Sanskrit & Trika Shaivism (English-Home)

JavaScript is disabled! Check this link!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Chapter 20 - Non-dual Shaivism of Kashmir

Normal translation


 Introduction

photo 19 - temple on the hillMālinīvijayottaratantra continues. This twentieth chapter consists of 62.5 stanzas. I am adding my explanation under every stanza or group of stanzas. Most of the time my explanation is based on glorious Tantrāloka composed by the eminent Abhinavagupta (the Greatest Trika Master). I may also include now and then quotes from other important scriptures in order to shed more light on a certain subject. Additionally, every time I can I am trying to include didactic charts to make the things much more understandable. To understand long enumerations is always difficult from mere text. So, I take the trouble, after assimilating all the teachings Śiva displays by text, to exhibit the same teachings but in a chart format. All in all, my work explaining these cryptic stanzas is always a heavy one. I need to read many scriptures at the same time (not only Tantrāloka) and explore the viewpoints of numerous scholars as well. To translate a scripture in Sanskrit is always something more artistic than scholarly.

There are three sources of Śiva's Grace: (1) Śiva Himself, (2) His scriptures (e.g. Mālinīvijayottaratantra) and (3) the human Guru. So, consider the present scripture to be a quite a powerhouse of Grace. Even mere reading without understanding much will prove a source of wonders for you. This is like this because He revealed all these teachings only for the elevation of the humankind.

I offer my efforts to the unfathomable Śiva who brought to light this exquisite Mālinīvijayottaratantra, the greatest Tantra in the Trika Shaivism's tradition according to venerable Abhinavagupta. Read Mālinīvijayottaratantra and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

top


 Chapter 20

अथ विंशोऽधिकारः।
Atha Viṁśo'dhikāraḥ|

Untranslated yet


अथ पिण्डादिभेदेन शाक्तं विज्ञानमुच्यते।
योगिनां योगसिध्यर्थं सङ्क्षेपान्न तु विस्तरात्॥१॥

Atha piṇḍādibhedena śāktaṁ vijñānamucyate|
Yogināṁ yogasidhyarthaṁ saṅkṣepānna tu vistarāt||1||

Untranslated yet


पिण्डं शरीरमित्युक्तं तद्वछक्तिशिवात्मनोः।
ब्रह्मानन्दो बलं तेजो वीर्यमोजश्च कीर्त्यते॥२॥

Piṇḍaṁ śarīramityuktaṁ tadvachaktiśivātmanoḥ|
Brahmānando balaṁ tejo vīryamojaśca kīrtyate||2||

Untranslated yet


अज्ञानेन निरुद्धं तदनाद्येव सदात्मनः।
तदाविभूतये सर्वमनिरुद्धं प्रवर्तते॥३॥

Ajñānena niruddhaṁ tadanādyeva sadātmanaḥ|
Tadāvibhūtaye sarvamaniruddhaṁ pravartate||3||

Untranslated yet


तेनाविर्भाव्यमानं तत्पूर्वावस्थां परित्यजत्।
याः संवित्तीरवाप्नोति ता अधस्तात्प्रकीर्तिताः॥४॥

Tenāvirbhāvyamānaṁ tatpūrvāvasthāṁ parityajat|
Yāḥ saṁvittīravāpnoti tā adhastātprakīrtitāḥ||4||

Untranslated yet


तदेव पदमिच्छन्ति सर्वार्थावगतिर्यतः।
तस्मात्सञ्जायते नित्यं नित्यमेव शिवात्मनोः॥५॥

Tadeva padamicchanti sarvārthāvagatiryataḥ|
Tasmātsañjāyate nityaṁ nityameva śivātmanoḥ||5||

Untranslated yet


तदेव रूपमित्युक्तमात्मनश्च विनश्वरम्।
रूपातीतं तदेवाहुर्यतोक्षाविषयं परम्॥६॥

Tadeva rūpamityuktamātmanaśca vinaśvaram|
Rūpātītaṁ tadevāhuryatokṣāviṣayaṁ param||6||

Untranslated yet


भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः।
तावदालोचयेद्वस्तु यावत्पदमनामयम्॥७॥

Bhāvanāṁ tasya kurvīta namaskṛtya guruṁ budhaḥ|
Tāvadālocayedvastu yāvatpadamanāmayam||7||

Untranslated yet


नैवं न चैवं नाप्येवं नापि चैवमपि स्फुटम्।
चेतसा योगयुक्तेन यावत्तदिदमप्यलम्॥८॥

Naivaṁ na caivaṁ nāpyevaṁ nāpi caivamapi sphuṭam|
Cetasā yogayuktena yāvattadidamapyalam||8||

Untranslated yet


कृत्वा तन्मयमात्मानं सर्वाक्षार्थविवर्जितम्।
मुहूर्तं तिष्ठते यावत्तावत्कम्पः प्रजायते॥९॥

Kṛtvā tanmayamātmānaṁ sarvākṣārthavivarjitam|
Muhūrtaṁ tiṣṭhate yāvattāvatkampaḥ prajāyate||9||

Untranslated yet


भ्रमणोद्भवनिद्राश्च किञ्चिदानन्द इत्यपि।
तत्र यत्नेन सन्दध्याच्चेतः परफलेच्छया॥१०॥

Bhramaṇodbhavanidrāśca kiñcidānanda ityapi|
Tatra yatnena sandadhyāccetaḥ paraphalecchayā||10||

Untranslated yet

top


 Stanzas 11 to 20

तदेतदात्मनो रूपं शिवेन प्रकटीकृतम्।
यत्र तु यच्चं विज्ञेयं शिवात्मकमपि स्थितम्॥११॥

Tadetadātmano rūpaṁ śivena prakaṭīkṛtam|
Yatra tu yaccaṁ vijñeyaṁ śivātmakamapi sthitam||11||

Untranslated yet


तद्रूपोद्बलकत्वेन स्थितमित्यवधारयेत्।
तत्समभ्यसतो नित्यं स्थूलपिण्डाद्युपाश्रयात्॥१२॥

Tadrūpodbalakatvena sthitamityavadhārayet|
Tatsamabhyasato nityaṁ sthūlapiṇḍādyupāśrayāt||12||

Untranslated yet


चतुर्भेदत्वमायाति भक्त्याभिन्नमपि स्वतः।
स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः॥१३॥

Caturbhedatvamāyāti bhaktyābhinnamapi svataḥ|
Sthūlapiṇḍe dvidhā proktaṁ bāhyābhyantarabhedataḥ||13||

Untranslated yet


भौतिकं बाह्यमिच्छन्ति द्वितीयं चातिवाहिकम्।
तत्राद्योपाश्रयाद्योगी ससंवित्तिरपि स्फुटान्॥१४॥

Bhautikaṁ bāhyamicchanti dvitīyaṁ cātivāhikam|
Tatrādyopāśrayādyogī sasaṁvittirapi sphuṭān||14||

Untranslated yet


बाह्यार्थान्सम्प्रगृह्णाति किञ्चिदाध्यात्मिकानपि।
द्वितीयोपाश्रयात्तत्त्वभावार्थान्सम्प्रपद्यते॥१५॥

Bāhyārthānsampragṛhṇāti kiñcidādhyātmikānapi|
Dvitīyopāśrayāttattvabhāvārthānsamprapadyate||15||

Untranslated yet


ईक्षते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम्।
स्वरूपालोचनादस्य यत्किञ्चिदुपजायते॥१६॥

Īkṣate ca svadehāntaḥ pīṭhakṣetrādikaṁ sphuṭam|
Svarūpālocanādasya yatkiñcidupajāyate||16||

Untranslated yet


तत्र चेतः स्थिरीकुर्वंस्तदेव सकलं लभेत्।
तेन तत्र न कुर्वीत चैतदुत्तमवाञ्छया॥१७॥

Tatra cetaḥ sthirīkurvaṁstadeva sakalaṁ labhet|
Tena tatra na kurvīta caitaduttamavāñchayā||17||

Untranslated yet


पिण्डद्वयविनिर्मुक्ता किञ्चित्तद्वासनान्विता।
विज्ञानकेवलान्तस्था पदमित्यभिधीयते॥१८॥

Piṇḍadvayavinirmuktā kiñcittadvāsanānvitā|
Vijñānakevalāntasthā padamityabhidhīyate||18||

Untranslated yet


यतं एतामनुपाप्तो विज्ञानक्रमयोगतः।
रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते॥१९॥

Yataṁ etāmanupāpto vijñānakramayogataḥ|
Rūpodayātivijñānapadatvaṁ pratipadyate||19||

Untranslated yet


एतच्चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात्।
स च तत्त्वादिसंवित्तिपूर्वस्तत्पतितावधिः॥२०॥

Etaccaturvidhaṁ jñeyaṁ caturdhārthapratiśrayāt|
Sa ca tattvādisaṁvittipūrvastatpatitāvadhiḥ||20||

Untranslated yet

top


 Stanzas 21 to 30

पदभावविनिर्मुक्ता किञ्चित्तदनुवर्जिता।
अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः॥२१॥

Padabhāvavinirmuktā kiñcittadanuvarjitā|
Avasthā svasvarūpasya prakāśakaraṇī yataḥ||21||

Untranslated yet


तेन सारूप्यमित्युक्ता रूपस्थं यत्तदान्वितम्।
उदितादिप्रभेदेन तदप्युक्तं चतुर्विधम्॥२२॥

Tena sārūpyamityuktā rūpasthaṁ yattadānvitam|
Uditādiprabhedena tadapyuktaṁ caturvidham||22||

Untranslated yet


ज्ञानोदया च देवेशि ममत्वात्तत्फलप्रदम्।
अमुना क्रमयोगेन अन्तरा येषु सन्दधत्॥२३॥

Jñānodayā ca deveśi mamatvāttatphalapradam|
Amunā kramayogena antarā yeṣu sandadhat||23||

Untranslated yet


चेतः शुद्धमवाप्नोति रूपातीतं परं पदम्।
चतुर्विधं तदप्युक्तं संवित्तिफलभेदतः॥२४॥

Cetaḥ śuddhamavāpnoti rūpātītaṁ paraṁ padam|
Caturvidhaṁ tadapyuktaṁ saṁvittiphalabhedataḥ||24||

Untranslated yet


त्रिविधं तत्समभ्यस्य सर्वसिद्धिफलेच्छया।
चतुर्थात्तु तनुं त्यक्त्वा तत्क्षणादपवृज्यते॥२५॥

Trividhaṁ tatsamabhyasya sarvasiddhiphalecchayā|
Caturthāttu tanuṁ tyaktvā tatkṣaṇādapavṛjyate||25||

Untranslated yet


इति पिण्डादिभेदेन शिवज्ञानमुदाहृतम्।
योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु॥२६॥

Iti piṇḍādibhedena śivajñānamudāhṛtam|
Yogābhyāsavidhānena mantravidyāgaṇaṁ śṛṇu||26||

Untranslated yet


पूर्वोक्तविधिसन्नद्धः प्रदेशे पूर्वचोदिते।
नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयत्॥२७॥

Pūrvoktavidhisannaddhaḥ pradeśe pūrvacodite|
Nābhyādipañcadeśānāṁ parārṇaṁ kvāpi cintayat||27||

Untranslated yet


स्वरूपेण प्रभाभात्प्रकाशिततनूदरम्।
दीप्तिभिस्तस्य तीव्राभिराब्रह्मभुवनं ततः॥२८॥

Svarūpeṇa prabhābhātprakāśitatanūdaram|
Dīptibhistasya tīvrābhirābrahmabhuvanaṁ tataḥ||28||

Untranslated yet


एवं संस्मरतस्तस्य दिवसैः सप्तभिः प्रिये।
रुद्रशक्तिसमावेशः सुमहान्सम्प्रजायते॥२९॥

Evaṁ saṁsmaratastasya divasaiḥ saptabhiḥ priye|
Rudraśaktisamāveśaḥ sumahānsamprajāyate||29||

Untranslated yet


आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति।
महाहास्यं तथा गेयं शिवारुदितमेव च॥३०॥

Āviṣṭo bahuvākyāni saṁskṛtādīni jalpati|
Mahāhāsyaṁ tathā geyaṁ śivāruditameva ca||30||

Untranslated yet

top


 Stanzas 31 to 40

करोत्याविष्टचित्तस्तु न तु जानाति किञ्चन।
मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत्॥३१॥

Karotyāviṣṭacittastu na tu jānāti kiñcana|
Māsenaivaṁ yadā mukto yatra yatrāvalokayet||31||

Untranslated yet


तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः।
यां यामेव दिशं षड्भिर्मासैर्युक्तस्तु वीक्षते॥३२॥

Tatra tatra diśaḥ sarvā īkṣate kiraṇākulāḥ|
Yāṁ yāmeva diśaṁ ṣaḍbhirmāsairyuktastu vīkṣate||32||

Untranslated yet


नानाकराणि रूपाणि तस्यां तस्यां प्रपश्यति।
न तेषु सन्दधेच्चेतो न चाभ्यासं परित्यजेत्॥३३॥

Nānākarāṇi rūpāṇi tasyāṁ tasyāṁ prapaśyati|
Na teṣu sandadhecceto na cābhyāsaṁ parityajet||33||

Untranslated yet


कुर्वन्नेतद्विधं योगी भीरुरुन्मत्तको भवेत्।
वीरः शक्तिं पुनर्याति प्रमादात्तद्गतोऽपि सन्॥३४॥

Kurvannetadvidhaṁ yogī bhīrurunmattako bhavet|
Vīraḥ śaktiṁ punaryāti pramādāttadgato'pi san||34||

Untranslated yet


वत्सराद्योगसंसिद्धिं प्राप्नोति मनसेप्सिताम्।
परापरामथैतस्या अपरां वा यथेच्छया॥३५॥

Vatsarādyogasaṁsiddhiṁ prāpnoti manasepsitām|
Parāparāmathaitasyā aparāṁ vā yathecchayā||35||

Untranslated yet


सद्भावं मातृसङ्घस्य हृदयं भैरवस्य वा।
नवात्मानमपि ध्यायेद्रतिशेखरमेव वा॥३६॥

Sadbhāvaṁ mātṛsaṅghasya hṛdayaṁ bhairavasya vā|
Navātmānamapi dhyāyedratiśekharameva vā||36||

Untranslated yet


अघोर्याद्यष्टकं वापि माहेश्यादिकमेव वा।
अमृतादिप्रभेदेन रुद्रान्वा शक्तयोऽपि वा॥३७॥

Aghoryādyaṣṭakaṁ vāpi māheśyādikameva vā|
Amṛtādiprabhedena rudrānvā śaktayo'pi vā||37||

Untranslated yet


सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः।
अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः॥३८॥

Sarve tulyabalāḥ proktā rudraśaktisamudbhavāḥ|
Athavāmṛtapūrṇānāṁ prabhedaḥ procyate paraḥ||38||

Untranslated yet


प्राणस्थं परयाक्रान्तं प्रत्येकमपि दीपितम्।
विद्यां प्रकल्पयेन्मन्त्रं प्राणाक्रान्तं परासनम्॥३९॥

Prāṇasthaṁ parayākrāntaṁ pratyekamapi dīpitam|
Vidyāṁ prakalpayenmantraṁ prāṇākrāntaṁ parāsanam||39||

Untranslated yet


द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत्।
अष्टारस्याथ वा देवि तस्य त्रेधा शतस्य वा॥४०॥

Dvādaśārasya cakrasya ṣoḍaśārasya vā smaret|
Aṣṭārasyātha vā devi tasya tredhā śatasya vā||40||

Untranslated yet

top


 Stanzas 41 to 50

षडरस्याथ वा मन्त्री यथा सर्वं तथा शृणु।
सङ्क्षेपादिदमाख्यातं सार्धं चक्रशतद्वयम्॥४१॥

Ṣaḍarasyātha vā mantrī yathā sarvaṁ tathā śṛṇu|
Saṅkṣepādidamākhyātaṁ sārdhaṁ cakraśatadvayam||41||

Untranslated yet


एतत्त्रिगुणतां याति स्त्रीपुंयामलभेदतः।
शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम्॥४२॥

Etattriguṇatāṁ yāti strīpuṁyāmalabhedataḥ|
Śāntyādikarmabhedena pratyekaṁ dvādaśātmatām||42||

Untranslated yet


दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ।
शकुनिः सुमतिर्नन्दो गोपालोऽथ पितामहः॥४३॥

Dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau|
Śakuniḥ sumatirnando gopālo'tha pitāmahaḥ||43||

Untranslated yet


नन्दा भद्रा जया काली कराली विकृतानना।
क्रोष्टकी भीममुद्रा च वायुवेगा हयानना॥४४॥

Nandā bhadrā jayā kālī karālī vikṛtānanā|
Kroṣṭakī bhīmamudrā ca vāyuvegā hayānanā||44||

Untranslated yet


गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः।
आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये॥४५॥

Gambhīrā ghoṣaṇī caiva dvādaśaitāḥ prakīrtitāḥ|
Āgneyyādicatuṣkoṇā brahmāṇyādyā api priye||45||

Untranslated yet


सिद्धी ऋद्धिस्तथा लक्ष्मीर्दीप्तिर्माला शिखा शिवा।
सुमुखी वामनी नन्दा हरिकेशी हयानना॥४६॥

Siddhī ṛddhistathā lakṣmīrdīptirmālā śikhā śivā|
Sumukhī vāmanī nandā harikeśī hayānanā||46||

Untranslated yet


विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात्।
एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः॥४७॥

Viśveśī ca sumākhyā ca etā vā dvādaśa kramāt|
Etāsāṁ vācakā jñeyāḥ svarāḥ ṣaṇṭhavivarjitāḥ||47||

Untranslated yet


षोडशारेऽमृताद्याश्च स्त्रीषुपाठप्रभेदतः।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः॥४८॥

Ṣoḍaśāre'mṛtādyāśca strīṣupāṭhaprabhedataḥ|
Śrīkaṇṭho'nantasūkṣmau ca trimūrtiḥ śarvarīśvaraḥ||48||

Untranslated yet


अर्घेषो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा।
झिण्ठीशो भौतिकश्चैव सद्योजातस्तथापरः॥४९॥

Argheṣo bhārabhūtiśca sthitiḥ sthāṇurharastathā|
Jhiṇṭhīśo bhautikaścaiva sadyojātastathāparaḥ||49||

Untranslated yet


अनुग्रहेश्वरः क्रूरो महासेनोऽथ षोडश।
सिद्धी ऋद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः स्वधा धृतिः॥५०॥

Anugraheśvaraḥ krūro mahāseno'tha ṣoḍaśa|
Siddhī ṛddhirdyutirlakṣmīrmedhā kāntiḥ svadhā dhṛtiḥ||50||

Untranslated yet

top


 Stanzas 51 to 60

दीप्तिः पुष्टिर्मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः।
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः॥५१॥

Dīptiḥ puṣṭirmatiḥ kīrtiḥ saṁsthitiḥ sugatiḥ smṛtiḥ|
Suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ||51||

Untranslated yet


षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः।
अघोराद्यास्तथाष्टारे अघोर्याद्याश्च देवताः॥५२॥

Ṣoḍaśāre svarā jñeyā vācakatvena sarvataḥ|
Aghorādyāstathāṣṭāre aghoryādyāśca devatāḥ||52||

Untranslated yet


माहेश्याद्यास्तथा देवि चतुर्विंशत्यतः शृणु।
नन्दादिकाः क्रमात्सर्वा ब्रह्माण्याद्यास्तथैव च॥५३॥

Māheśyādyāstathā devi caturviṁśatyataḥ śṛṇu|
Nandādikāḥ kramātsarvā brahmāṇyādyāstathaiva ca||53||

Untranslated yet


संवर्तो लकुलीशश्च भृगुः श्वेतो बकस्तथा।
खड्गी पिनाकी भुजगो नवमो बलिरेव च॥५४॥

Saṁvarto lakulīśaśca bhṛguḥ śveto bakastathā|
Khaḍgī pinākī bhujago navamo balireva ca||54||

Untranslated yet


महाकालो द्विरण्डश्च च्छगलाण्डः शिखी तथा।
लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ॥५५॥

Mahākālo dviraṇḍaśca cchagalāṇḍaḥ śikhī tathā|
Lohito meṣamīnau ca tridaṇḍyāṣāḍhināmakau||55||

Untranslated yet


उमाकान्तोऽर्धनारीशो दारुको लाङ्गुली तथा।
तथा सोमेशशर्माणौ चतुर्विंशत्यमी मताः॥५६॥

Umākānto'rdhanārīśo dāruko lāṅgulī tathā|
Tathā someśaśarmāṇau caturviṁśatyamī matāḥ||56||

Untranslated yet


कादिभान्ताः परिज्ञेया अष्टारे याद्यमष्टकम्।
मकारो बिन्दुरूपस्थः सर्वेषामुपरि स्थितः॥५७॥

Kādibhāntāḥ parijñeyā aṣṭāre yādyamaṣṭakam|
Makāro bindurūpasthaḥ sarveṣāmupari sthitaḥ||57||

Untranslated yet


जुङ्कारोऽथ तथा स्वाहा षडरे षट्क्रमेण तु।
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः॥५८॥

Juṅkāro'tha tathā svāhā ṣaḍare ṣaṭkrameṇa tu|
Baliśca balinandaśca daśagrīvo haro hayaḥ||58||

Untranslated yet


माधवश्च महादेवि षष्ठः सम्परिकीर्तितः।
विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका॥५९॥

Mādhavaśca mahādevi ṣaṣṭhaḥ samparikīrtitaḥ|
Viśvā viśveśvarī caiva hārādrī vīranāyikā||59||

Untranslated yet


अम्बा गुर्वीति योगिन्यो बीजैस्तैरेव षट् स्मृताः।
अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः॥६०॥

Ambā gurvīti yoginyo bījaistaireva ṣaṭ smṛtāḥ|
Anyonyavalitāḥ sarve svāmyāvaraṇabhedataḥ||60||

Untranslated yet

top


 Stanzas 61 to 62.5

अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः।
ध्यानाराधनयुक्तानां योगिनां मन्त्रिणामपि॥६१॥

Akārādikṣakārāntāḥ sarvasiddhiphalapradāḥ|
Dhyānārādhanayuktānāṁ yogināṁ mantriṇāmapi||61||

Untranslated yet


अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम्।
मन्त्रं वा पूर्वमुद्दिष्टं जपन्ध्यायन्प्रसिध्यति॥६२॥
इति सङ्क्षेपतः प्रोक्तः सर्वकामफलप्रदम्।

Athavā sarvacakrāṇāṁ madhye vidyāṁ yathepsitām|
Mantraṁ vā pūrvamuddiṣṭaṁ japandhyāyanprasidhyati||62||
Iti saṅkṣepataḥ proktaḥ sarvakāmaphalapradam|

Untranslated yet

इति श्रीमालिनीविजयोत्तरे तन्त्रे सर्वमन्त्रनिर्णयो नाम विंशतितमोऽधिकारः॥२०॥
Iti śrīmālinīvijayottare tantre sarvamantranirṇayo nāma viṁśatitamo'dhikāraḥ||20||

Untranslated yet

top

 Further Information

Gabriel Pradīpaka

This document was conceived by Gabriel Pradīpaka, one of the two founders of this site, and spiritual guru conversant with Sanskrit language and Trika philosophy.

For further information about Sanskrit, Yoga and Indian Philosophy; or if you simply want to comment, ask a question or correct a mistake, feel free to contact us: This is our e-mail address.



Back to Chapter 19 Top  Continue to read Chapter 21

Post your comment

To post a comment please register, or log in.