Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 15 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 14 - temple on the hillEl Mālinīvijayottaratantra continua. Este décimoquinto capítulo consiste en 47 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 15

अथ पञ्चदशोऽधिकारः।
Atha Pañcadaśo'dhikāraḥ|

Sin traducir todavía


अथ वागिन्द्रियादीनां मनोन्तानामनुक्रमात्।
धारणाः सम्प्रवक्ष्यामि दशैकां च समासतः॥१॥

Atha vāgindriyādīnāṁ manontānāmanukramāt|
Dhāraṇāḥ sampravakṣyāmi daśaikāṁ ca samāsataḥ||1||

Sin traducir todavía


वदनान्तं नमः शब्दमात्मनश्चिन्तयेद्बुधः।
गृहीतवाक्त्वमभ्येति मौनेन मधुसूदनि॥२॥

Vadanāntaṁ namaḥ śabdamātmanaścintayedbudhaḥ|
Gṛhītavāktvamabhyeti maunena madhusūdani||2||

Sin traducir todavía


सर्वत्रास्खलिता वाणी षड्भिर्मासैः प्रवर्तते।
सर्वशास्त्रार्थवेत्तृत्वं वत्सरादुपजायते॥३॥

Sarvatrāskhalitā vāṇī ṣaḍbhirmāsaiḥ pravartate|
Sarvaśāstrārthavettṛtvaṁ vatsarādupajāyate||3||

Sin traducir todavía


वागेवास्य प्रवर्तेत काव्यालङ्कारभूषिता।
त्रिभिरब्दैः स्वयं कर्ता शास्त्राणां सम्प्रजायते॥४॥

Vāgevāsya pravarteta kāvyālaṅkārabhūṣitā|
Tribhirabdaiḥ svayaṁ kartā śāstrāṇāṁ samprajāyate||4||

Sin traducir todavía


तत्रैव चिन्तयेद्देहं स्वकीयमनुरूपतः।
भूयस्तमेव धवलमीषत्तेजोवभासितम्॥५॥

Tatraiva cintayeddehaṁ svakīyamanurūpataḥ|
Bhūyastameva dhavalamīṣattejovabhāsitam||5||

Sin traducir todavía


रसान्तः सोमबिम्बादितेजोन्तं तमनुस्मरेत्।
सर्वं फलमवाप्नोति वागावरणजं क्रमात्॥६॥

Rasāntaḥ somabimbāditejontaṁ tamanusmaret|
Sarvaṁ phalamavāpnoti vāgāvaraṇajaṁ kramāt||6||

Sin traducir todavía


पाणौ च तं समादाय षण्मासाद्दूरसंस्थितम्।
वस्तु गृह्णात्यसन्देहात्त्र्यब्दात्पारेऽपि वारिधेः॥७॥

Pāṇau ca taṁ samādāya ṣaṇmāsāddūrasaṁsthitam|
Vastu gṛhṇātyasandehāttryabdātpāre'pi vāridheḥ||7||

Sin traducir todavía


तत्रात्मदेहं पूर्वं तु पद्माभमनुचिन्तयन्।
सव्यापारादिभेदेन चतुर्दशकमादरात्॥८॥

Tatrātmadehaṁ pūrvaṁ tu padmābhamanucintayan|
Savyāpārādibhedena caturdaśakamādarāt||8||

Sin traducir todavía


पूर्वोक्तकालनियमात्पूर्वोक्तेनैव वर्त्मना।
सर्वं फलमवाप्नोति हस्तावृतिसमाश्रितम्॥९॥

Pūrvoktakālaniyamātpūrvoktenaiva vartmanā|
Sarvaṁ phalamavāpnoti hastāvṛtisamāśritam||9||

Sin traducir todavía


पादावेवंविधो ध्यायन्वत्सरत्रयमादरात्।
मुहूर्तेन समुद्रान्तामश्रान्तो भ्रमति क्षितिम्॥१०॥

Pādāvevaṁvidho dhyāyanvatsaratrayamādarāt|
Muhūrtena samudrāntāmaśrānto bhramati kṣitim||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

चतुर्दश समभ्यर्च्य स्वदेहादिकमभ्यसन्।
प्राप्नोति पूर्ववत्सर्वं फलं पादावृतिस्थितम्॥११॥

Caturdaśa samabhyarcya svadehādikamabhyasan|
Prāpnoti pūrvavatsarvaṁ phalaṁ pādāvṛtisthitam||11||

Sin traducir todavía


पायावपि मनस्तत्त्वं स्थिरीकुर्वन्नवाप्स्यति।
मासेन तद्भवव्याधिविमुक्तिमविलम्बतः॥१२॥

Pāyāvapi manastattvaṁ sthirīkurvannavāpsyati|
Māsena tadbhavavyādhivimuktimavilambataḥ||12||

Sin traducir todavía


पुण्यश्लोकत्वमाप्नोति त्रिभिरब्दैरनादरात्।
चतुर्दशविधं चात्र पूर्ववत्फलमाप्स्यति॥१३॥

Puṇyaślokatvamāpnoti tribhirabdairanādarāt|
Caturdaśavidhaṁ cātra pūrvavatphalamāpsyati||13||

Sin traducir todavía


स्वरूपतः स्मरेल्लिङ्गं मासमात्राज्जितेन्द्रियः।
षड्भिर्मासैरनायासादिच्छाकामित्वमाप्नुयात्॥१४॥

Svarūpataḥ smarelliṅgaṁ māsamātrājjitendriyaḥ|
Ṣaḍbhirmāsairanāyāsādicchākāmitvamāpnuyāt||14||

Sin traducir todavía


चतुर्दशविधे भेदे तत्राभ्यस्ते महामतिः।
लिङ्गावरणजं सर्वं पूर्ववल्लभते फलम्॥१५॥

Caturdaśavidhe bhede tatrābhyaste mahāmatiḥ|
Liṅgāvaraṇajaṁ sarvaṁ pūrvavallabhate phalam||15||

Sin traducir todavía


स्वजिह्वामिन्दुवर्णाभां चिन्तयेद्दशभिर्दिनैः।
प्राप्नोत्यनुभवं योगी जिह्वाभवमिवात्मनः॥१६॥

Svajihvāminduvarṇābhāṁ cintayeddaśabhirdinaiḥ|
Prāpnotyanubhavaṁ yogī jihvābhavamivātmanaḥ||16||

Sin traducir todavía


आस्वादयति दूरस्थं षण्मासादेकमानसः।
वत्सरैस्तु त्रिभिः साक्षाल्लेढ्यसौ परमामृतम्॥१७॥

Āsvādayati dūrasthaṁ ṣaṇmāsādekamānasaḥ|
Vatsaraistu tribhiḥ sākṣālleḍhyasau paramāmṛtam||17||

Sin traducir todavía


येनासौ भवति योगी जरामरणवर्जितः।
अपेयादिप्रसक्तोऽपि न पापैः परिभूयते॥१८॥

Yenāsau bhavati yogī jarāmaraṇavarjitaḥ|
Apeyādiprasakto'pi na pāpaiḥ paribhūyate||18||

Sin traducir todavía


पूर्ववत्सर्वमन्यच्च स्वदेहाद्यनुचिन्तयन्।
फलमाप्नोत्यसन्देहाद्रसनावृतिसम्भवम्॥१९॥

Pūrvavatsarvamanyacca svadehādyanucintayan|
Phalamāpnotyasandehādrasanāvṛtisambhavam||19||

Sin traducir todavía


कनकाभं स्वकं घ्राणमनुचिन्तयतः शनैः।
दिवसैर्दशभिर्घ्राणशून्यतानुभवो भवेत्॥२०॥

Kanakābhaṁ svakaṁ ghrāṇamanucintayataḥ śanaiḥ|
Divasairdaśabhirghrāṇaśūnyatānubhavo bhavet||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

षण्मासाद्गन्धमाघ्राति दूरस्थस्यापि वस्तुनः।
घातयेद्गन्धमाघ्राय यस्य दुष्टो भविष्यति॥२१॥

Ṣaṇmāsādgandhamāghrāti dūrasthasyāpi vastunaḥ|
Ghātayedgandhamāghrāya yasya duṣṭo bhaviṣyati||21||

Sin traducir todavía


वत्सरैस्तु त्रिभिर्दिव्यं गन्धमासाद्य योगवित्।
जरामरणनैर्गुण्ययुक्तो दिव्यत्वमर्हति॥२२॥

Vatsaraistu tribhirdivyaṁ gandhamāsādya yogavit|
Jarāmaraṇanairguṇyayukto divyatvamarhati||22||

Sin traducir todavía


सर्वमन्यद्यथोद्दिष्टं तथैव च विचिन्तयेत्।
क्रमिकं फलमाप्नोति घ्राणावरणमास्थितम्॥२३॥

Sarvamanyadyathoddiṣṭaṁ tathaiva ca vicintayet|
Kramikaṁ phalamāpnoti ghrāṇāvaraṇamāsthitam||23||

Sin traducir todavía


उदयादित्यसङ्काशे चिन्तयंश्चक्षुषी निजे।
दशाहाच्चक्षुषो रक्तस्रावानुभवमाप्स्यति॥२४॥
Udayādityasaṅkāśe cintayaṁścakṣuṣī nije|
Daśāhāccakṣuṣo raktasrāvānubhavamāpsyati||24||

Sin traducir todavía


वेदना महती चास्य ललाटे सम्प्रजायते।
न भेतव्यं महादेवि न चाभ्यासं परित्यजेत्॥२५॥

Vedanā mahatī cāsya lalāṭe samprajāyate|
Na bhetavyaṁ mahādevi na cābhyāsaṁ parityajet||25||

Sin traducir todavía


सन्त्यजन्नन्धतामेति तेन यत्नाअत्समभ्यसेत्।
षड्भिर्मासैर्महायोगी दिव्यदृष्टिः प्रजायते॥२६॥

Santyajannandhatāmeti tena yatnāatsamabhyaset|
Ṣaḍbhirmāsairmahāyogī divyadṛṣṭiḥ prajāyate||26||

Sin traducir todavía


छिद्रां प्रपश्यते भूमिं कटाहान्तामतन्द्रितः।
आध्रुवान्तमथोर्ध्वं च करामलकवद्बुधः॥२७॥

Chidrāṁ prapaśyate bhūmiṁ kaṭāhāntāmatandritaḥ|
Ādhruvāntamathordhvaṁ ca karāmalakavadbudhaḥ||27||

Sin traducir todavía


वत्सरैस्तु त्रिभिर्योगी ब्रह्माण्डान्तं प्रपश्यति।
तदन्तर्योगिनीज्ञानं शरीरस्थं प्रजायते॥२८॥

Vatsaraistu tribhiryogī brahmāṇḍāntaṁ prapaśyati|
Tadantaryoginījñānaṁ śarīrasthaṁ prajāyate||28||

Sin traducir todavía


स्वदेहादिकमन्यच्च पूर्वोक्तं पूर्ववत्स्मरन्।
नयनावृतिजं सर्वमाप्नोतीति किमद्भुतम्॥२९॥

Svadehādikamanyacca pūrvoktaṁ pūrvavatsmaran|
Nayanāvṛtijaṁ sarvamāpnotīti kimadbhutam||29||

Sin traducir todavía


सर्वत्राञ्जनपत्राभां निस्तरङ्गां त्वचं स्मरन्।
शस्त्रैरपि न मासेन हन्तुं शक्यो भविष्यति॥३०॥

Sarvatrāñjanapatrābhāṁ nistaraṅgāṁ tvacaṁ smaran|
Śastrairapi na māsena hantuṁ śakyo bhaviṣyati||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

षण्मासादतितीव्रेण नाग्निनाप्येष दह्यते।
वत्सरत्रितयाद्योगी वज्रोपलविषादिभिः॥३१॥

Ṣaṇmāsādatitīvreṇa nāgnināpyeṣa dahyate|
Vatsaratritayādyogī vajropalaviṣādibhiḥ||31||

Sin traducir todavía


पीड्यते न कदाचित्स्यादजरामरतां गतः।
स्पर्शादृतिपविज्ञानगीतवच्च चतुर्दश॥३२॥

Pīḍyate na kadācitsyādajarāmaratāṁ gataḥ|
Sparśādṛtipavijñānagītavacca caturdaśa||32||

Sin traducir todavía


भेदाः सह फलैर्ज्ञेयाः पूर्वकालानुसारतः।
किन्त्वत्र चिन्तयेद्देहं स्वदेहादिभिरावृतम्॥३३॥

Bhedāḥ saha phalairjñeyāḥ pūrvakālānusārataḥ|
Kintvatra cintayeddehaṁ svadehādibhirāvṛtam||33||

Sin traducir todavía


सन्दधानः स्वकं चेतः श्रोत्राकाशे विचक्षणः।
दूराच्छ्रवणविज्ञानं षण्मासादुपजायते॥३४॥

Sandadhānaḥ svakaṁ cetaḥ śrotrākāśe vicakṣaṇaḥ|
Dūrācchravaṇavijñānaṁ ṣaṇmāsādupajāyate||34||

Sin traducir todavía


त्रिभिः संवत्सरैर्देवि ब्रह्माण्डान्तरुदीरितम्।
शृणोति स स्फुटं सर्वं जरामरणवर्जितः॥३५॥

Tribhiḥ saṁvatsarairdevi brahmāṇḍāntarudīritam|
Śṛṇoti sa sphuṭaṁ sarvaṁ jarāmaraṇavarjitaḥ||35||

Sin traducir todavía


तत्राकाशोक्तवत्सर्वं स्वदेहाद्यनुचिन्तयेत्।
श्रोत्रावरणजं सर्वं फलमाप्नोति पूर्ववत्॥३६॥

Tatrākāśoktavatsarvaṁ svadehādyanucintayet|
Śrotrāvaraṇajaṁ sarvaṁ phalamāpnoti pūrvavat||36||

Sin traducir todavía


मनोवतीमतो वक्ष्ये धारणां सर्वसिद्धिदाम्।
यया संसिद्धया देवि सर्वसिद्धिफलं लभेत्॥३७॥

Manovatīmato vakṣye dhāraṇāṁ sarvasiddhidām|
Yayā saṁsiddhayā devi sarvasiddhiphalaṁ labhet||37||

Sin traducir todavía


मन एव मनुष्याणां कारणं बन्धमोक्षयोः।
तस्मात्तदभ्यसेन्मन्त्री यदीच्छेन्मोक्षम्व्ययम्॥३८॥

Mana eva manuṣyāṇāṁ kāraṇaṁ bandhamokṣayoḥ|
Tasmāttadabhyasenmantrī yadīcchenmokṣamvyayam||38||

Sin traducir todavía


तदर्धचन्द्रसङ्काशमधोवक्त्रं हृदि स्थितम्।
चिन्तयन्मासमात्रेण प्रतिभां प्रतिपत्स्यते॥३९॥

Tadardhacandrasaṅkāśamadhovaktraṁ hṛdi sthitam|
Cintayanmāsamātreṇa pratibhāṁ pratipatsyate||39||

Sin traducir todavía


अकस्मात्पस्यते किञ्चिदकस्माच्छृणुते तथा।
सर्वेन्द्रियात्मकं ज्ञानमकस्माच्च क्वचित्क्वचित्॥४०॥

Akasmātpasyate kiñcidakasmācchṛṇute tathā|
Sarvendriyātmakaṁ jñānamakasmācca kvacitkvacit||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 47

स्वस्वकेन्द्रियविज्ञानं सम्पश्येद्वत्सरत्रयात्।
भवते योगयुक्तस्य योगिनः सुपरिस्फुटम्॥४१॥

Svasvakendriyavijñānaṁ sampaśyedvatsaratrayāt|
Bhavate yogayuktasya yoginaḥ suparisphuṭam||41||

Sin traducir todavía


स्वदेहादिकमप्यत्र पूर्वोक्तवदनुस्मरन्।
चित्तावरणविज्ञानं प्राप्य सोमगुणं लभेत्॥४२॥

Svadehādikamapyatra pūrvoktavadanusmaran|
Cittāvaraṇavijñānaṁ prāpya somaguṇaṁ labhet||42||

Sin traducir todavía


इत्येकादश गीतानि समभ्यस्यानि ते तथा।
इन्द्रियाणि यतः सर्वं फलमेव प्रतिष्ठितम्॥४३॥

Ityekādaśa gītāni samabhyasyāni te tathā|
Indriyāṇi yataḥ sarvaṁ phalameva pratiṣṭhitam||43||

Sin traducir todavía


बन्धमोक्षाबुभावेताविन्द्रियाणां जगुर्बुधाः।
विगृहीतानि बन्धाय विमुक्तानि विमुक्तये॥४४॥

Bandhamokṣābubhāvetāvindriyāṇāṁ jagurbudhāḥ|
Vigṛhītāni bandhāya vimuktāni vimuktaye||44||

Sin traducir todavía


एतानि व्यापके भावे यदा स्युर्मनसा सह।
विमुक्तानीति विद्वद्भिर्ज्ञातव्यानि तदा प्रिये॥४५॥

Etāni vyāpake bhāve yadā syurmanasā saha|
Vimuktānīti vidvadbhirjñātavyāni tadā priye||45||

Sin traducir todavía


यदा तु विषये क्वापि प्रदेशान्तरवर्तिनि।
संस्थितानि तदा तानि बद्धानीति प्रचक्षते॥४६॥

Yadā tu viṣaye kvāpi pradeśāntaravartini|
Saṁsthitāni tadā tāni baddhānīti pracakṣate||46||

Sin traducir todavía


इत्ययं द्विविधो भावः शुद्धाशुद्धप्रभेदतः।
इन्द्रियाणां समाख्यातः सिद्धयोगीश्वरीमते॥४७॥

Ityayaṁ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ|
Indriyāṇāṁ samākhyātaḥ siddhayogīśvarīmate||47||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरेऽक्षधारणाधिकारः पञ्चदशः॥१५॥
Iti śrīmālinīvijayottare'kṣadhāraṇādhikāraḥ pañcadaśaḥ||15||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 14 Top  Sigue leyendo Capítulo 16

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.