Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 15 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 14 - temple on the hillMālinīvijayottaratantra continues. This fifteenth chapter consists of 47 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 15

अथ पञ्चदशोऽधिकारः।
Atha Pañcadaśo'dhikāraḥ|

Untranslated yet


अथ वागिन्द्रियादीनां मनोन्तानामनुक्रमात्।
धारणाः सम्प्रवक्ष्यामि दशैकां च समासतः॥१॥

Atha vāgindriyādīnāṁ manontānāmanukramāt|
Dhāraṇāḥ sampravakṣyāmi daśaikāṁ ca samāsataḥ||1||

Untranslated yet


वदनान्तं नमः शब्दमात्मनश्चिन्तयेद्बुधः।
गृहीतवाक्त्वमभ्येति मौनेन मधुसूदनि॥२॥

Vadanāntaṁ namaḥ śabdamātmanaścintayedbudhaḥ|
Gṛhītavāktvamabhyeti maunena madhusūdani||2||

Untranslated yet


सर्वत्रास्खलिता वाणी षड्भिर्मासैः प्रवर्तते।
सर्वशास्त्रार्थवेत्तृत्वं वत्सरादुपजायते॥३॥

Sarvatrāskhalitā vāṇī ṣaḍbhirmāsaiḥ pravartate|
Sarvaśāstrārthavettṛtvaṁ vatsarādupajāyate||3||

Untranslated yet


वागेवास्य प्रवर्तेत काव्यालङ्कारभूषिता।
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां सम्प्रजायते॥४॥

Vāgevāsya pravarteta kāvyālaṅkārabhūṣitā|
Tribhirabdaiḥ svayaṁ kartā śāstrāṇāṁ samprajāyate||4||

Untranslated yet


तत्रैव चिन्तयेद्देहं स्वकीयमनुरूपतः।
भूयस्तमेव धवलमीषत्तेजोवभासितम्॥५॥

Tatraiva cintayeddehaṁ svakīyamanurūpataḥ|
Bhūyastameva dhavalamīṣattejovabhāsitam||5||

Untranslated yet


रसान्तः सोमबिम्बादितेजोन्तं तमनुस्मरेत्।
सर्वं फलमवाप्नोति वागावरणजं क्रमात्॥६॥

Rasāntaḥ somabimbāditejontaṁ tamanusmaret|
Sarvaṁ phalamavāpnoti vāgāvaraṇajaṁ kramāt||6||

Untranslated yet


पाणौ च तं समादाय षण्मासाद्दूरसंस्थितम्।
वस्तु गृह्णात्यसन्देहात्त्र्यब्दात्पारेऽपि वारिधेः॥७॥

Pāṇau ca taṁ samādāya ṣaṇmāsāddūrasaṁsthitam|
Vastu gṛhṇātyasandehāttryabdātpāre'pi vāridheḥ||7||

Untranslated yet


तत्रात्मदेहं पूर्वं तु पद्माभमनुचिन्तयन्।
सव्यापारादिभेदेन चतुर्दशकमादरात्॥८॥

Tatrātmadehaṁ pūrvaṁ tu padmābhamanucintayan|
Savyāpārādibhedena caturdaśakamādarāt||8||

Untranslated yet


पूर्वोक्तकालनियमात्पूर्वोक्तेनैव वर्त्मना।
सर्वं फलमवाप्नोति हस्तावृतिसमाश्रितम्॥९॥

Pūrvoktakālaniyamātpūrvoktenaiva vartmanā|
Sarvaṁ phalamavāpnoti hastāvṛtisamāśritam||9||

Untranslated yet


पादावेवंविधो ध्यायन्वत्सरत्रयमादरात्।
मुहूर्तेन समुद्रान्तामश्रान्तो भ्रमति क्षितिम्॥१०॥

Pādāvevaṁvidho dhyāyanvatsaratrayamādarāt|
Muhūrtena samudrāntāmaśrānto bhramati kṣitim||10||

Untranslated yet

top


 Stanzas 11 to 20

चतुर्दश समभ्यर्च्य स्वदेहादिकमभ्यसन्।
प्राप्नोति पूर्ववत्सर्वं फलं पादावृतिस्थितम्॥११॥

Caturdaśa samabhyarcya svadehādikamabhyasan|
Prāpnoti pūrvavatsarvaṁ phalaṁ pādāvṛtisthitam||11||

Untranslated yet


पायावपि मनस्तत्त्वं स्थिरीकुर्वन्नवाप्स्यति।
मासेन तद्भवव्याधिविमुक्तिमविलम्बतः॥१२॥

Pāyāvapi manastattvaṁ sthirīkurvannavāpsyati|
Māsena tadbhavavyādhivimuktimavilambataḥ||12||

Untranslated yet


पुण्यश्लोकत्वमाप्नोति त्रिभिरब्दैरनादरात्।
चतुर्दशविधं चात्र पूर्ववत्फलमाप्स्यति॥१३॥

Puṇyaślokatvamāpnoti tribhirabdairanādarāt|
Caturdaśavidhaṁ cātra pūrvavatphalamāpsyati||13||

Untranslated yet


स्वरूपतः स्मरेल्लिङ्गं मासमात्राज्जितेन्द्रियः।
षड्भिर्मासैरनायासादिच्छाकामित्वमाप्नुयात्॥१४॥

Svarūpataḥ smarelliṅgaṁ māsamātrājjitendriyaḥ|
Ṣaḍbhirmāsairanāyāsādicchākāmitvamāpnuyāt||14||

Untranslated yet


चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः।
लिङ्गावरणजं सर्वं पूर्ववल्लभते फलम्॥१५॥

Caturdaśavidhe bhede tatrābhyaste mahāmatiḥ|
Liṅgāvaraṇajaṁ sarvaṁ pūrvavallabhate phalam||15||

Untranslated yet


स्वजिह्वामिन्दुवर्णाभां चिन्तयेद्दशभिर्दिनैः।
प्राप्नोत्यनुभवं योगी जिह्वाभवमिवात्मनः॥१६॥

Svajihvāminduvarṇābhāṁ cintayeddaśabhirdinaiḥ|
Prāpnotyanubhavaṁ yogī jihvābhavamivātmanaḥ||16||

Untranslated yet


आस्वादयति दूरस्थं षण्मासादेकमानसः।
वत्सरैस्तु त्रिभिः साक्षाल्लेढ्यसौ परमामृतम्॥१७॥

Āsvādayati dūrasthaṁ ṣaṇmāsādekamānasaḥ|
Vatsaraistu tribhiḥ sākṣālleḍhyasau paramāmṛtam||17||

Untranslated yet


येनासौ भवति योगी जरामरणवर्जितः।
अपेयादिप्रसक्तोऽपि न पापैः परिभूयते॥१८॥

Yenāsau bhavati yogī jarāmaraṇavarjitaḥ|
Apeyādiprasakto'pi na pāpaiḥ paribhūyate||18||

Untranslated yet


पूर्ववत्सर्वमन्यच्च स्वदेहाद्यनुचिन्तयन्।
फलमाप्नोत्यसन्देहाद्रसनावृतिसम्भवम्॥१९॥

Pūrvavatsarvamanyacca svadehādyanucintayan|
Phalamāpnotyasandehādrasanāvṛtisambhavam||19||

Untranslated yet


कनकाभं स्वकं घ्राणमनुचिन्तयतः शनैः।
दिवसैर्दशभिर्घ्राणशून्यतानुभवो भवेत्॥२०॥

Kanakābhaṁ svakaṁ ghrāṇamanucintayataḥ śanaiḥ|
Divasairdaśabhirghrāṇaśūnyatānubhavo bhavet||20||

Untranslated yet

top


 Stanzas 21 to 30

षण्मासाद्गन्धमाघ्राति दूरस्थस्यापि वस्तुनः।
घातयेद्गन्धमाघ्राय यस्य दुष्टो भविष्यति॥२१॥

Ṣaṇmāsādgandhamāghrāti dūrasthasyāpi vastunaḥ|
Ghātayedgandhamāghrāya yasya duṣṭo bhaviṣyati||21||

Untranslated yet


वत्सरैस्तु त्रिभिर्दिव्यं गन्धमासाद्य योगवित्।
जरामरणनैर्गुण्ययुक्तो दिव्यत्वमर्हति॥२२॥

Vatsaraistu tribhirdivyaṁ gandhamāsādya yogavit|
Jarāmaraṇanairguṇyayukto divyatvamarhati||22||

Untranslated yet


सर्वमन्यद्यथोद्दिष्टं तथैव च विचिन्तयेत्।
क्रमिकं फलमाप्नोति घ्राणावरणमास्थितम्॥२३॥

Sarvamanyadyathoddiṣṭaṁ tathaiva ca vicintayet|
Kramikaṁ phalamāpnoti ghrāṇāvaraṇamāsthitam||23||

Untranslated yet


उदयादित्यसङ्काशे चिन्तयंश्चक्षुषी निजे।
दशाहाच्चक्षुषो रक्तस्रावानुभवमाप्स्यति॥२४॥
Udayādityasaṅkāśe cintayaṁścakṣuṣī nije|
Daśāhāccakṣuṣo raktasrāvānubhavamāpsyati||24||

Untranslated yet


वेदना महती चास्य ललाटे सम्प्रजायते।
न भेतव्यं महादेवि न चाभ्यासं परित्यजेत्॥२५॥

Vedanā mahatī cāsya lalāṭe samprajāyate|
Na bhetavyaṁ mahādevi na cābhyāsaṁ parityajet||25||

Untranslated yet


सन्त्यजन्नन्धतामेति तेन यत्नाअत्समभ्यसेत्।
षड्भिर्मासैर्महायोगी दिव्यदृष्टिः प्रजायते॥२६॥

Santyajannandhatāmeti tena yatnāatsamabhyaset|
Ṣaḍbhirmāsairmahāyogī divyadṛṣṭiḥ prajāyate||26||

Untranslated yet


छिद्रां प्रपश्यते भूमिं कटाहान्तामतन्द्रितः।
आध्रुवान्तमथोर्ध्वं च करामलकवद्बुधः॥२७॥

Chidrāṁ prapaśyate bhūmiṁ kaṭāhāntāmatandritaḥ|
Ādhruvāntamathordhvaṁ ca karāmalakavadbudhaḥ||27||

Untranslated yet


वत्सरैस्तु त्रिभिर्योगी ब्रह्माण्डान्तं प्रपश्यति।
तदन्तर्योगिनीज्ञानं शरीरस्थं प्रजायते॥२८॥

Vatsaraistu tribhiryogī brahmāṇḍāntaṁ prapaśyati|
Tadantaryoginījñānaṁ śarīrasthaṁ prajāyate||28||

Untranslated yet


स्वदेहादिकमन्यच्च पूर्वोक्तं पूर्ववत्स्मरन्।
नयनावृतिजं सर्वमाप्नोतीति किमद्भुतम्॥२९॥

Svadehādikamanyacca pūrvoktaṁ pūrvavatsmaran|
Nayanāvṛtijaṁ sarvamāpnotīti kimadbhutam||29||

Untranslated yet


सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन्।
शस्त्रैरपि न मासेन हन्तुं शक्यो भविष्यति॥३०॥

Sarvatrāñjanapatrābhāṁ nistaraṅgāṁ tvacaṁ smaran|
Śastrairapi na māsena hantuṁ śakyo bhaviṣyati||30||

Untranslated yet

top


 Stanzas 31 to 40

षण्मासादतितीव्रेण नाग्निनाप्येष दह्यते।
वत्सरत्रितयाद्योगी वज्रोपलविषादिभिः॥३१॥

Ṣaṇmāsādatitīvreṇa nāgnināpyeṣa dahyate|
Vatsaratritayādyogī vajropalaviṣādibhiḥ||31||

Untranslated yet


पीड्यते न कदाचित्स्यादजरामरतां गतः।
स्पर्शादृतिपविज्ञानगीतवच्च चतुर्दश॥३२॥

Pīḍyate na kadācitsyādajarāmaratāṁ gataḥ|
Sparśādṛtipavijñānagītavacca caturdaśa||32||

Untranslated yet


भेदाः सह फलैर्ज्ञेयाः पूर्वकालानुसारतः।
किन्त्वत्र चिन्तयेद्देहं स्वदेहादिभिरावृतम्॥३३॥

Bhedāḥ saha phalairjñeyāḥ pūrvakālānusārataḥ|
Kintvatra cintayeddehaṁ svadehādibhirāvṛtam||33||

Untranslated yet


सन्दधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः।
दूराच्छ्रवणविज्ञानं षण्मासादुपजायते॥३४॥

Sandadhānaḥ svakaṁ cetaḥ śrotrākāśe vicakṣaṇaḥ|
Dūrācchravaṇavijñānaṁ ṣaṇmāsādupajāyate||34||

Untranslated yet


त्रिभिः संवत्सरैर्देवि ब्रह्माण्डान्तरुदीरितम्।
शृणोति स स्फुटं सर्वं जरामरणवर्जितः॥३५॥

Tribhiḥ saṁvatsarairdevi brahmāṇḍāntarudīritam|
Śṛṇoti sa sphuṭaṁ sarvaṁ jarāmaraṇavarjitaḥ||35||

Untranslated yet


तत्राकाशोक्तवत्सर्वं स्वदेहाद्यनुचिन्तयेत्।
श्रोत्रावरणजं सर्वं फलमाप्नोति पूर्ववत्॥३६॥

Tatrākāśoktavatsarvaṁ svadehādyanucintayet|
Śrotrāvaraṇajaṁ sarvaṁ phalamāpnoti pūrvavat||36||

Untranslated yet


मनोवतीमतो वक्ष्ये धारणां सर्वसिद्धिदाम्।
यया संसिद्धया देवि सर्वसिद्धिफलं लभेत्॥३७॥

Manovatīmato vakṣye dhāraṇāṁ sarvasiddhidām|
Yayā saṁsiddhayā devi sarvasiddhiphalaṁ labhet||37||

Untranslated yet


मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
तस्मात्तदभ्यसेन्मन्त्री यदीच्छेन्मोक्षम्व्ययम्॥३८॥

Mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokṣayoḥ|
Tasmāttadabhyasenmantrī yadīcchenmokṣamvyayam||38||

Untranslated yet


तदर्धचन्द्रसङ्काशमधोवक्त्रं हृदि स्थितम्।
चिन्तयन्मासमात्रेण प्रतिभां प्रतिपत्स्यते॥३९॥

Tadardhacandrasaṅkāśamadhovaktraṁ hṛdi sthitam|
Cintayanmāsamātreṇa pratibhāṁ pratipatsyate||39||

Untranslated yet


अकस्मात्पस्यते किञ्चिदकस्माच्छृणुते तथा।
सर्वेन्द्रियात्मकं ज्ञानमकस्माच्च क्वचित्क्वचित्॥४०॥

Akasmātpasyate kiñcidakasmācchṛṇute tathā|
Sarvendriyātmakaṁ jñānamakasmācca kvacitkvacit||40||

Untranslated yet

top


 Stanzas 41 to 47

स्वस्वकेन्द्रियविज्ञानं सम्पश्येद्वत्सरत्रयात्।
भवते योगयुक्तस्य योगिनः सुपरिस्फुटम्॥४१॥

Svasvakendriyavijñānaṁ sampaśyedvatsaratrayāt|
Bhavate yogayuktasya yoginaḥ suparisphuṭam||41||

Untranslated yet


स्वदेहादिकमप्यत्र पूर्वोक्तवदनुस्मरन्।
चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत्॥४२॥

Svadehādikamapyatra pūrvoktavadanusmaran|
Cittāvaraṇavijñānaṁ prāpya somaguṇaṁ labhet||42||

Untranslated yet


इत्येकादश गीतानि समभ्यस्यानि ते तथा।
इन्द्रियाणि यतः सर्वं फलमेव प्रतिष्ठितम्॥४३॥

Ityekādaśa gītāni samabhyasyāni te tathā|
Indriyāṇi yataḥ sarvaṁ phalameva pratiṣṭhitam||43||

Untranslated yet


बन्धमोक्षाबुभावेताविन्द्रियाणां जगुर्बुधाः।
विगृहीतानि बन्धाय विमुक्तानि विमुक्तये॥४४॥

Bandhamokṣābubhāvetāvindriyāṇāṁ jagurbudhāḥ|
Vigṛhītāni bandhāya vimuktāni vimuktaye||44||

Untranslated yet


एतानि व्यापके भावे यदा स्युर्मनसा सह।
विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प्रिये॥४५॥

Etāni vyāpake bhāve yadā syurmanasā saha|
Vimuktānīti vidvadbhirjñātavyāni tadā priye||45||

Untranslated yet


यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि।
संस्थितानि तदा तानि बद्धानीति प्रचक्षते॥४६॥

Yadā tu viṣaye kvāpi pradeśāntaravartini|
Saṁsthitāni tadā tāni baddhānīti pracakṣate||46||

Untranslated yet


इत्ययं द्विविधो भावः शुद्धाशुद्धप्रभेदतः।
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते॥४७॥

Ityayaṁ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ|
Indriyāṇāṁ samākhyātaḥ siddhayogīśvarīmate||47||

Untranslated yet

इति श्रीमालिनीविजयोत्तरेऽक्षधारणाधिकारः पञ्चदशः॥१५॥
Iti śrīmālinīvijayottare'kṣadhāraṇādhikāraḥ pañcadaśaḥ||15||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 14 Top  Continue to read Chapter 16

Post your comment

To post a comment please register, or log in.