Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 21 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 20 - temple on the hillEl Mālinīvijayottaratantra continua. Este vigésimo primer capítulo consiste en 36 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 21

अथ एकविंशतितमोऽधिकारः।
Atha Ekaviṁśatitamo'dhikāraḥ|

Sin traducir todavía


अथातः परमं गुह्यं शिवज्ञानामृतोत्तमम्।
व्याधिमृत्युविनाशाय योगिनामुपवर्ण्यते॥१॥

Athātaḥ paramaṁ guhyaṁ śivajñānāmṛtottamam|
Vyādhimṛtyuvināśāya yogināmupavarṇyate||1||

Sin traducir todavía


षोडशारे खगे चक्रे चन्द्रकल्पितकर्णिके।
स्वरूपेण परां तत्र स्रवन्तीममृतं स्मरेत्॥२॥

Ṣoḍaśāre khage cakre candrakalpitakarṇike|
Svarūpeṇa parāṁ tatra sravantīmamṛtaṁ smaret||2||

Sin traducir todavía


पूर्वन्यासेन सन्नद्धः क्षणमेकं विचक्षणः।
ततस्तु रसनां नीत्वा लम्बके विनियोजयत्॥३॥

Pūrvanyāsena sannaddhaḥ kṣaṇamekaṁ vicakṣaṇaḥ|
Tatastu rasanāṁ nītvā lambake viniyojayat||3||

Sin traducir todavía


स्रवन्तममृतं दिव्यं चन्द्रबिम्बसितं स्मरेत्।
मुखमापूर्यते तस्य किञ्चिल्लवणवारिणा॥४॥

Sravantamamṛtaṁ divyaṁ candrabimbasitaṁ smaret|
Mukhamāpūryate tasya kiñcillavaṇavāriṇā||4||

Sin traducir todavía


लोहगन्धेन तच्चात्र न पिवेत्किन्तु निक्षिपेत्।
एवं समभ्यसेत्तावद्यावत्तत्स्वादु जायते॥५॥

Lohagandhena taccātra na pivetkintu nikṣipet|
Evaṁ samabhyasettāvadyāvattatsvādu jāyate||5||

Sin traducir todavía


जराव्याधिविनिर्मुक्तो जायते तत्पिवंस्ततः।
पड्भिर्मासैरनायासाद्वत्सरान्मृत्युजिद्भवेत्॥६॥

Jarāvyādhivinirmukto jāyate tatpivaṁstataḥ|
Paḍbhirmāsairanāyāsādvatsarānmṛtyujidbhavet||6||

Sin traducir todavía


तत्र स्वादुनि सञ्जाते तदाप्रभृति तत्रगम्।
यदेव चिन्तयेद्द्रव्यं तेनास्यापूर्यते मुखम्॥७॥

Tatra svāduni sañjāte tadāprabhṛti tatragam|
Yadeva cintayeddravyaṁ tenāsyāpūryate mukham||7||

Sin traducir todavía


रुधिरं मदिरां वाथ वसां वा क्षीरमेव वा।
घृततैलादिकं वाथ द्रवद्द्रव्यमनन्यधीः॥८॥

Rudhiraṁ madirāṁ vātha vasāṁ vā kṣīrameva vā|
Ghṛtatailādikaṁ vātha dravaddravyamananyadhīḥ||8||

Sin traducir todavía


अथान्यं सम्प्रवक्ष्यामि सङ्क्रान्तिविधिमुत्तमम्।
मृते जीवच्छरीरे तु प्रविशेद्योगविद्यया॥९॥

Athānyaṁ sampravakṣyāmi saṅkrāntividhimuttamam|
Mṛte jīvaccharīre tu praviśedyogavidyayā||9||

Sin traducir todavía


निवातस्थो जितप्राणो जितासनविधिक्रमः।
कुर्वीत वायुनावेशमर्कतूले शनैः शनैः॥१०॥

Nivātastho jitaprāṇo jitāsanavidhikramaḥ|
Kurvīta vāyunāveśamarkatūle śanaiḥ śanaiḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 20

स्वादाकृष्टिविधिं यावद्गुडे निम्बे च कारयेत्।
श्रीखण्डगुडकर्पूरैस्ततः कृत्वाकृतिं शुभाम्॥११॥

Svādākṛṣṭividhiṁ yāvadguḍe nimbe ca kārayet|
Śrīkhaṇḍaguḍakarpūraistataḥ kṛtvākṛtiṁ śubhām||11||

Sin traducir todavía


प्रगुणामगुण … … … न्यङ्गेषु सन्दधत्।
न्यासं कृत्वापि तत्रापि वेधं कुर्याच्छनैः शनैः॥१२॥

Praguṇāmaguṇa … … … nyaṅgeṣu sandadhat|
Nyāsaṁ kṛtvāpi tatrāpi vedhaṁ kuryācchanaiḥ śanaiḥ||12||

Sin traducir todavía


निरोधं तत्र कुर्वीत घट्टनं तदनन्तरम्।
घट्टनं नाम विज्ञेयमङ्गप्रत्यङ्गचालनम्॥१३॥

Nirodhaṁ tatra kurvīta ghaṭṭanaṁ tadanantaram|
Ghaṭṭanaṁ nāma vijñeyamaṅgapratyaṅgacālanam||13||

Sin traducir todavía


एवमभ्यसतस्तस्य योगयुक्तस्य योगिनः।
चलते प्रतिमा सा तु धावते चापि संमुखी॥१४॥

Evamabhyasatastasya yogayuktasya yoginaḥ|
Calate pratimā sā tu dhāvate cāpi saṁmukhī||14||

Sin traducir todavía


पुनस्तां प्रेरयेत्तावद्यावत्स्वस्थानमागताम्।
पतितां चालयेद्भूय उत्तानां पार्श्वतः स्थिताम्॥१५॥

Punastāṁ prerayettāvadyāvatsvasthānamāgatām|
Patitāṁ cālayedbhūya uttānāṁ pārśvataḥ sthitām||15||

Sin traducir todavía


एवं सर्वात्मनस्तावद्यावत्स्ववशतां गता।
ततः प्रभृत्यसौ योगी प्रविशेद्यत्र रोचते॥१६॥

Evaṁ sarvātmanastāvadyāvatsvavaśatāṁ gatā|
Tataḥ prabhṛtyasau yogī praviśedyatra rocate||16||

Sin traducir todavía


मृते जीवच्छरीरे वा सङ्क्रान्त्याक्रान्तिभेदतः।
प्रक्षिप्य जलवच्छक्तिजालं सर्वाङ्गसन्धिषु॥१७॥

Mṛte jīvaccharīre vā saṅkrāntyākrāntibhedataḥ|
Prakṣipya jalavacchaktijālaṁ sarvāṅgasandhiṣu||17||

Sin traducir todavía


प्रत्यङ्गमङ्गतस्तस्य शक्तिं तेनाक्रमेद्बुधः।
स्वकीयं रक्षयेद्देहहमाक्रान्तावन्यथा त्यजेत्॥१८॥

Pratyaṅgamaṅgatastasya śaktiṁ tenākramedbudhaḥ|
Svakīyaṁ rakṣayeddehahamākrāntāvanyathā tyajet||18||

Sin traducir todavía


बहून्यपि शरीराणि दृढलक्ष्यो यदा भवेत्।
तदा गृह्णात्यसन्देहं युगपत्सन्त्यजन्नपि॥१९॥

Bahūnyapi śarīrāṇi dṛḍhalakṣyo yadā bhavet|
Tadā gṛhṇātyasandehaṁ yugapatsantyajannapi||19||

Sin traducir todavía


अथापरं प्रवक्ष्यामि सद्यः प्रत्ययकारकम्।
समाधानामृतं दिव्यं योगिनां मृत्युनाशनम्॥२०॥

Athāparaṁ pravakṣyāmi sadyaḥ pratyayakārakam|
Samādhānāmṛtaṁ divyaṁ yogināṁ mṛtyunāśanam||20||

Sin traducir todavía

al inicio


 Estrofas 21 a 30

चन्द्राकृष्टिकरं नाम मासाद्वा योगभोगदम्।
शुक्लपक्षे द्वितीयायां मेषस्थे तिग्मरोचिषि॥२१॥

Candrākṛṣṭikaraṁ nāma māsādvā yogabhogadam|
Śuklapakṣe dvitīyāyāṁ meṣasthe tigmarociṣi||21||

Sin traducir todavía


स्नातः शुचिर्निराहारः कृतपूजाविधिर्बुधः।
न्यसेच्चन्द्रे कलाजालं परया समधिष्ठितम्॥२२॥

Snātaḥ śucirnirāhāraḥ kṛtapūjāvidhirbudhaḥ|
Nyaseccandre kalājālaṁ parayā samadhiṣṭhitam||22||

Sin traducir todavía


सर्वबाधापरित्यक्ते प्रदेशे संस्थितो बुधः।
एकचित्तः प्रशान्तात्मा शिवसद्भावभावितः॥२३॥

Sarvabādhāparityakte pradeśe saṁsthito budhaḥ|
Ekacittaḥ praśāntātmā śivasadbhāvabhāvitaḥ||23||

Sin traducir todavía


तावदालोकयेच्चन्द्रं यावदस्तमुपागतः।
ततो भुञ्जीत दुग्धेन चन्द्रध्यानसमन्वितः॥२४॥

Tāvadālokayeccandraṁ yāvadastamupāgataḥ|
Tato bhuñjīta dugdhena candradhyānasamanvitaḥ||24||

Sin traducir todavía


एवं दिने दिने कुर्याद्यावत्पञ्चदशी भवेत्।
शेषां रात्रिं स्वपेद्ध्यायंश्चन्द्रबिम्बगतां पराम्॥२५॥

Evaṁ dine dine kuryādyāvatpañcadaśī bhavet|
Śeṣāṁ rātriṁ svapeddhyāyaṁścandrabimbagatāṁ parām||25||

Sin traducir todavía


पौर्णमास्यां तथा योगी अर्धरात्र उपस्थितः।
जने निःशब्दतां याते प्रसुप्ते सर्वजन्तुभिः॥२६॥

Paurṇamāsyāṁ tathā yogī ardharātra upasthitaḥ|
Jane niḥśabdatāṁ yāte prasupte sarvajantubhiḥ||26||

Sin traducir todavía


चन्द्रकोटिकरप्रख्यां तारहारविभूषणाम्।
सिताम्बरपरीधानां सितचन्दनचर्चिताम्॥२७॥

Candrakoṭikaraprakhyāṁ tārahāravibhūṣaṇām|
Sitāmbaraparīdhānāṁ sitacandanacarcitām||27||

Sin traducir todavía


मौक्तिकाभरणोपेतां सुरूपां नवयौवनाम्।
आप्यायनकरीं देवीं समन्तादमृतस्रवाम्॥२८॥

Mauktikābharaṇopetāṁ surūpāṁ navayauvanām|
Āpyāyanakarīṁ devīṁ samantādamṛtasravām||28||

Sin traducir todavía


राजीवासनसंस्थां च योगनिद्रामवस्थिताम्।
चन्द्रबिम्बे परां देवीमीक्षते नात्र संशयः॥२९॥

Rājīvāsanasaṁsthāṁ ca yoganidrāmavasthitām|
Candrabimbe parāṁ devīmīkṣate nātra saṁśayaḥ||29||

Sin traducir todavía


ततस्तां चेतसा व्याप्य तावदाकर्षयेत्सुधीः।
यावन्मुखाग्रमायाता तत्र कुर्यात्स्थिरं मनः॥३०॥

Tatastāṁ cetasā vyāpya tāvadākarṣayetsudhīḥ|
Yāvanmukhāgramāyātā tatra kuryātsthiraṁ manaḥ||30||

Sin traducir todavía

al inicio


 Estrofas 31 a 36

ततः प्रसार्य वदनं ध्यानासक्तेन चेतसा।
निगिरेत्तां समाकृष्य भूयो हृदि विचिन्तयेत्॥३१॥

Tataḥ prasārya vadanaṁ dhyānāsaktena cetasā|
Nigirettāṁ samākṛṣya bhūyo hṛdi vicintayet||31||

Sin traducir todavía


तया प्रविष्टया देहं योगी दुःखविवर्जितः।
शक्तितुल्यबलो भूत्वा जीवेदाचन्द्रतारकम्॥३२॥

Tayā praviṣṭayā dehaṁ yogī duḥkhavivarjitaḥ|
Śaktitulyabalo bhūtvā jīvedācandratārakam||32||

Sin traducir todavía


एकोऽप्यनेकधात्मानं संविभज्य निजेच्छया।
त्रैलोक्यं यौगपद्येन भुनक्ति वशतां गतम्॥३३॥

Eko'pyanekadhātmānaṁ saṁvibhajya nijecchayā|
Trailokyaṁ yaugapadyena bhunakti vaśatāṁ gatam||33||

Sin traducir todavía


आसाद्य विपुलान्भोगान्प्रलये समुपस्थिते।
परमभ्येति निर्वाणं दुष्पापमकृतामनाम्॥३४॥

Āsādya vipulānbhogānpralaye samupasthite|
Paramabhyeti nirvāṇaṁ duṣpāpamakṛtāmanām||34||

Sin traducir todavía


अथवा तन्न शक्नोति गगने परिचिन्तितुम्।
प्रतिबिम्बे तथा ध्यायेदुदकादिषु पूर्ववत्॥३५॥

Athavā tanna śaknoti gagane paricintitum|
Pratibimbe tathā dhyāyedudakādiṣu pūrvavat||35||

Sin traducir todavía


तत्पीत्वा मनसा शेषां स्वपेद्रात्रिमनुस्मरन्।
पूरोक्तं समवाप्नोति षड्भिर्मासैरखण्डितम्॥३६॥

Tatpītvā manasā śeṣāṁ svapedrātrimanusmaran|
Pūroktaṁ samavāpnoti ṣaḍbhirmāsairakhaṇḍitam||36||

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे चन्द्राकृष्ट्यधिकार एकविंशतितमः॥२१॥
Iti śrīmālinīvijayottare tantre candrākṛṣṭyadhikāra ekaviṁśatitamaḥ||21||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 20 Top  Sigue leyendo Capítulo 22

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.