Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 23 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 22 - temple on the hillMālinīvijayottaratantra continues. This twenty-third chapter consists of 44.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 23

अथ त्रयोविंशतितमोऽधिकारः।
Atha Trayoviṁśatitamo'dhikāraḥ|

Untranslated yet


अथातः परमं गुह्यं कथयामि तवाधुना।
सद्योपलब्धिजनकं योगिनां योगसिद्धये॥१॥

Athātaḥ paramaṁ guhyaṁ kathayāmi tavādhunā|
Sadyopalabdhijanakaṁ yogināṁ yogasiddhaye||1||

Untranslated yet


पूर्वन्यासेन सन्नद्धश्चित्तं श्रोत्रे निवेशयेत्।
निवाते स्वल्पवाते वा बाह्यशब्दविवर्जिते॥२॥

Pūrvanyāsena sannaddhaścittaṁ śrotre niveśayet|
Nivāte svalpavāte vā bāhyaśabdavivarjite||2||

Untranslated yet


ततस्तत्र शृणोत्येष योगी ध्वनिमनावृतम्।
सुविशुद्धस्य कांस्यस्य हतस्येह मुहुर्मुहुः॥३॥

Tatastatra śṛṇotyeṣa yogī dhvanimanāvṛtam|
Suviśuddhasya kāṁsyasya hatasyeha muhurmuhuḥ||3||

Untranslated yet


यमाकर्ण्य महादेवि पुण्यपापैः प्रमुच्यते।
तत्र सन्धाय चैतन्यं षण्मासाद्योगवित्तमः॥४॥

Yamākarṇya mahādevi puṇyapāpaiḥ pramucyate|
Tatra sandhāya caitanyaṁ ṣaṇmāsādyogavittamaḥ||4||

Untranslated yet


रुतं पक्षिगणस्यापि प्रस्फुटं वेत्त्ययत्नतः।
दूराच्छ्रवणविज्ञानं वत्सरेणास्य जायते॥५॥

Rutaṁ pakṣigaṇasyāpi prasphuṭaṁ vettyayatnataḥ|
Dūrācchravaṇavijñānaṁ vatsareṇāsya jāyate||5||

Untranslated yet


सर्वकामफलावाप्तिर्वत्सरत्रितयेन च।
सिद्ध्यतीति किमाश्चर्यमनायासेन सिद्ध्यति॥६॥

Sarvakāmaphalāvāptirvatsaratritayena ca|
Siddhyatīti kimāścaryamanāyāsena siddhyati||6||

Untranslated yet


अथवा ग्रहणे मासि कृत्वा सूर्यं तु पृष्ठतः।
पूर्वन्यासेन सन्नद्धः किञ्चिद्भित्तिमदाश्रितः॥७॥

Athavā grahaṇe māsi kṛtvā sūryaṁ tu pṛṣṭhataḥ|
Pūrvanyāsena sannaddhaḥ kiñcidbhittimadāśritaḥ||7||

Untranslated yet


लक्षयेदात्मनश्छायां मस्तकोर्ध्वमनाहताम्।
धूमवर्तिविनिष्क्रान्तां तद्गतेनान्तरात्मना॥८॥

Lakṣayedātmanaśchāyāṁ mastakordhvamanāhatām|
Dhūmavartiviniṣkrāntāṁ tadgatenāntarātmanā||8||

Untranslated yet


याति तन्मयता तत्र योगयुक्तो यथा यथा।
तथा तथास्य महती सा वित्तिरुपजायते॥९॥

Yāti tanmayatā tatra yogayukto yathā yathā|
Tathā tathāsya mahatī sā vittirupajāyate||9||

Untranslated yet


ततस्तत्र महातेजः स्फुरत्किरणसन्निभम्।
पश्यते यत्र दृष्टेऽपि सर्वपापक्षयो भवेत्॥१०॥

Tatastatra mahātejaḥ sphuratkiraṇasannibham|
Paśyate yatra dṛṣṭe'pi sarvapāpakṣayo bhavet||10||

Untranslated yet

top


 Stanzas 11 to 20

तदस्याभ्यसतो मासात्सर्वत्र प्रविसर्पति।
ज्वालामालाकुलाकारा दिशः सर्वाः प्रपश्यति॥११॥

Tadasyābhyasato māsātsarvatra pravisarpati|
Jvālāmālākulākārā diśaḥ sarvāḥ prapaśyati||11||

Untranslated yet


षण्मासमभ्यसन्योगी सर्वज्ञत्वमवाप्नुयात्।
अब्दं दिव्यतनुर्भूत्वा शिववन्मोदते चिरम्॥१२॥

Ṣaṇmāsamabhyasanyogī sarvajñatvamavāpnuyāt|
Abdaṁ divyatanurbhūtvā śivavanmodate ciram||12||

Untranslated yet


अथ जात्यः प्रवक्ष्यन्ते सपूर्वासनशाश्वताः।
हीं क्ष्लां क्ष्वीं वं तथा क्षं च पञ्चकस्य यथाक्रमम्॥१३॥

Atha jātyaḥ pravakṣyante sapūrvāsanaśāśvatāḥ|
Hīṁ kṣlāṁ kṣvīṁ vaṁ tathā kṣaṁ ca pañcakasya yathākramam||13||

Untranslated yet


हं यं रं लं तथा वं च पञ्चकस्यापरस्य च।
ऋं ॠं ऌं ॡं तथा ॐ औं हः अं आकर्णिकावधौ॥१४॥

Haṁ yaṁ raṁ laṁ tathā vaṁ ca pañcakasyāparasya ca|
Ṛṁ ṝṁ ḷṁ ḹṁ tathā oṁ auṁ haḥ aṁ ākarṇikāvadhau||14||

Untranslated yet


केसरेषु भकारान्ता हं हां हिं हीं च हुं तथा।
हूं हें हैं च दलेष्वेवं स्वसञ्ज्ञाभिश्च शक्तयः॥१५॥

Kesareṣu bhakārāntā haṁ hāṁ hiṁ hīṁ ca huṁ tathā|
Hūṁ heṁ haiṁ ca daleṣvevaṁ svasañjñābhiśca śaktayaḥ||15||

Untranslated yet


मण्डलत्रितये शेषं सूक्ष्मं प्रेतस्य कल्पयेत्।
ज्रकारं शूलशृङ्गाणामित्येतत्परिकीर्तितम्॥१६॥

Maṇḍalatritaye śeṣaṁ sūkṣmaṁ pretasya kalpayet|
Jrakāraṁ śūlaśṛṅgāṇāmityetatparikīrtitam||16||

Untranslated yet


अनुक्तासनयोगेषु सर्वत्रैवं प्रकल्पयेत्।
नमः स्वाहा तथा वौषट् हुं वषट् फट् च जातयः॥१७॥

Anuktāsanayogeṣu sarvatraivaṁ prakalpayet|
Namaḥ svāhā tathā vauṣaṭ huṁ vaṣaṭ phaṭ ca jātayaḥ||17||

Untranslated yet


प्रायश्चित्तेषु सर्वेषु जपेन्मालामखण्डिताम्।
भिन्नां वाप्यथवाभिन्नामतिक्रमबलाबलाम्॥१८॥

Prāyaścitteṣu sarveṣu japenmālāmakhaṇḍitām|
Bhinnāṁ vāpyathavābhinnāmatikramabalābalām||18||

Untranslated yet


सकृज्जपात्समारभ्य यावल्लक्षत्रयं प्रिये।
प्राणवृत्तिनिरोधेन ततः परतरं क्वचित्॥१९॥

Sakṛjjapātsamārabhya yāvallakṣatrayaṁ priye|
Prāṇavṛttinirodhena tataḥ parataraṁ kvacit||19||

Untranslated yet


सदा भ्रमणशीलानां पीठक्षेत्रादिकं बहिः।
प्रयोगं सम्प्रवक्ष्यामि सुखसिद्धिफलप्रदम्॥२०॥

Sadā bhramaṇaśīlānāṁ pīṭhakṣetrādikaṁ bahiḥ|
Prayogaṁ sampravakṣyāmi sukhasiddhiphalapradam||20||

Untranslated yet

top


 Stanzas 21 to 30

नासाक्रान्तं महाप्राणं दण्डरूपं सबिन्दुकम्।
तद्वद्गुह्यं च कुर्वीत विद्येयं द्व्यक्षरां मता॥२१॥

Nāsākrāntaṁ mahāprāṇaṁ daṇḍarūpaṁ sabindukam|
Tadvadguhyaṁ ca kurvīta vidyeyaṁ dvyakṣarāṁ matā||21||

Untranslated yet


अस्याः पूर्वोक्तविधिना कृतसेवः प्रसन्नधीः।
पीठादिकं भ्रमेत्सिद्ध्यै नान्यथा वीरवन्दिते॥२२॥

Asyāḥ pūrvoktavidhinā kṛtasevaḥ prasannadhīḥ|
Pīṭhādikaṁ bhrametsiddhyai nānyathā vīravandite||22||

Untranslated yet


तत्प्रदेशं समासाद्य मन्त्रैरात्मानमादरात्।
विद्यया वेष्टयेत्स्थानं रक्तसूत्रसमानया॥२३॥

Tatpradeśaṁ samāsādya mantrairātmānamādarāt|
Vidyayā veṣṭayetsthānaṁ raktasūtrasamānayā||23||

Untranslated yet


बहुधानन्यचित्तस्तु सबाह्याभ्यन्तरं बुधः।
ततस्तत्र क्वचित्क्षेत्रे योगिन्या भीमविक्रमाः॥२४॥

Bahudhānanyacittastu sabāhyābhyantaraṁ budhaḥ|
Tatastatra kvacitkṣetre yoginyā bhīmavikramāḥ||24||

Untranslated yet


समागत्य प्रयच्छन्ति सम्प्रदायं स्वकं स्वकम्।
येनासौ लब्धमात्रेण सम्प्रदायेन सुब्रते॥२५॥

Samāgatya prayacchanti sampradāyaṁ svakaṁ svakam|
Yenāsau labdhamātreṇa sampradāyena subrate||25||

Untranslated yet


तत्समानबलो भूत्वा भुङ्क्ते भोगान्यथेप्सितान्।
अथवा कृतसेवस्तु लक्षमेकं जपेत्सुधीः॥२६॥

Tatsamānabalo bhūtvā bhuṅkte bhogānyathepsitān|
Athavā kṛtasevastu lakṣamekaṁ japetsudhīḥ||26||

Untranslated yet


तर्पयित्वा दशांशेन क्षुद्रकर्मसु योजयेत्।
तत्रोच्चारितमात्रेयं विषक्षयकरीं भवेत्॥२७॥

Tarpayitvā daśāṁśena kṣudrakarmasu yojayet|
Tatroccāritamātreyaṁ viṣakṣayakarīṁ bhavet||27||

Untranslated yet


चक्रवद्भ्रममाणैषा योनौ रक्तां विचिन्तयेत्।
गमागमक्रमाद्वापि विन्द … … … वारिता॥२८॥

Cakravadbhramamāṇaiṣā yonau raktāṁ vicintayet|
Gamāgamakramādvāpi vinda … … … vāritā||28||

Untranslated yet


तत्रस्थश्चाशु सङ्घातविघाताकुञ्चनेन तु।
क्षणादनन्यचित्तस्तु क्षोभयेदुर्वशीमपि॥२९॥

Tatrasthaścāśu saṅghātavighātākuñcanena tu|
Kṣaṇādananyacittastu kṣobhayedurvaśīmapi||29||

Untranslated yet


कृतसेवाविधिर्वाथ लक्षत्रयजपेन तु।
महतीं श्रियमाधत्ते पद्मश्रीफलतर्पिता॥३०॥

Kṛtasevāvidhirvātha lakṣatrayajapena tu|
Mahatīṁ śriyamādhatte padmaśrīphalatarpitā||30||

Untranslated yet

top


 Stanzas 31 to 40

षडुत्थासनसंस्थाना साधिताप्युक्तवर्त्मना।
सर्वसिद्धिकरी देवी मन्त्रिणामुपजायते॥३१॥

Ṣaḍutthāsanasaṁsthānā sādhitāpyuktavartmanā|
Sarvasiddhikarī devī mantriṇāmupajāyate||31||

Untranslated yet


शूलपद्मविधिं मुक्त्वा नवात्माद्यं च सप्तकम्।
षडुत्थमासनं दद्यात्सर्वचक्रविधौ बुधः॥३२॥

Śūlapadmavidhiṁ muktvā navātmādyaṁ ca saptakam|
Ṣaḍutthamāsanaṁ dadyātsarvacakravidhau budhaḥ||32||

Untranslated yet


मुद्रा च महती योज्या हृद्बीजेनोपचारकम्।
अथान्यत्सम्प्रवक्ष्यामि स्वप्नज्ञानमनुत्तमम्॥३३॥

Mudrā ca mahatī yojyā hṛdbījenopacārakam|
Athānyatsampravakṣyāmi svapnajñānamanuttamam||33||

Untranslated yet


हृच्चक्रे तन्मयो भूत्वा रात्रौ रात्रावनन्यधीः।
मासादूर्ध्वं महादेवि स्वप्ने यत्किञ्चिदीक्षते॥३४॥

Hṛccakre tanmayo bhūtvā rātrau rātrāvananyadhīḥ|
Māsādūrdhvaṁ mahādevi svapne yatkiñcidīkṣate||34||

Untranslated yet


तत्तथ्यं जायते तस्य ध्यानयुक्तस्य योगिनः।
तत्रैव यदि कालस्य नियमेन रतो भवेत्॥३५॥

Tattathyaṁ jāyate tasya dhyānayuktasya yoginaḥ|
Tatraiva yadi kālasya niyamena rato bhavet||35||

Untranslated yet


तदा प्रथमयामे तु वत्सरेण शुभाशुभम्।
षट्त्रिमासेन क्रमशो द्वितीयादिष्वनुक्रमात्॥३६॥

Tadā prathamayāme tu vatsareṇa śubhāśubham|
Ṣaṭtrimāsena kramaśo dvitīyādiṣvanukramāt||36||

Untranslated yet


अरुणोदयवेलायां दशाहेन फलं लभेत्।
सङ्कल्पपूर्वकेऽप्येवं परेषामात्मनोऽपि वा॥३७॥

Aruṇodayavelāyāṁ daśāhena phalaṁ labhet|
Saṅkalpapūrvake'pyevaṁ pareṣāmātmano'pi vā||37||

Untranslated yet


क्वचित्कार्ये समुत्पन्ने सुप्तज्ञानमुपाक्रमेत्।
इत्येतत्कथितं देवि सिद्धयोगीश्वरीमतम्॥३८॥

Kvacitkārye samutpanne suptajñānamupākramet|
Ityetatkathitaṁ devi siddhayogīśvarīmatam||38||

Untranslated yet


नातः परतरं ज्ञानं शिवाद्यवनिगोचरे।
य एवं तत्त्वतो वेद स शिवो नात्र संशयः॥३९॥

Nātaḥ parataraṁ jñānaṁ śivādyavanigocare|
Ya evaṁ tattvato veda sa śivo nātra saṁśayaḥ||39||

Untranslated yet


तस्य पादरजः मूर्ध्नि घृतं पापप्रशान्तये।
एतच्छ्रुत्वा महादेवी परं सन्तोषमागता॥४०॥

Tasya pādarajaḥ mūrdhni ghṛtaṁ pāpapraśāntaye|
Etacchrutvā mahādevī paraṁ santoṣamāgatā||40||

Untranslated yet

top


 Stanzas 41 to 44.5

एवं क्षमापयामास प्रणिपत्य पुनः पुनः।
इति वः सर्वमाख्यातं मालिनीविजयोत्तरम्॥४१॥

Evaṁ kṣamāpayāmāsa praṇipatya punaḥ punaḥ|
Iti vaḥ sarvamākhyātaṁ mālinīvijayottaram||41||

Untranslated yet


ममैतत्कथितं देव्या योगामृतमनुत्तमम्।
भवद्भिरपि नाख्येयमशिष्याणामिदं महत्॥४२॥

Mamaitatkathitaṁ devyā yogāmṛtamanuttamam|
Bhavadbhirapi nākhyeyamaśiṣyāṇāmidaṁ mahat||42||

Untranslated yet


न चापि परशिष्याणामपरीक्ष्य प्रयत्नतः।
सर्वथैतत्समाख्यातं योगाभ्यासरतात्मनाम्॥४३॥

Na cāpi paraśiṣyāṇāmaparīkṣya prayatnataḥ|
Sarvathaitatsamākhyātaṁ yogābhyāsaratātmanām||43||

Untranslated yet


प्रयतानां विनीतानां शिवैकार्पितचेतसाम्।
कार्त्तिकेयात्समासाद्य ज्ञानामृतमिदं महत्॥४४॥
मुनयो योगमभ्यस्य परां सिद्धिमुपागताः।

Prayatānāṁ vinītānāṁ śivaikārpitacetasām|
Kārttikeyātsamāsādya jñānāmṛtamidaṁ mahat||44||
Munayo yogamabhyasya parāṁ siddhimupāgatāḥ|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे त्रयोविंशतितमोऽधिकारः॥२३॥
Iti śrīmālinīvijayottare tantre trayoviṁśatitamo'dhikāraḥ||23||

Untranslated yet

समाप्तं चेदं मालिनीविजयोत्तरं नाम महातन्त्रम्॥
Samāptaṁ cedaṁ mālinīvijayottaraṁ nāma mahātantram||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 22 Top   

Post your comment

To post a comment please register, or log in.