivināśe'pi yogamenaṁ samabhyaset|
Pratyaṅgavyādhināśāya pratyaṅgāṅgamanusmaran||55||

Untranslated yet


धूमवर्णं यदा पश्येन्महाव्याधिस्तदा भवेत्।
कृष्णे कुष्ठमवाप्नोति नीले शीतलिकाभयम्॥५६॥

Dhūmavarṇaṁ yadā paśyenmahāvyādhistadā bhavet|
Kṛṣṇe kuṣṭhamavāpnoti nīle śītalikābhayam||56||

Untranslated yet


हीनचक्षुषि तद्रोगं नासाहीने तदात्मकम्।
यद्यदङ्गं न पश्येत तत्र तद्व्याधिमादिशेत्॥५७॥

Hīnacakṣuṣi tadrogaṁ nāsāhīne tadātmakam|
Yadyadaṅgaṁ na paśyeta tatra tadvyādhimādiśet||57||

Untranslated yet


आत्मनो वा परेषां वा योगी योगपथे स्थितः।
वर्षैस्तु पञ्चभिः सर्वं विद्यातत्त्वान्तमीश्वरि॥५८॥

Ātmano vā pareṣāṁ vā yogī yogapathe sthitaḥ|
Varṣaistu pañcabhiḥ sarvaṁ vidyātattvāntamīśvari||58||

Untranslated yet


वेत्ति भुङ्क्ते च सततं न च तस्मात्प्रहीयते।
तत्रस्थे तेजसि ध्याते सर्वदेहविसर्पिणि॥५९॥

Vetti bhuṅkte ca satataṁ na ca tasmātprahīyate|
Tatrasthe tejasi dhyāte sarvadehavisarpiṇi||59||

Untranslated yet


पूर्वोक्तं सर्वमाप्नोति तत्कालक्रमयोगतः।
अथोर्ध्वव्यापिनि ध्याने तत्र तस्मादखण्डितः॥६०॥

Pūrvoktaṁ sarvamāpnoti tatkālakramayogataḥ|
Athordhvavyāpini dhyāne tatra tasmādakhaṇḍitaḥ||60||

Untranslated yet

top


 Stanzas 61 to 68

सर्वं मन्त्रेश्वरेशत्वान्न भूयोऽपि निवर्तते।
एवं ललाटदेशेऽपि महादीप्तमनुस्मरन्॥६१॥

Sarvaṁ mantreśvareśatvānna bhūyo'pi nivartate|
Evaṁ lalāṭadeśe'pi mahādīptamanusmaran||61||

Untranslated yet


प्रपश्यत्यचिरादेव वर्णाष्टकयुतं क्रमात्।
इन्द्रनीलप्रतीकाशं शिखिकण्ठसमद्युति॥६२॥

Prapaśyatyacirādeva varṇāṣṭakayutaṁ kramāt|
Indranīlapratīkāśaṁ śikhikaṇṭhasamadyuti||62||

Untranslated yet


राजावर्तनिभं चान्यत्तथा वैदूर्यसन्निभम्।
पुष्परागनिभं चान्यत्प्रवालकसमद्युति॥६३॥

Rājāvartanibhaṁ cānyattathā vaidūryasannibham|
Puṣparāganibhaṁ cānyatpravālakasamadyuti||63||

Untranslated yet

 


पद्मरागप्रतीकाशमन्यच्चन्द्रसमद्युति।
तां दृष्ट्वा परमां ज्योत्स्नां दिव्यज्ञानं प्रवर्तते॥६४॥

Padmarāgapratīkāśamanyaccandrasamadyuti|
Tāṁ dṛṣṭvā paramāṁ jyotsnāṁ divyajñānaṁ pravartate||64||

Untranslated yet


विहारपादचारादि ततः सर्वं प्रवर्तते।
अधोर्ध्वं व्यापिनि ध्याते न तस्माच्च्यवते पदात्॥६५॥

Vihārapādacārādi tataḥ sarvaṁ pravartate|
Adhordhvaṁ vyāpini dhyāte na tasmāccyavate padāt||65||

Untranslated yet


इत्येतत्सर्वमाख्यातं लक्ष्यभेदव्यवस्थितम्।
अधुना चित्तभेदोऽपि समासादुपदिश्यते॥६६॥

Ityetatsarvamākhyātaṁ lakṣyabhedavyavasthitam|
Adhunā cittabhedo'pi samāsādupadiśyate||66||

Untranslated yet

 


पिशाचानन्तपर्यन्तगुणाष्टकसमीहया।
तत्तद्रूपगुणं कुर्यात्सम्यगीशे स्थिरं मनः॥६७॥

Piśācānantaparyantaguṇāṣṭakasamīhayā|
Tattadrūpaguṇaṁ kuryātsamyagīśe sthiraṁ manaḥ||67||

Untranslated yet


इतीश्वरपदान्तस्य मार्गस्यास्य पृथक् पृथक्।
यथोपासा तथाख्याता योगिनां योगसिद्धये॥६८॥

Itīśvarapadāntasya mārgasyāsya pṛthak pṛthak|
Yathopāsā tathākhyātā yogināṁ yogasiddhaye||68||

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे धरणाधिकारः षोडशः॥१६॥
Iti śrīmālinīvijayottare tantre dharaṇādhikāraḥ ṣoḍaśaḥ||16||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 15 Top  Continue to read Chapter 17

Post your comment

To post a comment please register, or log in.