Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 20 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 19 - temple on the hillEl Mālinīvijayottaratantra continua. Este vigésimo capítulo consiste en 62,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 20

अथ विंशोऽधिकारः।
Atha Viṁśo'dhikāraḥ|

Sin traducir todavía


अथ पिण्डादिभेदेन शाक्तं विज्ञानमुच्यते।
योगिनां योगसिध्यर्थं सङ्क्षेपान्न तु विस्तरात्॥१॥

Atha piṇḍādibhedena śāktaṁ vijñānamucyate|
Yogināṁ yogasidhyarthaṁ saṅkṣepānna tu vistarāt||1||

Sin traducir todavía


पिण्डं शरीरमित्युक्तं तद्वछक्तिशिवात्मनोः।
ब्रह्मानन्दो बलं तेजो वीर्यमोजश्च कीर्त्यते॥२॥

Piṇḍaṁ śarīramityuktaṁ tadvachaktiśivātmanoḥ|
Brahmānando balaṁ tejo vīryamojaśca kīrtyate||2||

Sin traducir todavía


अज्ञानेन निरुद्धं तदनाद्येव सदात्मनः।
तदाविभूतये सर्वमनिरुद्धं प्रवर्तते॥३॥

Ajñānena niruddhaṁ tadanādyeva sadātmanaḥ|
Tadāvibhūtaye sarvamaniruddhaṁ pravartate||3||

Sin traducir todavía


तेनाविर्भाव्यमानं तत्पूर्वावस्थां परित्यजत्।
याः संवित्तीरवाप्नोति ता अधस्तात्प्रकीर्तिताः॥४॥

Tenāvirbhāvyamānaṁ tatpūrvāvasthāṁ parityajat|
Yāḥ saṁvittīravāpnoti tā adhastātprakīrtitāḥ||4||

Sin traducir todavía


तदेव पदमिच्छन्ति सर्वार्थावगतिर्यतः।
तस्मात्सञ्जायते नित्यं नित्यमेव शिवात्मनोः॥५॥

Tadeva padamicchanti sarvārthāvagatiryataḥ|
Tasmātsañjāyate nityaṁ nityameva śivātmanoḥ||5||

Sin traducir todavía


तदेव रूपमित्युक्तमात्मनश्च विनश्वरम्।
रूपातीतं तदेवाहुर्यतोक्षाविषयं परम्॥६॥

Tadeva rūpamityuktamātmanaśca vinaśvaram|
Rūpātītaṁ tadevāhuryatokṣāviṣayaṁ param||6||

Sin traducir todavía


भावनां तस्य कुर्वीत नमस्कृत्य गुरुं बुधः।
तावदालोचयेद्वस्तु यावत्पदमनामयम्॥७॥

Bhāvanāṁ tasya kurvīta namaskṛtya guruṁ budhaḥ|
Tāvadālocayedvastu yāvatpadamanāmayam||7||

Sin traducir todavía


नैवं न चैवं नाप्येवं नापि चैवमपि स्फुटम्।
चेतसा योगयुक्तेन यावत्तदिदमप्यलम्॥८॥

Naivaṁ na caivaṁ nāpyevaṁ nāpi caivamapi sphuṭam|
Cetasā yogayuktena yāvattadidamapyalam||8||

Sin traducir todavía


कृत्वा तन्मयमात्मानं सर्वाक्षार्थविवर्जितम्।
मुहूर्तं तिष्ठते यावत्तावत्कम्पः प्रजायते॥९॥

Kṛtvā tanmayamātmānaṁ sarvākṣārthavivarjitam|
Muhūrtaṁ tiṣṭhate yāvattāvatkampaḥ prajāyate||9||

Sin traducir todavía


भ्रमणोद्भवनिद्राश्च किञ्चिदानन्द इत्यपि।
तत्र यत्नेन सन्दध्याच्चेतः परफलेच्छया॥१०॥

Bhramaṇodbhavanidrāśca kiñcidānanda ityapi|
Tatra yatnena sandadhyāccetaḥ paraphalecchayā||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

तदेतदात्मनो रूपं शिवेन प्रकटीकृतम्।
यत्र तु यच्चं विज्ञेयं शिवात्मकमपि स्थितम्॥११॥

Tadetadātmano rūpaṁ śivena prakaṭīkṛtam|
Yatra tu yaccaṁ vijñeyaṁ śivātmakamapi sthitam||11||

Sin traducir todavía


तद्रूपोद्बलकत्वेन स्थितमित्यवधारयेत्।
तत्समभ्यसतो नित्यं स्थूलपिण्डाद्युपाश्रयात्॥१२॥

Tadrūpodbalakatvena sthitamityavadhārayet|
Tatsamabhyasato nityaṁ sthūlapiṇḍādyupāśrayāt||12||

Sin traducir todavía


चतुर्भेदत्वमायाति भक्त्याभिन्नमपि स्वतः।
स्थूलपिण्डे द्विधा प्रोक्तं बाह्याभ्यन्तरभेदतः॥१३॥

Caturbhedatvamāyāti bhaktyābhinnamapi svataḥ|
Sthūlapiṇḍe dvidhā proktaṁ bāhyābhyantarabhedataḥ||13||

Sin traducir todavía


भौतिकं बाह्यमिच्छन्ति द्वितीयं चातिवाहिकम्।
तत्राद्योपाश्रयाद्योगी ससंवित्तिरपि स्फुटान्॥१४॥

Bhautikaṁ bāhyamicchanti dvitīyaṁ cātivāhikam|
Tatrādyopāśrayādyogī sasaṁvittirapi sphuṭān||14||

Sin traducir todavía


बाह्यार्थान्सम्प्रगृह्णाति किञ्चिदाध्यात्मिकानपि।
द्वितीयोपाश्रयात्तत्त्वभावार्थान्सम्प्रपद्यते॥१५॥

Bāhyārthānsampragṛhṇāti kiñcidādhyātmikānapi|
Dvitīyopāśrayāttattvabhāvārthānsamprapadyate||15||

Sin traducir todavía


ईक्षते च स्वदेहान्तः पीठक्षेत्रादिकं स्फुटम्।
स्वरूपालोचनादस्य यत्किञ्चिदुपजायते॥१६॥

Īkṣate ca svadehāntaḥ pīṭhakṣetrādikaṁ sphuṭam|
Svarūpālocanādasya yatkiñcidupajāyate||16||

Sin traducir todavía


तत्र चेतः स्थिरीकुर्वंस्तदेव सकलं लभेत्।
तेन तत्र न कुर्वीत चैतदुत्तमवाञ्छया॥१७॥

Tatra cetaḥ sthirīkurvaṁstadeva sakalaṁ labhet|
Tena tatra na kurvīta caitaduttamavāñchayā||17||

Sin traducir todavía


पिण्डद्वयविनिर्मुक्ता किञ्चित्तद्वासनान्विता।
विज्ञानकेवलान्तस्था पदमित्यभिधीयते॥१८॥

Piṇḍadvayavinirmuktā kiñcittadvāsanānvitā|
Vijñānakevalāntasthā padamityabhidhīyate||18||

Sin traducir todavía


यतं एतामनुपाप्तो विज्ञानक्रमयोगतः।
रूपोदयातिविज्ञानपदत्वं प्रतिपद्यते॥१९॥

Yataṁ etāmanupāpto vijñānakramayogataḥ|
Rūpodayātivijñānapadatvaṁ pratipadyate||19||

Sin traducir todavía


एतच्चतुर्विधं ज्ञेयं चतुर्धार्थप्रतिश्रयात्।
स च तत्त्वादिसंवित्तिपूर्वस्तत्पतितावधिः॥२०॥

Etaccaturvidhaṁ jñeyaṁ caturdhārthapratiśrayāt|
Sa ca tattvādisaṁvittipūrvastatpatitāvadhiḥ||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

पदभावविनिर्मुक्ता किञ्चित्तदनुवर्जिता।
अवस्था स्वस्वरूपस्य प्रकाशकरणी यतः॥२१॥

Padabhāvavinirmuktā kiñcittadanuvarjitā|
Avasthā svasvarūpasya prakāśakaraṇī yataḥ||21||

Sin traducir todavía


तेन सारूप्यमित्युक्ता रूपस्थं यत्तदान्वितम्।
उदितादिप्रभेदेन तदप्युक्तं चतुर्विधम्॥२२॥

Tena sārūpyamityuktā rūpasthaṁ yattadānvitam|
Uditādiprabhedena tadapyuktaṁ caturvidham||22||

Sin traducir todavía


ज्ञानोदया च देवेशि ममत्वात्तत्फलप्रदम्।
अमुना क्रमयोगेन अन्तरा येषु सन्दधत्॥२३॥

Jñānodayā ca deveśi mamatvāttatphalapradam|
Amunā kramayogena antarā yeṣu sandadhat||23||

Sin traducir todavía


चेतः शुद्धमवाप्नोति रूपातीतं परं पदम्।
चतुर्विधं तदप्युक्तं संवित्तिफलभेदतः॥२४॥

Cetaḥ śuddhamavāpnoti rūpātītaṁ paraṁ padam|
Caturvidhaṁ tadapyuktaṁ saṁvittiphalabhedataḥ||24||

Sin traducir todavía


त्रिविधं तत्समभ्यस्य सर्वसिद्धिफलेच्छया।
चतुर्थात्तु तनुं त्यक्त्वा तत्क्षणादपवृज्यते॥२५॥

Trividhaṁ tatsamabhyasya sarvasiddhiphalecchayā|
Caturthāttu tanuṁ tyaktvā tatkṣaṇādapavṛjyate||25||

Sin traducir todavía


इति पिण्डादिभेदेन शिवज्ञानमुदाहृतम्।
योगाभ्यासविधानेन मन्त्रविद्यागणं शृणु॥२६॥

Iti piṇḍādibhedena śivajñānamudāhṛtam|
Yogābhyāsavidhānena mantravidyāgaṇaṁ śṛṇu||26||

Sin traducir todavía


पूर्वोक्तविधिसन्नद्धः प्रदेशे पूर्वचोदिते।
नाभ्यादिपञ्चदेशानां परार्णं क्वापि चिन्तयत्॥२७॥

Pūrvoktavidhisannaddhaḥ pradeśe pūrvacodite|
Nābhyādipañcadeśānāṁ parārṇaṁ kvāpi cintayat||27||

Sin traducir todavía


स्वरूपेण प्रभाभात्प्रकाशिततनूदरम्।
दीप्तिभिस्तस्य तीव्राभिराब्रह्मभुवनं ततः॥२८॥

Svarūpeṇa prabhābhātprakāśitatanūdaram|
Dīptibhistasya tīvrābhirābrahmabhuvanaṁ tataḥ||28||

Sin traducir todavía


एवं संस्मरतस्तस्य दिवसैः सप्तभिः प्रिये।
रुद्रशक्तिसमावेशः सुमहान्सम्प्रजायते॥२९॥

Evaṁ saṁsmaratastasya divasaiḥ saptabhiḥ priye|
Rudraśaktisamāveśaḥ sumahānsamprajāyate||29||

Sin traducir todavía


आविष्टो बहुवाक्यानि संस्कृतादीनि जल्पति।
महाहास्यं तथा गेयं शिवारुदितमेव च॥३०॥

Āviṣṭo bahuvākyāni saṁskṛtādīni jalpati|
Mahāhāsyaṁ tathā geyaṁ śivāruditameva ca||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 40

करोत्याविष्टचित्तस्तु न तु जानाति किञ्चन।
मासेनैवं यदा मुक्तो यत्र यत्रावलोकयेत्॥३१॥

Karotyāviṣṭacittastu na tu jānāti kiñcana|
Māsenaivaṁ yadā mukto yatra yatrāvalokayet||31||

Sin traducir todavía


तत्र तत्र दिशः सर्वा ईक्षते किरणाकुलाः।
यां यामेव दिशं षड्भिर्मासैर्युक्तस्तु वीक्षते॥३२॥

Tatra tatra diśaḥ sarvā īkṣate kiraṇākulāḥ|
Yāṁ yāmeva diśaṁ ṣaḍbhirmāsairyuktastu vīkṣate||32||

Sin traducir todavía


नानाकराणि रूपाणि तस्यां तस्यां प्रपश्यति।
न तेषु सन्दधेच्चेतो न चाभ्यासं परित्यजेत्॥३३॥

Nānākarāṇi rūpāṇi tasyāṁ tasyāṁ prapaśyati|
Na teṣu sandadhecceto na cābhyāsaṁ parityajet||33||

Sin traducir todavía


कुर्वन्नेतद्विधं योगी भीरुरुन्मत्तको भवेत्।
वीरः शक्तिं पुनर्याति प्रमादात्तद्गतोऽपि सन्॥३४॥

Kurvannetadvidhaṁ yogī bhīrurunmattako bhavet|
Vīraḥ śaktiṁ punaryāti pramādāttadgato'pi san||34||

Sin traducir todavía


वत्सराद्योगसंसिद्धिं प्राप्नोति मनसेप्सिताम्।
परापरामथैतस्या अपरां वा यथेच्छया॥३५॥

Vatsarādyogasaṁsiddhiṁ prāpnoti manasepsitām|
Parāparāmathaitasyā aparāṁ vā yathecchayā||35||

Sin traducir todavía


सद्भावं मातृसङ्घस्य हृदयं भैरवस्य वा।
नवात्मानमपि ध्यायेद्रतिशेखरमेव वा॥३६॥

Sadbhāvaṁ mātṛsaṅghasya hṛdayaṁ bhairavasya vā|
Navātmānamapi dhyāyedratiśekharameva vā||36||

Sin traducir todavía


अघोर्याद्यष्टकं वापि माहेश्यादिकमेव वा।
अमृतादिप्रभेदेन रुद्रान्वा शक्तयोऽपि वा॥३७॥

Aghoryādyaṣṭakaṁ vāpi māheśyādikameva vā|
Amṛtādiprabhedena rudrānvā śaktayo'pi vā||37||

Sin traducir todavía


सर्वे तुल्यबलाः प्रोक्ता रुद्रशक्तिसमुद्भवाः।
अथवामृतपूर्णानां प्रभेदः प्रोच्यते परः॥३८॥

Sarve tulyabalāḥ proktā rudraśaktisamudbhavāḥ|
Athavāmṛtapūrṇānāṁ prabhedaḥ procyate paraḥ||38||

Sin traducir todavía


प्राणस्थं परयाक्रान्तं प्रत्येकमपि दीपितम्।
विद्यां प्रकल्पयेन्मन्त्रं प्राणाक्रान्तं परासनम्॥३९॥

Prāṇasthaṁ parayākrāntaṁ pratyekamapi dīpitam|
Vidyāṁ prakalpayenmantraṁ prāṇākrāntaṁ parāsanam||39||

Sin traducir todavía


द्वादशारस्य चक्रस्य षोडशारस्य वा स्मरेत्।
अष्टारस्याथ वा देवि तस्य त्रेधा शतस्य वा॥४०॥

Dvādaśārasya cakrasya ṣoḍaśārasya vā smaret|
Aṣṭārasyātha vā devi tasya tredhā śatasya vā||40||

Sin traducir todavía

al inicio


 Estrofas 41 a 50

षडरस्याथ वा मन्त्री यथा सर्वं तथा शृणु।
सङ्क्षेपादिदमाख्यातं सार्धं चक्रशतद्वयम्॥४१॥

Ṣaḍarasyātha vā mantrī yathā sarvaṁ tathā śṛṇu|
Saṅkṣepādidamākhyātaṁ sārdhaṁ cakraśatadvayam||41||

Sin traducir todavía


एतत्त्रिगुणतां याति स्त्रीपुंयामलभेदतः।
शान्त्यादिकर्मभेदेन प्रत्येकं द्वादशात्मताम्॥४२॥

Etattriguṇatāṁ yāti strīpuṁyāmalabhedataḥ|
Śāntyādikarmabhedena pratyekaṁ dvādaśātmatām||42||

Sin traducir todavía


दक्षश्चण्डो हरः शौण्डी प्रमथो भीममन्मथौ।
शकुनिः सुमतिर्नन्दो गोपालोऽथ पितामहः॥४३॥

Dakṣaścaṇḍo haraḥ śauṇḍī pramatho bhīmamanmathau|
Śakuniḥ sumatirnando gopālo'tha pitāmahaḥ||43||

Sin traducir todavía


नन्दा भद्रा जया काली कराली विकृतानना।
क्रोष्टकी भीममुद्रा च वायुवेगा हयानना॥४४॥

Nandā bhadrā jayā kālī karālī vikṛtānanā|
Kroṣṭakī bhīmamudrā ca vāyuvegā hayānanā||44||

Sin traducir todavía


गम्भीरा घोषणी चैव द्वादशैताः प्रकीर्तिताः।
आग्नेय्यादिचतुष्कोणा ब्रह्माण्याद्या अपि प्रिये॥४५॥

Gambhīrā ghoṣaṇī caiva dvādaśaitāḥ prakīrtitāḥ|
Āgneyyādicatuṣkoṇā brahmāṇyādyā api priye||45||

Sin traducir todavía


सिद्धी ऋद्धिस्तथा लक्ष्मीर्दीप्तिर्माला शिखा शिवा।
सुमुखी वामनी नन्दा हरिकेशी हयानना॥४६॥

Siddhī ṛddhistathā lakṣmīrdīptirmālā śikhā śivā|
Sumukhī vāmanī nandā harikeśī hayānanā||46||

Sin traducir todavía


विश्वेशी च सुमाख्या च एता वा द्वादश क्रमात्।
एतासां वाचका ज्ञेयाः स्वराः षण्ठविवर्जिताः॥४७॥

Viśveśī ca sumākhyā ca etā vā dvādaśa kramāt|
Etāsāṁ vācakā jñeyāḥ svarāḥ ṣaṇṭhavivarjitāḥ||47||

Sin traducir todavía


षोडशारेऽमृताद्याश्च स्त्रीषुपाठप्रभेदतः।
श्रीकण्ठोऽनन्तसूक्ष्मौ च त्रिमूर्तिः शर्वरीश्वरः॥४८॥

Ṣoḍaśāre'mṛtādyāśca strīṣupāṭhaprabhedataḥ|
Śrīkaṇṭho'nantasūkṣmau ca trimūrtiḥ śarvarīśvaraḥ||48||

Sin traducir todavía


अर्घेषो भारभूतिश्च स्थितिः स्थाणुर्हरस्तथा।
झिण्ठीशो भौतिकश्चैव सद्योजातस्तथापरः॥४९॥

Argheṣo bhārabhūtiśca sthitiḥ sthāṇurharastathā|
Jhiṇṭhīśo bhautikaścaiva sadyojātastathāparaḥ||49||

Sin traducir todavía


अनुग्रहेश्वरः क्रूरो महासेनोऽथ षोडश।
सिद्धी ऋद्धिर्द्युतिर्लक्ष्मीर्मेधा कान्तिः स्वधा धृतिः॥५०॥

Anugraheśvaraḥ krūro mahāseno'tha ṣoḍaśa|
Siddhī ṛddhirdyutirlakṣmīrmedhā kāntiḥ svadhā dhṛtiḥ||50||

Sin traducir todavía

al inicio


 Estrofas 51 a 60

दीप्तिः पुष्टिर्मतिः कीर्तिः संस्थितिः सुगतिः स्मृतिः।
सुप्रभा षोडशी चेति श्रीकण्ठादिकशक्तयः॥५१॥

Dīptiḥ puṣṭirmatiḥ kīrtiḥ saṁsthitiḥ sugatiḥ smṛtiḥ|
Suprabhā ṣoḍaśī ceti śrīkaṇṭhādikaśaktayaḥ||51||

Sin traducir todavía


षोडशारे स्वरा ज्ञेया वाचकत्वेन सर्वतः।
अघोराद्यास्तथाष्टारे अघोर्याद्याश्च देवताः॥५२॥

Ṣoḍaśāre svarā jñeyā vācakatvena sarvataḥ|
Aghorādyāstathāṣṭāre aghoryādyāśca devatāḥ||52||

Sin traducir todavía


माहेश्याद्यास्तथा देवि चतुर्विंशत्यतः शृणु।
नन्दादिकाः क्रमात्सर्वा ब्रह्माण्याद्यास्तथैव च॥५३॥

Māheśyādyāstathā devi caturviṁśatyataḥ śṛṇu|
Nandādikāḥ kramātsarvā brahmāṇyādyāstathaiva ca||53||

Sin traducir todavía


संवर्तो लकुलीशश्च भृगुः श्वेतो बकस्तथा।
खड्गी पिनाकी भुजगो नवमो बलिरेव च॥५४॥

Saṁvarto lakulīśaśca bhṛguḥ śveto bakastathā|
Khaḍgī pinākī bhujago navamo balireva ca||54||

Sin traducir todavía


महाकालो द्विरण्डश्च च्छगलाण्डः शिखी तथा।
लोहितो मेषमीनौ च त्रिदण्ड्याषाढिनामकौ॥५५॥

Mahākālo dviraṇḍaśca cchagalāṇḍaḥ śikhī tathā|
Lohito meṣamīnau ca tridaṇḍyāṣāḍhināmakau||55||

Sin traducir todavía


उमाकान्तोऽर्धनारीशो दारुको लाङ्गुली तथा।
तथा सोमेशशर्माणौ चतुर्विंशत्यमी मताः॥५६॥

Umākānto'rdhanārīśo dāruko lāṅgulī tathā|
Tathā someśaśarmāṇau caturviṁśatyamī matāḥ||56||

Sin traducir todavía


कादिभान्ताः परिज्ञेया अष्टारे याद्यमष्टकम्।
मकारो बिन्दुरूपस्थः सर्वेषामुपरि स्थितः॥५७॥

Kādibhāntāḥ parijñeyā aṣṭāre yādyamaṣṭakam|
Makāro bindurūpasthaḥ sarveṣāmupari sthitaḥ||57||

Sin traducir todavía


जुङ्कारोऽथ तथा स्वाहा षडरे षट्क्रमेण तु।
बलिश्च बलिनन्दश्च दशग्रीवो हरो हयः॥५८॥

Juṅkāro'tha tathā svāhā ṣaḍare ṣaṭkrameṇa tu|
Baliśca balinandaśca daśagrīvo haro hayaḥ||58||

Sin traducir todavía


माधवश्च महादेवि षष्ठः सम्परिकीर्तितः।
विश्वा विश्वेश्वरी चैव हाराद्री वीरनायिका॥५९॥

Mādhavaśca mahādevi ṣaṣṭhaḥ samparikīrtitaḥ|
Viśvā viśveśvarī caiva hārādrī vīranāyikā||59||

Sin traducir todavía


अम्बा गुर्वीति योगिन्यो बीजैस्तैरेव षट् स्मृताः।
अन्योन्यवलिताः सर्वे स्वाम्यावरणभेदतः॥६०॥

Ambā gurvīti yoginyo bījaistaireva ṣaṭ smṛtāḥ|
Anyonyavalitāḥ sarve svāmyāvaraṇabhedataḥ||60||

Sin traducir todavía

al inicio


 Estrofas 61 a 62,5

अकारादिक्षकारान्ताः सर्वसिद्धिफलप्रदाः।
ध्यानाराधनयुक्तानां योगिनां मन्त्रिणामपि॥६१॥

Akārādikṣakārāntāḥ sarvasiddhiphalapradāḥ|
Dhyānārādhanayuktānāṁ yogināṁ mantriṇāmapi||61||

Sin traducir todavía


अथवा सर्वचक्राणां मध्ये विद्यां यथेप्सिताम्।
मन्त्रं वा पूर्वमुद्दिष्टं जपन्ध्यायन्प्रसिध्यति॥६२॥
इति सङ्क्षेपतः प्रोक्तः सर्वकामफलप्रदम्।

Athavā sarvacakrāṇāṁ madhye vidyāṁ yathepsitām|
Mantraṁ vā pūrvamuddiṣṭaṁ japandhyāyanprasidhyati||62||
Iti saṅkṣepataḥ proktaḥ sarvakāmaphalapradam|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे सर्वमन्त्रनिर्णयो नाम विंशतितमोऽधिकारः॥२०॥
Iti śrīmālinīvijayottare tantre sarvamantranirṇayo nāma viṁśatitamo'dhikāraḥ||20||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 19 Top  Sigue leyendo Capítulo 21

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.