Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Mālinīvijayottaratantra (Malini Vijaya uttara Tantra): Capítulo 5 - Shaivismo No dual de Cachemira

Traducción normal


 Introducción

photo 4 - monk with waterEl Mālinīvijayottaratantra continua. Este quinto capítulo consiste en 35,5 estrofas. Estoy agregando mi explicación debajo de cada estrofa o grupo de estrofas. La mayor parte del tiempo mi explicación se basa en el glorioso Tantrāloka compuesto por el eminente Abhinavagupta (el Más Grande Maestro de Trika). También puede que incluya de vez en cuando citas de otras importantes escrituras para arrojar más luz sobre un cierto tema. Adicionalmente, cada vez que pueda estoy tratando de incluir cuadros didácticos para hacer las cosas mucho más comprensibles. El entender largas enumeraciones es siempre difícil a partir del mero texto. Así que me tomo el trabajo, tras asimilar todas las enseñanzas que Śiva despliega mediante texto, de exhibir las mismas enseñanzas pero en un formato de cuadro. En definitiva, mi trabajo explicando estas crípticas estrofas es siempre pesado. Necesito leer muchas escrituras al mismo tiempo (no sólo el Tantrāloka) y explorar los puntos de vista de numerosos eruditos también. Traducir una escritura en Sánscrito es siempre algo más artístico que erudito.

Existen tres fuentes de la Gracia de Śiva: (1) Śiva Mismo, (2) Sus escrituras (p. ej. el Mālinīvijayottaratantra) y (3) el Guru humano. Entonces, considera la presente escritura como toda una usina de Gracia. Incluso la mera lectura sin comprender mucho resultará ser una fuente de maravillas para ti. Esto es así porque Él reveló todas estas enseñanzas solamente para la elevación de la humanidad.

Ofrezco mis esfuerzos al insondable Śiva que trajo a la luz este exquisito Mālinīvijayottaratantra, el más grande Tantra en la tradición del Shaivismo Trika según el venerable Abhinavagupta. Lee el Mālinīvijayottaratantra y experimenta Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Capítulo 5

अथ पञ्चमोऽधिकारः।
Atha Pañcamo'dhikāraḥ|

Sin traducir todavía


अथातः सम्प्रवक्ष्यामि भुवनाध्वानमीश्वरि।
आदौ कालाग्निभुवनं शोधितव्यं प्रयत्नतः॥१॥

Athātaḥ sampravakṣyāmi bhuvanādhvānamīśvari|
Ādau kālāgnibhuvanaṁ śodhitavyaṁ prayatnataḥ||1||

Sin traducir todavía


अवीचिः कुम्भीपाकश्च रौरवश्च तृतीयकः।
कूष्माण्डभुवने शुद्धे सर्वे शुद्धा न संशयः॥२॥

Avīciḥ kumbhīpākaśca rauravaśca tṛtīyakaḥ|
Kūṣmāṇḍabhuvane śuddhe sarve śuddhā na saṁśayaḥ||2||

Sin traducir todavía


पातालानि ततः सप्त तेषामादौ महातलम्।
रसातलं ततश्चान्यत्तलातलमतः परम्॥३॥
सुतलं नितलं चेति वितलं तलमेव च।
हाटकेन विशुद्धेन सर्वेषां शुद्धिरिष्यते॥४॥

Pātālāni tataḥ sapta teṣāmādau mahātalam|
Rasātalaṁ tataścānyattalātalamataḥ param||3||
Sutalaṁ nitalaṁ ceti vitalaṁ talameva ca|
Hāṭakena viśuddhena sarveṣāṁ śuddhiriṣyate||4||

Sin traducir todavía


तदूर्ध्वं पृथिवी ज्ञेया सप्तद्वीपार्णवान्विता।
देवानामाश्रयो मेरुस्तन्मध्ये संव्यवस्थितः॥५॥

Tadūrdhvaṁ pṛthivī jñeyā saptadvīpārṇavānvitā|
Devānāmāśrayo merustanmadhye saṁvyavasthitaḥ||5||

Sin traducir todavía


भुवोलोकस्तदूर्ध्वे च स्वर्लोकस्तस्य चोपरि।
महो जनस्तपः सत्यमित्येतल्लोकसप्तकम्॥६॥

Bhuvolokastadūrdhve ca svarlokastasya copari|
Maho janastapaḥ satyamityetallokasaptakam||6||

Sin traducir todavía


चतुर्दशविधो यत्र भूतग्रामः प्रवर्तते।
स्थावरः सर्पजातिश्च पक्षिजातिस्तथापरा॥७॥

Caturdaśavidho yatra bhūtagrāmaḥ pravartate|
Sthāvaraḥ sarpajātiśca pakṣijātistathāparā||7||

Sin traducir todavía


मृगसञ्ज्ञश्च पश्चाख्यः पञ्चमोऽन्यश्च मानुषः।
पैशाचो राक्षसो याक्षो गान्धर्वश्चैन्द्र एव च॥८॥

Mṛgasañjñaśca paścākhyaḥ pañcamo'nyaśca mānuṣaḥ|
Paiśāco rākṣaso yākṣo gāndharvaścaindra eva ca||8||

Sin traducir todavía


सौम्यश्च प्राजापत्यश्च ब्राह्मश्चात्र चतुर्दश।
सर्वस्यैवास्य संशुद्धिर्ब्राह्मे संशोधिते सति॥९॥

Saumyaśca prājāpatyaśca brāhmaścātra caturdaśa|
Sarvasyaivāsya saṁśuddhirbrāhme saṁśodhite sati||9||

Sin traducir todavía


भुवनं वैष्णवं तस्मान्मदीयं तदनन्तरम्।
तत्र शुद्धे भवेच्छुद्धं सर्वमेतन्न संशयः॥१०॥

Bhuvanaṁ vaiṣṇavaṁ tasmānmadīyaṁ tadanantaram|
Tatra śuddhe bhavecchuddhaṁ sarvametanna saṁśayaḥ||10||

Sin traducir todavía

al inicio


 Estrofas 11 a 22

कालाग्निपूर्वकैरेभिर्भुवनैः पञ्चभिः प्रिये।
शुद्धैः सर्वमिदं शुद्धं ब्रह्माण्डान्तर्व्यवस्थितम्॥११॥

Kālāgnipūrvakairebhirbhuvanaiḥ pañcabhiḥ priye|
Śuddhaiḥ sarvamidaṁ śuddhaṁ brahmāṇḍāntarvyavasthitam||11||

Sin traducir todavía


तद्बहिः शतरुद्राणां भुवनानि पृथक् पृथक्।
दश संशोधयेत्पश्चादेकं तन्नायकावृतम्॥१२॥

Tadbahiḥ śatarudrāṇāṁ bhuvanāni pṛthak pṛthak|
Daśa saṁśodhayetpaścādekaṁ tannāyakāvṛtam||12||

Sin traducir todavía


अनन्तः प्रथमस्तेषां कपालीशस्तथापरः।
अग्निरुद्रो यमश्चैव नैर्ऋतो बल एव च॥१३॥
शीघ्रो निधीश्वरश्चैव सर्वविद्याधिपोऽपरः।
शम्भुश्च वीरभद्रश्च विधूमज्वलनप्रभः॥१४॥
एभिर्दशैकसङ्ख्यातैः शुद्धैं शुद्धं शतं मतम्।
उपरिष्टात्पुरस्तेषामष्टकाः पञ्च संस्थिताः॥१५॥

Anantaḥ prathamasteṣāṁ kapālīśastathāparaḥ|
Agnirudro yamaścaiva nairṛto bala eva ca||13||
Śīghro nidhīśvaraścaiva sarvavidyādhipo'paraḥ|
Śambhuśca vīrabhadraśca vidhūmajvalanaprabhaḥ||14||
Ebhirdaśaikasaṅkhyātaiḥ śuddhaiṁ śuddhaṁ śataṁ matam|
Upariṣṭātpurasteṣāmaṣṭakāḥ pañca saṁsthitāḥ||15||

Sin traducir todavía


लकुली भारभूतिश्च दिण्ढ्याषाढी सपुष्करौ।
नैमिषं च प्रभासं च अमरेशमथाष्टकम्॥१६॥

Lakulī bhārabhūtiśca diṇḍhyāṣāḍhī sapuṣkarau|
Naimiṣaṁ ca prabhāsaṁ ca amareśamathāṣṭakam||16||

Sin traducir todavía


एतत्पत्यष्टकं प्रोक्तमतो गुह्यातिगुह्यकम्।
तत्र भैरवकेदारमहाकालाः समध्यमाः॥१७॥
आम्रातिकेशजल्पेशश्रीशैलाः सहरीन्दवः।
भीमेश्वरमहेन्द्रादृहासाः सविमलेश्वराः॥१८॥

Etatpatyaṣṭakaṁ proktamato guhyātiguhyakam|
Tatra bhairavakedāramahākālāḥ samadhyamāḥ||17||
Āmrātikeśajalpeśaśrīśailāḥ saharīndavaḥ|
Bhīmeśvaramahendrādṛhāsāḥ savimaleśvarāḥ||18||

Sin traducir todavía


कनखलं नाखलं च कुरुक्षेत्रं गया तथा।
गुह्यमेतत्तृतीयं तु पवित्रमधुनोच्यते॥१९॥
स्थाणुस्वर्णाक्षकावाद्यौ भद्रगोकर्णकौ परौ।
महाकालाविमुक्तेशरुद्रकोट्यम्बरापदाः॥२०॥
स्थूलः स्थूलेश्वरः शङ्कुकर्णकालञ्जरावपि।
मण्डलेश्वरमाकोटद्विरण्डछगलाण्डकौ॥२१॥
स्थाण्वष्टकमिति प्रोक्तमहङ्कारावधि स्थितम्।
देवयोन्यष्टकं बुधौ कथ्यमानं मया शृणु॥२२॥

Kanakhalaṁ nākhalaṁ ca kurukṣetraṁ gayā tathā|
Guhyametattṛtīyaṁ tu pavitramadhunocyate||19||
Sthāṇusvarṇākṣakāvādyau bhadragokarṇakau parau|
Mahākālāvimukteśarudrakoṭyambarāpadāḥ||20||
Sthūlaḥ sthūleśvaraḥ śaṅkukarṇakālañjarāvapi|
Maṇḍaleśvaramākoṭadviraṇḍachagalāṇḍakau||21||
Sthāṇvaṣṭakamiti proktamahaṅkārāvadhi sthitam|
Devayonyaṣṭakaṁ budhau kathyamānaṁ mayā śṛṇu||22||

Sin traducir todavía

al inicio


 Estrofas 23 a 32

पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रमेव च।
तथा सौम्यं सप्राजेशं ब्राह्ममष्टममिष्यते॥२३॥

Paiśācaṁ rākṣasaṁ yākṣaṁ gāndharvaṁ caindrameva ca|
Tathā saumyaṁ saprājeśaṁ brāhmamaṣṭamamiṣyate||23||

Sin traducir todavía


योगाष्टकं प्रधाने तु तत्रादावकृतं भवेत्।
कृतं च वैभवं ब्राह्मं वैष्णवं तदनन्तरम्॥२४॥
कौमारमौमं श्रैकण्ठमिति योगाष्टकं तथा।
पुरुषे वामभीमोग्रभवेशानैकवीरकाः॥२५॥

Yogāṣṭakaṁ pradhāne tu tatrādāvakṛtaṁ bhavet|
Kṛtaṁ ca vaibhavaṁ brāhmaṁ vaiṣṇavaṁ tadanantaram||24||
Kaumāramaumaṁ śraikaṇṭhamiti yogāṣṭakaṁ tathā|
Puruṣe vāmabhīmograbhaveśānaikavīrakāḥ||25||

Sin traducir todavía


प्रचण्डोमाधवाजाश्च अनन्तैकशिवावथ।
क्रोधेशचण्डौ विद्यायां संवर्तो ज्योतिरेव च॥२६॥

Pracaṇḍomādhavājāśca anantaikaśivāvatha|
Krodheśacaṇḍau vidyāyāṁ saṁvarto jyotireva ca||26||

Sin traducir todavía


कलातत्त्वे परिज्ञेयौ सुरपञ्चान्तकौ परे।
एकवीरशिखण्डीशश्रीकण्ठाः कालमाश्रिताः॥२७॥

Kalātattve parijñeyau surapañcāntakau pare|
Ekavīraśikhaṇḍīśaśrīkaṇṭhāḥ kālamāśritāḥ||27||

Sin traducir todavía


महातेजः प्रभृतयो मण्डलेशानसञ्ज्ञकाः।
मायातत्त्वे स्थितास्तत्र वामदेवभवोद्भवौ॥२८॥
एकपिङ्गेक्षणेशानभुवनेशपुरः सराः।
अङ्गुष्ठमात्रसहिताः कालानलसमत्विषः॥२९॥

Mahātejaḥ prabhṛtayo maṇḍaleśānasañjñakāḥ|
Māyātattve sthitāstatra vāmadevabhavodbhavau||28||
Ekapiṅgekṣaṇeśānabhuvaneśapuraḥ sarāḥ|
Aṅguṣṭhamātrasahitāḥ kālānalasamatviṣaḥ||29||

Sin traducir todavía


विद्यातत्त्वेऽपि पञ्चाहुर्भुवनानि मनीषिणः।
तत्र हालाहलः पूर्वो रुद्रः क्रोधस्तथापरः॥३०॥
अम्बिका च अघोरा च वामदेवी च कीर्त्यते।
ईश्वरे पिवनाद्याः स्युरघोरान्ता महेश्वराः॥३१॥
रौद्री ज्येष्ठा च वामा च तथा शक्तिसदाशिवौ।
एतानि सकले पञ्च भुवनानि विदुर्बुधाः॥३२॥

Vidyātattve'pi pañcāhurbhuvanāni manīṣiṇaḥ|
Tatra hālāhalaḥ pūrvo rudraḥ krodhastathāparaḥ||30||
Ambikā ca aghorā ca vāmadevī ca kīrtyate|
Īśvare pivanādyāḥ syuraghorāntā maheśvarāḥ||31||
Raudrī jyeṣṭhā ca vāmā ca tathā śaktisadāśivau|
Etāni sakale pañca bhuvanāni vidurbudhāḥ||32||

Sin traducir todavía

al inicio


 Estrofas 33 a 35,5

एवं तु सर्वतत्त्वेषु शतमष्टादशोत्तरम्।
भुवनानां परिज्ञेयं सङ्क्षेपान्न तु विस्तरात्॥३३॥
शुद्धेनानेन शुद्ध्यन्ति सर्वाण्यपि न शंशयः।
सर्वमार्गविशुद्धौ तु कर्तव्यायां महामतिः॥३४॥
सकलावधि संशोध्य शिवे योगं प्रकल्पयेत्।
बुभुक्षोः सकलं ध्यात्वा योगं कुर्वीत योगवित्॥३५॥
इत्येष कीर्तितो मार्गो भुवनाख्यस्य मे मतः।

Evaṁ tu sarvatattveṣu śatamaṣṭādaśottaram|
Bhuvanānāṁ parijñeyaṁ saṅkṣepānna tu vistarāt||33||
Śuddhenānena śuddhyanti sarvāṇyapi na śaṁśayaḥ|
Sarvamārgaviśuddhau tu kartavyāyāṁ mahāmatiḥ||34||
Sakalāvadhi saṁśodhya śive yogaṁ prakalpayet|
Bubhukṣoḥ sakalaṁ dhyātvā yogaṁ kurvīta yogavit||35||
Ityeṣa kīrtito mārgo bhuvanākhyasya me mataḥ|

Sin traducir todavía

इति श्रीमालिनीविजयोत्तरे तन्त्रे भुवनाध्वाधिकारः पञ्चमः॥५॥
Iti śrīmālinīvijayottare tantre bhuvanādhvādhikāraḥ pañcamaḥ||5||

Sin traducir todavía

al inicio

 Información Adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a Capítulo 4 Top  Sigue leyendo Capítulo 6

Publica tu comentario

Para publicar un comentario, por favor regístrate o ingresa.