Sanskrit & Trika Shaivism (Главная)

JavaScript отключён! Перейдите по этой ссылке!


 Tantrāloka (Tantraloka): Глава 22 - строфы 1-48 - Недвойственный Кашмирский Шиваизм

Liṅgoddhāraprakāśana - Стандартный перевод


 Вступление

photo 59 - flowerThis is the only set of stanzas (from the stanza 1 to the stanza 48) of the twenty-second chapter (called Liṅgoddhāraprakāśana).

This work was written by the great Master Abhinavagupta and is a compendium of Tantra in all its facets. Tantrāloka is the most important and voluminous work of the greatest Trika Master. Abhinavagupta was also the teacher of eminent Kṣemarāja and lived about 975-1025 AD in Kashmir.

This treatise whose name is Tantrāloka is a complete encyclopedia of Tantra. Since it is a very advanced text in Trika Shaivism, there is no surprise if a neophyte finds it difficult to understand. To start to understand it, the level of the reader must be the one of a real disciple in Trika Shaivism. If this requirement is not met, then there will be a lot of confusion and constant disappointment. Because in spite of my great efforts to explain the things so easily as possible, to study this treatise requires some spiritual caliber. In this system, sometimes it is not possible even to write about certain topics due to the extreme limitation of the words. Because in the end, all this knowledge has to do with 'states', and it is extremely difficult to write about 'states' in a precise way. Abhinavagupta has done his best to accomplish this formidable task of writing about what is superior and intangible. Anyway, despite his incredible skills to carry out this, he is not revealing everything. It is not because he is all the time hiding things from the reader, but because he is sometimes hiding and on other occasions he just cannot write about some extremely subtle topics because of the limitation of the words.

Goal of life is Liberation. Man has searched for freedom always in human history, but according to Trika Shaivism that is not real Liberation. Real Liberation does not mean that your body should be free from some prison and things like that. Real Liberation amounts to attaining His Svātantrya or Absolute Freedom. When the Great Lord's Svātantrya is achieved, then you see unity in all the things, i.e. you stop seeing duality as before. All is forever identified with Svātantrya, with Him, and that is the end of the story called 'you in bondage'. From this point on nothing will get in your way, because if something apparently gets in your way, that is Svātantrya again. This constant awareness of unity in all is real Freedom. There is no other attainment greater than this!

Keeping the above in mind, now read Tantrāloka and experience Supreme Delight, dear Śiva.

Important: All that is in brackets and italicized within the translation has been added by me in order to complete the sense of a particular phrase or sentence. In turn, all that is between double hyphen (--...--) constitutes clarifying further information also added by me.

в начало


 Строфы 1 - 10

अथ श्रीतन्त्रालोके द्वाविंशतितममाह्निकम्।
Atha śrītantrāloke dvāviṁśatitamamāhnikam|

Непереведенная ещё

लिङ्गोद्धाराख्यामथ वच्मः शिवशासनैकनिर्दिष्टाम्॥१॥
Liṅgoddhārākhyāmatha vacmaḥ śivaśāsanaikanirdiṣṭām||1||

Непереведенная ещё


उक्तं श्रीमालिनीतन्त्रे किल पार्थिवधारणाम्।
उक्त्वा यो योजितो यत्र स तस्मान्न निवर्तते॥२॥

Uktaṁ śrīmālinītantre kila pārthivadhāraṇām|
Uktvā yo yojito yatra sa tasmānna nivartate||2||

Непереведенная ещё


योग्यतावशसञ्जाता यस्य यत्रैव शासना।
स तत्रैव नियोक्तव्यो दीक्षाकाले ततस्त्वसौ॥३॥

Yogyatāvaśasañjātā yasya yatraiva śāsanā|
Sa tatraiva niyoktavyo dīkṣākāle tatastvasau||3||

Непереведенная ещё


फलं सर्वं समासाद्य शिवे युक्तोऽपवृज्यते।
अयुक्तोऽप्यूर्ध्वसंशुद्धिं सम्प्राप्य भुवनेशतः॥४॥

Phalaṁ sarvaṁ samāsādya śive yukto'pavṛjyate|
Ayukto'pyūrdhvasaṁśuddhiṁ samprāpya bhuvaneśataḥ||4||

Непереведенная ещё


शुद्धः शिवत्वमायाति दग्धसंसारबन्धनः।
उक्त्वा पुन्धारणां चोक्तमेतद्वैदान्तिकं मया॥५॥

Śuddhaḥ śivatvamāyāti dagdhasaṁsārabandhanaḥ|
Uktvā pundhāraṇāṁ coktametadvaidāntikaṁ mayā||5||

Непереведенная ещё


कपिलाय पुरा प्रोक्तं प्रथमे पटले तथा।
अनेन क्रमयोगेन सम्प्राप्तः परमं पदम्॥६॥

Kapilāya purā proktaṁ prathame paṭale tathā|
Anena kramayogena samprāptaḥ paramaṁ padam||6||

Непереведенная ещё


न भूयः पशुतामेति शुद्धे स्वात्मनि तिष्ठति।
अतो हि ध्वन्यतेऽर्थोऽयं शिवतत्त्वाधरेष्वपि॥७॥

Na bhūyaḥ paśutāmeti śuddhe svātmani tiṣṭhati|
Ato hi dhvanyate'rtho'yaṁ śivatattvādhareṣvapi||7||

Непереведенная ещё


तत्त्वेषु योजितस्यास्ति पुनरुद्धरणीयता।
समस्तशास्त्रकथितवस्तुवैविक्त्यदायिनः॥८॥

Tattveṣu yojitasyāsti punaruddharaṇīyatā|
Samastaśāstrakathitavastuvaiviktyadāyinaḥ||8||

Непереведенная ещё


शिवागमस्य सर्वेभ्योऽप्यागमेभ्यो विशिष्टता।
शिवज्ञानेन च विना भूयोऽपि पशुतोद्भवः॥९॥

Śivāgamasya sarvebhyo'pyāgamebhyo viśiṣṭatā|
Śivajñānena ca vinā bhūyo'pi paśutodbhavaḥ||9||

Непереведенная ещё


क्रमश्च शक्तिसम्पातो मलहानिर्यियासुता।
दीक्षा बोधो हेयहानिरुपादेयलयात्मता॥१०॥

Kramaśca śaktisampāto malahāniryiyāsutā|
Dīkṣā bodho heyahānirupādeyalayātmatā||10||

Непереведенная ещё

в начало


 Строфы 11 - 20

भोग्यत्वपाशवत्यागः पतिकर्तृत्वसङ्क्षयः।
स्वात्मस्थितिश्चेत्येवं हि दर्शनान्तरसंस्थितेः॥११॥

Bhogyatvapāśavatyāgaḥ patikartṛtvasaṅkṣayaḥ|
Svātmasthitiścetyevaṁ hi darśanāntarasaṁsthiteḥ||11||

Непереведенная ещё


प्रोक्तमुद्धरणीयत्वं शिवशक्तीरितस्य हि।
अथ वैष्णवबौद्धादितन्त्रान्ताधरवर्तिनाम्॥१२॥

Proktamuddharaṇīyatvaṁ śivaśaktīritasya hi|
Atha vaiṣṇavabauddhāditantrāntādharavartinām||12||

Непереведенная ещё


यदा शिवार्करश्म्योघैर्विकासि हृदयाम्बुजम्।
लिङ्गोद्धृतिस्तदा पूर्वं दीक्षाकर्म ततः परम्॥१३॥

Yadā śivārkaraśmyoghairvikāsi hṛdayāmbujam|
Liṅgoddhṛtistadā pūrvaṁ dīkṣākarma tataḥ param||13||

Непереведенная ещё


प्राग्लिङ्गान्तरसंस्थोऽपि दीक्षातः शिवतां व्रजेत्।
तत्रोपवास्य तं चान्यदिने साधारमन्त्रतः॥१४॥

Prāgliṅgāntarasaṁstho'pi dīkṣātaḥ śivatāṁ vrajet|
Tatropavāsya taṁ cānyadine sādhāramantrataḥ||14||

Непереведенная ещё


स्थण्डिले पूजयित्वेशं श्रावयेत्तस्य वर्तनीम्।
एष प्रागभवल्लिङ्गी चोदितस्त्वधुना त्वया॥१५॥

Sthaṇḍile pūjayitveśaṁ śrāvayettasya vartanīm|
Eṣa prāgabhavalliṅgī coditastvadhunā tvayā||15||

Непереведенная ещё


प्रसन्नेन तदेतस्मै कुरु सम्यगनुग्रहम्।
स्वलिङ्गत्यागशङ्कोत्थं प्रायश्चित्तं च मास्य भूत्॥१६॥

Prasannena tadetasmai kuru samyaganugraham|
Svaliṅgatyāgaśaṅkotthaṁ prāyaścittaṁ ca māsya bhūt||16||

Непереведенная ещё


अचिरात्त्वन्मयीभूय भोगं मोक्षं प्रपद्यताम्।
एवमस्त्वित्यथाज्ञां च गृहीर्वा व्रतमस्य तत्॥१७॥

Acirāttvanmayībhūya bhogaṁ mokṣaṁ prapadyatām|
Evamastvityathājñāṁ ca gṛhīrvā vratamasya tat||17||

Непереведенная ещё


अपास्याम्भसि निक्षिप्य स्नपयेदनुरूपतः।
स्नातं सम्प्रोक्षयेदर्घपात्राम्भोभिरनन्तरम्॥१८॥

Apāsyāmbhasi nikṣipya snapayedanurūpataḥ|
Snātaṁ samprokṣayedarghapātrāmbhobhiranantaram||18||

Непереведенная ещё


पञ्चगव्यं दन्तकाष्ठं ततस्तस्मै समर्पयेत्।
ततस्तं बद्धनेत्रं च प्रवेश्य प्रणिपातयेत्॥१९॥

Pañcagavyaṁ dantakāṣṭhaṁ tatastasmai samarpayet|
Tatastaṁ baddhanetraṁ ca praveśya praṇipātayet||19||

Непереведенная ещё


प्रणवो मातृका माया व्योमव्यापी षडक्षरः।
बहुरूपोऽथ नेत्राख्यः सप्त साधारणा अमी॥२०॥

Praṇavo mātṛkā māyā vyomavyāpī ṣaḍakṣaraḥ|
Bahurūpo'tha netrākhyaḥ sapta sādhāraṇā amī||20||

Непереведенная ещё

в начало


 Строфы 21 - 30

तेषां मध्यादेकतमं मन्त्रमस्मै समर्पयेत्।
सोऽप्यहोरात्रमेवैनं जपेदल्पभुगप्यभुक्॥२१॥

Teṣāṁ madhyādekatamaṁ mantramasmai samarpayet|
So'pyahorātramevainaṁ japedalpabhugapyabhuk||21||

Непереведенная ещё


मन्त्रमस्मै समर्प्याथ साधारविधिसंस्कृते।
वह्नौ तर्पिततन्मन्त्रे व्रतशुद्धिं समाचरेत्॥२२॥

Mantramasmai samarpyātha sādhāravidhisaṁskṛte|
Vahnau tarpitatanmantre vrataśuddhiṁ samācaret||22||

Непереведенная ещё


पूजितेनैव मन्त्रेण कृत्वा नामास्य सम्पुटम्।
प्रायश्चित्तं शोधयामि फट्स्वाहेत्यूहयोगतः॥२३॥

Pūjitenaiva mantreṇa kṛtvā nāmāsya sampuṭam|
Prāyaścittaṁ śodhayāmi phaṭsvāhetyūhayogataḥ||23||

Непереведенная ещё


शतं सहस्रं वा हुत्वा पुनः पूर्णाहुतिं तथा।
प्रयोगाद्वौषडन्तां च क्षिप्त्वाहूय व्रतेश्वरम्॥२४॥

Śataṁ sahasraṁ vā hutvā punaḥ pūrṇāhutiṁ tathā|
Prayogādvauṣaḍantāṁ ca kṣiptvāhūya vrateśvaram||24||

Непереведенная ещё


तारो व्रतेश्वरायेति नमश्चेत्येनमर्चयेत्।
श्रावयेच्च त्वया नास्य कार्यं किञ्चिच्छिवाज्ञया॥२५॥

Tāro vrateśvarāyeti namaścetyenamarcayet|
Śrāvayecca tvayā nāsya kāryaṁ kiñcicchivājñayā||25||

Непереведенная ещё


ततो व्रतेश्वरस्तर्प्यः स्वाहान्तेन ततश्च सः।
क्षमयित्वा विसृज्यः स्यात्ततोऽग्नेश्च विसर्जनम्॥२६॥

Tato vrateśvarastarpyaḥ svāhāntena tataśca saḥ|
Kṣamayitvā visṛjyaḥ syāttato'gneśca visarjanam||26||

Непереведенная ещё


तच्छ्रावणं च देवाय क्षमस्वेति विसर्जनम्।
ततस्तृतीयदिवसे प्राग्वत्सर्वो विधिः स्मृतः॥२७॥

Tacchrāvaṇaṁ ca devāya kṣamasveti visarjanam|
Tatastṛtīyadivase prāgvatsarvo vidhiḥ smṛtaḥ||27||

Непереведенная ещё


अधिवासादिकः स्वेष्टदीक्षाकर्मावसानकः।
प्राग्लिङ्गिनां मोक्षदीक्षा साधिकारविवर्जिता॥२८॥

Adhivāsādikaḥ sveṣṭadīkṣākarmāvasānakaḥ|
Prāgliṅgināṁ mokṣadīkṣā sādhikāravivarjitā||28||

Непереведенная ещё


साधकाचार्यतामार्गे न योग्यास्ते पुनर्भुवः।
पुनर्भुवोऽपि ज्ञानेद्धा भवन्ति गुरुतास्पदम्॥२९॥

Sādhakācāryatāmārge na yogyāste punarbhuvaḥ|
Punarbhuvo'pi jñāneddhā bhavanti gurutāspadam||29||

Непереведенная ещё


मोक्षायैव न भोगाय भोगायाप्यभ्युपायतः।
इत्युक्तवान्स्वपद्धत्यामीशानशिवदैशिकः॥३०॥

Mokṣāyaiva na bhogāya bhogāyāpyabhyupāyataḥ|
Ityuktavānsvapaddhatyāmīśānaśivadaiśikaḥ||30||

Непереведенная ещё

в начало


 Строфы 31 - 40

श्रीदेव्या यामलीयोक्तितत्त्वसम्यक्प्रवेदकः।
गुर्वन्तस्याप्यधोदृष्टिशायिनः संस्क्रियामिमाम्॥३१॥

Śrīdevyā yāmalīyoktitattvasamyakpravedakaḥ|
Gurvantasyāpyadhodṛṣṭiśāyinaḥ saṁskriyāmimām||31||

Непереведенная ещё


कृत्वा रहस्यं कथयेन्नान्यथा कामिके किल।
अन्यतन्त्राभिषिक्तेऽपि रहस्यं न प्रकाशयेत्॥३२॥

Kṛtvā rahasyaṁ kathayennānyathā kāmike kila|
Anyatantrābhiṣikte'pi rahasyaṁ na prakāśayet||32||

Непереведенная ещё


स्वतन्त्रस्थोऽपि गुर्वन्तो गुरुमज्ञमुपाश्रितः।
तत्र पश्चादनाश्वस्तस्तत्रापि विधिमाचरेत्॥३३॥

Svatantrastho'pi gurvanto gurumajñamupāśritaḥ|
Tatra paścādanāśvastastatrāpi vidhimācaret||33||

Непереведенная ещё


अज्ञाचार्यमुखायातं निर्वीर्यं मन्त्रमेष यत्।
जप्तवान्स गुरुश्चात्र नाधिकार्युक्तदूषणात्॥३४॥

Ajñācāryamukhāyātaṁ nirvīryaṁ mantrameṣa yat|
Japtavānsa guruścātra nādhikāryuktadūṣaṇāt||34||

Непереведенная ещё


ततोऽस्य शुद्धिं प्राक्कृत्वा ततो दीक्षां समाचरेत्।
अधोदर्शनसंस्थेन गुरुणा दीक्षितः पुरा॥३५॥

Tato'sya śuddhiṁ prākkṛtvā tato dīkṣāṁ samācaret|
Adhodarśanasaṁsthena guruṇā dīkṣitaḥ purā||35||

Непереведенная ещё


तीव्रशक्तिवशात्पश्चाद्यदा गच्छेत्स सद्गुरुम्।
तदाप्यस्य शिशोरेवं शुद्धिं कृत्वा स सद्गुरुः॥३६॥

Tīvraśaktivaśātpaścādyadā gacchetsa sadgurum|
Tadāpyasya śiśorevaṁ śuddhiṁ kṛtvā sa sadguruḥ||36||

Непереведенная ещё


दीक्षादिकर्म निखिलं कुर्यादुक्तविधानतः।
प्राप्तोऽपि सद्गुरुर्योग्यभावमस्य न वेत्ति चेत्॥३७॥

Dīkṣādikarma nikhilaṁ kuryāduktavidhānataḥ|
Prāpto'pi sadgururyogyabhāvamasya na vetti cet||37||

Непереведенная ещё


विज्ञानदाने तच्छिष्यो योग्यतां दर्शयेन्निजाम्।
सर्वथा त्वब्रुवन्नेष ब्रुवाणो वा विपर्ययम्॥३८॥

Vijñānadāne tacchiṣyo yogyatāṁ darśayennijām|
Sarvathā tvabruvanneṣa bruvāṇo vā viparyayam||38||

Непереведенная ещё


अज्ञो वस्तुत एवेति तत्त्यक्त्वेत्थं विधिं चरेत्।
न तिरोभावशङ्कात्र कर्तव्या बुद्धिशालिना॥३९॥

Ajño vastuta eveti tattyaktvetthaṁ vidhiṁ caret|
Na tirobhāvaśaṅkātra kartavyā buddhiśālinā||39||

Непереведенная ещё


अधःस्पृक्त्वं तिरोभूतिर्नोर्ध्वोपायविवेचनम्।
सिद्धान्ते दीक्षितास्तन्त्रे दशाष्टादशभेदिनि॥४०॥

Adhaḥspṛktvaṁ tirobhūtirnordhvopāyavivecanam|
Siddhānte dīkṣitāstantre daśāṣṭādaśabhedini||40||

Непереведенная ещё

в начало


 Строфы 41 - 48

भैरवीये चतुःषष्टौ तान्पशून्दीक्षयेत्त्रिके।
सिद्धवीरावलीसारे भैरवीये कुलेऽपि च॥४१॥

Bhairavīye catuḥṣaṣṭau tānpaśūndīkṣayettrike|
Siddhavīrāvalīsāre bhairavīye kule'pi ca||41||

Непереведенная ещё


पञ्चदीक्षाक्रमोपात्ता दीक्षानुत्तरसञ्ज्ञिता।
तेन सर्वोऽधरस्थोऽपि लिङ्गोद्धृत्यानुगृह्यते॥४२॥

Pañcadīkṣākramopāttā dīkṣānuttarasañjñitā|
Tena sarvo'dharastho'pi liṅgoddhṛtyānugṛhyate||42||

Непереведенная ещё


योऽपि हृत्स्थमहेशानचोदनातः सुविस्तृतम्।
शास्त्रज्ञानं समन्विच्छेत्सोऽपि यायाद्बहून्गुरून्॥४३॥

Yo'pi hṛtsthamaheśānacodanātaḥ suvistṛtam|
Śāstrajñānaṁ samanvicchetso'pi yāyādbahūngurūn||43||

Непереведенная ещё


तद्दीक्षाश्चापि गृह्णीयादभिषेचनपश्चिमाः।
ज्ञानोपोद्बलिकास्ता हि तत्तज्ज्ञानवता कृताः॥४४॥

Taddīkṣāścāpi gṛhṇīyādabhiṣecanapaścimāḥ|
Jñānopodbalikāstā hi tattajjñānavatā kṛtāḥ||44||

Непереведенная ещё


उक्तं च श्रीमते शास्त्रे तत्र तत्र च भूयसा।
आमोदार्थी यथा भृङ्गः पुष्पात्पुष्पान्तरं व्रजेत्॥४५॥

Uktaṁ ca śrīmate śāstre tatra tatra ca bhūyasā|
Āmodārthī yathā bhṛṅgaḥ puṣpātpuṣpāntaraṁ vrajet||45||

Непереведенная ещё


विज्ञानार्थी तथा शिष्यो गुरोर्गुर्वन्तरं त्विति।
गुरूणां भूयसां मध्ये यतो विज्ञानमुत्तमम्॥४६॥

Vijñānārthī tathā śiṣyo gurorgurvantaraṁ tviti|
Gurūṇāṁ bhūyasāṁ madhye yato vijñānamuttamam||46||

Непереведенная ещё


प्राप्तं सोऽस्य गुरुर्दीक्षा नात्र मुख्या हि संविदि।
सर्वज्ञाननिधानं तु गुरुं सम्प्राप्य सुस्थितः॥४७॥

Prāptaṁ so'sya gururdīkṣā nātra mukhyā hi saṁvidi|
Sarvajñānanidhānaṁ tu guruṁ samprāpya susthitaḥ||47||

Непереведенная ещё


तमेवाराधयेद्धीमांस्तत्तज्जिज्ञासनोन्मुखः।
इति दीक्षाविधिः प्रोक्तो लिङ्गोद्धरणपश्चिमः॥४८॥

Tamevārādhayeddhīmāṁstattajjijñāsanonmukhaḥ|
Iti dīkṣāvidhiḥ prokto liṅgoddharaṇapaścimaḥ||48||

Непереведенная ещё

в начало


 Дополнительная информация

Габриэль Pradīpaka

Этот документ был составлен Габриэлем Pradīpaka, одним из двух основателей этого сайта, духовным гуру, экспертом в санскрите и философии Трика.

Для получения дополнительной информации о санскрите, йоге и философии, или если вы просто хотите оставить комментарий, задать вопрос или нашли ошибку, напишите нам: Это наша электронная почта.



Вернуться 21. 1-61 Вверх  Продолжить чтение 23. 1-103

Оставьте комментарий

Чтобы оставить комментарий, пожалуйста, зарегистрируйтесь или войдите.