Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 6 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 5 - bankMālinīvijayottaratantra continues. This sixth chapter consists of 29.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 6

अथ षष्ठोऽधिकारः।
Atha Ṣaṣṭho'dhikāraḥ|

Untranslated yet


अथास्य वस्तुजातस्य यथा देहे व्यवस्थितिः।
क्रियते ज्ञानदीक्षासु तथेदानीं निगद्यते॥१॥

Athāsya vastujātasya yathā dehe vyavasthitiḥ|
Kriyate jñānadīkṣāsu tathedānīṁ nigadyate||1||

Untranslated yet


पादाधः पञ्चभूतानी व्याप्त्या द्व्यङ्गुलया न्यसेत्।
धरातत्त्वं च गुल्फान्तमवादीनि ततः क्रमात्॥२॥

Pādādhaḥ pañcabhūtānī vyāptyā dvyaṅgulayā nyaset|
Dharātattvaṁ ca gulphāntamavādīni tataḥ kramāt||2||

Untranslated yet


तद्वत्तदुपरिष्टात्तु पर्वषट्कावसानकम्।
पुंस्तत्त्वात्कलातत्त्वान्तं तत्त्वषट्कं विचिन्तयेत्॥३॥

Tadvattadupariṣṭāttu parvaṣaṭkāvasānakam|
Puṁstattvātkalātattvāntaṁ tattvaṣaṭkaṁ vicintayet||3||

Untranslated yet


ततो मायादितत्त्वानि चत्वारि सुसमाहितः।
चतुरङ्गुलया व्याप्त्या सकलान्तानि भावयेत्॥४॥

Tato māyāditattvāni catvāri susamāhitaḥ|
Caturaṅgulayā vyāptyā sakalāntāni bhāvayet||4||

Untranslated yet


शिवतत्त्वं ततः पश्चात्तेजोरूपमनाकुलम्।
सर्वेषां व्यापकत्वेन सबाह्याभ्यन्तरं स्मरेत्॥५॥

Śivatattvaṁ tataḥ paścāttejorūpamanākulam|
Sarveṣāṁ vyāpakatvena sabāhyābhyantaraṁ smaret||5||

Untranslated yet


षट्त्रिंशत्तत्त्वभेदेन न्यासोऽयं समुदाहृतः।
अधुना पञ्चतत्त्वानि यथा देहे तथोच्यते॥६॥

Ṣaṭtriṁśattattvabhedena nyāso'yaṁ samudāhṛtaḥ|
Adhunā pañcatattvāni yathā dehe tathocyate||6||

Untranslated yet


नाभेरूर्ध्वं तु यावत्स्यात्पर्वषट्कमनुक्रमात्।
धरातत्त्वेन गुल्फान्तं व्याप्तं शेषमिहाम्बुना॥७॥

Nābherūrdhvaṁ tu yāvatsyātparvaṣaṭkamanukramāt|
Dharātattvena gulphāntaṁ vyāptaṁ śeṣamihāmbunā||7||

Untranslated yet


द्वाविंशतिश्च पर्वाणि तदूर्ध्वं तेजसावृतम्।
तस्माद्द्वादश पर्वाणि वायुव्याप्तिरुदाहृता॥८॥

Dvāviṁśatiśca parvāṇi tadūrdhvaṁ tejasāvṛtam|
Tasmāddvādaśa parvāṇi vāyuvyāptirudāhṛtā||8||

Untranslated yet


आकाशान्तं परं शान्तं सर्वेषां व्यापकं स्मरेत्।
शक्त्यादिपञ्चखण्डाध्वविधिष्वप्येवमिष्यते॥९॥

Ākāśāntaṁ paraṁ śāntaṁ sarveṣāṁ vyāpakaṁ smaret|
Śaktyādipañcakhaṇḍādhvavidhiṣvapyevamiṣyate||9||

Untranslated yet


त्रिखण्डे कण्ठपर्यन्तमात्मतत्त्वमुदाहृतम्।
विद्यातत्त्वमतोर्ध्वं तु शिवतत्त्वं तु पूर्ववत्॥१०॥

Trikhaṇḍe kaṇṭhaparyantamātmatattvamudāhṛtam|
Vidyātattvamatordhvaṁ tu śivatattvaṁ tu pūrvavat||10||

Untranslated yet

top


 Stanzas 11 to 20

एवं तत्त्वविधिः प्रोक्तो भुवनाध्वा तथोच्यते।
कालाग्नेर्वीरभद्रान्तं पुरषोडशकं ततः॥११॥
गुल्फान्तं विन्यसेद्ध्यात्वा यथावदनुपूर्वशः।
तस्मादेकाङ्गुलव्याप्त्या लकुलीशादितः क्रमात्॥१२॥

Evaṁ tattvavidhiḥ prokto bhuvanādhvā tathocyate|
Kālāgnervīrabhadrāntaṁ puraṣoḍaśakaṁ tataḥ||11||
Gulphāntaṁ vinyaseddhyātvā yathāvadanupūrvaśaḥ|
Tasmādekāṅgulavyāptyā lakulīśāditaḥ kramāt||12||

Untranslated yet


विन्यसेत्तु द्विरण्डान्तं त्र्यङ्गुलं छगलाण्डकम्।
ततः पादाङ्गुलव्याप्त्या देवयोगाष्टकं पृथक्॥१३॥

Vinyasettu dviraṇḍāntaṁ tryaṅgulaṁ chagalāṇḍakam|
Tataḥ pādāṅgulavyāptyā devayogāṣṭakaṁ pṛthak||13||

Untranslated yet


ततोऽप्यर्धाङ्गुलव्याप्त्या पुरषट्कमनुक्रमात्।
चतुष्कं तु द्वयेऽन्यस्मिन्नेकमेकत्र चिन्तयन्॥१४॥

Tato'pyardhāṅgulavyāptyā puraṣaṭkamanukramāt|
Catuṣkaṁ tu dvaye'nyasminnekamekatra cintayan||14||

Untranslated yet


उत्तरादिक्रमाद्द्व्येकभेदो विद्यादिके त्रये।
काले प्रत्येकमुद्दिष्टमेकैक तु यथाक्रमम्॥१५॥

Uttarādikramāddvyekabhedo vidyādike traye|
Kāle pratyekamuddiṣṭamekaika tu yathākramam||15||

Untranslated yet


मण्डलाधिपतीनां तु व्याप्तिरर्धाङ्गुला मता।
त्रिभागन्यूनपर्वाख्या त्रितयस्य तथोपरि॥१६॥

Maṇḍalādhipatīnāṁ tu vyāptirardhāṅgulā matā|
Tribhāganyūnaparvākhyā tritayasya tathopari||16||

Untranslated yet


द्वितीयस्य तु सम्पूर्णा पञ्चकं समुदाहृतम्।
अष्टकं पञ्चकं चान्यदेवमेव विलक्षयेत्॥१७॥

Dvitīyasya tu sampūrṇā pañcakaṁ samudāhṛtam|
Aṣṭakaṁ pañcakaṁ cānyadevameva vilakṣayet||17||

Untranslated yet


भुवनाध्वविधावत्र पूर्ववच्चिन्तयेच्छिवम्।
पदानि द्विविधान्यत्र वर्गविद्याविभेदता॥१८॥

Bhuvanādhvavidhāvatra pūrvavaccintayecchivam|
Padāni dvividhānyatra vargavidyāvibhedatā||18||

Untranslated yet


तेषां तन्मन्त्रवद्व्याप्तिर्यथेदानीं तथा शृणु।
चतुरङ्गुलमाद्यं तु द्वे चान्यऽष्टाङ्गुले पृथक्॥१९॥

Teṣāṁ tanmantravadvyāptiryathedānīṁ tathā śṛṇu|
Caturaṅgulamādyaṁ tu dve cānya'ṣṭāṅgule pṛthak||19||

Untranslated yet


दशाङ्गुलानि त्रीएयस्मादेकं पञ्चदशाङ्गुलम्।
चतुर्भिरधिकैरन्यन्नवमं व्यापकं महत्॥२०॥

Daśāṅgulāni trīeyasmādekaṁ pañcadaśāṅgulam|
Caturbhiradhikairanyannavamaṁ vyāpakaṁ mahat||20||

Untranslated yet

top


 Stanzas 21 to 29.5

ऊनविंशतिके भेदे पदानां व्याप्तिरुच्यते।
एकैकं द्व्यङ्गुलं ज्ञेयं ततः पूर्व पदत्रयम्॥२१॥

Ūnaviṁśatike bhede padānāṁ vyāptirucyate|
Ekaikaṁ dvyaṅgulaṁ jñeyaṁ tataḥ pūrva padatrayam||21||

Untranslated yet


सप्ताङ्गुलानि चत्वारि दशाङ्गुलमतः परम्।
द्व्यङ्गुलं द्वे पदे चान्ये षडङ्गुलमतः परम्॥२२॥

Saptāṅgulāni catvāri daśāṅgulamataḥ param|
Dvyaṅgulaṁ dve pade cānye ṣaḍaṅgulamataḥ param||22||

Untranslated yet


द्वादशाङ्गुलमन्यच्च द्वेऽन्ये पञ्चाङ्गुले पृथक्।
पदद्वयं चतुष्पर्व द्वे पूर्वे द्वे पृथक्ततः॥२३॥

Dvādaśāṅgulamanyacca dve'nye pañcāṅgule pṛthak|
Padadvayaṁ catuṣparva dve pūrve dve pṛthaktataḥ||23||

Untranslated yet


व्यापकं पदमन्यच्च... तत्परिकीर्तितम्।
अपरोऽयं विधिः प्रोक्तः परापरमतः शृणु॥२४॥

Vyāpakaṁ padamanyacca... tatparikīrtitam|
Aparo'yaṁ vidhiḥ proktaḥ parāparamataḥ śṛṇu||24||

Untranslated yet


पूर्ववत्पृथिवी तत्त्वं विज्ञेयं चतुरङ्गुलम्।
सार्धद्व्यङ्गुलमानानि धिषणान्तानि लक्षयेत्॥२५॥

Pūrvavatpṛthivī tattvaṁ vijñeyaṁ caturaṅgulam|
Sārdhadvyaṅgulamānāni dhiṣaṇāntāni lakṣayet||25||

Untranslated yet


प्रधानं त्र्यङ्गुलं ज्ञेयं शेषं पूर्ववदादिशेत्।
परेऽपि पूर्ववत्पृथ्वी त्र्यङ्गुलान्यपराणि च॥२६॥

Pradhānaṁ tryaṅgulaṁ jñeyaṁ śeṣaṁ pūrvavadādiśet|
Pare'pi pūrvavatpṛthvī tryaṅgulānyaparāṇi ca||26||

Untranslated yet


चतुष्पर्व प्रधानं च शेषं पूर्ववदाश्रयेत्।
द्विविधोऽपि हि वर्णानां षड्विधो भेद उच्यते॥२७॥

Catuṣparva pradhānaṁ ca śeṣaṁ pūrvavadāśrayet|
Dvividho'pi hi varṇānāṁ ṣaḍvidho bheda ucyate||27||

Untranslated yet


तत्त्वमार्गविधानेन ज्ञातव्यः परमार्थतः।
पदमन्त्रकलादीनां पूर्वसूत्रानुसारतः॥२८॥

Tattvamārgavidhānena jñātavyaḥ paramārthataḥ|
Padamantrakalādīnāṁ pūrvasūtrānusārataḥ||28||

Untranslated yet


त्रितयत्वं प्रकुर्वीत तत्त्ववर्णोक्तवर्त्मना।
इत्थं भूतशरीरस्य गुरुणा शिवमूर्तिना॥२९॥
प्रकर्तव्या विधानेन दीक्षा सर्वफलप्रदा।

Tritayatvaṁ prakurvīta tattvavarṇoktavartmanā|
Itthaṁ bhūtaśarīrasya guruṇā śivamūrtinā||29||
Prakartavyā vidhānena dīkṣā sarvaphalapradā|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे देहमार्गाधिकारः षष्ठः॥६॥
Iti śrīmālinīvijayottare tantre dehamārgādhikāraḥ ṣaṣṭhaḥ||6||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 5 Top  Continue to read Chapter 7

Post your comment

To post a comment please register, or log in.